Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
satvataḥ sattvasaṃpannān kausalyā suṣuve sutān |
bhajinaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam || 1 ||
[Analyze grammar]

andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam |
teṣāṃ visargāścatvāro vistareṇeha tāṅ śṛṇu || 2 ||
[Analyze grammar]

bhajamānasya sṛñjayyau bāhyakā copabāhyakā |
āstāṃ bhārye tayostasmājjajñire bahavaḥ sutāḥ || 3 ||
[Analyze grammar]

nimiśca kramaṇaścaiva viṣṇuḥ śūraḥ puraṃjayaḥ |
ete bāhyakasṛñjayyāṃ bhajamānādvijajñire || 4 ||
[Analyze grammar]

āyutājitsahasrājicchatājiccātha dāsakaḥ |
upabāhyakasṛñjayyāṃ bhajamānādvijajñire || 5 ||
[Analyze grammar]

yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ |
putraḥ sarvaguṇopeto mama syāditi niścitaḥ || 6 ||
[Analyze grammar]

saṃyujyātmānamevaṃ sa parṇāśāyā jalaṃ spṛśan |
sadopaspṛśatastasya cakāra priyamāpagā || 7 ||
[Analyze grammar]

cintayābhiparītā sā jagāmaikaviniścayam |
kalyāṇatvānnarapatestasya sā nimnagottamā || 8 ||
[Analyze grammar]

nādhyagacchata tāṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ |
bhavetsarvaguṇopeto rājño devāvṛdhasya ca |
jāyettasmātsvayaṃ hanta bhavāmyasya sahavratā || 9 ||
[Analyze grammar]

atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ |
varayāmāsa nṛpatiṃ tāmiyeṣa ca sa prabhuḥ || 10 ||
[Analyze grammar]

tasyāmādhatta garbhaṃ sa tejasvinamudāradhīḥ || 10 ||
[Analyze grammar]

atha sā daśame māsi suṣuve saritāṃ varā |
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt || 11 ||
[Analyze grammar]

anuvaṃśe purāṇajñā gāyantīti pariśrutam |
guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ || 12 ||
[Analyze grammar]

yathaivāgre śrutaṃ dūrādapaśyāma tathāntikāt |
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ || 13 ||
[Analyze grammar]

ṣaṣṭiśca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca |
ete'mṛtatvaṃ saṃprāptā babhrordaivāvṛdhāditi || 14 ||
[Analyze grammar]

yajvā dānapatirdhīmānbrahmaṇyaḥ sudṛḍhāyudhaḥ |
kīrtimāṃśca mahātejāḥ sātvatānāṃ mahārathaḥ |
tasyānvavāyaḥ sumahānbhojā ye mārtikāvatāḥ || 15 ||
[Analyze grammar]

andhakātkāśyaduhitā caturo'labhatātmajān |
kukuraṃ bhajamānaṃ ca śamiṃ kambalabarhiṣam || 16 ||
[Analyze grammar]

kukurasya suto dhṛṣṇurdhṛṣṇostu tanayastathā |
kapotaromā tasyātha taittiristanayo'bhavat |
jajñe punarvasustasmādabhijittu punarvasoḥ || 17 ||
[Analyze grammar]

tasya vai putramithunaṃ babhūvābhijitaḥ kila |
āhukaścāhukī caiva khyātau khyātimatāṃ varau || 18 ||
[Analyze grammar]

imāścodāharantyatra gāthāḥ prati tamāhukam || 19 ||
[Analyze grammar]

śvetena parivāreṇa kiśorapratimo mahān |
aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet || 20 ||
[Analyze grammar]

nāputravānnāśatado nāsahasraśatāyudhaḥ |
nāśuddhakarmā nāyajvā yo bhojamabhito vrajet || 21 ||
[Analyze grammar]

pūrvasyāṃ diśi nāgānāṃ bhojasyetyanumodanam |
sopāsaṅgānukarṣāṇāṃ dhvajināṃ savarūthinām |
rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu |
rūpyakāñcanakakṣyāṇāṃ sahasrāṇi daśāpi ca || 22 ||
[Analyze grammar]

tāvantyeva sahasrāṇi uttarasyāṃ tathā diśi |
ā bhūmipālānbhojān svānatiṣṭhan kiṃkiṇīkinaḥ || 23 ||
[Analyze grammar]

āhukīṃ cāpyavantibhyaḥ svasāraṃ dadurandhakāḥ || 24 ||
[Analyze grammar]

āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ |
devakaścograsenaśca devagarbhasamāv ubhau || 25 ||
[Analyze grammar]

devakasyābhavanputrāścatvārastridaśopamāḥ |
devavānupadevaśca sudevo devarakṣitaḥ |
kumāryaḥ sapta cāpyāsanvasudevāya tā dadau || 26 ||
[Analyze grammar]

devakī śāntidevā ca sudevā devarakṣitā |
vṛkadevyupadevī ca sunāmnī caiva saptamī || 27 ||
[Analyze grammar]

navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ |
nyagrodhaśca sunāmā ca kaṅkuśaṅkusubhūmayaḥ |
rāṣṭrapālo'tha sutanuranādhṛṣṭiśca puṣṭimān || 28 ||
[Analyze grammar]

eṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā |
sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā || 29 ||
[Analyze grammar]

ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ || 30 ||
[Analyze grammar]

kukurāṇāmimaṃ vaṃśaṃ dhārayannamitaujasām |
ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 27

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: