Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

mārkaṇḍeya uvāca |
tatastaṃ cakravākau dvāv ūcatuḥ sahacāriṇau |
āvāṃ te sacivau syāvastava priyahitaiṣiṇau || 1 ||
[Analyze grammar]

tathetyuktvā ca tasyāsīttadā yogātmano matiḥ |
evaṃ te samayaṃ cakruḥ suvāktaṃ pratyabhāṣata || 2 ||
[Analyze grammar]

yasmātkāmapradhānastvaṃ yogadharmamapāsya vai |
avaraṃ varaṃ prārthayase tasmādvākyaṃ nibodha me || 3 ||
[Analyze grammar]

rājā tvaṃ bhavitā tāta kāmpilye nagarottame |
bhaviṣyataḥ sakhāyau ca dvāvimau sacivau tava || 4 ||
[Analyze grammar]

śaptvā tānabhibhāṣyātha catvāraścakruraṇḍajāḥ |
tāṃstrīnabhīpsato rājyaṃ vyabhicārapradharṣitān || 5 ||
[Analyze grammar]

śaptāḥ khagāstrayaste tu yogabhraṣṭā vicetasaḥ |
tānayācanta caturastrayaste sahacāriṇaḥ || 6 ||
[Analyze grammar]

teṣāṃ prasādaṃ cakruste athaitān sumanābravīt |
sarveṣāmeva vacanātprasādānugataṃ tadā || 7 ||
[Analyze grammar]

antavānbhavitā śāpo yuṣmākaṃ nātra saṃśayaḥ |
itaścyutāśca mānuṣyaṃ prāpya yogamavāpsyatha || 8 ||
[Analyze grammar]

sarvasattvarutajñaśca svatantro'yaṃ bhaviṣyati |
pitṛprasādo hyasmābhirasya prāptaḥ kṛtena vai || 9 ||
[Analyze grammar]

gāṃ prokṣayitvā dharmeṇa pitṛbhya upakalpatām |
asmākaṃ jñānasaṃyogaḥ sarveṣāṃ yogasādhanaḥ || 10 ||
[Analyze grammar]

idaṃ ca vākyasaṃdarbha ślokamekamudāhṛtam |
puruṣāntaritaṃ śrutvā tato yogamavāpsyatha || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 17

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: