Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

śrāddhe pratiṣṭhito lokaḥ śrāddhād yogaḥ pravartate || 0 ||
[Analyze grammar]

hanta te vartayiṣyāmi śrāddhasya phalamuttamam |
brahmadattena yatprāptaṃ saptajātiṣu bhārata || 1 ||
[Analyze grammar]

tata eva hi dharmasya buddhirnirvartate śanaiḥ |
pīḍayāpyatha dharmasya kṛte śrāddhe purānagha || 2 ||
[Analyze grammar]

yatprāptaṃ brāhmaṇaiḥ pūrvaṃ tannibodha narottama || 2 ||
[Analyze grammar]

tato'haṃ nātidharmiṣṭhān kurukṣetre pitṛvratān |
sanatkumāranirdiṣṭānapaśyaṃ sapta vai dvijān || 3 ||
[Analyze grammar]

divyena cakṣuṣā tena yānuvāca purā vibhuḥ || 3 ||
[Analyze grammar]

vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca |
khasṛmaḥ pitṛvartī ca nāmabhiḥ karmabhistathā || 4 ||
[Analyze grammar]

kauśikasya sutāstāta śiṣyā gārgyasya bhārata |
pitaryuparate sarve vratavantastadābhavan || 5 ||
[Analyze grammar]

niyogātte gurostasya gāṃ dogdhrīṃ samakālayan |
samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā || 6 ||
[Analyze grammar]

teṣāṃ pathi kṣudhārtānāṃ bālyānmohācca bhārata |
krūrā buddhiḥ samabhavattāṃ gāṃ vai hiṃsituṃ tadā || 7 ||
[Analyze grammar]

tān kaviḥ khasṛmaścaiva yācete neti vai tadā |
na cāśakyanta te tābhyāṃ tadā vārayituṃ dvijāḥ || 8 ||
[Analyze grammar]

pitṛvartī tu yasteṣāṃ nityaṃ śrāddhāhniko dvijaḥ |
sa sarvānabravīdbhrātṝn kopāddharmasamanvitaḥ || 9 ||
[Analyze grammar]

yadyavaśyaṃ prakartavyā pitṝnuddiśya sādhvimāṃ |
prakurvīmahi gāṃ samyaksarva eva samāhitāḥ || 10 ||
[Analyze grammar]

evameṣā ca gaurdharmaṃ prāpsyate nātra saṃśayaḥ |
pitṝnabhyarcya dharmeṇa nādharmo'sminbhaviṣyati || 11 ||
[Analyze grammar]

tathetyuktvā ca te sarve prokṣayitvā ca gāṃ tataḥ |
pitṛbhyaḥ kalpayitvaināmupayujyanta bhārata || 12 ||
[Analyze grammar]

upayujya ca gāṃ sarve gurostasya nyavedayat |
śārdūlena hatā dhenurvatso'yaṃ gṛhyatāmiti |
ārjavātsa tu vatsaṃ taṃ pratijagrāha vai dvijaḥ || 13 ||
[Analyze grammar]

mithyopacarya te taṃ tu gurumanyāyato dvijāḥ |
kālena samayujyanta sarva evāyuṣaḥ kṣaye || 14 ||
[Analyze grammar]

te vai hiṃsratayā krūrā anāryatvādgurostadā |
ugrā hiṃsāvihārāśca saptājāyanta sodarāḥ |
lubdhakasyātmajāstāta balavanto manasvinaḥ || 15 ||
[Analyze grammar]

pitṝnabhyarcya dharmeṇa prokṣayitvā ca gāṃ tadā |
smṛtiḥ pratyavamarśaśca teṣāṃ jātyantare'bhavat || 16 ||
[Analyze grammar]

jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ |
svadharmaniratāḥ sarve lobhānṛtavivarjitāḥ || 17 ||
[Analyze grammar]

tāvanmātraṃ prakurvanti yāvatā prāṇadhāraṇam |
śeṣaṃ dharmaparāḥ kālamanudhyānti svakarma tat || 18 ||
[Analyze grammar]

nāmadheyāni cāpyeṣāmimānyāsannarādhipa |
nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtireva ca |
vaidhaso mātṛvartī ca vyādhāḥ paramadhārmikāḥ || 19 ||
[Analyze grammar]

tairevamuṣitaistāta hiṃsādharmaparairvane |
mātā ca pūjitā vṛddhā pitā ca paritoṣitaḥ || 20 ||
[Analyze grammar]

yadā mātā pitā caiva saṃyuktau kāladharmaṇā |
tadā dhanūṃṣi te tyaktvā vane prāṇānavāsṛjan || 21 ||
[Analyze grammar]

śubhena karmaṇā tena jātā jātismarā mṛgāḥ |
trāsodvegena saṃvignā ramye kālaṃjare girau || 22 ||
[Analyze grammar]

unmukho nityavitrastaḥ stabdhakarṇo vilocanaḥ |
paṇḍito ghasmaro nādī nāmabhiste'bhavanmṛgāḥ || 23 ||
[Analyze grammar]

tamevārthamanudhyānto jātismaraṇasaṃbhavam |
āsanvanecarāḥ kṣāntā nirdvandvā niṣparigrahāḥ || 24 ||
[Analyze grammar]

te sarve śubhakarmāṇaḥ sadharmāṇo vanecarāḥ |
maruṃ sādhya jahuḥ prāṇāṃl laghvāhārāstapasvinaḥ || 25 ||
[Analyze grammar]

teṣāṃ maruṃ sādhayatāṃ padasthānāni bhārata |
tathaivādyāpi dṛśyante girau kālañjare'cyuta || 26 ||
[Analyze grammar]

karmaṇā tena te tāta śubhenāśubhavarjitāḥ |
śubhācchubhatarāṃ yoniṃ cakravākatvamāgatāḥ || 27 ||
[Analyze grammar]

śubhe deśe sariddvīpe saptaivāsañjalaukasaḥ |
tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ || 28 ||
[Analyze grammar]

niḥspṛho nirmamaḥ kṣānto nirdvaṃdvo niṣparigrahaḥ || 28 ||
[Analyze grammar]

nirvṛttirnibhṛtaścaiva śakunā nāmataḥ smṛtāḥ || 28 ||
[Analyze grammar]

te brahmacāriṇaḥ sarve śakunā dharmacāriṇaḥ || 28 ||
[Analyze grammar]

nirāhārā jahuḥ prāṇāṃstapoyuktāḥ sarittaṭe || 28 ||
[Analyze grammar]

atha te sodarā jātā haṃsā mānasacāriṇaḥ || 28 ||
[Analyze grammar]

jātismarāḥ susaṃbaddhāḥ saptaiva brahmacāriṇaḥ || 28 ||
[Analyze grammar]

viprayonau yato mohānmithyopacarito guruḥ || 28 ||
[Analyze grammar]

tiryagyonau tato jātāḥ saṃsāre paribabhramuḥ || 28 ||
[Analyze grammar]

yadā tu pitṛkāryārthaḥ kṛtaḥ svārthe vyavasthitaiḥ || 28 ||
[Analyze grammar]

tato jñānaṃ ca jātiṃ ca te hi prāpurguṇottaram || 28 ||
[Analyze grammar]

sumanā muniḥ suvāk śuddhaḥ pañcamaśchidradarśanaḥ |
sunetraśca svatantraśca śakunā nāmataḥ smṛtāḥ || 29 ||
[Analyze grammar]

pañcamaḥ pañcikastatra saptajātiṣvajāyata |
ṣaṣṭhastu kaṇḍarīko'bhūdbrahmadattastu saptamaḥ || 30 ||
[Analyze grammar]

teṣāṃ tu tapasā tena saptajātikṛtena vai |
yogasya cābhinirvṛttyā pratibhānācca śobhanāt || 31 ||
[Analyze grammar]

pūrvajātiṣu yadbrahma śrutaṃ gurukuleṣu vai |
tathaiva tatsthitaṃ brahma saṃsāreṣvapi vartatām || 32 ||
[Analyze grammar]

te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ |
yogadharmamanudhyānto viharanti sma tatra ha || 33 ||
[Analyze grammar]

mānasaṃ tu saraḥ prāpya haṃsā bhūtvā jalaukasaḥ || 33 ||
[Analyze grammar]

teṣāṃ tatra vihaṅgānāṃ caratāṃ sahacāriṇām |
nīpānāmīśvaro rājā vibhrājaḥ pauravānvayaḥ || 34 ||
[Analyze grammar]

vibhrājamāno vapuṣā prabhāvena samanvitaḥ |
śrīmānantaḥpuravṛto vanaṃ tatpraviveśa ha || 35 ||
[Analyze grammar]

svatantraścakravākastu spṛhayāmāsa taṃ nṛpam |
dṛṣṭvāyāntaṃ śriyopetaṃ bhaveyamahamīdṛśaḥ || 36 ||
[Analyze grammar]

yadyasti sukṛtaṃ kiṃcittapo vā niyamo'pi vā |
khinno hyasmyupavāsena tapasā niṣphalena ca || 37 ||
[Analyze grammar]

nṛpatvamahamicchāmi yadi me sukṛtaṃ bhavet || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 16

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: