Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

bhīṣma uvāca |
tato haṃ tasya vacanānmārkaṇḍeyaṃ samāhitaḥ |
praśnaṃ tamevānvapṛcchaṃ yanme pṛṣṭaḥ purā pitā || 1 ||
[Analyze grammar]

sa māmuvāca dharmātmā mārkaṇḍeyo mahātapāḥ |
bhīṣma vakṣyāmi tattvena śṛṇuṣva prayato nagha || 2 ||
[Analyze grammar]

mayāpi hi prasādādvai dīrghāyuṣṭvaṃ pituḥ prabho |
pitṛbhaktyaiva labdhaṃ ca prāgloke paramaṃ yaśaḥ || 3 ||
[Analyze grammar]

so haṃ yugasya paryante bahuvarṣasahasrike |
adhiruhya giriṃ meruṃ tapo tapyaṃ suduścaram || 4 ||
[Analyze grammar]

tataḥ kadācitpaśyāmi divaṃ prajvālya tejasā |
vimānaṃ mahadāyāntamuttareṇa girestadā || 5 ||
[Analyze grammar]

apaśyaṃ tatra caivāhaṃ śayānaṃ dīptatejasam |
aṅguṣṭhamātraṃ puruṣamagnāvagnimivāhitam || 6 ||
[Analyze grammar]

so haṃ tasmai namas kṛtvā praṇamya śirasā prabhum |
saṃniviṣṭaṃ vimānasthaṃ pādyārghyābhyāṃ apūjayam || 7 ||
[Analyze grammar]

apṛcchaṃ caiva durdharṣaṃ vidyāma tvāṃ kathaṃ prabho |
daivataṃ hyasi devānāmiti me vartate matiḥ || 8 ||
[Analyze grammar]

sa māmuvāca dharmātmā smayamāna ivānagha |
na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase || 9 ||
[Analyze grammar]

kṣaṇenaiva pramāṇaṃ sa bibhradanyadanuttamam |
rūpeṇa na mayā kaściddṛṣṭapūrvaḥ pumān kvacit || 10 ||
[Analyze grammar]

sa māmuvāca tejasvī vācā madhurayā punaḥ || 10 ||
[Analyze grammar]

kautūhalaparijñāne yattadbrahmandadāmi te || 10 ||
[Analyze grammar]

sanatkumāra uvāca |
viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho |
tapovīryātsamutpannaṃ nārāyaṇaguṇātmakam || 11 ||
[Analyze grammar]

sanatkumāra iti yaḥ śruto vedeṣu vai purā |
so smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te || 12 ||
[Analyze grammar]

ye tvanye brahmaṇaḥ putrā yavīyāṃsastu te mama |
bhrātaraḥ sapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ || 13 ||
[Analyze grammar]

marīciratrirbhagavānpulastyaḥ pulahaḥ kratuḥ || 13 ||
[Analyze grammar]

aṅgirāśca vasiṣṭhaśca saptaite brahmaṇaḥ sutāḥ || 13 ||
[Analyze grammar]

kraturvasiṣṭhaḥ pulahaḥ pulastyo tristathāṅgirāḥ |
marīcistu tathā vidvāndevagandharvasevitāḥ |
trīṃl lokāṇ dhārayantīmāndevadānavapūjitāḥ || 14 ||
[Analyze grammar]

vayaṃ tu yatidharmāṇa āropyātmānamātmani |
prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune || 15 ||
[Analyze grammar]

yathotpannastathaivāhaṃ kumāra iti viddhi mām |
tasmātsanatkumāreti nāmaitanme pratiṣṭhitam || 16 ||
[Analyze grammar]

madbhaktyā te tapaścīrṇaṃ mama darśanakāṅkṣayā |
eṣa dṛṣṭo si bhavatā kaṃ kāmaṃ karavāṇi te || 17 ||
[Analyze grammar]

ityuktavantaṃ tamahaṃ pratyavocaṃ sanātanam |
anujñāto bhagavatā prīyatā tena bhārata || 18 ||
[Analyze grammar]

tato hamarthametaṃ vai tamapṛcchaṃ sanātanam |
pṛṣṭaḥ pitṝṇāṃ sargaṃ ca phalaṃ śrāddhasya cānagha |
ciccheda saṃśayaṃ bhīṣma sa tu deveśvaro mama || 19 ||
[Analyze grammar]

sa māmuvāca prītātmā kathānte bahuvārṣike |
rame tvayāhaṃ viprarṣe śṛṇu sarvaṃ yathātatham || 20 ||
[Analyze grammar]

devānasṛjata brahmā māṃ yakṣyantīti bhārgava |
tamutsṛjya tadātmānamayajaṃste phalārthinaḥ || 21 ||
[Analyze grammar]

te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ |
na sma kiṃcitprajānanti tato loko vyamuhyata || 22 ||
[Analyze grammar]

te bhūyaḥ praṇatāḥ sarve prāyācanta pitāmaham |
anugrahāya lokānāṃ tatastānabravītprabhuḥ || 23 ||
[Analyze grammar]

prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ |
putrāṃśca paripṛcchadhvaṃ tato jñānamavāpsyatha || 24 ||
[Analyze grammar]

prāyaścittakriyārthaṃ te putrānpapracchurārtavat |
tebhyaste prayatātmānaḥ śaśaṃsur tanayāstadā || 25 ||
[Analyze grammar]

prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai |
śaṃsanti kuśalā nityaṃ cakṣuṣmanto hi tattvataḥ || 26 ||
[Analyze grammar]

prāyaścittārthatattvajñā labdhasaṃjñā divaukasaḥ |
gamyatāṃ putrakāśceti putrairuktāśca te tadā || 27 ||
[Analyze grammar]

abhiśaptāstu te devāḥ putravākyena tena vai |
pitāmahamupāgacchan saṃśayacchedanāya vai || 28 ||
[Analyze grammar]

tatastānabravīddevo yūyaṃ vai brahmavādinaḥ |
tasmād yaduktā yūyaṃ taistattathā na tadanyathā || 29 ||
[Analyze grammar]

yūyaṃ śarīrakartārasteṣāṃ devā bhaviṣyatha |
te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ || 30 ||
[Analyze grammar]

anyonyapitaro yūyaṃ te caiveti nibodhata |
devāśca pitaraścaiva tadbudhyadhvaṃ divaukasaḥ || 31 ||
[Analyze grammar]

tataste punarāgamya putrānūcurdivaukasaḥ |
brahmaṇā chinnasaṃdehāḥ prītimantaḥ parasparam || 32 ||
[Analyze grammar]

yūyaṃ vai pitaro smākaṃ yairvayaṃ pratibodhitāḥ |
dharmajñāḥ kaśca vaḥ kāmaḥ ko varo vaḥ pradīyatām |
yaduktaṃ caiva yuṣmābhistattathā na tadanyathā || 33 ||
[Analyze grammar]

uktāśca yasmād yuṣmābhiḥ putrakā iti vai vayam |
tasmādbhavantaḥ pitaro bhaviṣyanti na saṃśayaḥ || 34 ||
[Analyze grammar]

yo niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścitkariṣyati |
rākṣasā dānavā nāgāḥ phalaṃ prāpsyanti tasya tat || 35 ||
[Analyze grammar]

śrāddhairāpyāyitāścaiva pitaraḥ somamavyayam |
āpyāyyamānaṃ yuṣmābhirvardhayiṣyanti nityadā || 36 ||
[Analyze grammar]

śrāddhairāpyāyitaḥ somo lokamāpyāyayiṣyati |
samudraparvatavanaṃ jaṃgamājaṃgamairvṛtam || 37 ||
[Analyze grammar]

śrāddhāni puṣṭikāmāśca ye kariṣyanti mānavāḥ |
tebhyaḥ puṣṭiṃ prajāścaiva dāsyanti pitaraḥ sadā || 38 ||
[Analyze grammar]

śrāddhe ca ye pradāsyanti trīnpiṇḍānnāmagotrataḥ |
sarvatra vartamānāṃstānpitaraḥ sapitāmahāḥ |
bhāvayiṣyanti satataṃ śrāddhadānena pūjitāḥ || 39 ||
[Analyze grammar]

evamājñā kṛtā pūrvaṃ brahmaṇā parameṣṭhinā || 39 ||
[Analyze grammar]

iti tadvacanaṃ satyaṃ bhavatvadya divaukasaḥ |
putrāśca pitaraścaiva vayaṃ sarve parasparam || 40 ||
[Analyze grammar]

sanatkumāra uvāca |
ta ete pitaro devā devāśca pitarastathā |
anyonyapitaro hyete devāśca pitaraśca ha || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 12

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: