Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
manorvaivasvatasyāsanputrā vai nava tatsamāḥ |
ikṣvākuścaiva nābhāgaśca dhṛṣṇuḥ śaryātireva ca || 1 ||
[Analyze grammar]

nariṣyantastathā prāṃśūrnābhānediṣṭhasaptamaḥ |
karūṣaśca pṛṣadhraśca navaite puruṣarṣabha || 2 ||
[Analyze grammar]

akarotputrakāmastu manuriṣṭiṃ prajāpatiḥ |
mitrāvaruṇayostāta pūrvameva viśāṃ pate |
anutpanneṣu navasu putreṣveteṣu bhārata || 3 ||
[Analyze grammar]

tasyāṃ tu vartamānāyāmiṣṭyāṃ bharatasattama |
mitrāvaruṇayoraṃśe manurāhutimājuhot || 4 ||
[Analyze grammar]

āhutyāṃ hūyamānāyāṃ devagandharvamānuṣāḥ || 4 ||
[Analyze grammar]

tuṣṭiṃ tu paramāṃ jagmurmunayaśca tapodhanāḥ || 4 ||
[Analyze grammar]

aho'sya tapaso vīryamaho śrutamaho dhanam || 4 ||
[Analyze grammar]

tatra divyāmbaradharā divyābharaṇabhūṣitā |
divyasaṃhananā caiva iḍā jajña iti śrutiḥ || 5 ||
[Analyze grammar]

tāmiḍetyeva hovāca manurdaṇḍadharastadā |
anugacchasva māṃ bhadre tamiḍā pratyuvāca ha || 6 ||
[Analyze grammar]

dharmayuktamidaṃ vākyaṃ putrakāmaṃ prajāpatim || 6 ||
[Analyze grammar]

mitrāvaruṇayoraṃśe jātāsmi vadatāṃ vara |
tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato'hanat || 7 ||
[Analyze grammar]

saivamuktvā manuṃ devaṃ mitrāvaruṇayoriḍā |
gatvāntikaṃ varārohā prāñjalirvākyamabravīt |
aṃśe'smi yuvayorjātā devau kiṃ karavāṇi vām || 8 ||
[Analyze grammar]

manunā cāhamuktā vai anugacchasvamāmiti || 8 ||
[Analyze grammar]

tāṃ tathāvādinīṃ sādhvīmiḍāṃ dharmaparāyaṇām |
mitraśca varuṇaścobhāv ūcaturyannibodha tat || 9 ||
[Analyze grammar]

anena tava dharmeṇa praśrayeṇa damena ca |
satyena caiva suśroṇi prītau svo varavarṇini || 10 ||
[Analyze grammar]

āvayostvaṃ mahābhāge khyātiṃ kanyeti yāsyasi |
manorvaṃśakaraḥ putrastvameva ca bhaviṣyasi || 11 ||
[Analyze grammar]

sudyumna iti vikhyātastriṣu lokeṣu śobhane |
jagatpriyo dharmaśīlo manorvaṃśavivardhanaḥ || 12 ||
[Analyze grammar]

nivṛttā sā tu tacchrutvā gacchantī piturantikām |
budhenāntaramāsādya maithunāyopavartitā || 13 ||
[Analyze grammar]

somaputrādbudhād rājaṃstasyāṃ jajñe purūravāḥ |
janayitvā tataḥ sā tamiḍā sudyumnatāṃ gatā || 14 ||
[Analyze grammar]

sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ |
utkalaśca gayaścaiva vinatāśvaśca bhārata || 15 ||
[Analyze grammar]

utkalasyottarā rājanvinatāśvasya paścimā |
dikpūrvā bharataśreṣṭha gayasya tu gayā smṛtā || 16 ||
[Analyze grammar]

praviṣṭe tu manau tāta divākaramariṃdama |
daśadhā tadgataṃ kṣatramakarotpṛthivīmimām || 17 ||
[Analyze grammar]

yūpāṅkitā vasumatī yasyeyaṃ savanākarā || 17 ||
[Analyze grammar]

ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān |
kanyābhāvācca sudyumno nainaṃ guṇamavāptavān || 18 ||
[Analyze grammar]

vasiṣṭhavacanāccāsītpratiṣṭhānaṃ mahātmanaḥ |
pratiṣṭhā dharmarājasya sudyumnasya kurūdvaha || 19 ||
[Analyze grammar]

tatpurūravase prādād rājyaṃ prāpya mahāyaśāḥ |
cakravartī mahārāja babhūva janamejaya |
sudyumnaḥ kārayāmāsa pratiṣṭhāne nṛpakriyām |
dhṛṣṇukaścāmbarīṣaśca daṇḍaścetīha te trayaḥ |
yaścakāra mahātmā vai daṇḍakāraṇyamuttamam || vanaṃ tal lokavikhyātaṃ tāpasānāmanuttamam |
tatra praviṣṭamātrastu naraḥ pāpātpramucyate || sudyumnaśca divaṃ yāta eḍamutpādya bhārata |
utkalasya trayaḥ putrāstriṣu lokeṣu viśrutāḥ |
mānaveyo mahārāja strīpuṃsorlakṣaṇairyutaḥ || 20 ||
[Analyze grammar]

dhṛtavāṃstamiḍetyevaṃ sudyumnaścetiviśrutaḥ || 20 ||
[Analyze grammar]

pṛṣadhro hivaddhitvā tu gurorgāṃ janamejaya || 20 ||
[Analyze grammar]

śāpācchūdratvamāpannaḥ putrastasya mahātmanaḥ || 20 ||
[Analyze grammar]

nāriṣyantāḥ śakāḥ putrā nābhāgasya tu bhārata |
ambarīṣo'bhavatputraḥ pārthivarṣabhasattama || 21 ||
[Analyze grammar]

dhṛṣṇostu dhārṣṇikaṃ kṣatraṃ raṇadṛṣṭaṃ babhūva ha |
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ |
sahasraṃ kṣatriyagaṇo vikrāntaḥ saṃbabhūva ha || nābhāgāriṣṭaputrāśca kṣatriyā vaiśyatāṃ gatāḥ || prāṃśoreko'bhavatputraḥ prajāpatiriti śrutaḥ |
nariṣyantasya dāyādo rājā daṇḍadharo damaḥ |
śaryātermithunaṃ cāsīdānarto nāma viśrutaḥ |
putraḥ kanyā sukanyā ca yā patnī cyavanasya ha || 22 ||
[Analyze grammar]

ānartasya tu dāyādo revo nāma mahādyutiḥ |
ānartaviṣayaścāsītpurī cāsītkuśasthalī || 23 ||
[Analyze grammar]

revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ |
jyeṣṭhaḥ putraśatasyāsīd rājyaṃ prāpya kuśasthalīm || 24 ||
[Analyze grammar]

tasya putraśataṃ tvāsītkanyā cāpikurūdvaha || 24 ||
[Analyze grammar]

sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo'ntike |
muhūrtabhūtaṃ devasya martyaṃ bahuyugaṃ prabho || 25 ||
[Analyze grammar]

ājagāma yuvaivātha svāṃ purīṃ yādavairvṛtām |
kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām |
bhojavṛṣṇyandhakairguptāṃ vāsudevapurogamaiḥ || 26 ||
[Analyze grammar]

tatastad raivato jñātvā yathātattvamariṃdama |
kanyāṃ tāṃ baladevāya suvratāṃ nāma revatīm || 27 ||
[Analyze grammar]

dattvā jagāma śikharaṃ merostapasi saṃśritaḥ |
rohiṇyā sahitaścandro yathā śacyā śacīpatiḥ |
reme rāmo'pi dharmātmā revatyā sahitaḥ sukhī || 28 ||
[Analyze grammar]

janamejaya uvāca |
kathaṃ bahuyuge kāle samatīte dvijarṣabha |
na jarā revatīṃ prāptā raivataṃ ca kakudminam || 29 ||
[Analyze grammar]

meruṃ gatasya vā tasya śāryāteḥ saṃtatiḥ katham |
sthitā pṛthivyāmadyāpi śrotumicchāmi tattvataḥ || 30 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
na jarā kṣutpipāse vā na mṛtyurbharatarṣabha |
ṛtucakraṃ prabhavati brahmaloke sadānaghā || 31 ||
[Analyze grammar]

kakudminastu taṃ lokaṃ raivatasya gatasya ha |
hatā puṇyajanaistāta rākṣasaiḥ sā kuśasthalī || 32 ||
[Analyze grammar]

tasya bhrātṛśataṃ tvāsīddhārmikasya mahātmanaḥ |
tadvadhyamānaṃ rakṣobhirdiśaḥ prākramadacyutā || 33 ||
[Analyze grammar]

vidrutasyaca rājendra tasya bhrātṛśatasya vai || 33 ||
[Analyze grammar]

teṣāṃ tu te bhayākrāntaḥ kṣatriyāstatra tatra ha || 33 ||
[Analyze grammar]

anvavāyastu sumahāṃstatra tatra viśāṃ pate |
teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ || 34 ||
[Analyze grammar]

kṣatriyā bharataśreṣṭha dikṣu sarvāsu dhārmikāḥ |
sarvaśaḥ sarvagahanaṃ praviṣṭāḥ kurunandana || 35 ||
[Analyze grammar]

teṣu tatra kṛpāṃ cakre brahmā lokapitā mahaḥ || 35 ||
[Analyze grammar]

nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau |
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 36 ||
[Analyze grammar]

prāṃśoreko'bhavatputraḥ prajāpatiriti śrutaḥ || 36 ||
[Analyze grammar]

pṛṣadhro hiṃsayitvā tu gurorgāṃ janamejaya |
śāpācchūdratvamāpanno navaite parikīrtitāḥ || 37 ||
[Analyze grammar]

vaivasvatasya tanayā manorvaibharatarṣabha || 37 ||
[Analyze grammar]

kṣuvatastu manostāta ikṣvākurabhavatsutaḥ |
tasya putraśataṃ tvāsīdikṣvākorbhūridakṣiṇam || 38 ||
[Analyze grammar]

teṣāṃ vikukṣirjyeṣṭhastu vikukṣitvādayodhatām |
prāptaḥ paramadharmajña so'yodhyādhipatiḥ prabhuḥ || 39 ||
[Analyze grammar]

śakunipramukhāstasya putrāḥ pañcaśataṃ smṛtāḥ |
uttarāpathadeśasya rakṣitāro viśāṃ pate || 40 ||
[Analyze grammar]

catvāriṃśadathāsṭau ca dakṣiṇasyāṃ tathā diśi |
vasātipramukhāścānye rakṣitāro viśāṃ pate || 41 ||
[Analyze grammar]

ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathādiśat || 41 ||
[Analyze grammar]

māṃsamānaya śrāddhārthaṃ mṛgān hatvā mahābala || 41 ||
[Analyze grammar]

śrāddhakarmaṇi coddiṣṭe akṛte śrāddhakarmaṇi |
bhakṣayitvā śaśaṃ tāta śaśādo mṛgayāṃ gataḥ || 42 ||
[Analyze grammar]

ikṣvākuṇā parityakto vasiṣṭhavacanātprabhuḥ |
śaśādanācchaśādo'bhūcchaśādo vanamāviśat |
ikṣvākau saṃsthite tāta śaśādaḥ puramāvasat || 43 ||
[Analyze grammar]

prāptaḥ paramadharmātmā yo'yodhyādhipatikriyām || 43 ||
[Analyze grammar]

ayodhasya tu dāyādaḥ kakutstho nāma vīryavān |
indrasya vṛṣabhūtasya kakutstho'jayatāsurān |
pūrvamāḍībake yuddhe kakutsthastena sa smṛtaḥ |
anenāstu kakutsthasya pṛthurānenasaḥ smṛtaḥ || 44 ||
[Analyze grammar]

viṣṭarāśvaḥ pṛthoḥ putrastasmādārdrastvajāyata |
ārdrasya yuvanāśvastu śrāvastastasya cātmajas || 45 ||
[Analyze grammar]

jajñe śrāvastako rājā śrāvastī yena nirmitā |
śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ || 46 ||
[Analyze grammar]

kuvalāśvaḥ sutastasya Ṭrājā paramadhārmikaḥ |
yaḥ sa dhundhuvadhād rājā dhundhumāratvamāgataḥ || 47 ||
[Analyze grammar]

janamejaya uvāca |
dhundhorvadhamahaṃ brahmañchrotumicchāmi tattvataḥ |
yadarthaṃ kuvalāśvaḥ sandhundhumāratvamāgataḥ || 48 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bṛhadaśvasya putrāṇāṃ śatamuttamadhanvinām |
sarve vidyāsu niṣṇātā balavanto durāsadāḥ |
babhūvātha pitā rājye kuvalāśvaṃ nyayojayat || 49 ||
[Analyze grammar]

yajvāno bhūridakṣiṇāḥ || 49 ||
[Analyze grammar]

kuvalāśvaṃ sutaṃ rājye || 49 ||
[Analyze grammar]

putrasaṃkrāmitaśrīstu vanaṃ rājā samāviśat |
tamuttaṅko'tha viprarṣiḥ prayāntaṃ pratyavārayat || 50 ||
[Analyze grammar]

uttaṅka uvāca |
bhavatā rakṣaṇaṃ kāryaṃ tattāvatkartumarhasi |
nirudvignastapaścartuṃ na hi śaknomi pārthiva || 51 ||
[Analyze grammar]

tvayā hi pṛthivī rājan rakṣyamāṇāmahātmanā || 51 ||
[Analyze grammar]

bhaviṣyati nirudvignā nāraṇyaṃ gantumarhasi || 51 ||
[Analyze grammar]

pālane hi mahāndharmaḥ prajānāmiha dṛśyate || 51 ||
[Analyze grammar]

na tathā dṛśyate'raṇye mā te bhūdbuddhirīdṛśī || 51 ||
[Analyze grammar]

īdṛśo na hi rājendra dharmaḥ kva cana dṛśyate || 51 ||
[Analyze grammar]

prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ || 51 ||
[Analyze grammar]

rakṣitavyāḥ prajā rājñā tāstvaṃ rakṣitumarhasi || 51 ||
[Analyze grammar]

mamāśramasamīpe vai sameṣu marudhanvasu |
samudro vālukāpūrṇa ujjānaka iti smṛtaḥ || 52 ||
[Analyze grammar]

devatānāmavadhyaśca mahākāyo mahābalaḥ |
antarbhūmigatastatra vālukāntarhito mahān || 53 ||
[Analyze grammar]

rākṣasasya madhoḥ putro dhundhurnāma sudāruṇaḥ |
śete lokavināśāya tapa āsthāya dāruṇam || 54 ||
[Analyze grammar]

saṃvatsarasya paryante sa niḥśvāsaṃ vimuñcati |
yadā tadā mahī tāta calati sma sakānanā || 55 ||
[Analyze grammar]

tasya niḥśvāsavātena raja uddhūyate mahat |
ādityapathamāvṛtya saptāhaṃ bhūmikampanam || 56 ||
[Analyze grammar]

savisphuliṅgaṃ sāṅgāraṃ sadhūmamatidāruṇam |
tena tāta na śaknomi tasmin sthātuṃ sva āśrame || 57 ||
[Analyze grammar]

taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā |
lokāḥ svasthā bhavantvadya tasminvinihate tvayā || 58 ||
[Analyze grammar]

tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate |
viṣṇunā ca varo datto mahyaṃ pūrvaṃ tato'nadha |
yastaṃ mahāsuraṃraudraṃ haniṣyati mahābalam |
sa ca vikhyātakīrtistu cakravartī nasaṃśayaḥ |
tejasā svena te viṣṇusteja āpyāyayiṣyati || 59 ||
[Analyze grammar]

na hi dhundhurmahātejāstejasālpena śakyate |
nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatairapi |
vīryaṃ hi sumahattasya devairapi durāsadam || 60 ||
[Analyze grammar]

sa evamukto rājarṣiruttaṅkena mahātmanā |
kuvalāśvaṃ sutaṃ prādāttasmai dhundhunibarhaṇe || 61 ||
[Analyze grammar]

bṛhadaśva uvāca |
bhagavannyastaśastro'hamayaṃ tu tanayo mama |
bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ || 62 ||
[Analyze grammar]

sa taṃ vyādiśya tanayaṃ rājarṣirdhundhunigrahe |
jagāma parvatāyaiva tapase saṃśitavrataḥ || 63 ||
[Analyze grammar]

kuvalāśvastu putrāṇāṃ śatena saha pārtivaḥ |
prāyāduttaṅkasahito dhundhostasya nibarhaṇe || 64 ||
[Analyze grammar]

tamāviśattadā viṣṇurbhagavāṃstejasā prabhuḥ |
uttaṅkasya niyogādvai lokānāṃ hitakāmyayā || 65 ||
[Analyze grammar]

tasminprayāte durdharṣe divi śabdo mahānabhūt |
eṣa śrīmānnṛpasuto dhundhumāro bhaviṣyati || 66 ||
[Analyze grammar]

divyairmālyaiśca taṃ devāḥ samantātsamavākiran |
devadundubhayaścaiva praṇedurbharatarṣabha || 67 ||
[Analyze grammar]

sa gatvā jayatāṃ śreṣṭhastanayaiḥ saha vīryavān |
samudraṃ khānayāmāsa vālukārṇavamavyayam || 68 ||
[Analyze grammar]

nārāyaṇena kauravya tejasāpyāyitastadā |
babhūva sa mahātejā bhūyo balasamanvitaḥ || 69 ||
[Analyze grammar]

tasya putraiḥ khanadbhistu vālukāntarhitastadā |
dhundhurāsādito rājandiśamāvṛtya paścimām || 70 ||
[Analyze grammar]

mukhajenāgninā krodhāl lokānudvartayanniva |
vāri susrāva vegena mahodadhirivodaye |
somasya bharataśreṣṭha dhārormikalilo mahān || 71 ||
[Analyze grammar]

ekaviṃśati putrāṇāṃ sahasramamitaujasām || 71 ||
[Analyze grammar]

tasya putraśataṃ dagdhaṃ tribhirūnaṃ tu rakṣasā || 72 ||
[Analyze grammar]

tataḥ sa rājā kauravya rākṣasaṃ taṃ mahābalam |
āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ || 73 ||
[Analyze grammar]

tasya vārimayaṃ vegamāpīya sa narādhipaḥ |
yogī yogena vahniṃ ca śamayāmāsa vāriṇā || 74 ||
[Analyze grammar]

nihatya taṃ mahākāyaṃ balenodakarākṣasam |
uttaṅkaṃ darśayāmāsa kṛtakarmā narādhipaḥ || 75 ||
[Analyze grammar]

uttaṅkastu varaṃ prādāttasmai rājñe mahātmane |
dadataścākṣayaṃ vittaṃ śatrubhiścāparājayam || 76 ||
[Analyze grammar]

dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam |
putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ || 77 ||
[Analyze grammar]

tasya putrāstrayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate |
daṇḍāśvakapilāśvau tu kumārau tu kanīyasau || 78 ||
[Analyze grammar]

dhaundhumārirdṛḍhāśvastu haryaśvastasya cātmajaḥ |
haryaśvasya nikumbho'bhūtkṣatradharmarataḥ sadā || 79 ||
[Analyze grammar]

saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ |
akṛśāśvaḥ kṛśāśvaśca saṃhatāśvasutau nṛpa || 80 ||
[Analyze grammar]

tasya haimavatī kanyā satāṃ matā dṛṣadvatī |
vikhyātā triṣu lokeṣu putraścāpi prasenajit || 81 ||
[Analyze grammar]

lebhe prasenajidbhāryāṃ gaurīṃ nāma pativratām |
abhiśaptā tu sā bhartrā nadī sā bāhudā kṛtā || 82 ||
[Analyze grammar]

tasyāḥ putro mahānāsīd yuvanāśvo narādhipaḥ |
yuvanāśvasya tanayaścakravartī jajāna ha |
kaṃ dhārayati kumāro'yaṃ nyasto rorūyate bhṛśam |
māndhātarvatsa mā rodīritīndro deśinīmadāt |
māndhātā yuvanāśvasya trilokavijayī nṛpaḥ || 83 ||
[Analyze grammar]

tasya caitrarathī bhāryā śaśabindoḥ sutābhavat |
sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi |
pativratā ca jyeṣṭhā ca bhrātṝṇāmayutasya sā || 84 ||
[Analyze grammar]

tasyāmutpādayāmāsa māndhātā dvau sutau nṛpa |
purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam || 85 ||
[Analyze grammar]

purukutsasutastvāsīttrasaddasyurmahīpatiḥ |
narmadāyāmathotpannaḥ saṃbhūtastasya cātmajaḥ || 86 ||
[Analyze grammar]

saṃbhūtasya tu dāyādaḥ sudhanvā ripumardanaḥ |
sudhanvanaḥ sutaścāpi viṣṇuvṛddhiriti smṛtaḥ |
viṣṇuvṛddhā iti khyātāstasya vaṃśyā narādhipāḥ |
ete tvaṅgirasaḥ pakṣe kṣetropetā dvijātayaḥ || saṃbhūtasyāparaḥ putro anaraṇyo mahāyaśāḥ |
rāvaṇena hato yo'sau trilokajayinā purā || trasadaśvo narastasya haryaśvastasya cātmajaḥ |
haryaśvasya dṛṣadvatyāṃ jajñe sumanasaḥ sutaḥ || tasya putro'bhavad rājā sudhanvā ripumardanaḥ |
sudhanvanaḥ sutaścāpi tridhanvā nāma pārthivaḥ || 87 ||
[Analyze grammar]

rājñastridhanvanastvāsīdvidvāṃstrayyāruṇaḥ prabhuḥ |
tasya satyavrato nāma kumāro'bhūnmahābalaḥ || 88 ||
[Analyze grammar]

pāṇigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ |
yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai || 89 ||
[Analyze grammar]

bālyātkāmācca mohācca saṃharṣāccāpalena ca |
jahāra kanyāṃ kāmātsa kasya citpuravāsinaḥ || 90 ||
[Analyze grammar]

ekasmindivase rāja putro'tyantaparākramī || 90 ||
[Analyze grammar]

dadarśa vicaran svīye pattane cārulocanām || 90 ||
[Analyze grammar]

udvāhayantīṃ vedikāyāṃ vaiśyavaryasya kasya cit || 90 ||
[Analyze grammar]

anullaṅghitamaryādāṃ saptapadyā vicakṣaṇaḥ || 90 ||
[Analyze grammar]

bhartrā pānigrahayutāṃ balādgṛhya mahīpatiḥ || 90 ||
[Analyze grammar]

gāndharveṇa vivāhena svayaṃ udvāhayadbalāt || 90 ||
[Analyze grammar]

vaiśyāḥ sarve samāgamya rājānamidamūcatuḥ || 90 ||
[Analyze grammar]

kumāreṇa hṛtā kanyā vedikāyā mahadbalāt || 90 ||
[Analyze grammar]

rājñā na rakṣito lokastadā naṣṭo bhaveddhruvam || 90 ||
[Analyze grammar]

na pūrvaistaiḥ kṛtaṃ pūrvaṃ na kariṣyati cāpadi || 90 ||
[Analyze grammar]

yathā kumāreṇa kṛtaṃ rājan karma vigarhitam || 90 ||
[Analyze grammar]

adharmaśaṅkunā tena rājā trayyāruṇo'tyajat |
tamadharmeṇa saṃyuktaṃ pitāsūryāruṇo jahau |
apadhvaṃseti bahuśo vadan krodhasamanvitaḥ || 91 ||
[Analyze grammar]

pitaraṃ so'bravīttyaktaḥ kva gacchāmīti vai muhuḥ |
pitā tvenamathovāca śvapākaiḥ saha vartaya |
nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana || 92 ||
[Analyze grammar]

ityuktaḥ sa nirākrāmannagarādvacanātpituḥ |
na ca taṃ vārayāmāsa vasiṣṭho bhagavānṛṣiḥ || 93 ||
[Analyze grammar]

sa tu satyavratastāta śvapākāvasathāntike |
pitrā tyakto'vasadvīraḥ pitāpyasya vanaṃ yayau || 94 ||
[Analyze grammar]

tatastasmiṃstu viṣaye nāvarṣatpākaśāsanaḥ |
acirānnarapatervasiṣṭhasyāvicārataḥ |
parityāgātkumārasya nāvarṣatpākaśāsanaḥ || yadā dvādaśa varṣāṇi tena naṣṭābhavatprajā |
svāhākāraḥ svadhākāro vaṣaṭkāro'pi nābhavat |
rāṣṭre tasya mahīpasya dharmanāśo'bhavattadā |
samā dvādaśa rājendra tenādharmeṇa vai tadā || 95 ||
[Analyze grammar]

dārāṃstu tasya viṣaye viśvāmitro mahātapāḥ |
saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ || 96 ||
[Analyze grammar]

etasminneva samaye viśvāmitrasya vai sutāḥ || 96 ||
[Analyze grammar]

catvāro vedavidvāṃsaḥ kṣudhayā paripīḍitāḥ || 96 ||
[Analyze grammar]

viśvāmitre gate dūraṃ tapase'timahātmani || 96 ||
[Analyze grammar]

procuḥ prāñjalayaḥ sarve mātaraṃ prati bhārata || 96 ||
[Analyze grammar]

vikrīya tanayaṃ mātarjīvyatāṃ yadi rocate || 96 ||
[Analyze grammar]

mariṣyāmo'nyathā sarve kṣudhayā paripīḍitāḥ || 96 ||
[Analyze grammar]

vikrīya tanayaṃ jīva yāvadāgamanaṃ pituḥ || 96 ||
[Analyze grammar]

sarvanāśe samutpanne ardhaṃ tyajati mānavaḥ || 96 ||
[Analyze grammar]

ardhena kurute kāryamiti paurātanī śrutiḥ || 96 ||
[Analyze grammar]

tyajedekaṃ kulasyārthaṃ grāmasyārthaṃ kulaṃ tyajet || 96 ||
[Analyze grammar]

grāmaṃ janapadasyārthaṃ ātmārthaṃ sakalaṃ tyajet || 96 ||
[Analyze grammar]

tasmādvikrīya tanayānmātarjīva yathāsukham || 96 ||
[Analyze grammar]

anyathā nidhanaṃ sarve gamiṣyāmastvayā saha || 96 ||
[Analyze grammar]

ayodhyāyāṃ mahātmāno dhyānavanto mahattarāḥ || 96 ||
[Analyze grammar]

gṛhvanti manujāḥ sarve dāsārthaṃ samupāgatān || 96 ||
[Analyze grammar]

tasmādvikrīya māṃ mātaḥ pūrvaṃ bhakṣaya pūrvajam || 96 ||
[Analyze grammar]

paścādvikrīya tāṃ sarvānno cedvarṣati vāsavaḥ || 96 ||
[Analyze grammar]

tasya patnī gale baddhvā madhyamaṃ putramaurasam |
śeṣasya bharaṇārthāya vyakrīṇādgośatena vai || 97 ||
[Analyze grammar]

taṃ tu baddhaṃ gale dṛṣṭvā vikrīyantaṃ nṛpātmajaḥ |
maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata || 98 ||
[Analyze grammar]

satyavrato mahābāhurbharaṇaṃ tasya cākarot |
viśvāmitrasya tuṣṭyarthamanukampārthameva ca || 99 ||
[Analyze grammar]

mahāvrataṃ tadā roṣaṃ vasiṣṭho manasākarot || 99 ||
[Analyze grammar]

so'bhavadgālavo nāma galabandhānmahātapāḥ |
maharṣiḥ kauśikastāta tena vīreṇa mokṣitaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 9

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: