Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ || 0 ||
[Analyze grammar]

yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagatpibati || 0 ||
[Analyze grammar]

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣimakṣayyavibhūtiyuktam || 0 ||
[Analyze grammar]

nārāyaṇasyāṃsajamekaputraṃ dvaipāyanaṃ vedamahānidhānam || 0 ||
[Analyze grammar]

ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam || 0 ||
[Analyze grammar]

ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam || 0 ||
[Analyze grammar]

asacca sadasaccaiva yadviśvaṃ sadasatparam || 0 ||
[Analyze grammar]

parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam || 0 ||
[Analyze grammar]

maṅgalyaṃ maṅgalam viṣṇuṃ vareṇyamanaghaṃ śucim || 0 ||
[Analyze grammar]

namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim || 0 ||
[Analyze grammar]

naimiṣāraṇye kulapatiḥ śaunakastu mahāmuniḥ || 0 ||
[Analyze grammar]

sautiṃ papraccha dharmātmā sarvaśāstraviśāradaḥ || 0 ||
[Analyze grammar]

jajñe bahujñaṃ paramatyudāraṃ yaṃ dvīpamadhye sutamātmayogāt || 0 ||
[Analyze grammar]

parāśarātsatyavatī maharṣiṃ tasmai namo'jñānatamonudāya || 0 ||
[Analyze grammar]

yo gośataṃ kanakaśṛṅgamayaṃ dadāti viprāya vedaviduṣe bahuviśrutāya || 0 ||
[Analyze grammar]

puṇyāṃ ca bhāratakathāṃ śṛṇuyācca tadvattulyaṃ phalaṃ bhavati tasya ca tasya caiva || 0 ||
[Analyze grammar]

śatāśvamedhasya yadatra puṇyaṃ catuḥsahasrasya śatakratośca || 0 ||
[Analyze grammar]

bhavedanantaṃ harivaṃśadānātprakīrtitaṃ vyāsamaharṣiṇā ca || 0 ||
[Analyze grammar]

yadvājapeyena tu rājasūyāddṛṣṭaṃ phalaṃ hastirathena cānyat || 0 ||
[Analyze grammar]

tal labhyate vyāsavacaḥ pramāṇaṃ gītaṃ ca vālmīkimaharṣiṇā ca || 0 ||
[Analyze grammar]

dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca || 0 ||
[Analyze grammar]

yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalairabhiṣecanena || 0 ||
[Analyze grammar]

yo harivaṃśaṃ lekhayati yathāvidhinā mahātapāḥ sapadi || 0 ||
[Analyze grammar]

sa yāti hareḥ padakamalaṃ kamalaṃ madhupo yathā lubdhaḥ || 0 ||
[Analyze grammar]

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye || 0 ||
[Analyze grammar]

viśvādgateḥ kāraṇamīśvaraṃ sa tasmai namo vighnavināśanāya || 0 ||
[Analyze grammar]

saṃsāratāraṇaṃ viṣṇuṃ yogidhyeyamanuttamam || 0 ||
[Analyze grammar]

śṛṇoti harivaṃśaṃ yaḥ śraddhayā vaṃśavardhanam || 0 ||
[Analyze grammar]

pratyakṣaraṃ bhavetteṣāṃ kapilādānajaṃ phalam || 0 ||
[Analyze grammar]

yo dadāti harivaṃśapustakaṃ brāhmaṇāya viduṣe sadakṣiṇam || 0 ||
[Analyze grammar]

so'śvamedhaphalabhāgbhavennaraḥ satyameva kathitaṃ maharṣiṇā || 0 ||
[Analyze grammar]

cakraṃ yasya bhujāgrahastalalitaṃ vidyutprabhaṃ rājate śaṅkho yasya virājate karatale saṃpūrṇacandraprabhaḥ || 0 ||
[Analyze grammar]

mālā yasya sacampakā satilakā sāśokanīlotpalā sa tvāṃ pātu ṣadardhavikramagatistrilokyanātho hariḥ || 0 ||
[Analyze grammar]

yo'vidyādyairaśeṣairmanasi vinihitaiḥ kleśasaṃjñaistridoṣairaspṛṣṭo nirguṇatvātparamagururajaḥkarmabhistatphalairvā || 0 ||
[Analyze grammar]

sarvajñatvādiyukto niratiśayasukhaprāptiheturyatīnāṃ so'nādirvāsudevaḥ śamayatu duritaṃ sarvajanmārjitaṃ vaḥ || 0 ||
[Analyze grammar]

jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana || 0 ||
[Analyze grammar]

namaste'stu hṛṣīkeśa mahāpuruṣapūrvaja || 0 ||
[Analyze grammar]

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam || 0 ||
[Analyze grammar]

prasannavadanaṃ dhyāyetsarvavighnopaśāntaye || 0 ||
[Analyze grammar]

vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame || 0 ||
[Analyze grammar]

yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam || 0 ||
[Analyze grammar]

indirākucapāṭīra paṅkasaṃkalitodaraḥ || 0 ||
[Analyze grammar]

dadyādamandamānandamacirānno nṛkesarī || 0 ||
[Analyze grammar]

kālindījalakallola kolāhalakutūhalī || 0 ||
[Analyze grammar]

asatkīrtanakāntāra parivartanapāṃsulām || 0 ||
[Analyze grammar]

vācaṃ śaurikathālāpa gaṅgayaiva punīmahe || 0 ||
[Analyze grammar]

indīvarakaḷaśyāmaṃ indirānandakandaḷam || 0 ||
[Analyze grammar]

vandārujanamandāraṃ vande'haṃ yadunandanam || 0 ||
[Analyze grammar]

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ putramakalmaṣam || 0 ||
[Analyze grammar]

parāśarātmajaṃ vande śukatātaṃ taponidhim || 0 ||
[Analyze grammar]

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave || 0 ||
[Analyze grammar]

namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 0 ||
[Analyze grammar]

śaunaka uvāca |
saute sumahadākhyānaṃ bhavatā parikīrtitam |
bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca || 1 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
daityānāmatha siddhānāṃ guhyakānāṃ tathaiva ca || 2 ||
[Analyze grammar]

atyadbhutāni karmāṇi vikramā dharmaniścayāḥ |
vicitrāśca kathāyogā janma cāgryamanuttamam || 3 ||
[Analyze grammar]

kathitaṃ bhavatā puṇyaṃ purāṇaṃ ślakṣṇayā girā |
manaḥkarṇasukhaṃ tanmāṃ prīṇātyamṛtasaṃmitam || 4 ||
[Analyze grammar]

tatra janma kurūṇāṃ vai tvayoktaṃ lomaharṣiṇe |
na tu vṛṣṇyandhakānāṃ vai tadbhavānprabravītu me || 5 ||
[Analyze grammar]

sūta uvāca |
janamejayena yatpṛṣṭaḥ śiṣyo vyāsasya dhīmataḥ |
dharmavitkathayāmāsa kulaṃ teṣāṃ savistaram |
tatte'haṃ saṃpravakṣyāmi vṛṣṇīnāṃ vaṃśamāditaḥ || 6 ||
[Analyze grammar]

śrutvetihāsaṃ kārtsnyena bharatānāṃ sa bhārataḥ |
janamejayo mahāprājño vaiśaṃpāyanamabravīt || 7 ||
[Analyze grammar]

mahābhāratamākhyānaṃ bahvarthaṃ bahuvistaram |
kathitaṃ bhavatā vipra vistareṇa mayā śrutam || 8 ||
[Analyze grammar]

tatra śūrāḥ samākhyātā bahavaḥ puruṣarṣabhāḥ |
nāmabhiḥ karmabhiścaiva vṛṣṇyandhakamahārathāḥ || 9 ||
[Analyze grammar]

teṣāṃ karmāvadātāni tvayoktāni dvijottama |
tatra tatra samāsena vistareṇaiva cābhibho || 10 ||
[Analyze grammar]

na ca me tṛptirastīha kīrtyamāne purātane |
ekaśca me mato rāśirvṛṣṇayaḥ pāṇḍavāstathā || 11 ||
[Analyze grammar]

bhavāṃśca vaṃśakuśalasteṣāṃ pratyakṣadarśivān |
kathayasva kulaṃ teṣāṃ vistareṇa tapodhana || 12 ||
[Analyze grammar]

yasya yasyānvaye ye ye tāṃstānicchāmi veditum |
pūrvaṃ kathā samākhyātā vicitrā ca mahīpate |
teṣāṃ pūrvavisṛṣṭiṃ ca vicitrāmā prajāpateḥ || 13 ||
[Analyze grammar]

sarvametadaśeṣeṇa kathayasva dvijottama || 13 ||
[Analyze grammar]

yena vai śṛṇvatāṃ puṃsāmaputratvaṃ praṇaśyati || 13 ||
[Analyze grammar]

evaṃ saṃcodito rājā vyāsaśiṣyo mahāmune || 13 ||
[Analyze grammar]

sūta uvāca |
satkṛtya paripṛṣṭastu sa mahātmā mahātapāḥ |
vistareṇānupūrvyā ca kathayāmāsa tāṃ kathām || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm |
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām || 15 ||
[Analyze grammar]

yaścaināṃ dhārayettāta śṛṇuyādvāpyabhīkṣṇaśaḥ |
yaścaināṃ dhārayedvipraḥ śrāvayedvā mahātmanām |
svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate || 16 ||
[Analyze grammar]

avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam |
pradhānaṃ puruṣaṃ tasmānnirmame viśvamīśvaraḥ || 17 ||
[Analyze grammar]

taṃ vai viddhi mahārāja brahmāṇamamitaujasam |
sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam || 18 ||
[Analyze grammar]

ahaṃkarastu mahatastasmādbhūtāni jajñire |
bhūtabhedāśca bhūtebhya iti sargaḥ sanātanaḥ || 19 ||
[Analyze grammar]

vistarāvayavaṃ caiva yathāprajñaṃ yathāśrutam |
kīrtyamānaṃ śṛṇu mayā pūrveṣāṃ kīrtivardhanam || 20 ||
[Analyze grammar]

dhanyaṃ yaśasyaṃ śatrughnaṃ svargyamāyurvivardhanam |
kīrtanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām || 21 ||
[Analyze grammar]

tasmātkalyāya te kalyaḥ samagraṃ śucaye śuciḥ |
tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca |
ajāya prathamāyaiva variṣṭhāya prajāpate |
brahmaṇe lokanāthāya gariṣṭhāya svayaṃbhuve |
praṇamya prabhave pūrvaṃ tasmai amitatejase |
ā vṛṣṇivaṃśādvakṣyāmi bhūtasargamanuttamam || 22 ||
[Analyze grammar]

viṣṇuḥ svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ |
apa eva sasarjādau tāsu vīryamavāsṛjat || 23 ||
[Analyze grammar]

āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ |
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 24 ||
[Analyze grammar]

hiraṇyavarṇamabhavattadaṇḍamudakeśayam |
tatra jajñe svayaṃ brahmā svayaṃbhūriti naḥ śrutam || 25 ||
[Analyze grammar]

hiraṇyagarbho bhagavānuṣitvā parivatsaram |
tadaṇḍamakaroddvaidhaṃ divaṃ bhuvamathāpi ca || 26 ||
[Analyze grammar]

tayoḥ śakalyormadhyamākāśamakarotprabhuḥ |
apsu pāriplavāṃ pṛthvīṃ diśaśca daśadhā dadhe || 27 ||
[Analyze grammar]

tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim |
sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchanprajāpatim || 28 ||
[Analyze grammar]

marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum |
vasiṣṭhaṃ ca mahātejāḥ so'sṛjatsapta mānasān || 29 ||
[Analyze grammar]

sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ |
nārāyaṇātmakānāṃ vai saptānāṃ brahmajanmanām || 30 ||
[Analyze grammar]

tato'sṛjatpunarbrahmā rudraṃ roṣātmasaṃbhavam |
sanatkumāraṃ ca ṛṣiṃ pūrveṣāmapi pūrvajam || 31 ||
[Analyze grammar]

sapta tvete prajāyante prajā rudraśca bhārata |
skandaḥ sanatkumāraśca tejaḥ saṃkṣipya tiṣṭhataḥ || 32 ||
[Analyze grammar]

teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ |
kriyāvantaḥ prajāvanto maharṣibhiralaṃkṛtāḥ || 33 ||
[Analyze grammar]

vidyuto'śanimeghāṃśca rohitendradhanūṃsi ca |
sanaśca yogatattvajñaṃ sanakaṃ ca sanandanam |
ete sapta samākhyātā ṛṣayaḥ saṃśitavratāḥ |
yādāṃsi ca sasarjādau parjanyaṃ ca sasarja ha || 34 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye |
mukhāddevānajanayatpitṝṃśceśo'pi vakṣasaḥ |
prajanācca manuṣyānvai jaghanānnirmame'surān |
sādhyāṃstairayajandevānityevamanuśuśrumaḥ || 35 ||
[Analyze grammar]

uccāvacāni bhūtāni gātrebhyastasya jajñire |
brahmāṇaṃ hṛdayaṃ bhittvā niścito bhagavānbhṛguḥ || stanaṃ tu dakṣiṇaṃ bhittvā brahmajena ca vigrahaḥ |
niśrito bhagavāndharmaḥ sarvalokasukhāvahaḥ || trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ |
kāmaḥ śamaśca harṣaśca tejasā lokadhāriṇaḥ || kāmasya tu ratirbhāryā śamasya prītiraṅganā |
nandā bhāryā ca harṣasya trayo lokāḥ pratiṣṭhitāḥ |
āpavasya prajāsargaṃ sṛjato hi prajāpateḥ || 36 ||
[Analyze grammar]

sṛjyamānāḥ prajā naiva vivardhante yadā tadā || 36 ||
[Analyze grammar]

dvidhā kṛtvātmano dehamardhena puruṣo'bhavat |
ardhena nārī tasyāṃ sa sasṛje vividhāḥ prajāḥ |
divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭati || 37 ||
[Analyze grammar]

virājamasṛjadviṣṇuḥ so'sṛjatpuruṣaṃ virāṭ |
puruṣaṃ taṃ manuṃ viddhi tadvai manvantaraṃ smṛtam |
dvitīyamāpavasyaitanmanorantaramucyate || 38 ||
[Analyze grammar]

sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ |
manuṃ prajāpatiṃ viddhi sasarja prabhurīśvaraḥ |
nārāyaṇavisargaḥ sa prajāstasyāpyayonijāḥ || 39 ||
[Analyze grammar]

āyuṣmān kīrtimāndhanyaḥ prajāvāṃśca bhavennaraḥ |
sthiravaṃśaśca bhavati mṛtaḥ svarge mahīyate |
ādisargaṃ viditvemaṃ yatheṣṭāṃ prāpnuyādgatim || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 1

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: