Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 45

janamejaya uvāca harivaṃśe purāṇe tu śrute munivarottama || 1 ||
[Analyze grammar]

kiṃ phalaṃ kiṃ ca deyaṃ vai tadbrūhi tvaṃ mamāgrataḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyaṇa uvāca harivaṃśe purāṇe tu śrute ca bharatottama || 3 ||
[Analyze grammar]

kāyikaṃ vācikaṃ caiva manasā samupārjitam || 4 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti himaṃ sūryodaye yathā || 5 ||
[Analyze grammar]

aṣṭādaśapurāṇānāṃ śravaṇād yatphalaṃ labhet || 6 ||
[Analyze grammar]

tatphalaṃ samavāpnoti vaiṣṇavo nātra saṃśayaḥ || 7 ||
[Analyze grammar]

striyaśca puruṣāścaiva vaiṣṇavaṃ padamāpnuyuḥ || 7 ||
[Analyze grammar]

ślokārdhaṃ ślokapādaṃ vā harivaṃśasamudbhavam || 8 ||
[Analyze grammar]

śṛṇvantaḥ śraddhayā yuktā vaiṣṇavaṃ padamāpnuyuḥ || 9 ||
[Analyze grammar]

jambūdvīpaṃ samāśritya śrotāro durlabhāḥ kalau || 10 ||
[Analyze grammar]

bhaviṣyanti narā rājan satyaṃ satyaṃ vadāmyaham || 11 ||
[Analyze grammar]

strībhiśca putrakāmābhiḥ śrotavyaṃ vaiṣṇavaṃ yaśaḥ || 12 ||
[Analyze grammar]

dakṣiṇā cātra deyā vai niṣkatrayasuvarṇakam || 13 ||
[Analyze grammar]

vācakāya yathāśaktyā yathoktaṃ phalamicchatā || 14 ||
[Analyze grammar]

svarṇaśṛṅgīṃ ca kapilāṃ savatsāṃ vastrasaṃyutām || 15 ||
[Analyze grammar]

vācakāya pradadyādvai ātmanaḥ śreyakāṅkṣayā || 16 ||
[Analyze grammar]

alaṃkāraṃ pradadyācca pāṇyorvai bharatarṣabha || 17 ||
[Analyze grammar]

karṇasyābharaṇaṃ dadyād yānaṃ ca saviśeṣataḥ || 18 ||
[Analyze grammar]

bhūmidānaṃ samādadyādbrāhmaṇāya narādhipa || 19 ||
[Analyze grammar]

bhūmidānasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 20 ||
[Analyze grammar]

ghoṭakaṃ javinaṃ dadyādvṛṣaṃ ca dhuri yojitam || 20 ||
[Analyze grammar]

śṛṇoti śrāvayādvāpi harivaṃśaṃ tu yo naraḥ || 21 ||
[Analyze grammar]

sarvapāpavinirmukto vaiṣṇavaṃ padamāpnuyāt || 22 ||
[Analyze grammar]

kuṇḍale caiva dātavye ūrṇāvastraṃ tathaiva ca || 22 ||
[Analyze grammar]

samāptau vidhivadvastraṃ deyaṃ kṣaumaṃ dvijātaye || 22 ||
[Analyze grammar]

pitṝnuddharate sarvānekādaśa samudbhavān || 23 ||
[Analyze grammar]

ātmānaṃ sasutaṃ caiva striyaṃ ca bharatarṣabha || 24 ||
[Analyze grammar]

daśāṃśaścātra homo vai kāryaḥ śrotrā narādhipa || 25 ||
[Analyze grammar]

idaṃ mayā tavāgre ca sarvaṃ proktaṃ nararṣabha || 26 ||
[Analyze grammar]

yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 27 ||
[Analyze grammar]

aputraḥ putramāpnoti adhano dhanamāpnuyāt || 28 ||
[Analyze grammar]

naramedhāśvamedhābhyāṃ yatphalaṃ prāpyate naraiḥ || 29 ||
[Analyze grammar]

tatphalaṃ labhate nūnaṃ purāṇaśravaṇāddhareḥ || 30 ||
[Analyze grammar]

brahmahā bhrūṇahā goghnaḥ surāpo gurutalpagaḥ || 31 ||
[Analyze grammar]

sakṛtpurāṇaśravaṇātpūto bhavati nānyathā || 32 ||
[Analyze grammar]

idaṃ mayā te parikīrtitaṃ mahac || 33 ||
[Analyze grammar]

chrīkṛṣṇamāhātmyamapāramadbhutam || 34 ||
[Analyze grammar]

śṛṇvanpaṭhannāśu samāpnuyātphalaṃ || 35 ||
[Analyze grammar]

yaccāpi lokeṣu sudurlabhaṃ mahat || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 45

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: