Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca harivaṃśe'tra vṛttāntāḥ kramādete ihoditāḥ || 1 ||
[Analyze grammar]

tatrādya ādisargastu bhūtasargastataḥ paraḥ || 2 ||
[Analyze grammar]

pṛthorvainyasya cākhyānaṃ manūnāṃ kīrtanaṃ tathā || 3 ||
[Analyze grammar]

vaivasvatakulotpattirdhundhumārakathā tathā || 4 ||
[Analyze grammar]

gālavotpattirikṣvāku vaṃśasyāpyanukīrtanam || 5 ||
[Analyze grammar]

pitṛkalpastathotpattiḥ somasya ca budhasya ca || 6 ||
[Analyze grammar]

amāvasoranvayasya kīrtanaṃ kīrtivardhanam || 7 ||
[Analyze grammar]

cyutipratiṣṭhe śakrasya prasavaḥ kṣatravṛddhijaḥ || 8 ||
[Analyze grammar]

yayāticaritaṃ caiva pūruvaṃśānukīrtanam || 9 ||
[Analyze grammar]

divodāsapratiṣṭhā ca triśaṅkoḥ kṣatriyasya ca || 9 ||
[Analyze grammar]

kīrtanaṃ kṛṣṇasaṃbhūteḥ syamantakamaṇestathā || 10 ||
[Analyze grammar]

saṃkṣepātkīrtitā viṣṇoḥ prādurbhāvāstataḥ param || 11 ||
[Analyze grammar]

tārakāmayayuddhaṃ ca brahmalokasya varṇanam || 12 ||
[Analyze grammar]

yoganidrāsamutthānaṃ viṣṇorvākyaṃ ca vedhasaḥ || 13 ||
[Analyze grammar]

pṛthvīvākyaṃ ca devānāmaṃśāvataraṇaṃ tathā || 14 ||
[Analyze grammar]

pralambanidhanaṃ caiva śaradvarṇanameva ca || 14 ||
[Analyze grammar]

giriyajñapravṛttistu govardhanavidhāraṇe || 14 ||
[Analyze grammar]

tato nāradavākyaṃ ca svapnagarbhavidhistathā || 15 ||
[Analyze grammar]

āryāstavaḥ punaḥ kṛṣṇa samutpattiḥ prapañcataḥ || 16 ||
[Analyze grammar]

govraje gamanaṃ viṣṇoḥ śakaṭasya nivartanam || 17 ||
[Analyze grammar]

pūtanāyā vadho bhaṅgo yamalārjunayorapi || 18 ||
[Analyze grammar]

vṛkasaṃdarśanaṃ caiva vṛndāvananiveśanam || 19 ||
[Analyze grammar]

prāvṛṣo varṇanaṃ cāpi yamunāhradadarśanam || 20 ||
[Analyze grammar]

damanaṃ kāliyasyāpi dhenukasya vadhastathā || 21 ||
[Analyze grammar]

pralambanidhanaṃ caiva śaradvarṇanameva ca || 22 ||
[Analyze grammar]

giriyajñapravṛttiśca govardhanavidhāraṇam || 23 ||
[Analyze grammar]

govindasyābhiṣekaṃ ca gopīsaṃkrīḍanaṃ tathā || 24 ||
[Analyze grammar]

riṣṭāsurasya nidhanamakrūrapreṣaṇaṃ tathā || 25 ||
[Analyze grammar]

andhakasya ca vākyāni keśino nidhanaṃ tathā || 26 ||
[Analyze grammar]

akrūrāgamanaṃ caiva nāgalokasya darśanam || 27 ||
[Analyze grammar]

rājamārgasya gamanaṃ rajake vastrayācanam || 27 ||
[Analyze grammar]

mālākāre mālyayācñā varadānaṃ ca tasya vai || 27 ||
[Analyze grammar]

kubjāyā darśanaṃ cātra anulepanayācanam || 27 ||
[Analyze grammar]

vyavasthā cātra kubjāyā akṣatasvāvihaṃsanam || 27 ||
[Analyze grammar]

dhanurbhaṇgasya kathanaṃ kaṃsavākyamataḥ param || 28 ||
[Analyze grammar]

mallasya mattraṇā cātra mahāmātre nivedanam || 28 ||
[Analyze grammar]

kuvalayāpīḍavadhaścāṇūrasya vadhastathā || 29 ||
[Analyze grammar]

kaṃsasya nidhanaṃ cāpi vilāpaḥ kaṃsayoṣitām || 30 ||
[Analyze grammar]

kaṃsasatkārakaraṇamugrasenābhiṣecanam || 31 ||
[Analyze grammar]

ugrasenābhiśekaśca yādavāśvāsanaṃ tathā || 31 ||
[Analyze grammar]

pratyāgatirgurukulādathoktā rāmakṛṣṇayoḥ || 32 ||
[Analyze grammar]

mathurāyāścoparodho jarāsaṃḍhanivartanam || 33 ||
[Analyze grammar]

vikadruvākyaṃ rāmasya darśanaṃ bhāṣaṇaṃ tathā || 34 ||
[Analyze grammar]

gomantārohaṇaṃ cāpi jarāsaṃdhāgatistathā || 35 ||
[Analyze grammar]

gomantasya girerdāhaḥ karavīrapure gatiḥ || 36 ||
[Analyze grammar]

śṛgālasya vadhastatra mathurāgamanaṃ tataḥ || 37 ||
[Analyze grammar]

yamunākarṣaṇaṃ caiva mathurāpakramastathā || 38 ||
[Analyze grammar]

upāyena vadhaḥ kāla yavanasya prakīrtitaḥ || 39 ||
[Analyze grammar]

nirmāṇaṃ dvāravatyāstu rukmiṇīharaṇaṃ tathā || 40 ||
[Analyze grammar]

vivāhaścaiva rukmiṇyā rukmiṇo nidhanaṃ tathā || 41 ||
[Analyze grammar]

baladevāhnikaṃ puṇyaṃ balamāhātmyameva ca || 42 ||
[Analyze grammar]

narakasya vadhaḥ pāri jātasya haraṇaṃ tathā || 43 ||
[Analyze grammar]

narakasya vadhaścaiva pārijātaharastathā || 43 ||
[Analyze grammar]

narakasya vadhaścātra pārijātāpahāraṇam || 43 ||
[Analyze grammar]

dvāravatyā viśeṣeṇa punarnirmāṇakīrtanam || 44 ||
[Analyze grammar]

dvārakāyāṃ praveśaśca sabhāyāṃ ca praveśanam || 45 ||
[Analyze grammar]

nāradasya ca vākyāni vṛṣṇivaṃśānukīrtanam || 46 ||
[Analyze grammar]

ṣaṭpurasya vadhākhyānamandhakasya nibarhaṇam || 47 ||
[Analyze grammar]

samudrayātrā kṛṣṇasya jalakrīḍākutūhalam || 48 ||
[Analyze grammar]

tathā bhaimapravīrāṇāṃ madhupānapravartanam || 49 ||
[Analyze grammar]

tataśchālikyagāndharva kamudāharaṇaṃ hareḥ || 50 ||
[Analyze grammar]

bhānośca duhiturbhānumatyāharaṇakīrtanam || 51 ||
[Analyze grammar]

nikumbhasya vadhākhyānaṃ prapañcenaiva kīrtitam || 52 ||
[Analyze grammar]

atha vajrapure bhūri vicitropāyakalpanaiḥ || 53 ||
[Analyze grammar]

vajranābhavadhaścātra prapañcenaiva darśitaḥ || 54 ||
[Analyze grammar]

śambarasya vadhaścaiva dhanyopākhyānameva ca || 55 ||
[Analyze grammar]

vāsudevasya māhātmyaṃ bāṇayuddhaṃ prapañcitam || 56 ||
[Analyze grammar]

bhaviṣyaṃ cātra dāhaśca tripurasya udāhṛtaḥ || 56 ||
[Analyze grammar]

bhaviṣyaṃ puṣkaraṃ caiva prapañcenaiva kīrtitam || 57 ||
[Analyze grammar]

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ bahuvistaram || 58 ||
[Analyze grammar]

kailāsayātrā kṛṣṇasya pauṇḍrakasya vadhastathā || 58 ||
[Analyze grammar]

haṃsasya ḍimbhakasyaiva vadhaścaiva prakīrtitaḥ || 58 ||
[Analyze grammar]

sudarśanena kṛtyāstu drāvaṇaṃ dahanaṃ tathā || 58 ||
[Analyze grammar]

tripurasyāpi saṃdāho bhārataśravaṇasya tu || 58 ||
[Analyze grammar]

phalamāhātmyaniyamam vācakasya ca pūjanam || 58 ||
[Analyze grammar]

ityeśa harivaṃśasya prokto vṛttāntasaṃgrahaḥ || 58 ||
[Analyze grammar]

śatāśvamedhasya yadatra puṇyaṃ || 58 ||
[Analyze grammar]

catuḥsahasraṃ ca śatakratośca || 58 ||
[Analyze grammar]

bhavedanantaṃ harivaṃśadānāt || 58 ||
[Analyze grammar]

prakīrtitaṃ vyāsamaharṣiṇā ca || 58 ||
[Analyze grammar]

yadvājapeyena tu rājasūyād || 58 ||
[Analyze grammar]

dṛṣṭaṃ phalaṃ hastirathena cānyat || 58 ||
[Analyze grammar]

tal labhyate vyāsavacaḥ pramāṇaṃ || 58 ||
[Analyze grammar]

gītaṃ ca vālmīkimaharṣiṇā ca || 58 ||
[Analyze grammar]

pārāśaryavacaḥ sarojamamalaṃ gītārthagandhotkaṭaṃ || 58 ||
[Analyze grammar]

nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam || 58 ||
[Analyze grammar]

loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā || 58 ||
[Analyze grammar]

bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase || 58 ||
[Analyze grammar]

aṣṭādaśa sahasrāṇi ślokānāṃ kīrtitāni vai || 58 ||
[Analyze grammar]

ślokāśca caturāśītirharivaṃśaḥ prakīrtitaḥ || 58 ||
[Analyze grammar]

khileṣu harivaṃśe'tra saṃkhyātāni mahātmanā || 58 ||
[Analyze grammar]

etatsarvaṃ samākhyātaṃ bhārataṃ pūrvasaṃgrahāt || 58 ||
[Analyze grammar]

iti śrīmanmahābhārate śatasahasrasaṃhitāyāṃ vaiyyāsakyāṃ pārijāte sakalaharicarite khilasaṃjñaṃ samāptam || 58 ||
[Analyze grammar]

śrī prayāgamādhavārpaṇamastu || 58 ||
[Analyze grammar]

tripurasyāpi dāhaśca iti vṛttāntasaṃgrahaḥ || 59 ||
[Analyze grammar]

harivaṃśe śrute caiva sarvapāpaiḥ pramucyate || 59 ||
[Analyze grammar]

harivaṃśe śṛṇotīha tasya de || 59 ||
[Analyze grammar]

vācayet || 59 ||
[Analyze grammar]

kathito nṛpaśārdūla sarvapāpapraṇāśanaḥ || 59 ||
[Analyze grammar]

vṛttāntaṃ śṛṇuyād yastu sāyaṃ prātaḥ samāhitaḥ || 59 ||
[Analyze grammar]

sa yāti vaiṣṇavaṃ dhāma labdhakāmaḥ kurūdvaha || 59 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ bhuktimuktiphalapradam || 59 ||
[Analyze grammar]

imāṃ ca saṃhitāṃ ceti sarvaśāstramayīṃ tathā || 59 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet || 59 ||
[Analyze grammar]

devatāyatane tīrthe viṣṇoścātra viśeṣataḥ || 59 ||
[Analyze grammar]

śivālaye tathā kṣetre naimiṣe puṣkare tathā || 59 ||
[Analyze grammar]

śucirbhūtvā dampatī ca vācakaṃ pūjayetsudhīḥ || 59 ||
[Analyze grammar]

mantrāvaliṃ khilasyāpi ekena manasāpi vā || 59 ||
[Analyze grammar]

khilo viṣṇuḥ prasīdeta vācakaḥ paṭhanātpunaḥ || 59 ||
[Analyze grammar]

saṃhitāṃ harivaṃśasya tathānukramaṇīṃ śubhām || 59 ||
[Analyze grammar]

śrutvā ca labhate lakṣmīṃ saṃtatiṃ manasepsitāṃ || 59 ||
[Analyze grammar]

brahmahatyādipāpebhyo mucyate nātra saṃśayaḥ || 59 ||
[Analyze grammar]

sarvatīrtheṣu sa snātaḥ śrutvānukramaṇīṃ śubhām || 59 ||
[Analyze grammar]

vaśīṃ vibhūśitakarānnavanīradābhāt || 59 ||
[Analyze grammar]

pītāmbarādaruṇabimbaphalādharoṣṭhāt || 59 ||
[Analyze grammar]

pūrṇendusundaramukhādaravindanetrāt || 59 ||
[Analyze grammar]

kṛṣṇātparaṃ kimapi tattvamahaṃ na jāne || 59 ||
[Analyze grammar]

ya idaṃ śrāvayedvidvān samastaṃ tvardhameva vā || 59 ||
[Analyze grammar]

pādamātraṃ tadardhaṃ vā tvekaṃ cākhyānaṃ uttamam || 59 ||
[Analyze grammar]

sa namasyaḥ prayatnena viṣṇoḥ saṃprītaye sadā || 59 ||
[Analyze grammar]

saṃpūjyastviṣṭadevavat || 59 ||
[Analyze grammar]

tasmai deyaṃ prayatnena viṣṇoḥ saṃprītaye sadā || 59 ||
[Analyze grammar]

ya etatpustakaṃ ramyaṃ leṣayitvā samarpa || 59 ||
[Analyze grammar]

akhilāni purāṇāni tena dattāni nānyathā || 59 ||
[Analyze grammar]

atrākhyānāni yāvanti ślokā yāvanta eva hi || 59 ||
[Analyze grammar]

tathā pādāni yāvanti varṇā yāvanta || 59 ||
[Analyze grammar]

yāvantyapi ca mātrāṇi yāvantyaḥ patrapaṅkayaḥ || 59 ||
[Analyze grammar]

guṇe sūtrāṇi yāvanti yāvantaḥ paṭatantavaḥ || 59 ||
[Analyze grammar]

citrarūpāṇi ramya pustake || 59 ||
[Analyze grammar]

tāvad yugasahasrāṇi dātā svarge mahīyate || 59 ||
[Analyze grammar]

aputraḥ śṛṇuyād yastu susnātaḥ śraddhayānvitaḥ || 59 ||
[Analyze grammar]

tasya putrā bhavantyeva nārāyaṇaprabhāvataḥ || 59 ||
[Analyze grammar]

etacchravaṇataḥ puṃsāṃ sarvatra vijayo bhavet || 59 ||
[Analyze grammar]

saubhāgyaṃ cāpi sarvatra prāpnuyānnirmalāśayaḥ || 59 ||
[Analyze grammar]

yasya viśveśvarastuṣṭastasmai tacchravaṇe matiḥ || 59 ||
[Analyze grammar]

jāyate puṇyayuktasya mahānirmalacetasaḥ || 59 ||
[Analyze grammar]

tacchrotavyaṃ manuṣyeṇa paramaṃ padamicchatā || 59 ||
[Analyze grammar]

etatpavitraṃ paramaṃ etaddharmanidarśanam || 59 ||
[Analyze grammar]

etatsarvaguṇopetaṃ śrotavyaṃ śreya icchatā || 59 ||
[Analyze grammar]

dharmārthakāmamokhyāṃśca labhate nātra saṃśayaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 44

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: