Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca tryakṣādvadhamahaṃ brahmañchrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

trayāṇāṃ purasaṃjñānāṃ khecarāṇāṃ samāsataḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇu vistarataḥ sarvaṃ yanmāṃ pṛcchasi naidhanam || 3 ||
[Analyze grammar]

daityānāṃ bāhubalināṃ sarvaprāṇivirodhināṃ || 4 ||
[Analyze grammar]

śaṃkareṇa vadhaṃ rājañchūlaistribhirajihmagaiḥ || 5 ||
[Analyze grammar]

kṛtaṃ purāsurendrāṇāṃ sarvabhūtavadhaiṣiṇām || 6 ||
[Analyze grammar]

tripuraṃ puruṣavyāghra bṛhaddhātusamīritam || 7 ||
[Analyze grammar]

vikrāmati nabhomadhye meghavṛndamivotthitam || 8 ||
[Analyze grammar]

prākāreṇa pravṛddhena kāñcanena virājitā || 9 ||
[Analyze grammar]

maṇibhiśca prakāśadbhiḥ sarvaratnaiśca toraṇaiḥ || 10 ||
[Analyze grammar]

babhāse nabhaso madhye śriyā paramayā jvalat || 11 ||
[Analyze grammar]

gandharvāṇāmivodagraṃ karmaṇā sādhitaṃ puraṃ || 12 ||
[Analyze grammar]

vājinaḥ pakṣasaṃyuktā vahanti baladarpitāḥ || 13 ||
[Analyze grammar]

puraṃ prabhākaraṃ śreṣṭhaṃ manobhiḥ kāmacāriṇaḥ || 14 ||
[Analyze grammar]

dhāvanto hreṣamāṇāste vikramaiḥ prāṇasaṃbhṛtaiḥ || 15 ||
[Analyze grammar]

āhvayanta ivākāśaṃ khuraiḥ śyāmadalaprabhaiḥ || 16 ||
[Analyze grammar]

vāyuvegasamairvegaiḥ kampayanta ivāmbaram || 17 ||
[Analyze grammar]

sarvataḥ samadṛśyanta cakṣurbhirvihitātmabhiḥ || 18 ||
[Analyze grammar]

ṛṣibhirjvalanaprakhyaistapasā dagdhakilbiṣaiḥ || 19 ||
[Analyze grammar]

gītavāditrabahulaṃ gandharvanagaropamam || 20 ||
[Analyze grammar]

citrāyudhasamākīrṇaiḥ prataptakanakaprabhaiḥ || 21 ||
[Analyze grammar]

bhavanairbahuvarṇaiśca prāṃśubhiḥ samalaṃkṛtaiḥ || 22 ||
[Analyze grammar]

devendrabhavanākāraiḥ śuśubhe tanmahādyuti || 23 ||
[Analyze grammar]

prāsādāgraiḥ pravṛddhaiśca kailāsaśikharaprabhaiḥ || 24 ||
[Analyze grammar]

śuśubhe daityanagaraṃ bahusūryamivāmbaram || 25 ||
[Analyze grammar]

cayāṭṭālakasaṃpannaṃ taptakāñcanasaprabham || 26 ||
[Analyze grammar]

pradīptamiva tejobhī rarājātha mahāprabho || 26 ||
[Analyze grammar]

kṣveḍitotkruṣṭabahulaṃ siṃhanādavināditam || 27 ||
[Analyze grammar]

babhau valgujanākīrṇaṃ vanaṃ caitrarathaṃ yathā || 28 ||
[Analyze grammar]

samuddhūtapatākaṃ tadasibhiśca virājitam || 29 ||
[Analyze grammar]

rarāja tripuraṃ rājanmahadvidyudivāmbaram || 30 ||
[Analyze grammar]

sūryanābhaśca daityendraścandranābhaśca bhārata || 31 ||
[Analyze grammar]

tathānye ca mahāvīryā dānavā baladarpitāḥ || 32 ||
[Analyze grammar]

mamṛduśca babhañjuśca mohitāḥ parameṣṭhinā || 33 ||
[Analyze grammar]

panthānaṃ devagamanaṃ pitṛyānaṃ ca bhārata || 34 ||
[Analyze grammar]

tairevamasurāgraiśca pragṛhītaśarāsanaiḥ || 35 ||
[Analyze grammar]

dānavairnaraśārdūla devayāne mahāpathe || 36 ||
[Analyze grammar]

pitṛvahnibalopete hṛte bharatasattama || 37 ||
[Analyze grammar]

brahmāṇamabhyadhāvanta sarve suragaṇāstathā || 38 ||
[Analyze grammar]

vivarṇavadanā dīnāśchinne ca gatikarmaṇi || 39 ||
[Analyze grammar]

abruvaṃścāgrataḥ sthitvā svareṇārtaninādinā || 40 ||
[Analyze grammar]

hanyāmahe śatrugaṇairbhāgocchedena bhāgada || 41 ||
[Analyze grammar]

teṣāṃ caiva vadhopāyaṃ vadasva vadatāṃ vara || 42 ||
[Analyze grammar]

yaṃ jñātvā bāhubalino vadhema samare parān || 43 ||
[Analyze grammar]

sāntvayitvātha varado brahmā provāca devatāḥ || 44 ||
[Analyze grammar]

gacchadhvamamarāḥ sarve rudramārādhituṃ bhuvi || 44 ||
[Analyze grammar]

sa eva nigrahe śakto daityānāṃ nātra saṃśayaḥ || 44 ||
[Analyze grammar]

tapasā tasya devasya samartho vai tato bhavet || 44 ||
[Analyze grammar]

rudrasyārādhanārthāya devadevasya śāśvataḥ || 44 ||
[Analyze grammar]

mahādevaṃ virūpākṣaṃ bhajadhvaṃ tridaśottamāḥ || 44 ||
[Analyze grammar]

sa eva hatvā tān sarvān kuśalaṃ vo vidhāsyati || 44 ||
[Analyze grammar]

śṛṇudhvaṃ devatāḥ sarvāḥ śatrupratikṛtiṃ parām || 45 ||
[Analyze grammar]

avadhyā dānavāḥ sarve ṛte śaṃkaramavyayam || 46 ||
[Analyze grammar]

pratigṛhya ca tadvākyaṃ manobhirvāgbhireva ca || 47 ||
[Analyze grammar]

bhūmau prapedire sarve saha rudraiśca bhārata || 48 ||
[Analyze grammar]

vindhyapāde ca merau ca madhye ca pṛthivītale || 49 ||
[Analyze grammar]

tapasogreṇa yogajñāḥ sarve te munayo'bhavan || 50 ||
[Analyze grammar]

kāśyapeyā haraṃ prāptā japanto brahmasaṃhitāṃ || 51 ||
[Analyze grammar]

teṣāṃ paramanārīṇāmabhavaddhavyavāhane || 52 ||
[Analyze grammar]

vinyastadarbhanicaye tāmraṃ lohaṃ ca bhūṣaṇam || 53 ||
[Analyze grammar]

paridhānāni carmāṇi mṛdūni ca śubhāni ca || 54 ||
[Analyze grammar]

svayaṃmṛtānāṃ kṛṣṇānāṃ mṛgāṇāṃ kurusattama || 55 ||
[Analyze grammar]

gṛhītāni vimuktāni dehebhyo vanacāriṇām || 56 ||
[Analyze grammar]

te'ntarikṣamathopetya viviśurmāyayā vṛtāḥ || 57 ||
[Analyze grammar]

harālayaṃ surāḥ sarve vyāghracarmanivāsinaḥ || 58 ||
[Analyze grammar]

praṇipatyātha te dīnā bhagavantaṃ jagatpatim || 59 ||
[Analyze grammar]

suvyaktenābhidhānena prabhāṣante haraṃ tataḥ || 60 ||
[Analyze grammar]

havirdattamivājñānādbhasmacchanneṣu vahniṣu || 61 ||
[Analyze grammar]

varadānaṃ vṛthāsmāsu bhagavanvimukhe tvayi || 62 ||
[Analyze grammar]

yathādeśaṃ yathākālaṃ kriyatāṃ brahmaṇo vacaḥ || 63 ||
[Analyze grammar]

yaduktaṃ devadevena khecarāṇāṃ samīpataḥ || 64 ||
[Analyze grammar]

evamārādhito devaiḥ surāsuranamaskṛtaḥ || 64 ||
[Analyze grammar]

prasannacetā bhagavāndevadevo vṛṣadhvajaḥ || 64 ||
[Analyze grammar]

pratijajñe'suravadhaṃ sabhṛtyabalavāhanam || 64 ||
[Analyze grammar]

tataḥ provāca bhagavānpuraṃdarapurogamān || 64 ||
[Analyze grammar]

sarve māmanugacchantu tripurasya jighāṃsayā || 64 ||
[Analyze grammar]

evaṃ devavacobhiśca bhāvino'rthasya vai balāt || 65 ||
[Analyze grammar]

samanahyanmahādevo devaiḥ saha savāsavaiḥ || 66 ||
[Analyze grammar]

ādityā rathamāsthāya saṃnaddhāḥ samalaṃkṛtāḥ || 67 ||
[Analyze grammar]

sarve kāñcana varṇābhā babhurdīptā ivāgnayaḥ || 68 ||
[Analyze grammar]

rudreṇa sahitā rudrā dahanta iva tejasā || 69 ||
[Analyze grammar]

saṃnaddhāścārumukuṭāḥ prāṃśavaḥ parvatā iva || 70 ||
[Analyze grammar]

viśve viśvena vapuṣā balinaḥ kāmarūpiṇaḥ || 71 ||
[Analyze grammar]

samanahyanmahātmāno dānavāntaṃ vidhitsavaḥ || 72 ||
[Analyze grammar]

ebhiḥ saha balādhyakṣaiḥ samantātparivāritaḥ || 73 ||
[Analyze grammar]

tripuraṃ yodhayattryakṣaḥ pragṛhya saśaraṃ dhanuḥ || 74 ||
[Analyze grammar]

atha daityā bhinnadehāḥ purāṭ ṭālagatā iva || 75 ||
[Analyze grammar]

nyapatanbhuvi dehaiste viśīrṇā iva parvatāḥ || 76 ||
[Analyze grammar]

abhividdhāḥ praviddhāśca cayāṭ ṭālagatā nṛpa || 77 ||
[Analyze grammar]

nyapatandaityasaṃghāśca vajreṇeva hatā nagāḥ || 78 ||
[Analyze grammar]

asibhiśca hatā devaiḥ śakticakraparaśvadhaiḥ || 79 ||
[Analyze grammar]

bāṇaiśca bhinnamarmāṇo daityendrā yudhi gocare || 80 ||
[Analyze grammar]

prapetuḥ sahitā urvyāṃ chinnapakṣā ivācalāḥ || 81 ||
[Analyze grammar]

tatra saṃjñāṃ vyamuñcanta tena dīptena tejasā || 82 ||
[Analyze grammar]

evaṃ te'nyonyasaṃbādhe kṣīyante kṣayakarmaṇā || 83 ||
[Analyze grammar]

nopālabhyanta cakṣurbhyāmapi divyena cakṣuṣā || 84 ||
[Analyze grammar]

astaṃ prāpte dinakare surendrāste niśāmukhe || 85 ||
[Analyze grammar]

chinnabhinnakṣatamukhā nipeturvasudhātale || 86 ||
[Analyze grammar]

atha daityā jayaṃ prāptā niśāyāṃ niśitaiḥ śaraiḥ || 87 ||
[Analyze grammar]

vinedurvipulairnādairmeghā iva mahāravāḥ || 88 ||
[Analyze grammar]

jayaprāptyāsurāścaiva te'nyonyamabhijalpire || 89 ||
[Analyze grammar]

trāsitāstridaśāḥ sarve saṃgrāme jayakāṅkṣiṇaḥ || 90 ||
[Analyze grammar]

asmābhirbalasaṃpannaiḥ saha prāsāsitomaraiḥ || 91 ||
[Analyze grammar]

virejuśca jayaṃ prāptā uśanohavyabodhitāḥ || 92 ||
[Analyze grammar]

samare balasaṃpannāḥ sāyudhā daityasattamāḥ || 93 ||
[Analyze grammar]

suraiśca sahitaḥ sarvai rathamāsthāya śaṃkaraḥ || 94 ||
[Analyze grammar]

darpitānabhinaddaityānprabhindanniva vai diśaḥ || 95 ||
[Analyze grammar]

yugāntakāle vitato raśmivāniva nirdahan || 96 ||
[Analyze grammar]

sarvabhūtāni bhūtāgryaḥ pralaye samupasthite || 97 ||
[Analyze grammar]

sa ratho vājibhiḥ śīghrairuhyamāno manojavaiḥ || 98 ||
[Analyze grammar]

vibabhau nabhaso madhye savidyudiva toyadaḥ || 99 ||
[Analyze grammar]

vṛṣabheṇa dhvajāgreṇa garjamānena bhārata || 100 ||
[Analyze grammar]

bhāti sma sa ratho rājan sendrāyudha ivāmbudaḥ || 101 ||
[Analyze grammar]

tato'mbaragatāḥ siddhāstuṣṭuvurvṛṣabhadhvajam || 102 ||
[Analyze grammar]

karmabhiḥ pūrvajaṃ pūrvaiḥ śucibhistryambakaṃ tadā || 103 ||
[Analyze grammar]

ṛṣayaśca tapaḥśrāntāḥ satyavrataparāyaṇāḥ || 104 ||
[Analyze grammar]

amṛtaprāśinaścaiva surasaṃghāḥ sahasraśaḥ || 105 ||
[Analyze grammar]

gandharvāścopagāyanti gāndharveṇa svareṇa vai || 106 ||
[Analyze grammar]

prahṛṣṭavadanāḥ saumyāḥ paitrye sthānāntare nṛpa || 107 ||
[Analyze grammar]

cayāṭṭālakasaṃpanne śataghnīśatasaṃkule || 108 ||
[Analyze grammar]

tasmiṃstu daityanagare sarvabhūtabhayāvahe || 109 ||
[Analyze grammar]

tatastu śaravarṣāṇi mumucurdaityadānavāḥ || 110 ||
[Analyze grammar]

surāṇāmarayo madhye tīkṣṇāgrāṇi samantataḥ || 111 ||
[Analyze grammar]

śataghnībhiśca nighnanto bhallaiḥ śūlaiśca bhārata || 112 ||
[Analyze grammar]

te cakrire mahatkarma dānavā yuddhakovidāḥ || 113 ||
[Analyze grammar]

gadābhiśca gadā jaghnurbhallairbhallāṃśca cicchiduḥ || 114 ||
[Analyze grammar]

astrairastrāṇyabādhanta māyāṃ māyābhireva ca || 115 ||
[Analyze grammar]

tato'pare samudyamya śaraśaktiparaśvadhān || 116 ||
[Analyze grammar]

aśanīśca mahāghorā yuktāḥ śatasahasraśaḥ || 117 ||
[Analyze grammar]

asibhirmāyāvihitairmṛtyorviṣayagocaraiḥ || 118 ||
[Analyze grammar]

te vadhyamānā vibudhāḥ śaravarṣairavasthitāḥ || 119 ||
[Analyze grammar]

gandharvanagarākāraḥ so'sīdatsaharo rathaḥ || 120 ||
[Analyze grammar]

hanyamāno'suragaṇaiḥ sārdhaṃ prāsāsitomaraiḥ || 121 ||
[Analyze grammar]

daityapraharaṇaistaiśca gurubhirbhārasādibhiḥ || 122 ||
[Analyze grammar]

citraiśca bahubhiḥ śastrairatiṣṭhata śacīpatiḥ || 123 ||
[Analyze grammar]

tato madhye divyaśabdaḥ prādurāsīnmahīpate || 124 ||
[Analyze grammar]

ṛṣīṇāṃ brahmaputrāṇāṃ mahatāmapi bhārata || 125 ||
[Analyze grammar]

sa eṣa śaṃkarasyāgre ratho bhūmiṃ pratiṣṭhitaḥ || 126 ||
[Analyze grammar]

ajeyo jayyatāṃ prāptaḥ sarvalokasya paśyataḥ || 127 ||
[Analyze grammar]

tasminnipatite rājan rathānāṃ pravare rathe || 128 ||
[Analyze grammar]

nipetuḥ sarvabhūtāni vasudhāṃ vasudhādhipa || 129 ||
[Analyze grammar]

viceluḥ parvatāgrāṇi celuścaiva mahādrumāḥ || 130 ||
[Analyze grammar]

vicukṣubhuḥ samudrāśca na rejuśca diśo daśa || 131 ||
[Analyze grammar]

vṛddhāśca brāhmaṇāstatra jepuśca paramaṃ japam || 132 ||
[Analyze grammar]

yattadbrahmamayaṃ tejaḥ sarvatra vijayaiṣiṇām || 133 ||
[Analyze grammar]

śāntyarthamiha bhūtānāmiha loke paratra ca || 134 ||
[Analyze grammar]

samādhāyātmanātmānaṃ yogaprāptena hetunā || 135 ||
[Analyze grammar]

rathantareṇa sāmnātha brahmabhūtena bhārata || 136 ||
[Analyze grammar]

tejasā jvalayanviṣṇostryakṣasya ca mahātmanaḥ || 137 ||
[Analyze grammar]

sarveṣāṃ caiva devānāṃ balināṃ kāmarūpiṇām || 138 ||
[Analyze grammar]

ṛṣīṇāṃ tapasāḍhyānāṃ vasatāṃ vijane vane || 139 ||
[Analyze grammar]

atha viṣṇurmahāyogī sarvato dṛṣya tattvataḥ || 140 ||
[Analyze grammar]

vṛṣarūpaṃ samāsthāya projjahāra rathottamam || 141 ||
[Analyze grammar]

samākrāntaṃ devagaṇaiḥ samagrabalapauruṣaiḥ || 142 ||
[Analyze grammar]

balavāṃstolayitvā tu viṣāṇābhyāṃ mahābalaḥ || 143 ||
[Analyze grammar]

nanāda prāṇayogena mathyamāna ivārṇavaḥ || 144 ||
[Analyze grammar]

tṛtīyaṃ vāyuviṣayaṃ samākramya viṣāṇavān || 145 ||
[Analyze grammar]

nanāda balavannādaṃ samudra iva parvaṇi || 146 ||
[Analyze grammar]

tato nādena vitrastā daiteyā yuddhadurmadāḥ || 147 ||
[Analyze grammar]

punaste kṛtasaṃnāhā yuyudhuḥ sumahābalāḥ || 148 ||
[Analyze grammar]

sarve vai bāhubalinaḥ samarthabalapauruṣāḥ || 149 ||
[Analyze grammar]

surasainyaṃ pramardanti pragṛhītaśarāsanāḥ || 150 ||
[Analyze grammar]

agniṃ saṃdhāya dhanuṣi taṃ ca bāṇaṃ suyantritam || 151 ||
[Analyze grammar]

brahmāstreṇābhisaṃyojya brahmadaṇḍamivāvyayaḥ || 152 ||
[Analyze grammar]

mumuce daityanagare tridhā śabdena saṃjñitam || 153 ||
[Analyze grammar]

taṃ bāṇaṃ trividhaṃ vīryātsaṃdhāya manasā prabhuḥ || 154 ||
[Analyze grammar]

satyena brahmayogena tapogreṇa ca bhārata || 155 ||
[Analyze grammar]

mumuce daityanagare sarvaprāṇaharāñcharān || 156 ||
[Analyze grammar]

dīptān kanakavarṇābhān suparṇāṃśca sunirmalān || 157 ||
[Analyze grammar]

muktvā śaravarān ghorān saviṣāniva pannagān || 158 ||
[Analyze grammar]

supradīptaistribhirbāṇairvegibhistadvidāritam || 159 ||
[Analyze grammar]

śarapātapradīptāni vindhyāgrāṇīva bhārata || 160 ||
[Analyze grammar]

gopurāṇyasuraiḥ sārdhaṃ dahyamānāni bhārata || 161 ||
[Analyze grammar]

viśīryanta ivābhānti manujendra dharādharāḥ || 162 ||
[Analyze grammar]

agninā saṃpradīptāni vahnigarbhāṇi bhārata || 163 ||
[Analyze grammar]

dharaṇīṃ pratyapadyanta purāṇi vasudhādhipa || 164 ||
[Analyze grammar]

tāni tasya tu dagdhāni vaidūryasadṛśāni vai || 165 ||
[Analyze grammar]

nipeturdahyamānāni śikharāṇi gireriva || 166 ||
[Analyze grammar]

śaṅkareṇa pradagdhāni brahmāstreṇāpatannṛpa || 167 ||
[Analyze grammar]

tatastu vijayī rudraḥ sevyamāno maharṣibhiḥ || 167 ||
[Analyze grammar]

vṛṣarūpaṃ tadā viṣṇuṃ pūjayanprayayau girim || 167 ||
[Analyze grammar]

ya imaṃ śṛṇuyānnityaṃ vijayaṃ śaṃkarasya ca || 167 ||
[Analyze grammar]

sarvatra vijayaṃ prāptaḥ sa tu dīrghāyurāpnuyāt || 167 ||
[Analyze grammar]

hate tu tripure devairvāco harṣātkileritāḥ || 168 ||
[Analyze grammar]

sarvāñjahīti śatrūṃstvaṃ pravṛddhānpuruṣottama || 169 ||
[Analyze grammar]

viṣṇureva mahāyogī yogena prasmayanniva || 170 ||
[Analyze grammar]

stūyate brahmasadṛśairṛṣibhiḥ śaṃkareṇa ca || 171 ||
[Analyze grammar]

brahmaṇā sahitairdevaiḥ saṃpannabalapauruṣaiḥ || 172 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 43

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: