Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 42B

vaiśaṃpāyana uvāca nārasiṃho mayā prokto vāmanaṃ śṛṇvataḥ param || 1 ||
[Analyze grammar]

janamejaya uvāca prādurbhāvo nārasiṃhaḥ kīrtitaḥ paramādbhutaḥ || 1 ||
[Analyze grammar]

viṣṇośca vāmanatvaṃ hi prabravīhi sanātanam || 1 ||
[Analyze grammar]

nṛsiṃha eṣa kathito bhūyo'yaṃ vāmanaḥ paraḥ || 0 ||
[Analyze grammar]

yatra vāmanamāsthāya rūpaṃ rūpavatāṃ varaḥ || 2 ||
[Analyze grammar]

balerbalavato yajñe balinā viṣṇunā purā || 3 ||
[Analyze grammar]

vikramaistribhirākramya trailokyamakhilaṃ hṛtam || 4 ||
[Analyze grammar]

samudravasanā corvī nānānagavibhūṣitā || 5 ||
[Analyze grammar]

hṛtvā dattā surendrāya śakrāya prabhaviṣṇunā || 6 ||
[Analyze grammar]

janamejaya uvāca atra me saṃśayo brahmannatra me vismayo mahān || 7 ||
[Analyze grammar]

kathaṃ nārāyaṇo devo vāmanatvamupāgataḥ || 8 ||
[Analyze grammar]

yaḥ purāṇe purāṇātmā bhūtvā nārāyano vibhuḥ || 9 ||
[Analyze grammar]

padmanābho mahāyogī lokānāṃ prakṛtirvibhuḥ || 10 ||
[Analyze grammar]

anādimadhyanidhanastrailokyādiḥ sanātanaḥ || 11 ||
[Analyze grammar]

devadevaḥ surādhyakṣaḥ kṛṣṇo lokanamaskṛtaḥ || 11 ||
[Analyze grammar]

havyakavyavahaḥ śrīmān havyakavyabhugavyayaḥ || 12 ||
[Analyze grammar]

adityā devamātuśca kathaṃ garbhe'bhavatprabhuḥ || 13 ||
[Analyze grammar]

sraṣṭā yo vāsavasyāpi sa kathaṃ vāsavānujaḥ || 14 ||
[Analyze grammar]

prasūto divi deveśo viṣṇutvaṃ prāptavān katham || 15 ||
[Analyze grammar]

etadācakṣva me vipra prādurbhāvaṃ mahātmanaḥ || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śṛṇu rājan kathāṃ divyāmarcitāmṛṣipuṃgavaiḥ || 17 ||
[Analyze grammar]

namas kṛtya jagannāthaṃ devadevaṃ janārdanam || 17 ||
[Analyze grammar]

samāhitamanā bhūtvā viṣṇumuddiśya bhaktitaḥ || 17 ||
[Analyze grammar]

purāṇaiḥ kavibhiḥ proktāṃ brahmoktāṃ brahmaṇeritām || 18 ||
[Analyze grammar]

mārīcasya sureśasya kaśyapasya prajāpateḥ || 19 ||
[Analyze grammar]

aditirditirdve bhārye bhaginyau janamejaya || 20 ||
[Analyze grammar]

adityāṃ jajñire devāḥ kaśyapasya mahātmanaḥ || 21 ||
[Analyze grammar]

dhātāryamā ca mitraśca varuṇo'ṃśo bhagastathā || 22 ||
[Analyze grammar]

indro vivasvānpūṣā ca parjanyo daśamastathā || 23 ||
[Analyze grammar]

tathaikādaśamastvaṣṭā dvādaśo viṣṇurucyate || 24 ||
[Analyze grammar]

dityāṃ jāto hi bhagavān hiraṇyakaśipuḥ prabhuḥ || 25 ||
[Analyze grammar]

gaṇāḥ subahuśo rājandeśe deśe sahasraśaḥ || 25 ||
[Analyze grammar]

tasyānujaśca daityendro hiraṇyākṣo mahābalaḥ || 26 ||
[Analyze grammar]

hiraṇyakaśipoḥ putrāḥ pañca ghoraparākramāḥ || 27 ||
[Analyze grammar]

prahrādaścānuhrādaśca jambhaḥ saṃhrāda eva ca || 28 ||
[Analyze grammar]

virocanastu prāhrādistasya putro baliḥ smṛtaḥ || 29 ||
[Analyze grammar]

putrapautraṃ ca balavatteṣāmakṣayamavyayam || 30 ||
[Analyze grammar]

tejasvināṃ surārīṇāṃ daityendrāṇāṃ manasvinām || 31 ||
[Analyze grammar]

teṣāmīśo mahāvīryo hiraṇyakaśipuḥ prabhuḥ || 31 ||
[Analyze grammar]

śaśāsa sarvāndaityaindro jitvā devān savāsavān || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā bhagavānviṣṇurjaghāna harirūpadhṛk || 31 ||
[Analyze grammar]

tasmin hate mahāvīrye viṣṇunā prabhaviṣṇunā || 31 ||
[Analyze grammar]

gaṇāḥ subahuśo rājandeśe deśe sahasraśaḥ || 32 ||
[Analyze grammar]

taṃ dṛṣṭvā nārasiṃhena hiraṇyakaśipuṃ hatam || 33 ||
[Analyze grammar]

daityā devavadhārthāya balimindraṃ pracakrire || 34 ||
[Analyze grammar]

dṛṣṭvā dharmaparaṃ nityaṃ satyavākyaṃ jitendriyam || 35 ||
[Analyze grammar]

śauryādhyayanasaṃpannaṃ sarvajñānaviśāradam || 36 ||
[Analyze grammar]

parāvaragṛhītārthaṃ tattvadarśinamavyayam || 37 ||
[Analyze grammar]

tejasvinaṃ suraripuṃ hiraṇyakaśipuṃ yathā || 38 ||
[Analyze grammar]

kṛtajñaṃ dṛḍhabhaktaṃ ca hiraṇyakaśipoḥ samam || 38 ||
[Analyze grammar]

abhiṣekeṇa divyena baliṃ vairocaniṃ tadā || 39 ||
[Analyze grammar]

daityādhipatye ditijāstadā sarve nyayojayan || 40 ||
[Analyze grammar]

abhiṣiktastu daityaistairbalirbalivatāṃ varaḥ || 41 ||
[Analyze grammar]

brahmaṇā caiva tuṣṭena hiraṇyakaśipoḥ pade || 42 ||
[Analyze grammar]

abhiṣikto'suragaṇairbalirvairocanistathā || 43 ||
[Analyze grammar]

kāñcanaiḥ kalaśaiḥ sphītaiḥ sarvatīrthāmbusaṃbhṛtaiḥ || 44 ||
[Analyze grammar]

jayaśabdaṃ tataścakrurabhiṣiktasya dānavāḥ || 45 ||
[Analyze grammar]

baleratulavīryasya siṃhāsanagatasya vai || 46 ||
[Analyze grammar]

kṛtvendraṃ dānavāḥ sarve baliṃ balavatāṃ varam || 47 ||
[Analyze grammar]

tato vijñāpayāmāsuḥ śirobhiḥ patitāḥ kṣitau || 48 ||
[Analyze grammar]

viditaṃ tava daityendra hiraṇyakaśiporyathā || 49 ||
[Analyze grammar]

trailokyamāsīdakhilaṃ jagatsthāvarajaṅgamam || 50 ||
[Analyze grammar]

pitāmahaṃ tu hatvā te suraiḥ suraniṣūdana || 51 ||
[Analyze grammar]

hṛtaṃ tadeva trailokyaṃ śakraścaivābhiṣecitaḥ || 52 ||
[Analyze grammar]

hatvendramamaraiḥ sārdhamasmābhiḥ saha dānava || 52 ||
[Analyze grammar]

tatpitāmaharājyaṃ svaṃ pratyāhartumihārhasi || 53 ||
[Analyze grammar]

asmābhiḥ sahito nātha trailokyamidamavyayam || 54 ||
[Analyze grammar]

pratyānayasva bhadraṃ te rājyaṃ paitāmahaṃ vibho || 55 ||
[Analyze grammar]

asuragaṇasahasrasaṃvṛtastvaṃ || 56 ||
[Analyze grammar]

jaya divi devagaṇān sahānujastvam || 57 ||
[Analyze grammar]

amitabalaparākramo'si rājann || 58 ||
[Analyze grammar]

atiśayase svaguṇaiḥ pitāmahaṃ svam || 59 ||
[Analyze grammar]

vaiśaṃpāyana uvāca niśamya teṣāṃ vacanaṃ mahāmatir || 60 ||
[Analyze grammar]

balistadā prītamanā mahābalaḥ || 61 ||
[Analyze grammar]

ājñāpayāmāsa sa daityakoṭīs || 62 ||
[Analyze grammar]

trailokyamadyaiva jayāma sarvam || 63 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā balervairocanasya tu || 64 ||
[Analyze grammar]

udyogaṃ paramaṃ cakrurdānavā yuddhadurmadāḥ || 65 ||
[Analyze grammar]

mahāpadmo nikumbhaśca kumbhakarṇaśca vīryavān || 66 ||
[Analyze grammar]

kāñcanākṣaḥ kapiskandho mainākaḥ kṣitikampanaḥ || 67 ||
[Analyze grammar]

sitakeśordhvavastraśca vajranābhaḥ śikhī jaṭī || 68 ||
[Analyze grammar]

sahasrabahurvikaco vyāghrākṣaḥ priyadarśanaḥ || 69 ||
[Analyze grammar]

vikṛto dīrghajihvaśca mānuṣāśana eva ca || 69 ||
[Analyze grammar]

ekākṣa ekapānmuṇḍo vidyudakṣaścaturbhujaḥ || 70 ||
[Analyze grammar]

gajodaro gajaśirā gajaskandho gajekṣaṇaḥ || 71 ||
[Analyze grammar]

kṣitis kandhaḥ kṣobhaṇo'tha bhagnanetro gavekṣaṇaḥ || 71 ||
[Analyze grammar]

kapis kandhaḥ kṣobhaṇo'tha kāñcanākṣo gavekṣaṇaḥ || 71 ||
[Analyze grammar]

aṣṭadaṃṣṭraścaturvaktro meghanādī jalaṃdhamaḥ || 72 ||
[Analyze grammar]

karālo jvālajihvaśca śatāṅgaḥ śatalocanaḥ || 73 ||
[Analyze grammar]

sahasrapātkṛṣṇamukhaḥ kṛṣṇaścaiva mahāsuraḥ || 74 ||
[Analyze grammar]

raṇotkaṭo dānapatiḥ śailakampī kulākuliḥ || 75 ||
[Analyze grammar]

samudro rabhasaścaṇḍo dhūmraścaiva priyaṃkaraḥ || 76 ||
[Analyze grammar]

govrajo gokṣuro raudro godantaḥ svastiko dhruvaḥ || 77 ||
[Analyze grammar]

māṃsapo māmsabhakṣaśca vegavān ketumāñchiniḥ || 78 ||
[Analyze grammar]

pañkadigdhaśarīraśca bṛhatkīrtirmahāhanuḥ || 79 ||
[Analyze grammar]

samaprabho vikumbhāṇḍo virūpākṣo harāharau || 80 ||
[Analyze grammar]

śvetaśīrṣaścandrahanuścandrahā candratāpanaḥ || 81 ||
[Analyze grammar]

vikṣaro dīrghabāhuśca madyapo mārutāśanaḥ || 82 ||
[Analyze grammar]

kālakañjo mahākrodhaḥ sarabhaḥ śalabhaḥ krathaḥ || 83 ||
[Analyze grammar]

samudramathano nādī vitataśca mahābalaḥ || 84 ||
[Analyze grammar]

pralambo narako vālī dhenukaḥ kālalocanaḥ || 85 ||
[Analyze grammar]

variṣṭhaśca gaviṣṭhaśca bhūtalonmathano vibhuḥ || 86 ||
[Analyze grammar]

duṣprasādaḥ kirīṭī ca sūcīvaktro mahāsuraḥ || 87 ||
[Analyze grammar]

subāhuḥ kubjabāhuśca karuṇaḥ kalaśodaraḥ || 88 ||
[Analyze grammar]

somapo devayājī ca pravaro vīramardanaḥ || 89 ||
[Analyze grammar]

śuśrūṣuḥ khaṇḍaśaktiśca kuṇinetraḥ śaśidhvajaḥ || 90 ||
[Analyze grammar]

vidyuddaṃṣṭro bhīṣaṇaśca bālanāgo mahābalaḥ || 90 ||
[Analyze grammar]

yathāsmṛti mayā proktā marīceḥ kīrtivardhanāḥ || 91 ||
[Analyze grammar]

ete cānye ca bahavo nānābhūśaṇabhūṣitāḥ || 92 ||
[Analyze grammar]

rathaughairbahusāhasrairyayuryoddhumariṃdamāḥ || 93 ||
[Analyze grammar]

divyāmbaradharā daityā divyamālyānulepanāḥ || 94 ||
[Analyze grammar]

divyaiśca kavacairnaddhā divyaiścaivocchritairdhvajaiḥ || 95 ||
[Analyze grammar]

divyāyudhadharā daityā garjamānā yathāmbudāḥ || 96 ||
[Analyze grammar]

bhṛhadbhī rathanirghoṣaiścālayanto vasuṃdharām || 97 ||
[Analyze grammar]

mahābalā divyabalāstradhāriṇo || 98 ||
[Analyze grammar]

bhujaṃgabhogapratimairmahābhujaiḥ || 99 ||
[Analyze grammar]

sudurjayā daityavṛṣāḥ surārayo || 100 ||
[Analyze grammar]

ditipriyā lohitalohitekṣaṇāḥ || 101 ||
[Analyze grammar]

te jagmurarkajvalanogravīryā || 102 ||
[Analyze grammar]

mahendravajrāśanitulyavegāḥ || 103 ||
[Analyze grammar]

vivṛddhadaṃṣṭrā haridhūmakeśā || 104 ||
[Analyze grammar]

vinardamānāḥ śaradīva meghāḥ || 105 ||
[Analyze grammar]

sahasrabāhurbāṇaśca baleḥ putro mahāsuraḥ || 106 ||
[Analyze grammar]

rathātirathakoṭyāsau saṃnahyata mahābalaḥ || 107 ||
[Analyze grammar]

sarve māyādharā daityāḥ sarve divyāstrayodhinaḥ || 108 ||
[Analyze grammar]

sarve madabalotsiktāḥ sarve labdhavarāstathā || 109 ||
[Analyze grammar]

sarve kañcanaśailābhāḥ pītakauśeyavāsasaḥ || 110 ||
[Analyze grammar]

kirīṭoṣṇīṣamukuṭā divyabhūṣaṇabhūṣitāḥ || 111 ||
[Analyze grammar]

hiraṇyakavacāḥ sarve hiraṇyadhvajaketavaḥ || 112 ||
[Analyze grammar]

syandanasthā vyarājanta śāradāḥ khe grahā iva || 113 ||
[Analyze grammar]

tāpanīyairvarairniṣkairanalajvalitaprabhaiḥ || 114 ||
[Analyze grammar]

hemaparvataśṛṅgasthāḥ puṣpitā iva kiṃśukāḥ || 115 ||
[Analyze grammar]

teṣāṃ madhyagato bāṇaḥ prāvṛṣīvotthito ghanaḥ || 116 ||
[Analyze grammar]

sthitaḥ śaktigadāpāṇistrinalvapratime rathe || 117 ||
[Analyze grammar]

citrākṣeṣādhvajayuge citrabhaktivirājite || 118 ||
[Analyze grammar]

gadāparighasaṃpūrne hemajālavibhūṣite || 119 ||
[Analyze grammar]

anvīyamāno ditijairvālakhilyairivāṃśumān || 120 ||
[Analyze grammar]

nānāpraharaṇairghoraistīkṣṇadaṃṣṭrairivoragaiḥ || 121 ||
[Analyze grammar]

pañca tasya mahāvīryā dānavā yuddhadurmadāḥ || 122 ||
[Analyze grammar]

rarakṣū rathamavyagrā vyāditāsyā bhayāvahāḥ || 123 ||
[Analyze grammar]

subāhurmeghanādaśca bhīmavegaśca vīryavān || 124 ||
[Analyze grammar]

tathā gaganamūrdhā ca vegavān ketumānapi || 125 ||
[Analyze grammar]

kanakarajatabhakticitrapārśve || 126 ||
[Analyze grammar]

patagapatipratime rathe sthito'bhūt || 127 ||
[Analyze grammar]

jaladaninadatulyanemighoṣe || 128 ||
[Analyze grammar]

suragaṇasainyavadhāya dānavendraḥ || 129 ||
[Analyze grammar]

anāyuṣāyāḥ putrastu balo nāma mahāsuraḥ || 130 ||
[Analyze grammar]

vṛtaḥ śatasahasreṇa rathānāṃ bhīmavarcasām || 131 ||
[Analyze grammar]

yuktamṛkṣasahasreṇa rathamāruhya vīryavān || 132 ||
[Analyze grammar]

nīlāyasamayaṃ ghoraṃ vāyasāṅkaṃ sudurjayam || 133 ||
[Analyze grammar]

nīlāmbaradharaḥ śrīmānvaiḍūryācalasaṃnibhaḥ || 134 ||
[Analyze grammar]

mahatā rathavṛndena prayayau dānavastadā || 135 ||
[Analyze grammar]

tatraikārṇavasaṃkāśe sainyamadhye vyarājata || 136 ||
[Analyze grammar]

prabhātasamaye śrīmān samudrastha ivāṃśumān || 137 ||
[Analyze grammar]

sutaptajāmbūnadatulyavarcasā || 138 ||
[Analyze grammar]

niśākarākārataḍidguṇākaraḥ || 139 ||
[Analyze grammar]

kirīṭamukhyena vibhāti śobhinā || 140 ||
[Analyze grammar]

yathā giriḥ śṛṅgavareṇa bhāsvatā || 141 ||
[Analyze grammar]

ṣaṣtiṃ rathasahasrāṇi namucerasurasya vai || 142 ||
[Analyze grammar]

kharayuktāṇi sarvāṇi meghatulyaravāṇi ca || 143 ||
[Analyze grammar]

nānāpraharaṇāḥ sarve sarve te citrayodhinaḥ || 144 ||
[Analyze grammar]

mahābhraghanasaṃkāśā vegavanto mahābalāḥ || 145 ||
[Analyze grammar]

ratho vyāghrasahasreṇa yuktaḥ paramavegavān || 146 ||
[Analyze grammar]

namucerasurendrasya sarvaratnavibhūṣitaḥ || 147 ||
[Analyze grammar]

śārdūlacihnaḥ śuśubhe tasya keturhiraṇmayaḥ || 148 ||
[Analyze grammar]

rathamadhye'sureśasya madhyaṃdinaraviryathā || 149 ||
[Analyze grammar]

sa bhīmavegaśca mahābalaśca || 150 ||
[Analyze grammar]

pragṛhya cāpaṃ himavāniva sthitaḥ || 151 ||
[Analyze grammar]

nīlāmbaraḥ kāñcanapaṭṭanaddho || 152 ||
[Analyze grammar]

diśāgajo yadvadupetakakṣaḥ || 153 ||
[Analyze grammar]

kiṃkiṇījālanirghoṣaṃ tapanīyavibhūṣitam || 154 ||
[Analyze grammar]

sapatākadhvajopetaṃ sasaṃdhyamiva toyadam || 155 ||
[Analyze grammar]

cakraiścaturbhiḥ saṃyuktaṃ aṣṭanalvāyatāntaram || 156 ||
[Analyze grammar]

hemajālākulaṃ dīptaṃ kālacakramivodyatam || 157 ||
[Analyze grammar]

nānāyudhadharaṃ divyaṃ vyāghracarmapariṣkṛtam || 158 ||
[Analyze grammar]

īhāmṛgagaṇākīrṇaṃ citrabhaktivirājitam || 159 ||
[Analyze grammar]

tūṇīraśatasaṃpūrṇaṃ śaktitomarasaṃkulam || 160 ||
[Analyze grammar]

gadāmudgarasaṃbādhaṃ dhanūratnavibūṣitam || 161 ||
[Analyze grammar]

yuktamṛkṣasahasreṇa lambakesaravarcasā || 162 ||
[Analyze grammar]

rājatena vikīrṇena śobhitaṃ simhaketunā || 163 ||
[Analyze grammar]

sa tena śuśubhe daityo viśvakarmā mayo balī || 164 ||
[Analyze grammar]

ratharatne sthitaḥ śrīmānudayastha ivāṃśumān || 165 ||
[Analyze grammar]

himarajatasucāruśobhitāṅgaṃ || 166 ||
[Analyze grammar]

maṇikanakojjvalacārubhakticitram || 167 ||
[Analyze grammar]

ayutaśatasahasramūrjitānām || 168 ||
[Analyze grammar]

ayamanuyāti mahāhave rathānām || 169 ||
[Analyze grammar]

vaiśaṃpāyana uvāca pulomā tu mahādaityastimirākāragahvaraḥ || 170 ||
[Analyze grammar]

ārurohāyasaṃ ghoraṃ rathaṃ pararathārujam || 171 ||
[Analyze grammar]

utkīrṇaparvatākāraṃ lohajālāntarāntaram || 172 ||
[Analyze grammar]

nemighoṣeṇa mahatā kṣubhyantamiva sāgaram || 173 ||
[Analyze grammar]

gadāparighanistriṃsaiḥ satomaraparaśvadhaiḥ || 174 ||
[Analyze grammar]

śaktimudgarasaṃkīrṇaṃ satoyamiva toyadam || 175 ||
[Analyze grammar]

rathamuṣṭrasahasreṇa saṃyuktaṃ vāyuvegiṇā || 176 ||
[Analyze grammar]

pulomāruhya yuddhāya prasthito yuddhadurmadaḥ || 177 ||
[Analyze grammar]

ṣaṣṭiṃ rathasahasrāṇi pulomānaṃ mahāratham || 178 ||
[Analyze grammar]

anvayuḥ sūryavarṇāṇi pradīptānīva tejasā || 179 ||
[Analyze grammar]

khaḍgadhvajena mahatā taptakāñcanavarcasā || 180 ||
[Analyze grammar]

bhrājate rathamadhyasthaḥ parvatastha ivāṃśumān || 181 ||
[Analyze grammar]

sa cārucāmīkarapaṭṭanaddhāṃ || 182 ||
[Analyze grammar]

mahāgadāṃ kālanibhāṃ mahābalaḥ || 183 ||
[Analyze grammar]

pragṛhya babhrāja sa sainyamadhye || 184 ||
[Analyze grammar]

kārṣṇāyasaḥ keturivotthitorvyām || 185 ||
[Analyze grammar]

hayagrīvastu balavān hayagrīvo mahābalaḥ || 186 ||
[Analyze grammar]

vṛtaḥ śatasahasreṇa rathānāṃ rathasattamaḥ || 187 ||
[Analyze grammar]

dharādharanibhākāraṃ sapatnānīkamardanam || 188 ||
[Analyze grammar]

syandanaṃ bhīmamāsthāya yuddhāyābhimukhaḥ sthitaḥ || 189 ||
[Analyze grammar]

śvetaśailapratīkāśaḥ śvetakuṇḍalabhūṣaṇaḥ || 190 ||
[Analyze grammar]

śuśubhe rathamadhyasthaḥ śvetaśṛṅga ivācalaḥ || 191 ||
[Analyze grammar]

mahatā saptaśīrṣeṇa śobhinā nāgaketunā || 192 ||
[Analyze grammar]

vaidūryamaṇicitrena pravālāṅkuraśobhinā || 193 ||
[Analyze grammar]

amitabalaparākramadyutīnām || 194 ||
[Analyze grammar]

vararathināmanujagmurūrjitānām || 195 ||
[Analyze grammar]

asuragaṇaśatāṇi gacchamānaṃ || 196 ||
[Analyze grammar]

tridaśagaṇā iva vāsavaṃ prayāntam || 197 ||
[Analyze grammar]

prahrādastu mahāprājñaḥ sarvaśāstraviśāradaḥ || 198 ||
[Analyze grammar]

sarvamāyādharaḥ śrīmānyaṣṭā kratuśatairapi || 199 ||
[Analyze grammar]

samanahyata tejasvī pāvakārciḥ samaprabhaḥ || 200 ||
[Analyze grammar]

rathānīkena mahatā durdināmbhodanādinā || 201 ||
[Analyze grammar]

śūreṇāmitavīryeṇa hemakuṇḍaladhāriṇā || 202 ||
[Analyze grammar]

vṛto daityasahasreṇa devairiva pitāmahaḥ || 203 ||
[Analyze grammar]

svavīryādagraṇīrdṛpto mattavāraṇavikramaḥ || 204 ||
[Analyze grammar]

surasainyasya sarvasya pratirodha iva sthitaḥ || 205 ||
[Analyze grammar]

sa dhairyeṇodadhestulyo vapuṣāgniriva jvalan || 206 ||
[Analyze grammar]

tejasā bhāskarākāraḥ kṣamayā pṛthivīsamaḥ || 207 ||
[Analyze grammar]

tāladhvajena dīptena rathenātivirājatā || 208 ||
[Analyze grammar]

taṃ yāntamanuyānti sma dānavāḥ śatasaṃghaśaḥ || 209 ||
[Analyze grammar]

sarve hiraṇyakavacāḥ sarve ratnavibhūṣitāḥ || 210 ||
[Analyze grammar]

divyāṅgarāgābharaṇāḥ samareṣvanivartinaḥ || 211 ||
[Analyze grammar]

jāmbūnadavicitrāṅgā vaidūryavikṛtāṅgadāḥ || 212 ||
[Analyze grammar]

divyasyandanamadhyasthāḥ khasthā iva mahāgrahāḥ || 213 ||
[Analyze grammar]

ācāravāṃścaiva jitendriyaśca || 214 ||
[Analyze grammar]

dharme rataḥ satyaparo'nasūyaḥ || 215 ||
[Analyze grammar]

sthito'gnitoyāmbudavāyukalpo || 216 ||
[Analyze grammar]

rūpī yathā sarvaharaḥ kṛtāntaḥ || 217 ||
[Analyze grammar]

śambarastu mahāmāyo daityānāṃ rathayūthapaḥ || 218 ||
[Analyze grammar]

āruroha rathaṃ divyaṃ sarvayuddhaviśāradaḥ || 219 ||
[Analyze grammar]

lohitākṣo mahābāhuḥ prataptottamakuṇḍalaḥ || 220 ||
[Analyze grammar]

jīmūtaghanasaṃkāśo divyasraganulepanaḥ || 221 ||
[Analyze grammar]

vidyuddyotanikāśena mukuṭenārkavarcasā || 222 ||
[Analyze grammar]

maṇiratnavicitreṇa vaidūryāntaraśobhinā || 223 ||
[Analyze grammar]

tāpanīyena mahatā kavacena virājatā || 224 ||
[Analyze grammar]

saṃdhyābhreṇeva saṃchannaḥ śrīmānastaśiloccayaḥ || 225 ||
[Analyze grammar]

triṃśacchatasahasrāṇi daityānāṃ citrayodhinām || 226 ||
[Analyze grammar]

balināṃ kālakalpānāmanvayuḥ śambaraṃ tadā || 227 ||
[Analyze grammar]

yuktaṃ hayasahasreṇa śukavarṇena rājatā || 228 ||
[Analyze grammar]

krauñcadhvajena dīptena rathenāhavaśobhinā || 229 ||
[Analyze grammar]

vyāsaktavaidūryasuvarṇajālaṃ || 230 ||
[Analyze grammar]

nānāvihaṃgairapi bhakticitram || 231 ||
[Analyze grammar]

vidyutprabhaṃ bhīmarathaṃ suvegaṃ || 232 ||
[Analyze grammar]

rathaṃ samāruhya rarāja daityaḥ || 233 ||
[Analyze grammar]

vaiśaṃpāyana uvāca anuhrādastu tatraiva daityaḥ paramadurjayaḥ || 234 ||
[Analyze grammar]

hiraṇyakaśipoḥ putraḥ prayayau yuddhalālasaḥ || 235 ||
[Analyze grammar]

catuścakreṇa yānena trinalvapratimena tu || 236 ||
[Analyze grammar]

yuktenāśvairmahāvīryaiḥ siṃhavaktrairajihmagaiḥ || 237 ||
[Analyze grammar]

yuktenoṣṭramukhairaśvairhemajālaparicchadaiḥ || 237 ||
[Analyze grammar]

bhīmagambhīranādena nemighoṣeṇa vīryavān || 238 ||
[Analyze grammar]

cālayanvasudhāṃ sarvāṃ saśailavanakānanām || 239 ||
[Analyze grammar]

vinardamānā daityaughā anuhrādaṃ yayuḥ śubhāḥ || 240 ||
[Analyze grammar]

anuhlādaṃ vinardanto daityaughāḥ paryavārayan || 240 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ rathānāṃ hemamālinām || 241 ||
[Analyze grammar]

parighairbhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ || 242 ||
[Analyze grammar]

vividhāyudhahastāste śūlamudgarapāṇayaḥ || 243 ||
[Analyze grammar]

suvarṇajālanirmuktairvajraiśca samalaṃkṛtāḥ || 244 ||
[Analyze grammar]

rathaiścakraiśca kavacaiḥ sajjamānā mahāsurāḥ || 245 ||
[Analyze grammar]

tadā viśālocchritaśailarūpe || 246 ||
[Analyze grammar]

babhau rathe kāñcanacitritāṅge || 247 ||
[Analyze grammar]

daityādhipaḥ sarvabalānurūpe || 248 ||
[Analyze grammar]

samāsthitastu apratime surūpe || 249 ||
[Analyze grammar]

virocanaśca balavānvaiśvānarasamadyutiḥ || 250 ||
[Analyze grammar]

mahatā rathavaṃśena sarvāstrakuśalaḥ śuciḥ || 251 ||
[Analyze grammar]

vyūhānāṃ viniyogajño jñānavijñānatattvavit || 252 ||
[Analyze grammar]

baleḥ pitāsuravaraḥ surāṇāmiva vāsavaḥ || 253 ||
[Analyze grammar]

sarvāyudhavaropetaṃ kiṃkiṇījālabhūṣitaṃ || 254 ||
[Analyze grammar]

yuktānāṃ vājimukhyānāṃ sahasreṇāśugāminām || 255 ||
[Analyze grammar]

rathamāruhya daityendro babhau merurivāparaḥ || 256 ||
[Analyze grammar]

kiṃkiṇījālaparyantaṃ gajendradhvajaśobhitam || 257 ||
[Analyze grammar]

saṃdhyābhrasamavarṇābhiḥ patākābhiralaṃkṛtam || 258 ||
[Analyze grammar]

pravālajāmbūnadabhakticitraṃ || 259 ||
[Analyze grammar]

vyālaṃ vimuktāntaranemighoṣam || 260 ||
[Analyze grammar]

rathaṃ samāruhya kirīṭamālī || 261 ||
[Analyze grammar]

yayau sa yuddhāya mahāsurendraḥ || 262 ||
[Analyze grammar]

virocanānujaścaiva kujambho nāma dānavaḥ || 263 ||
[Analyze grammar]

syandanairbahusāhasrairmaṇikāñcanabhūṣitaiḥ || 264 ||
[Analyze grammar]

vṛto madabalotsiktairdevārirarimardanaḥ || 265 ||
[Analyze grammar]

varadānamadotsiktairdevatānāṃ ca śatrubhiḥ || 265 ||
[Analyze grammar]

prāsapāśagadāhastairdānavairyuddhakāṅkṣibhiḥ || 266 ||
[Analyze grammar]

sa parvatanibhākāro bhinnāñjanacayaprabhaḥ || 267 ||
[Analyze grammar]

mahatā bhrājamānena kirīṭena suvarcasā || 268 ||
[Analyze grammar]

sarvaratnavicitreṇa kavacena ca saṃvṛtaḥ || 269 ||
[Analyze grammar]

mahatā dīptavapuṣā rathenendurivāṃśumān || 270 ||
[Analyze grammar]

śātakaumbhena mahatā tālavṛkṣeṇa ketunā || 271 ||
[Analyze grammar]

rarāja rathamadhyastho merustha iva bhāskaraḥ || 272 ||
[Analyze grammar]

raṇapaṭurativīryasattvabuddhiḥ || 272 ||
[Analyze grammar]

surasamarābhimukhaḥ prayāti tūrṇam || 272 ||
[Analyze grammar]

asuragaṇasamāvṛtaḥ kujambhas || 272 ||
[Analyze grammar]

tridaśagaṇairiva vṛtrahāmarendraḥ || 272 ||
[Analyze grammar]

asilomā ca tatraiva dānavaḥ parvatāyudhaḥ || 273 ||
[Analyze grammar]

dāruṇaṃ vapurāstāya dāruṇo dāruṇānanaḥ || 274 ||
[Analyze grammar]

raudraḥ śakaṭacakrākṣo mahāmāyo mahābalaḥ || 275 ||
[Analyze grammar]

kṛṣṇāvāsā mahādaṃṣṭro raktākṣo lohitānanaḥ || 276 ||
[Analyze grammar]

vṛto daityasahasraughairgiripādapayodhibhiḥ || 277 ||
[Analyze grammar]

nānārūpadharairdīptairdaityaistridaśaśatrubhiḥ || 278 ||
[Analyze grammar]

te śūlahastā gagane caranta || 279 ||
[Analyze grammar]

itastatastoyadavṛndanādāḥ || 280 ||
[Analyze grammar]

khaṃ chādayantastapanīyaniṣkā || 281 ||
[Analyze grammar]

yathotthitāḥ prāvṛṣi kālameghāḥ || 282 ||
[Analyze grammar]

anāyuṣāyāḥ putrastu vṛtro nāma mahāsuraḥ || 283 ||
[Analyze grammar]

devaśatrurmahākāyastāmrāsyo nirṇatodaraḥ || 284 ||
[Analyze grammar]

dīptajihvo hariśmaśrurūrdhvaromā mahāhanuḥ || 285 ||
[Analyze grammar]

nīlāṅgo lohitagrīvaḥ kirīṭī lohitāṅgadaḥ || 286 ||
[Analyze grammar]

ājānubāhurvikṛtaḥ śvetadaṃṣṭro vibhīṣaṇaḥ || 287 ||
[Analyze grammar]

mahāmāyo mahābhīmo hemakeyūrabhūṣaṇaḥ || 288 ||
[Analyze grammar]

mahatā maṇicitreṇa kavacena susaṃvṛtaḥ || 289 ||
[Analyze grammar]

hemamālādharo raudraścakraketuramarṣaṇaḥ || 290 ||
[Analyze grammar]

kiṃkiṇīśatasaṃghuṣṭaṃ tapanīyavibhūṣitam || 291 ||
[Analyze grammar]

yuktaṃ hayasahasreṇa raktadhvajapatākinā || 292 ||
[Analyze grammar]

rathānīkena mahatā yuddhāyābhimukho yayau || 293 ||
[Analyze grammar]

divyaṃ syandanamāsthāya daityānāṃ nandivardhanaḥ || 294 ||
[Analyze grammar]

tapitakanakabindupiṅgalākṣo || 295 ||
[Analyze grammar]

dititanayo'surasainyayuddhanetā || 296 ||
[Analyze grammar]

vikasitakamalābhacāruvaktraḥ || 297 ||
[Analyze grammar]

sitadaśanaḥ śuśubhe rathāsanasthaḥ || 298 ||
[Analyze grammar]

ekacakrastu tatraiva sūryacakra ivoditaḥ || 299 ||
[Analyze grammar]

kālacakrasamo raudraścakrāyudha ivodyataḥ || 300 ||
[Analyze grammar]

sarvāyudhamayaṃ divyaṃ rathamāsthāya bhāsvaram || 301 ||
[Analyze grammar]

vṛto daityagaṇairdṛptaiḥ kālāyasaśilāyudhaiḥ || 302 ||
[Analyze grammar]

tasyāśītisahasrāṇi rathānāṃ citrayodhinām || 303 ||
[Analyze grammar]

sarve kālāntakaprakhyā rudhirākṣā mahābalāḥ || 304 ||
[Analyze grammar]

āyasaiḥ kāñcanaiścaiva saṃnaddhā varavarmiṇaḥ || 305 ||
[Analyze grammar]

vyarājantāntarikṣasthā nīlā iva payodharāḥ || 306 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭā ghorā mahākāyā mahodarāḥ || 306 ||
[Analyze grammar]

vadhāya surasainyasya saṃnahyanta mahābalāḥ || 306 ||
[Analyze grammar]

sarve kālāntakaprakhyā vīrāḥ samaradurjayāḥ || 307 ||
[Analyze grammar]

sāgarodaragambhīrā nīlavaktrā durāsadāḥ || 308 ||
[Analyze grammar]

rejuryānto'suravarā velātītā ivārṇavāḥ || 309 ||
[Analyze grammar]

te bhīmamāyāḥ susamṛddhakāyāḥ || 310 ||
[Analyze grammar]

kirīṭinaḥ kāñcanabhūṣitāṅgāḥ || 311 ||
[Analyze grammar]

yayustadā svāyudhadīptahastā || 312 ||
[Analyze grammar]

nabhaḥ sapakṣā iva parvatendrāḥ || 313 ||
[Analyze grammar]

saṃdiṣṭo baliputreṇa vṛtrabhrātā mahāsuraḥ || 314 ||
[Analyze grammar]

vadhāya surasainyasya saṃnahyasveti vīryavān || 315 ||
[Analyze grammar]

hemamālī mahādaṃṣṭraḥ sragvī rucirakuṇḍalaḥ || 316 ||
[Analyze grammar]

raktamālyāmbaradharaścaṇḍaḥ samaradurjayaḥ || 317 ||
[Analyze grammar]

mahāvivṛttanayanaḥ sa kirīṭī dhanurdharaḥ || 318 ||
[Analyze grammar]

prabhinna iva mātaṅgaḥ śārdūlasamavikramaḥ || 319 ||
[Analyze grammar]

mahātālanibhaṃ cāpaṃ mahārucirasāyakam || 320 ||
[Analyze grammar]

visphārayanmahāvegaṃ vajraniṣpeṣanisvanam || 321 ||
[Analyze grammar]

rathena kharayuktena dhvajena bhujagena ca || 322 ||
[Analyze grammar]

śuśubhe syandanasthaḥ sa saṃdhyāgata ivāṃśumān || 323 ||
[Analyze grammar]

rathaistu bahusāhasrairhemapaṭṭavibhūṣitaiḥ || 324 ||
[Analyze grammar]

śūlamudgarasaṃpūrṇaistoyapūrṇairivāmbudaiḥ || 325 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭaḥ kruddho garjamāno'tibhairavam || 325 ||
[Analyze grammar]

sa daityendro'bhicakrāma tasminyuddha upasthite || 326 ||
[Analyze grammar]

pavanasamagatirviśālavakṣā || 327 ||
[Analyze grammar]

vikasitapaṅkajacārugarbhagauraḥ || 328 ||
[Analyze grammar]

pravararathagato yayau sa tūrṇaṃ || 329 ||
[Analyze grammar]

tridaśagaṇairabhilakṣitaprabhāvaḥ || 330 ||
[Analyze grammar]

siṃhikātanayaścaiva rāhurnāma mahāsuraḥ || 331 ||
[Analyze grammar]

vikaṭaḥ parvatākāraḥ śataśīrṣaḥ śatodaraḥ || 332 ||
[Analyze grammar]

pītamālyāmbaradharo jāmbūnadavibhūṣitaḥ || 333 ||
[Analyze grammar]

snigdhavaidūryasaṃkāśaḥ padmapatranibhekṣaṇaḥ || 334 ||
[Analyze grammar]

sarvakāñcanasaṃyuktaṃ maṇijālapariṣkṛtam || 335 ||
[Analyze grammar]

patākāśatasaṃkīrṇaṃ yuktaṃ paramavājibhiḥ || 336 ||
[Analyze grammar]

āruroha rathaṃ divyaṃ daityaḥ paramavīryavān || 337 ||
[Analyze grammar]

nanāda ca mahānādaṃ kampayanvasudhātalam || 338 ||
[Analyze grammar]

mayena vihito divyastasya keturhiraṇmayaḥ || 339 ||
[Analyze grammar]

mayūraṃ sūryasaṃkāśaṃ kavacaṃ cāyasaprabhaṃ || 340 ||
[Analyze grammar]

bhīmavegaravaiścānyai rathairdivyaiḥ subhāsuraiḥ || 341 ||
[Analyze grammar]

nānāpraharaṇākīrṇaiḥ sevyamāno mahābalaḥ || 342 ||
[Analyze grammar]

asuragaṇapatirgajendragāmī || 343 ||
[Analyze grammar]

gatirabhavatsugatirmahāsurāṇām || 344 ||
[Analyze grammar]

arigaṇamabhito vibhuḥ prayāto || 345 ||
[Analyze grammar]

girivaramastamivāṃśumānprayātaḥ || 346 ||
[Analyze grammar]

vipracittistu tatraiva danorvaṃśavivardhanaḥ || 347 ||
[Analyze grammar]

kaśyapasyātmajaḥ śrīmānbrahmaṇastejasā samaḥ || 348 ||
[Analyze grammar]

yaṣṭā kratusahasrāṇāṃ vedavittapasānvitaḥ || 349 ||
[Analyze grammar]

svayaṃbhuvā dattavaro varadaśca svayaṃprabhuḥ || 350 ||
[Analyze grammar]

īśitvaṃ ca vaśitvaṃ ca mahattvaṃ ca mahādyuteḥ || 351 ||
[Analyze grammar]

aiśvaryaguṇasaṃpanno brahmeva svayamurjitaḥ || 352 ||
[Analyze grammar]

sārdhaṃ putraiśca pautraiśca saṃnahyata mahābalaḥ || 353 ||
[Analyze grammar]

sarve māyādharāḥ śūrāḥ kṛtāstrā raṇadurjayāḥ || 354 ||
[Analyze grammar]

sarve kamalavarṇābhā hemakūṭocchrayocchritāḥ || 355 ||
[Analyze grammar]

sarve rajatasaṃkāśāḥ kailāsaśikharopamāḥ || 356 ||
[Analyze grammar]

mayena nirmitāsteṣāṃ sarve māyāmayā rathāḥ || 357 ||
[Analyze grammar]

vicaranto vyarājanta śāradā iva toyadāḥ || 358 ||
[Analyze grammar]

sarve haṃsadhvajāḥ śvetāḥ śvetadaṇḍasamucchrayāḥ || 359 ||
[Analyze grammar]

śvetāmbaradharā daityāḥ śvetamālyavibhūṣitāḥ || 360 ||
[Analyze grammar]

śvetātapatrāḥ sarve te śvetakuṇḍalamaṇḍitāḥ || 361 ||
[Analyze grammar]

muktāhāravṛtoraskā bhānti nāgeśvarā iva || 362 ||
[Analyze grammar]

mahāgrahanibhākārāḥ śatrūṇāṃ lomaharṣaṇāḥ || 363 ||
[Analyze grammar]

raktacitrāmbaradharāścitrābharaṇabhūṣitāḥ || 364 ||
[Analyze grammar]

trailokyavijayaṃ nāma rathamāsthāya vīryavān || 365 ||
[Analyze grammar]

kailāsaśikharākāramaṣṭanalvāyatāntaram || 366 ||
[Analyze grammar]

yuktaṃ vājisahasreṇa sitena śaśivarcasā || 367 ||
[Analyze grammar]

patākāśatasaṃchannaṃ nānāyudhavikalpitam || 368 ||
[Analyze grammar]

haṃsāṃśukundapratimaṃ viśālaṃ || 369 ||
[Analyze grammar]

sitātapatraṃ danujeśvarasya || 370 ||
[Analyze grammar]

vibhāti tasyopari dhāryamāṇaṃ || 371 ||
[Analyze grammar]

śvetādrimūrdhāvagataḥ śaśāṅkaḥ || 372 ||
[Analyze grammar]

keśī dānavamukhyastu jihmastāmrākṣadarśanaḥ || 373 ||
[Analyze grammar]

nīlameghacayaprakhyaḥ kālaḥ puruṣavigrahaḥ || 374 ||
[Analyze grammar]

mahāgrahanibhākāraḥ śatrūnāṃ lomaharṣaṇaḥ || 375 ||
[Analyze grammar]

citramālyāmbaradharo raktābharaṇabhūṣitaḥ || 376 ||
[Analyze grammar]

śatākṣaḥ śatabāhuśca hariśmaśrurmahābalaḥ || 377 ||
[Analyze grammar]

śaṅkukarṇo mahānādo vapuṣā raudradarśanaḥ || 378 ||
[Analyze grammar]

yuktaṃ mahiṣakairdivyairghaṇṭākoṭikṛtasvanam || 379 ||
[Analyze grammar]

mahāvāridharākāramāsthāya rathamuttamam || 380 ||
[Analyze grammar]

dhvajenoṣṭreṇa mahatā nīlakesaravarcasā || 381 ||
[Analyze grammar]

nānārāgavicitrābhiḥ patākābhirvibūṣitam || 382 ||
[Analyze grammar]

dvipañcāśatsahasrāṇi rathānāmugratejasām || 383 ||
[Analyze grammar]

yayustasyāsurendrasya prayātasya surānprati || 384 ||
[Analyze grammar]

bhānti bhinnāñjananibhāḥ prayātasya mahātmanaḥ || 385 ||
[Analyze grammar]

daṃṣṭrārdhacandravadanāḥ sabalākā ivāmbudāḥ || 386 ||
[Analyze grammar]

tattasya vaidūryasuvarṇacitraṃ || 387 ||
[Analyze grammar]

vidyutprabhaṃ bhāskararaśmitulyam || 388 ||
[Analyze grammar]

kirīṭamābhātyasurottamasya || 389 ||
[Analyze grammar]

dāvāgnidīptaṃ śikharaṃ yathādreḥ || 390 ||
[Analyze grammar]

vṛṣaparvāsuraścaiva śrīmān suraniṣūdanaḥ || 391 ||
[Analyze grammar]

āruroha rathaṃ divyaṃ meruśṛṅgamivāṃśumān || 392 ||
[Analyze grammar]

pravālajāmbūnadacitrakūbaraṃ || 393 ||
[Analyze grammar]

mahārathaṃ bhārasahaṃ mahārham || 394 ||
[Analyze grammar]

svalaṃkṛtaṃ rājatahemamaṇḍalaṃ || 395 ||
[Analyze grammar]

gabhastinakṣatrataḍinnikāśam || 396 ||
[Analyze grammar]

keyūrayuktāṅgadanaddhabāhuḥ || 397 ||
[Analyze grammar]

sahasratāreṇa ca carmaṇā saḥ || 398 ||
[Analyze grammar]

sāṃgrāmikairābharaṇaiśca citrair || 399 ||
[Analyze grammar]

madhyāhnasūryapratimo babhūva || 400 ||
[Analyze grammar]

mahābalo baddhatalāṇgulitro || 401 ||
[Analyze grammar]

balotkaṭaḥ kiṃśukalohitākṣaḥ || 402 ||
[Analyze grammar]

pragṛhya cāmīkaracārucitraṃ || 403 ||
[Analyze grammar]

cāpaṃ sthito vṛttaviśālanetraḥ || 404 ||
[Analyze grammar]

sainyeṣu saṃnāhavidhānatsu || 402 ||
[Analyze grammar]

bhaṭeṣu yogyeṣu raṇāya bhūpate || 402 ||
[Analyze grammar]

ratheṣu citrīkṛtakūbareṣu || 402 ||
[Analyze grammar]

nāgeṣu yatteṣu raṇāya pattibhiḥ || 402 ||
[Analyze grammar]

mahāsurendraśca mahāsurairvṛto || 405 ||
[Analyze grammar]

balistadā syandanamāruroha || 406 ||
[Analyze grammar]

vaidūryahemopacitaṃ viśālaṃ || 407 ||
[Analyze grammar]

vidyutprabhaṃ ṣoḍaśanalvamātram || 408 ||
[Analyze grammar]

yuktaṃ sahasreṇa diteḥ sutānāṃ || 409 ||
[Analyze grammar]

gajānanānāṃ vikṛtānanānām || 410 ||
[Analyze grammar]

cāmīkaroraḥsthalabhūṣitānāṃ || 411 ||
[Analyze grammar]

pranardatāṃ prāvṛṣi cāmbudānām || 412 ||
[Analyze grammar]

mahārathaṃ devarathaprakāśaṃ || 413 ||
[Analyze grammar]

sahasramāyena mayena sṛṣṭam || 414 ||
[Analyze grammar]

īhāmṛgākrīḍitabhakticitraṃ || 415 ||
[Analyze grammar]

divyaṃ rathaṃ vīrarathānuyātam || 416 ||
[Analyze grammar]

sarvāstrapūrnaṃ ca samīravegam || 416 ||
[Analyze grammar]

sakiṃkiṇīkaṃ vimalaṃ suvistṛtaṃ || 417 ||
[Analyze grammar]

hiraṇmayaiḥ padmaśatairalaṃkṛtam || 418 ||
[Analyze grammar]

abhyādade vaijayantīṃ jayāya || 419 ||
[Analyze grammar]

srajaṃ balirhemavicitrapuṣpām || 420 ||
[Analyze grammar]

ābadhya mālāṃ prababhau vicitrāṃ || 421 ||
[Analyze grammar]

balistadā bhāti bhujairviśālaiḥ || 422 ||
[Analyze grammar]

rarāja taiḥ sarvasamṛddhiyuktair || 423 ||
[Analyze grammar]

mahārciṣā sūrya ivāmbarasthaḥ || 424 ||
[Analyze grammar]

srajaṃ tadā badhyati cāsya durgāṃ || 425 ||
[Analyze grammar]

sarvāsurāṇāmiva hārabhūtām || 426 ||
[Analyze grammar]

vairocaniḥ sarvaśriyābhijuṣṭo || 427 ||
[Analyze grammar]

vibhrājate'sau śaradīva candraḥ || 428 ||
[Analyze grammar]

merostaṭaiḥ kāñcanarāgaraktair || 429 ||
[Analyze grammar]

ādityasaṃsaktamivābhranīlam || 430 ||
[Analyze grammar]

prāsāśca pāśāśca hiraṇyanaddhāś || 431 ||
[Analyze grammar]

carmāṇi khaḍgāśca paraśvadhāśca || 432 ||
[Analyze grammar]

dhanūṃṣi vajrāyudhasaprabhāṇi || 433 ||
[Analyze grammar]

divyā gadā vajramukhāśca śaktyaḥ || 434 ||
[Analyze grammar]

divyāśca khaḍgā viśikhāśca dīptā || 435 ||
[Analyze grammar]

nārācapūrṇā vividhāśca tūṇāḥ || 436 ||
[Analyze grammar]

dhṛtā rathe daityavṛṣasya tasya || 437 ||
[Analyze grammar]

cakāśire prajvalitā yatholkāḥ || 438 ||
[Analyze grammar]

taṃ cāmarāpīḍadharāḥ sudaṃṣṭrāḥ || 439 ||
[Analyze grammar]

suvarṇamuktāmaṇihemacitrāḥ || 440 ||
[Analyze grammar]

vījanti vālavyajanairvinītāḥ || 441 ||
[Analyze grammar]

svalaṃkṛtāḥ syandanavedikāsthāḥ || 442 ||
[Analyze grammar]

ayaḥśirā aśvaśirā durāpaḥ || 443 ||
[Analyze grammar]

śibirmataṅgo vikaṭaḥ śatākṣaḥ || 444 ||
[Analyze grammar]

ajo nikumbhaḥ kupathaśca dānavo || 445 ||
[Analyze grammar]

rarakṣurete daśa dānavādhipam || 446 ||
[Analyze grammar]

puraḥsarāścaiva sahasraśo'surāḥ || 447 ||
[Analyze grammar]

padātayo dānavarājarakṣiṇaḥ || 448 ||
[Analyze grammar]

śataghnicakrāśaniśaktipāṇayaḥ || 449 ||
[Analyze grammar]

prajagmuragre'nilatulyaveginaḥ || 450 ||
[Analyze grammar]

ghaṇṭāsuśabdāstapanīyanaddhā || 451 ||
[Analyze grammar]

āḍambarā jharjharaḍiṇḍimāśca || 452 ||
[Analyze grammar]

mahāravā dundubhayaśca nedū || 453 ||
[Analyze grammar]

rathaprayāṇe ditijeśvarasya || 454 ||
[Analyze grammar]

tasyocchritaḥ kāñcanavedikāḍhyo || 455 ||
[Analyze grammar]

hiraṇmayo divyamahāpatākaḥ || 456 ||
[Analyze grammar]

mahādhvajo vai tapanīyanaddho || 457 ||
[Analyze grammar]

rarāja vīrasya yathā vivasvān || 458 ||
[Analyze grammar]

samucchritaṃ kāñcanamātapatraṃ || 459 ||
[Analyze grammar]

srakkāñcanī vakṣasi cāsya bhāti || 460 ||
[Analyze grammar]

samantataścainamupācaranti || 461 ||
[Analyze grammar]

daityarṣayaḥ prāñjalayo yajanti || 462 ||
[Analyze grammar]

purohitāḥ śatruvadhe samāhitās || 463 ||
[Analyze grammar]

tathaiva cānye śrutaśīlavṛddhāḥ || 464 ||
[Analyze grammar]

japaiśca mantraiśca tathauṣadhībhir || 465 ||
[Analyze grammar]

mahātmanaḥ svastyayanaṃ pracakruḥ || 466 ||
[Analyze grammar]

sa tatra vastrāṇi śubhāśca gāvaḥ || 467 ||
[Analyze grammar]

phalāni puṣpāṇi tathaiva niṣkān || 468 ||
[Analyze grammar]

balirdaityo brāhmaṇebhyaḥ prayacchan || 469 ||
[Analyze grammar]

virājate'tīva yathā dhaneśaḥ || 470 ||
[Analyze grammar]

sahasrasūryo bahukiṃkiṇīkaḥ || 471 ||
[Analyze grammar]

parārdhyajāmbūnadahemacitraḥ || 472 ||
[Analyze grammar]

sahasracandrāyutatārakaśca || 473 ||
[Analyze grammar]

ratho baleragnirivāvabhāti || 474 ||
[Analyze grammar]

tamāsthito dānavasaṃgṛhītaṃ || 475 ||
[Analyze grammar]

mahābalaḥ kārmukadhṛksabāṇaḥ || 476 ||
[Analyze grammar]

udvartayiṣyaṃstridaśendrasenām || 477 ||
[Analyze grammar]

atīva raudraṃ sa bibharti rūpam || 478 ||
[Analyze grammar]

sa vegavānvīrarathaughasaṃkulaḥ || 479 ||
[Analyze grammar]

prayāti devānprati daityasāgaraḥ || 480 ||
[Analyze grammar]

mahārṇavo vīcitaraṃgasaṃkulo || 481 ||
[Analyze grammar]

yathā jalaughairyugasaṃkṣaye tathā || 482 ||
[Analyze grammar]

trailokyavitrāsakarairvapurbhis || 483 ||
[Analyze grammar]

tānyagrato yānti bale rathasya || 484 ||
[Analyze grammar]

mahābalānyucchritakārmukāṇi || 485 ||
[Analyze grammar]

saparvatānīva vanāni rājan || 486 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śrutaste daityasainyasya vistaro janamejaya || 487 ||
[Analyze grammar]

bhūyastridaśasainyasya śṛṇu vistaramāditaḥ || 488 ||
[Analyze grammar]

daityānāmatha saṃnāhaṃ dūtācchrutvā surādhipaḥ || 488 ||
[Analyze grammar]

surādhipastu bhagavānājñāpayata vai surān || 489 ||
[Analyze grammar]

marudgaṇāṃstathādityānviśvedevāṃśca vāsavaḥ || 490 ||
[Analyze grammar]

vasūnaṣṭau bhṛśaṃ sarvānyakṣarakṣomahoragān || 491 ||
[Analyze grammar]

aṣṭau cāpi vasūṃstūrṇaṃ yakṣarākṣasakiṃnarān || 491 ||
[Analyze grammar]

vidyādharagaṇān sarvān gandharvāṃśca mahābalān || 492 ||
[Analyze grammar]

mahārṇavāṃśca śailāṃśca tathā rudrānmahaujasaḥ || 493 ||
[Analyze grammar]

yamavaiśravaṇau cobhau varuṇaṃ ca jalādhipam || 494 ||
[Analyze grammar]

ye tu siddhā mahātmānaḥ pitaraśca manasvinaḥ || 495 ||
[Analyze grammar]

rājarṣīṃśca api śataśo yogasiddhāṃstathaiva ca || 496 ||
[Analyze grammar]

tridaśājñāpakaḥ śakra ājñāpayati vīryavān || 497 ||
[Analyze grammar]

bhavanto daityanāśāya saṃnahyantāmiti prabhuḥ || 498 ||
[Analyze grammar]

śakrasya vacanaṃ śrutvā tataḥ sarve divaukasaḥ || 499 ||
[Analyze grammar]

saṃnahyanta mahātmānaḥ śakrasya samavikramāḥ || 500 ||
[Analyze grammar]

nānākavacinaḥ sarve vicitrakavacadhvajāḥ || 501 ||
[Analyze grammar]

nānāyudhodyatakarā mattā iva mahāgajāḥ || 502 ||
[Analyze grammar]

kecidāruruhurvyāghrān kecidāruruhurgajān || 503 ||
[Analyze grammar]

kecidāruruhurnāgān kecidāruruhurvṛṣān || 504 ||
[Analyze grammar]

harinetro hariśmaśrurdviradairāvatadhvajam || 505 ||
[Analyze grammar]

rathaṃ harihayairyuktvā sa prāyātsamaraṃ prati || 506 ||
[Analyze grammar]

ādityavarṇaṃ virajaṃ sudhautaṃ || 507 ||
[Analyze grammar]

tvaṣṭrā svayaṃ nirmitamīśvarārtham || 508 ||
[Analyze grammar]

jālaiśca jāmbūnadabhakticitrair || 509 ||
[Analyze grammar]

alaṃkṛtaṃ kāñcanadāmabhiśca || 510 ||
[Analyze grammar]

sakūbaropaskaravandhureṣaṃ || 511 ||
[Analyze grammar]

vidyutprabhābhiḥ kṛtamābhitāmram || 512 ||
[Analyze grammar]

kailāsaśṛṅgopamamindrayānaṃ || 513 ||
[Analyze grammar]

sucārucārupraticakracakram || 514 ||
[Analyze grammar]

tārāsahasrai rucirairjvaladbhir || 515 ||
[Analyze grammar]

devārdhamālyārcitasarvadeham || 516 ||
[Analyze grammar]

samucchritaśrīdhvajamakṣayākṣam || 517 ||
[Analyze grammar]

jājvalyamānaṃ vapuṣottamena || 518 ||
[Analyze grammar]

āsthāya taṃ bhāsvaramāśuvegaṃ || 519 ||
[Analyze grammar]

śacīpatirlokapatiḥ sureśaḥ || 520 ||
[Analyze grammar]

vajrasya bhartā bhuvanasya goptā || 521 ||
[Analyze grammar]

yayau mahātmā bhagavānmahendraḥ || 522 ||
[Analyze grammar]

āmucya varmātha sahasratāraṃ || 523 ||
[Analyze grammar]

hutāśanādityasamaprabhāvaṃ || 524 ||
[Analyze grammar]

sūryaprabhaṃ cāmumuce kirīṭaṃ || 525 ||
[Analyze grammar]

mālāṃ ca jāmbūnadavaijayantīm || 526 ||
[Analyze grammar]

tvaṣṭrā kṛtaṃ bhāsvararaśmidīptaṃ || 527 ||
[Analyze grammar]

sutīkṣṇaghorāmalatīkṣṇadhāram || 528 ||
[Analyze grammar]

mahāsurāṇāṃ rudhirārdramugraṃ || 529 ||
[Analyze grammar]

pragṛhya vajraṃ śataparvamukhyam || 530 ||
[Analyze grammar]

mahāśanī dve ca mahāgrahābhe || 531 ||
[Analyze grammar]

dīptāmamoghāṃ ca sa śaktimugrām || 532 ||
[Analyze grammar]

cakraṃ tathaindraṃ sumahacca cāpaṃ || 533 ||
[Analyze grammar]

pragṛhya śakraḥ prayayau raṇāya || 534 ||
[Analyze grammar]

sahasradṛgbhūtapatiḥ sanātanaḥ || 535 ||
[Analyze grammar]

sanātanānāmapi yaḥ sanātanaḥ || 536 ||
[Analyze grammar]

prayāti devādhipatirmahātmā || 537 ||
[Analyze grammar]

vaiyāghramādāya ca carma citram || 538 ||
[Analyze grammar]

kṣīrodadhikṣobhasamutthitāni || 539 ||
[Analyze grammar]

purāmṛtāduttamabhūṣaṇāni || 540 ||
[Analyze grammar]

devāsurāṇāṃ śramanirjitāni || 541 ||
[Analyze grammar]

somārkanakṣatrataḍitprabhāṇi || 542 ||
[Analyze grammar]

dattānyadityā maṇikuṇḍalāni || 543 ||
[Analyze grammar]

yuddhaṃ prayātasya sureśvarasya || 544 ||
[Analyze grammar]

tairbhūṣito yāti sahasracakṣur || 545 ||
[Analyze grammar]

uddyotayanvai vidiśo diśaśca || 546 ||
[Analyze grammar]

hariḥ prabhurnetrasahasracitro || 547 ||
[Analyze grammar]

vibhāti yuddhābhimukhaḥ surendraḥ || 548 ||
[Analyze grammar]

yathā sitaṃ śāradamabhravṛndaṃ || 549 ||
[Analyze grammar]

nabhastalaṃ ṛkṣasahasracitram || 550 ||
[Analyze grammar]

airāvataṃ nāgavaraṃ mahātmā || 550 ||
[Analyze grammar]

tadā samāruhya yayau raṇāya || 550 ||
[Analyze grammar]

stuvanti yāntaṃ vipulairvacobhir || 551 ||
[Analyze grammar]

jayāśiṣā corjitasattvavīryam || 552 ||
[Analyze grammar]

atrirvasiṣṭho jamadagniraurvo || 553 ||
[Analyze grammar]

bṛhaspatirnāradaparvatau ca || 554 ||
[Analyze grammar]

samanvayurdevagaṇā mahendraṃ || 555 ||
[Analyze grammar]

prayāntamādityasamānavarcasam || 556 ||
[Analyze grammar]

viśve ca devā marutaśca sarve || 557 ||
[Analyze grammar]

sādhyāstathā ādityagaṇāśca sarve || 558 ||
[Analyze grammar]

te devarājasya puraṃdarasya || 559 ||
[Analyze grammar]

hayāśca ye mātalisaṃgṛhītāḥ || 560 ||
[Analyze grammar]

prayānti deveśvaramudvahanto || 561 ||
[Analyze grammar]

nabhastalaṃ padbhirivākṣipantaḥ || 562 ||
[Analyze grammar]

brahmarṣayaścaiva surarṣayaśca || 563 ||
[Analyze grammar]

rājarṣayaścākṣayapuṇyalokāḥ || 564 ||
[Analyze grammar]

sarve'nujagmuḥ sahasā jvalantaṃ || 565 ||
[Analyze grammar]

tejonvitaṃ śakramamitrasāham || 566 ||
[Analyze grammar]

pragṛhya śūlāni paraśvadhāṃśca || 567 ||
[Analyze grammar]

dīptāni cāpānyaśanīrvicitrāḥ || 568 ||
[Analyze grammar]

varmāṇi cāmucya hiraṇmayāni || 569 ||
[Analyze grammar]

prayānti sūryāṃśusamaprabhāṇi || 570 ||
[Analyze grammar]

tathā kubero'śvasahasrayuktaṃ || 571 ||
[Analyze grammar]

śreṣṭhaṃ rathaṃ sarvasahaṃ mahārham || 572 ||
[Analyze grammar]

divyaṃ samāruhya raṇāya yāto || 573 ||
[Analyze grammar]

dhaneśvaro dīptagadāgrahastaḥ || 574 ||
[Analyze grammar]

niśācarāḥ pāvakadhūmrakāyā || 575 ||
[Analyze grammar]

rakṣovṛṣā rudrasakhasya tasya || 576 ||
[Analyze grammar]

viśālanānāyudhadīptahastā || 577 ||
[Analyze grammar]

yāntyagrato vaiśravaṇasya rājñaḥ || 578 ||
[Analyze grammar]

te lohitākṣāḥ parivārya devaṃ || 579 ||
[Analyze grammar]

vrajanti bhinnāñjanacūrṇavarṇāḥ || 580 ||
[Analyze grammar]

yakṣottamā yakṣapatiṃ dhaneśaṃ || 581 ||
[Analyze grammar]

rakṣanti vai prāsagadāsihastāḥ || 582 ||
[Analyze grammar]

puṇyaḥ prabhuḥ prāṇapatiryatātmā || 583 ||
[Analyze grammar]

vaivasvato dharmabhṛtāṃ variṣṭhaḥ || 584 ||
[Analyze grammar]

taḍidguṇābhaṃ śatavājiyuktaṃ || 585 ||
[Analyze grammar]

rathaṃ samārohata sūryakalpam || 586 ||
[Analyze grammar]

taṃ lokapālaṃ pitaro'nujagmur || 587 ||
[Analyze grammar]

viviktapāpā jvalitā yaśobhiḥ || 588 ||
[Analyze grammar]

sarve ca bhūtā bhuvanapradhānā || 589 ||
[Analyze grammar]

nānāyudhavyagrakarāḥ subhīmāḥ || 590 ||
[Analyze grammar]

daṇḍaṃ mahāstraṃ parigṛhya devo || 591 ||
[Analyze grammar]

lokāṅkuśaṃ vigrahaniścitārthaṃ || 592 ||
[Analyze grammar]

hiraṇmayānāṃ kamalotpalānāṃ || 593 ||
[Analyze grammar]

mālāṃ manojñāmavasajya kaṇṭhe || 594 ||
[Analyze grammar]

sthito'sthimedāmiṣalohitārdraṃ || 595 ||
[Analyze grammar]

sarvāsurānāṃ nidhanaṃ vikāṅkṣan || 596 ||
[Analyze grammar]

tejomayaṃ mudgaramugrarūpaṃ || 597 ||
[Analyze grammar]

vikarṣamāṇo'ruṇadhūmranetraḥ || 598 ||
[Analyze grammar]

samanvito vyādhiśatairanekair || 599 ||
[Analyze grammar]

yayau hariśmaśrurudārasattvaḥ || 600 ||
[Analyze grammar]

mahāsurāṇāṃ nidhanāya buddhiṃ || 601 ||
[Analyze grammar]

cakre tadā vyādhipatiḥ kṛtāntaḥ || 602 ||
[Analyze grammar]

tatastriśīrṣairbhujagairbṛhadbhir || 603 ||
[Analyze grammar]

yuktaṃ rathaṃ hemacitaṃ mahātmā || 604 ||
[Analyze grammar]

āsthāya kundendunibhaṃ jaleśo || 605 ||
[Analyze grammar]

yayau raṇāyāsuradarpahantā || 606 ||
[Analyze grammar]

vaidūryamuktāmaṇibhūṣitāṅgas || 607 ||
[Analyze grammar]

tejomayaḥ pāśagṛhītahastaḥ || 608 ||
[Analyze grammar]

mahāsurāṇāṃ nidhanāya devaḥ || 609 ||
[Analyze grammar]

prayāti rūpyākaranaddhabāhuḥ || 610 ||
[Analyze grammar]

anvīyamāno jaladevatābhir || 610 ||
[Analyze grammar]

niṣevyamāṇo jalajaiśca sattvaiḥ || 610 ||
[Analyze grammar]

saṃstūyamānaśca maharṣivṛndaiḥ || 610 ||
[Analyze grammar]

saṃpūjyamānaśca mahābhujaṅgaiḥ || 610 ||
[Analyze grammar]

kailāsaśṛṅgapratimo'prameyaḥ || 611 ||
[Analyze grammar]

samudranātho'mṛtapo mahātmā || 612 ||
[Analyze grammar]

mahoragaiḥ svaistanayaiśca gupto || 613 ||
[Analyze grammar]

yayau rathenārkasamaprabheṇa || 614 ||
[Analyze grammar]

yuddhāya taṃ yāntamadīnasattvaṃ || 615 ||
[Analyze grammar]

nabhastale candramivātikāntam || 616 ||
[Analyze grammar]

paśyanti bhūtāni mahānubhāvaṃ || 617 ||
[Analyze grammar]

saṃhṛṣṭaromāṇi kṛtāñjalīni || 618 ||
[Analyze grammar]

dhātāryamāṃśo'tha bhago vivasvān || 619 ||
[Analyze grammar]

parjanyamitrau ca śaśī ca devaḥ || 620 ||
[Analyze grammar]

tvaṣṭā tathaivorjitaviśvakarmā || 621 ||
[Analyze grammar]

pūṣā ca sākṣādiva devarājaḥ || 622 ||
[Analyze grammar]

soraśchadaiḥ sadhvajakiṃkiṇīkair || 623 ||
[Analyze grammar]

vaidūryaniṣkaiścitahemakaṇṭhaiḥ || 624 ||
[Analyze grammar]

hayairvaraiḥ śakrahayaprakāśair || 625 ||
[Analyze grammar]

yuktān rathānāruruhuḥ surāste || 626 ||
[Analyze grammar]

divākarākāranibhāni kecid || 627 ||
[Analyze grammar]

dhutāśanārciḥpratimāni kecit || 628 ||
[Analyze grammar]

niśākarāṃśupratimāni kecit || 629 ||
[Analyze grammar]

taḍidguṇoddyotanibhāni kecit || 630 ||
[Analyze grammar]

nīlāṃśumeghapratimāni kecit || 631 ||
[Analyze grammar]

nīlābhatāmrasthitapuṣpavarṇaiḥ || 631 ||
[Analyze grammar]

kārṣṇāyasākāranibhāni kecit || 632 ||
[Analyze grammar]

kecitsuvarṇābhanibhā vibhānti || 632 ||
[Analyze grammar]

varmāṇi divyāni mahāprabhāṇi || 633 ||
[Analyze grammar]

tvaṣṭrā kṛtānyuttamabhānumanti || 634 ||
[Analyze grammar]

āmucya mālāśca suvarṇapadmāḥ || 635 ||
[Analyze grammar]

prayānti toyānilatulyavegāḥ || 636 ||
[Analyze grammar]

dvāvaśvinau cāpi mahānubhāvau || 637 ||
[Analyze grammar]

rūpottamau dharmabhṛtāṃ variṣṭhau || 638 ||
[Analyze grammar]

rathaṃ samāruhya suvarṇacitraṃ || 639 ||
[Analyze grammar]

raṇaṃ gatau kāñcanatulyavarṇau || 640 ||
[Analyze grammar]

manoḥ sutā vai vasavaśca sarve || 641 ||
[Analyze grammar]

balotkaṭā daityavadhāya devāḥ || 642 ||
[Analyze grammar]

rathāṃśca nāgāṃśca mahāpramāṇān || 643 ||
[Analyze grammar]

āsthāya jagmuḥ suśubhāstrahastāḥ || 644 ||
[Analyze grammar]

rudrāśca sarve'ruṇadhūmravarṇāḥ || 645 ||
[Analyze grammar]

śvetairyayurgopatibhirbṛhadbhiḥ || 646 ||
[Analyze grammar]

mahaujasaḥ sarvaguṇopapannā || 647 ||
[Analyze grammar]

dīptātmano bhābhiriva jvalantaḥ || 648 ||
[Analyze grammar]

nānāyudhavyagrakarairbhujaiste || 649 ||
[Analyze grammar]

lokān samastāniva nirdahantaḥ || 650 ||
[Analyze grammar]

yayuḥ sasainyāstapanīyanaddhāḥ || 651 ||
[Analyze grammar]

savidyutastoyadharā yathaiva || 652 ||
[Analyze grammar]

viśve ca devāstapasā jvalanto || 653 ||
[Analyze grammar]

vīryottamāḥ sūryamarīcivarṇāḥ || 654 ||
[Analyze grammar]

yayuḥ sasainyā yudhi durnivāryā || 655 ||
[Analyze grammar]

balotkaṭāḥ padmasahasramālāḥ || 656 ||
[Analyze grammar]

rathaiḥ suyuktaistapanīyavarṇair || 657 ||
[Analyze grammar]

vaidūryamuktāmaṇidāmacitraiḥ || 658 ||
[Analyze grammar]

nānāyudhākārasamākulāste || 659 ||
[Analyze grammar]

pāriplavaiścaiva sitātapatraiḥ || 660 ||
[Analyze grammar]

sitātapatraiḥ śaradindukāntaiḥ || 660 ||
[Analyze grammar]

tejomayaiḥ kāñcanacārucitraiḥ || 661 ||
[Analyze grammar]

sunirmalaiḥ pāvakasaṃnibhaiste || 662 ||
[Analyze grammar]

uraśchadaiḥ sadhvajakiṃkiṇīkair || 663 ||
[Analyze grammar]

hayaiśca vāyoḥ samavegavadbhiḥ || 664 ||
[Analyze grammar]

diśāṃ gajaiścaiva mahābalaiste || 665 ||
[Analyze grammar]

kailāsaśṛṅgapratimairmahadbhiḥ || 666 ||
[Analyze grammar]

prajagmurugrāyudhadīptahastāś || 667 ||
[Analyze grammar]

caturyugānte jvalitā ivolkāḥ || 668 ||
[Analyze grammar]

sādhyāśca devāḥ sumahāprabhāvāḥ || 669 ||
[Analyze grammar]

svādhīnacakrāḥ pratidīptavaktrāḥ || 670 ||
[Analyze grammar]

prayānti jāmbūnadabhūṣitāṅgā || 671 ||
[Analyze grammar]

gaṅgaughamārgairgagane balaughaiḥ || 672 ||
[Analyze grammar]

vidyotayanto vidiśo diśaśca || 673 ||
[Analyze grammar]

mahābalāste jayatāṃ variṣṭhāḥ || 674 ||
[Analyze grammar]

variṣṭhapṛṣṭhauṣṭhabhujāḥ sudṛptā || 675 ||
[Analyze grammar]

vaiśvānarārkapratimaprabhāvāḥ || 676 ||
[Analyze grammar]

te brahmavidbhiśca namasyamānāḥ || 677 ||
[Analyze grammar]

saṃpūjyamānāśca suraiḥ saśakraiḥ || 678 ||
[Analyze grammar]

gandharvasaṃghairanugamyamānā || 679 ||
[Analyze grammar]

vadhāya teṣāmasurādhipānām || 680 ||
[Analyze grammar]

vaidūryavajrasphaṭikāgracitrair || 681 ||
[Analyze grammar]

vastraiḥ suvarṇaiśca pariṣkṛtānām || 682 ||
[Analyze grammar]

rūpaṃ babhūvotkaṭabhūṣaṇānām || 683 ||
[Analyze grammar]

daityendranāśāya vibhūṣitānām || 684 ||
[Analyze grammar]

ātmaprabhābhiśca raṇotkaṭābhir || 685 ||
[Analyze grammar]

varmaprabhābhiśca tamonudābhiḥ || 686 ||
[Analyze grammar]

dhvajottamābhiḥ svaśarīrabhābhir || 686 ||
[Analyze grammar]

mahāprabhābhiśca mahojjvalābhiḥ || 686 ||
[Analyze grammar]

vibhānti te devavarāḥ sasādhyāḥ || 687 ||
[Analyze grammar]

pradhmātaśaṅkhasvanasiṃhanādāḥ || 688 ||
[Analyze grammar]

mahārathasthāstridivaukasaste || 689 ||
[Analyze grammar]

mahābalāḥ śatrubalaṃ prayānti || 690 ||
[Analyze grammar]

mahāstrahastā yayurugrarūpā || 691 ||
[Analyze grammar]

mahāsurāṇāṃ nidhanāya devāḥ || 692 ||
[Analyze grammar]

tathaiva sarve maruto'tivīryā || 693 ||
[Analyze grammar]

balotkaṭāḥ khe samarapratītāḥ || 694 ||
[Analyze grammar]

yayurmahāmeghasamānavarṇā || 695 ||
[Analyze grammar]

bahvāyudhāstoyadanādanādāḥ || 696 ||
[Analyze grammar]

mahendraketupratimā mahābalāḥ || 697 ||
[Analyze grammar]

pragṛhya sarvāsurasūdanāṃ gadām || 698 ||
[Analyze grammar]

raṇotkaṭā lohitacandanāktāḥ || 699 ||
[Analyze grammar]

sahemamālyāmbarabhūṣitāṅgāḥ || 700 ||
[Analyze grammar]

te yuddhaśauṇḍāḥ subhujāstravīryā || 701 ||
[Analyze grammar]

balotkaṭāḥ krodhavilohitākṣāḥ || 702 ||
[Analyze grammar]

yayuḥ sajāmbūnadapadmamālā || 703 ||
[Analyze grammar]

yatheṣṭanānāvidhakāmarūpāḥ || 704 ||
[Analyze grammar]

khaḍgaprabhāśyāmalitāṃsapīṭhāḥ || 704 ||
[Analyze grammar]

puraṃdaraṃ vai parivārya devāḥ || 704 ||
[Analyze grammar]

vaidūryacāmīkaracārurūpāṇy || 705 ||
[Analyze grammar]

ābadhya gātreṣu mahāprabhāṇi || 706 ||
[Analyze grammar]

varmāṇi daityāstranivāraṇāni || 707 ||
[Analyze grammar]

prayānti yuddhāya sapatnasāhāḥ || 708 ||
[Analyze grammar]

tairucchritaiḥ kāñcanavedikāḍhyair || 709 ||
[Analyze grammar]

varadhvajairbhāskararaśmivarṇaiḥ || 710 ||
[Analyze grammar]

yayau surāṇāṃ pṛtanogratejāḥ || 711 ||
[Analyze grammar]

samunnadantī yudhi siṃhanādān || 712 ||
[Analyze grammar]

ityevamugraṃ tridaśeśvarasya || 713 ||
[Analyze grammar]

sainyaṃ tadāsītsumahāprabhāvam || 714 ||
[Analyze grammar]

yoddhuṃ prayātasya jayāvahasya || 715 ||
[Analyze grammar]

vadhāya teṣāmasurādhipānām || 716 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ pravṛtto'suradevavigrahas || 717 ||
[Analyze grammar]

tadādbhuto bhāti surāsurākulaḥ || 718 ||
[Analyze grammar]

velāmatikramya yugāntakāle || 719 ||
[Analyze grammar]

mahārṇavānyonyamivāśrayantaḥ || 720 ||
[Analyze grammar]

nānāyudhoddyotavidīpitāṅgā || 721 ||
[Analyze grammar]

mahābalā vyāyatakārmukāste || 722 ||
[Analyze grammar]

madotkaṭā vāraṇahastahastāḥ || 723 ||
[Analyze grammar]

sudurjayāstoyadanādanādāḥ || 724 ||
[Analyze grammar]

visphārayantaḥ sahasā dhanūṃṣi || 725 ||
[Analyze grammar]

cakrāṇi cādityasamaprabhāṇi || 726 ||
[Analyze grammar]

samutkṣipanto hyaśanīśca ghorāḥ || 727 ||
[Analyze grammar]

khaḍgāṃśca te vajramukhāśca śaktīḥ || 728 ||
[Analyze grammar]

mahāgadāḥ kāñcanapaṭṭanaddhās || 729 ||
[Analyze grammar]

tathāyasān kārmukamudgarāṃśca || 730 ||
[Analyze grammar]

śūlāṃśca vṛkṣāṃśca vigṛhya dīptān || 731 ||
[Analyze grammar]

nadanti śūrāḥ śataśo raṇasthāḥ || 732 ||
[Analyze grammar]

etasminnantare teṣāmanyonyamabhinighnatām || 732 ||
[Analyze grammar]

dvandvayuddhānyavartanta devānāṃ dānavaiḥ saha || 732 ||
[Analyze grammar]

śūlaistathānye parighaistathāpare || 732 ||
[Analyze grammar]

khaḍgaiśca pāśairitare mahīpate || 732 ||
[Analyze grammar]

cāpairathānye musalaistathāpare || 732 ||
[Analyze grammar]

kuntaiśca kecid yudhi yuddhavīrāḥ || 732 ||
[Analyze grammar]

cakraiḥ kuṭhārairasibhistathāpare || 732 ||
[Analyze grammar]

gadābhirāyāmavibhūṣitābhiḥ || 732 ||
[Analyze grammar]

anyonyamājaghnurathātra vīrāḥ || 732 ||
[Analyze grammar]

mahāsurā devavarāśca rājan || 732 ||
[Analyze grammar]

śūlaiśca śūlāni samāhatāni || 732 ||
[Analyze grammar]

khaḍgāśca khaḍgaiḥ samamāhatā nṛpa || 732 ||
[Analyze grammar]

kuntaiśca kuntā yudhi yodhavīrāḥ || 732 ||
[Analyze grammar]

samāhatāḥ saṃprati rājamānāḥ || 732 ||
[Analyze grammar]

śarān samāhatya śarāḥ samāhatā || 732 ||
[Analyze grammar]

bāṇān samāhatya tathaiva bāṇāḥ || 732 ||
[Analyze grammar]

rathī rathaṃ yāti balānmahāraṇe || 732 ||
[Analyze grammar]

gajī gajaṃ yāti sa kuntapāṇiḥ || 732 ||
[Analyze grammar]

aśvī hayaṃ yāti suśīghrahastaḥ || 732 ||
[Analyze grammar]

sādī padātiṃ sphuritādharoṣṭhaḥ || 732 ||
[Analyze grammar]

khaḍgī ca hatvā yudhi yuddhavīraṃ || 732 ||
[Analyze grammar]

nanāda khaḍgena sa khaḍgapāṇiḥ || 732 ||
[Analyze grammar]

pāśena badhvā samare tu pāśī || 732 ||
[Analyze grammar]

pāśaṃ dadhānaṃ sphuritādharoṣṭhaḥ || 732 ||
[Analyze grammar]

gajena hatvā gajameva kevalaṃ || 732 ||
[Analyze grammar]

gajādhipe khaḍgavareṇa pātite || 732 ||
[Analyze grammar]

ākṛṣya dantau ripumanyamāśu || 732 ||
[Analyze grammar]

jaghāna tābhyāṃ vinanāda bhūyaḥ || 732 ||
[Analyze grammar]

kaściddhayaṃ sādinamugravīryo || 732 ||
[Analyze grammar]

hatvā tadīyaiśca kuṭhārakuntaiḥ || 732 ||
[Analyze grammar]

anyaṃ samāhatya tadīyamāśu || 732 ||
[Analyze grammar]

jagrāha śastraṃ samare mahābalaḥ || 732 ||
[Analyze grammar]

gajāśca kecitpatitā mahāraṇe || 732 ||
[Analyze grammar]

hayāśca saṃbhinnaśirodharāḥ kṣitau || 732 ||
[Analyze grammar]

rathāśca kecidgrathitograśaktayaḥ || 732 ||
[Analyze grammar]

bhaṭāśca kecinmathitākṣakūbarāḥ || 732 ||
[Analyze grammar]

tataḥ sapāśāḥ pracaranti yuddhe || 732 ||
[Analyze grammar]

piśācasaṃghā atha rākśasottamāḥ || 732 ||
[Analyze grammar]

gṛdhrā balāḥ śyenakapotakāśca || 732 ||
[Analyze grammar]

vikṛṣya māṃsāni nadanti sarve || 732 ||
[Analyze grammar]

utkṛṣya cākṛṣya ca māṃsarāśiṃ || 732 ||
[Analyze grammar]

pibanti kāmaṃ rudhiraṃ śavānāṃ || 732 ||
[Analyze grammar]

saṃchidya māṃsāni bahūni saṃkhye || 732 ||
[Analyze grammar]

sthānaṃ vibhajyātha piśācasaṃghāḥ || 732 ||
[Analyze grammar]

tataśca tūryāṇi bahūni saṃkhye || 732 ||
[Analyze grammar]

nādaṃ mahāntaṃ prasabhaṃ pracakruḥ || 732 ||
[Analyze grammar]

śaṅkhāśca bheryaḥ paṇavāḥ saḍiṇḍimāḥ || 732 ||
[Analyze grammar]

cakruḥ praṇādaṃ bahuśaḥ samāhatāḥ || 732 ||
[Analyze grammar]

saṃkṣobhamīyuḥ sahasā ca lokāḥ || 732 ||
[Analyze grammar]

kṣubdhāśca sarve jalarāśayaśca || 732 ||
[Analyze grammar]

samāgame daityamahāsurāṇāṃ || 732 ||
[Analyze grammar]

divaukasāṃ yuddhasamutsukānām || 732 ||
[Analyze grammar]

tasmin sughore mahati pravṛtte || 732 ||
[Analyze grammar]

raṇottame devamahāsurāṇām || 732 ||
[Analyze grammar]

dvandvāni yuddhāni babhūvuratra || 732 ||
[Analyze grammar]

devāsurāṇāṃ jayamicchatāṃ nṛpa || 732 ||
[Analyze grammar]

marutāṃ pañcamo yastu sa bāṇenābhyayudhyata || 733 ||
[Analyze grammar]

mahābalaḥ suravaraḥ sāvitra iti yaṃ viduḥ || 734 ||
[Analyze grammar]

anāyuṣāyāḥ putrastu balo nāma mahāsuraḥ || 735 ||
[Analyze grammar]

so'yudhyata raṇe'tyugro dhruveṇa vasunā saha || 736 ||
[Analyze grammar]

namuciścāsuraśreṣṭho dhareṇa samayudhyata || 737 ||
[Analyze grammar]

sārdhaṃ sarveṇa sainyena vyāditāsya ivāntakaḥ || 738 ||
[Analyze grammar]

viśvakarmā suraśreṣṭho mayena samayudhyata || 739 ||
[Analyze grammar]

pravarau viśvakarmānau khyātau devāsureśvarau || 740 ||
[Analyze grammar]

pulomā tu mahādaityo vāyunā samayudhyata || 741 ||
[Analyze grammar]

sasainyaḥ parvatākāro raṇe'yudhyata daṃśitaḥ || 742 ||
[Analyze grammar]

hayagrīvastu ditijaḥ saha pūṣṇā tvayudhyata || 743 ||
[Analyze grammar]

śūreṇāmitavīryeṇa bhāskarākāravarcasā || 744 ||
[Analyze grammar]

śambarastu mahāvīryo mahāmāyo mahāsuraḥ || 745 ||
[Analyze grammar]

bhagenāyudhyata tadā sahito yuddhadurmadaḥ || 746 ||
[Analyze grammar]

śarabhaḥ śalabhaścaiva daityānāṃ candrabhāskarau || 747 ||
[Analyze grammar]

prayuddhau saha somena śiśirāstreṇa dhīmatā || 748 ||
[Analyze grammar]

virocanastu balavānbalerbalavataḥ pitā || 749 ||
[Analyze grammar]

viṣvaksenena sādhyena devena samayudhyata || 750 ||
[Analyze grammar]

kujambhastu mahātejā hiraṇyakaśipoḥ sutaḥ || 751 ||
[Analyze grammar]

aṃśenāyudhyata tadā prāsapraharaṇena vai || 752 ||
[Analyze grammar]

asilomā tu balinā mārutena samaṃ vibho || 753 ||
[Analyze grammar]

tadāyudhyata dīptāsyo vikṛtaḥ parvatāyudhaḥ || 754 ||
[Analyze grammar]

anāyuṣāyāḥ putrastu vṛtro nāma mahāsuraḥ || 755 ||
[Analyze grammar]

aśvibhyāṃ devavaidyābhyāṃ sahāyudhyata saṃyuge || 756 ||
[Analyze grammar]

ekacakrastu ditijaścakrahasto durāsadaḥ || 757 ||
[Analyze grammar]

sahāyudhyata devena sādhyena ditijāriṇā || 758 ||
[Analyze grammar]

balastu madhupiṅgākṣo vṛtrabhrātā mahāsuraḥ || 759 ||
[Analyze grammar]

mṛgavyādhena rudreṇa sahāyudhyata vīryavān || 760 ||
[Analyze grammar]

rāhustu vikṛtākāraḥ śataśīrṣaḥ śatodaraḥ || 761 ||
[Analyze grammar]

ajaikapādena raṇe sahāyudhyata daṃśitaḥ || 762 ||
[Analyze grammar]

keśī tu dānavaśreṣṭhaḥ prāvṛṭkālāmbudaprabhaḥ || 763 ||
[Analyze grammar]

dhaneśvareṇa bhīmena sahāyudhyata saṃyuge || 764 ||
[Analyze grammar]

vṛṣaparvā tu balinā saha niṣkambhunā raṇe || 765 ||
[Analyze grammar]

viśvedevena viśveśaḥ sahāyudhyata vīryavān || 766 ||
[Analyze grammar]

prahrādastu mahāvīryo vīraiḥ svaistanayairvṛtaḥ || 767 ||
[Analyze grammar]

yuyudhe saha kālena raṇe kāla iva sthitaḥ || 768 ||
[Analyze grammar]

anuhrādaḥ kubereṇa dhanadena mahāraṇe || 769 ||
[Analyze grammar]

gadāhastena yuyudhe kṣobhayan ripuvāhinīm || 770 ||
[Analyze grammar]

vipracittistu daiteyo varuṇena mahātmanā || 771 ||
[Analyze grammar]

pravṛtto vai raṇaṃ kartuṃ daityānāṃ nandivardhanaḥ || 772 ||
[Analyze grammar]

balistu saha śakreṇa sureśena mahātmanā || 773 ||
[Analyze grammar]

yuyudhe devarājena balinā balavān raṇe || 774 ||
[Analyze grammar]

śeṣā devāśca daityāśca jaghnuranyonyamāhave || 775 ||
[Analyze grammar]

vinadanto mahānādānprāsāsiśaraśaktibhiḥ || 776 ||
[Analyze grammar]

adṛśyanta mahotpātā ye proktā jagataḥ kṣaye || 777 ||
[Analyze grammar]

marutaḥ sapta te kṣubdhā vyaśīryanta mahīdharāḥ || 778 ||
[Analyze grammar]

sapta caivotthitāḥ sūryāḥ śoṣayanto mahārṇavān || 779 ||
[Analyze grammar]

bahudhābhidyata dharā vāyunā mathitā yathā || 780 ||
[Analyze grammar]

vyutthitāśca mahāmeghāḥ śakracāpāṅkitodarāḥ || 781 ||
[Analyze grammar]

praṇeduḥ sarvabhūtāni sarvāḥ satimirā diśaḥ || 782 ||
[Analyze grammar]

devānāmajayo ghoro dṛśyate kālanirmitaḥ || 783 ||
[Analyze grammar]

devānāmarayaḥ śūrā dṛśyante kālanirmitāḥ || 783 ||
[Analyze grammar]

ghorotpātāḥ samudbhūtā yugāntasamaye yathā || 783 ||
[Analyze grammar]

na hyantarikṣaṃ na diśo na bhūmir || 784 ||
[Analyze grammar]

na bhāskaro'dṛśyata reṇujālaiḥ || 785 ||
[Analyze grammar]

vavuśca vātāstumulāḥ sadhūmā || 786 ||
[Analyze grammar]

diśaśca sarvāstimiropagūḍhāḥ || 787 ||
[Analyze grammar]

ete cānye ca bahavo dṛśyante devanirmitāḥ || 788 ||
[Analyze grammar]

bhūmau tathāntarikṣe ca ghorotpātāḥ samantataḥ || 789 ||
[Analyze grammar]

yugāntasamaye tathā ete cānye ca tattvataḥ || 789 ||
[Analyze grammar]

tad yuddhaṃ devadaityānāṃ bhīmānāṃ bhīmadarśanam || 790 ||
[Analyze grammar]

apaśyata gururbrahmā sarvaireva suraiḥ saha || 791 ||
[Analyze grammar]

vedaiścaturbhiḥ sāṅgaiśca vidyābhiśca sanātanaḥ || 792 ||
[Analyze grammar]

padmayonirvṛtaḥ śrīmān siddhaiśca paramarṣibhiḥ || 793 ||
[Analyze grammar]

nānāmaṇistambhasahasracitram || 794 ||
[Analyze grammar]

āruhya yānaṃ dadṛśe svayaṃbhūḥ || 795 ||
[Analyze grammar]

subhāsvaraṃ bhūtasahasrayuktaṃ || 796 ||
[Analyze grammar]

pradīpyamānaṃ vapuṣā pareṇa || 797 ||
[Analyze grammar]

sutaptajāmbūnadacārucitram || 798 ||
[Analyze grammar]

ānandabherīśatasaṃpraṇādam || 799 ||
[Analyze grammar]

nakṣatracandrāṃśubhiraṃśumantaṃ || 800 ||
[Analyze grammar]

vaidūryasomārkavibhūṣitāṅgam || 801 ||
[Analyze grammar]

tamātmajo vai pulahaḥ pulastyas || 802 ||
[Analyze grammar]

tathā marīcirbhṛguraṅgirāśca || 803 ||
[Analyze grammar]

ṛksāmabhiḥ samyagabhiṣṭuvantaḥ || 804 ||
[Analyze grammar]

sevanti devaṃ varadaṃ vimāne || 805 ||
[Analyze grammar]

taṃ pāvakā lokaguruṃ svayaṃbhuvaṃ || 806 ||
[Analyze grammar]

sāṅgāśca vedā makhadevatāśca || 807 ||
[Analyze grammar]

sevanti devaṃ bhuvaneśvareśaṃ || 808 ||
[Analyze grammar]

bhūtāni cānyāni mahānubhāvam || 809 ||
[Analyze grammar]

ete ca bhūyaśca manuṣyasaṃghā || 810 ||
[Analyze grammar]

vaikhānasāḥ pāvakayonayaśca || 811 ||
[Analyze grammar]

sarve yayurdevapurohitāśca || 812 ||
[Analyze grammar]

yuddhotsukāḥ sarvasurāsurāṇām || 813 ||
[Analyze grammar]

yogeśvarāḥ ṣaṭ ca divākarābhā || 814 ||
[Analyze grammar]

vāgbhūṣaṇairbhūṣitasarvadehāḥ || 815 ||
[Analyze grammar]

jagatpatirdevapatirjanārdanaḥ || 815 ||
[Analyze grammar]

śikhī ca cakrī śaraśārṅgadhanvā || 815 ||
[Analyze grammar]

antarhito mādhava eva sākṣād || 815 ||
[Analyze grammar]

draṣṭā raṇaṃ yāti nagendramīśaḥ || 815 ||
[Analyze grammar]

antarhitā vai dadṛśurnabhaḥsthā || 816 ||
[Analyze grammar]

nārāyaṇaścaiva naraśca devaḥ || 817 ||
[Analyze grammar]

vaktraiścaturvedadharaiścaturbhiḥ || 818 ||
[Analyze grammar]

saṃpūrṇacandrapratimaiḥ sukāntaiḥ || 819 ||
[Analyze grammar]

sarvā diśo nistimirāścakāra || 820 ||
[Analyze grammar]

navodito'sau śaradīva candraḥ || 821 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ubhayoḥ senayo rājaṃstayoryuddhamavartata || 822 ||
[Analyze grammar]

śṛṇuṣvāvahito rājanyathā yuddhamavartata || 822 ||
[Analyze grammar]

kīrtanād yasya yuddhasya pāpmā sadyo vimucyate || 822 ||
[Analyze grammar]

nādena saṃcālayatā trailokyamidamavyayam || 823 ||
[Analyze grammar]

gomukhāḍambarāṇāṃ ca bherīṇāṃ murajaiḥ saha || 824 ||
[Analyze grammar]

jharjharīḍiṇḍimāṇāṃ ca vyaśrūyanta mahāsvanāḥ || 825 ||
[Analyze grammar]

pravṛtto yuddhayajñastu tumulo lomaharṣaṇaḥ || 826 ||
[Analyze grammar]

raṇabhūmau mahānādaḥ svargīyaḥ śūrasaṃmataḥ || 827 ||
[Analyze grammar]

sa yuddhayajñasya mukhe prahrādo daityasattamaḥ || 828 ||
[Analyze grammar]

virocanastathādhvaryuryuddhayajñapravartakaḥ || 829 ||
[Analyze grammar]

hotā caivātra namucirvṛtraḥ stotropakalpakaḥ || 830 ||
[Analyze grammar]

mantrā daityāḥ samākhyātā yajñakarmaṇi tatra vai || 831 ||
[Analyze grammar]

anuyātaśca pitaramadhiko vā parākrame || 832 ||
[Analyze grammar]

yaṣṭā tatrābhavadbāṇaḥ saṃyuge copatiṣṭhati || 833 ||
[Analyze grammar]

yaṣṭā vai tatra bāṇastu samyagevāvatiṣṭhate || 833 ||
[Analyze grammar]

neṣṭā tatra sa bāṇastu samare cāvatiṣṭhataḥ || 833 ||
[Analyze grammar]

aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ sudurjayam || 834 ||
[Analyze grammar]

mantrāstatrābhyavartanta sādhvanuhrādayojitāḥ || 835 ||
[Analyze grammar]

daityāśca prathitā mantre yakṣakarmaṇi tatra vai || 835 ||
[Analyze grammar]

udgātā ca mayaḥ śrīmān sthitaḥ sarvabhayaṃkaraḥ || 836 ||
[Analyze grammar]

vinadanditijaśreṣṭho devānīkaṃ vyadārayat || 837 ||
[Analyze grammar]

balistu rājā dyutimāñchaśvattatra mahāsuraḥ || 838 ||
[Analyze grammar]

balistu balavān rājā vaiśvānarasamadyutiḥ || 838 ||
[Analyze grammar]

japairhomaiśca saṃyukto brahmatvamakarotprabhuḥ || 839 ||
[Analyze grammar]

raṇāgnirjvalito ghoro vairendhanasamīritaḥ || 840 ||
[Analyze grammar]

devo viṣṇuḥ suraistatra rathavedyāṃ susaṃskṛtaḥ || 841 ||
[Analyze grammar]

śaṅkhaśabdaiḥ sutumulairbherīṇāṃ ca mahāsvanaiḥ || 842 ||
[Analyze grammar]

udghuṣṭaṃ vipulaṃ caiva subrahmaṇyaṃ prayujyate || 843 ||
[Analyze grammar]

balaśca balakaścaiva pulomā ca mahāsuraḥ || 844 ||
[Analyze grammar]

praśāntarūpaṃ kṛtvā tu mantraṃ samyakpravartayan || 845 ||
[Analyze grammar]

kalmāṣadaṇḍā vimalā vipulā rathapaṅktayaḥ || 846 ||
[Analyze grammar]

yūpāśca samakalpyanta yuddhayajñe mahāphale || 847 ||
[Analyze grammar]

karṇinālīkanārāca vatsadantopabṛṃhakāḥ || 848 ||
[Analyze grammar]

tomarāḥ somakalaśā vicitrāṇi dhanūṃṣi ca || 849 ||
[Analyze grammar]

asthīnyatra kapālāni puroḍāśāḥ śirāṃsi ca || 850 ||
[Analyze grammar]

ājyaṃ ca rudhiraṃ raudraṃ tasminyajñe'bhihūyate || 851 ||
[Analyze grammar]

idhmāḥ paridhayastatra prastārā vipulā gadāḥ || 852 ||
[Analyze grammar]

hayagrīvo'silomā ca rāhuḥ keśī ca dānavāḥ || 853 ||
[Analyze grammar]

virocanaśca jambhaśca kujambhaśca mahābalaḥ || 854 ||
[Analyze grammar]

sadasyāstatra tu makhe vipracittiśca vīryavān || 855 ||
[Analyze grammar]

iṣavastu sruvāstatra rathākṣasadṛśāḥ śubhāḥ || 856 ||
[Analyze grammar]

dhanuṣkoṭyo dhanurjyāśca sruvastatra mahāmakhe || 857 ||
[Analyze grammar]

pratiprasthānikaṃ karma vṛṣaparvākarottadā || 858 ||
[Analyze grammar]

dīkṣitastatra tu balistasya patnī mahācamūḥ || 859 ||
[Analyze grammar]

śambarastatra śāmitramakarodditinandanaḥ || 860 ||
[Analyze grammar]

āgnīdhrastatra balavānakarocchambarastadā || 860 ||
[Analyze grammar]

atirātre mahābāhurvitate yajñakarmaṇi || 861 ||
[Analyze grammar]

dakṣiṇāstasya yajñasya kālanemirmahāsuraḥ || 862 ||
[Analyze grammar]

vaitāne karmaṇi vibho yaḥ khyāto havyavāḍiva || 863 ||
[Analyze grammar]

tridaśānāṃ tu sainyasya śarīrairgatajīvitaiḥ || 864 ||
[Analyze grammar]

tasminyajñe tu savanaṃ vardhate daityanirmitam || 865 ||
[Analyze grammar]

devānāṃ rudhiraṃ saṃkhye papurugrā diteḥ sutāḥ || 866 ||
[Analyze grammar]

nardamānāḥ pramuditāḥ somapānaṃ raṇādhvare || 867 ||
[Analyze grammar]

yadā balirmahādaityo vijetā samare surān || 868 ||
[Analyze grammar]

tadā hyavabhṛthaṃ yajñe bhaviṣyati na saṃśayaḥ || 869 ||
[Analyze grammar]

mahāsurendrapatayo yajvāno bhūridakṣiṇāḥ || 870 ||
[Analyze grammar]

vedavanto vṛttavantaḥ śūrāḥ sarve tanutyajaḥ || 871 ||
[Analyze grammar]

trailokyaharaṇe sṛṣṭā yuddhayajñāya dīkṣitāḥ || 872 ||
[Analyze grammar]

baddhakṛṣṇājināḥ sarve vratino muñjadhāriṇaḥ || 873 ||
[Analyze grammar]

svaṃ svaṃ karma yathāśaktyā yuddhakarma pravartate || 873 ||
[Analyze grammar]

evaṃ samabhavadbhīmo yuddhayajño mahātmanām || 873 ||
[Analyze grammar]

śaktyṛṣṭiparaśuprāsairnighnatāmitaretaram || 873 ||
[Analyze grammar]

svaṃ svaṃ tathā yathā cakruryuddhakarma viśāradāḥ || 873 ||
[Analyze grammar]

ekaniścayakāryāśca trailokyajayakāṅkṣiṇaḥ || 874 ||
[Analyze grammar]

suradānavasainyānāṃ śabdaḥ samabhavanmahān || 875 ||
[Analyze grammar]

nānāyudhanihastānāṃ tvaritānāṃ pradhāvatām || 876 ||
[Analyze grammar]

kṣveḍitotkruṣṭaninadairgajabṛṃhitanisvanaiḥ || 877 ||
[Analyze grammar]

rathanemisvanairghoraistumulaḥ sarvato'bhavat || 878 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣairhayaheṣitanisvanaiḥ || 879 ||
[Analyze grammar]

hayānāṃ heṣamāṇānāṃ dānavānāṃ ca garjatām || 880 ||
[Analyze grammar]

kṣveḍitotkruṣṭaninadaiḥ pāṇipādaravaistathā || 881 ||
[Analyze grammar]

dānavānāṃ pareṣāṃ ca śastravanti mahānti ca || 882 ||
[Analyze grammar]

bhidyatīva nabhasthalam || 882 ||
[Analyze grammar]

daityānāṃ ca surāṇāṃ ca || 882 ||
[Analyze grammar]

samare bhīmakarmāṇi sainyāni pracakāśire || 883 ||
[Analyze grammar]

tato nāgā rathāścaiva jāmbūnadavibhūṣitāḥ || 884 ||
[Analyze grammar]

bhrājamānā hyadṛśyanta meghā iva savidyutaḥ || 885 ||
[Analyze grammar]

ṛṣṭikhaḍgagadāstīkṣṇāḥ śūlaśaktiparaśvadhāḥ || 886 ||
[Analyze grammar]

cāru bibhrājire tatra sveṣvanīkeṣu bhāgaśaḥ || 887 ||
[Analyze grammar]

rathā bahuvidhākārāḥ śataśo'tha sahasraśaḥ || 888 ||
[Analyze grammar]

hemasaṃchannaśikharā jvalanta iva pāvakāḥ || 889 ||
[Analyze grammar]

dānavānāṃ surāṇāṃ ca samālokyanta sainikāḥ || 890 ||
[Analyze grammar]

kāṇcanaiḥ kavacaiḥ sarve jvalitārkasamaprabhaiḥ || 891 ||
[Analyze grammar]

saṃnaddhāḥ samadṛśyanta jyotīṃṣi gagane yathā || 892 ||
[Analyze grammar]

udyatairāyudhaiścitraistalabaddhāḥ patākinaḥ || 893 ||
[Analyze grammar]

ṛṣabhākṣāḥ suragaṇāścamūmukhagatā babhuḥ || 894 ||
[Analyze grammar]

nānāvarṇāḥ patākāśca dhvajamālāśca saṃyuge || 895 ||
[Analyze grammar]

yudhyatāṃ raṇaśauṇḍānāmīrayāmāsa mārutaḥ || 896 ||
[Analyze grammar]

dhvajālaṃkāravastrāṇi varmāṇi kavacāni ca || 897 ||
[Analyze grammar]

raśmibhirbhāsayāmāsa raśmivarṇāni raśmimān || 898 ||
[Analyze grammar]

ubhābhyāmaprameyābhyāṃ balābhyāṃ pādacāriṇām || 899 ||
[Analyze grammar]

rajaḥ pracchādayāmāsa patrorṇāḥ pāṇḍurā diśaḥ || 900 ||
[Analyze grammar]

divyāyudhadharāḥ sarve dīptāyudhaparicchadāḥ || 901 ||
[Analyze grammar]

te tadā devadānavāḥ || 901 ||
[Analyze grammar]

yuddhaṃ pracakrire ramyaṃ || 901 ||
[Analyze grammar]

pratitastambhire'nyonyamanīkaṃ pratyanīkataḥ || 902 ||
[Analyze grammar]

girikūṭocchrayāḥ sarve tadā te devadānavāḥ || 903 ||
[Analyze grammar]

anyonyamabhinighnanto raṇasthāścitrayodhinaḥ || 904 ||
[Analyze grammar]

bāṇaiḥ suruciraistīkṣṇaiḥ patravājairdurāsadaiḥ || 905 ||
[Analyze grammar]

mudgarairmusalaiḥ śūlairayastuṇḍairulūkhalaiḥ || 906 ||
[Analyze grammar]

vajrairaśanikalpaiśca khaḍgavṛkṣādibhistathā || 907 ||
[Analyze grammar]

evaṃ tadabhavad yuddhaṃ meruparvatamūrdhani || 907 ||
[Analyze grammar]

suradānavasainyānāṃ ghoraṃ kṣayakaraṃ mahat || 907 ||
[Analyze grammar]

tathā pravartite teṣāṃ vimarde'dbhutavikrame || 908 ||
[Analyze grammar]

sāvitrasya vadhaṃ prepsurbāṇo jagrāha kārmukam || 909 ||
[Analyze grammar]

śarajālena divyena chādayānaḥ surottamam || 910 ||
[Analyze grammar]

mantrairhuta ivārciṣmān sa prajajvāla tejasā || 911 ||
[Analyze grammar]

sāgarābhyāṃ mahāsenāṃ devānāṃ daityapuṃgavaḥ || 912 ||
[Analyze grammar]

saṃśoṣayati bāṇaughairarkāṃśubhirivārṇavam || 913 ||
[Analyze grammar]

mārutaḥ sa mahāvegaḥ sāvitraḥ śaktimuttamām || 914 ||
[Analyze grammar]

cikṣepa baliputrāya śakro'śanimivādraye || 915 ||
[Analyze grammar]

āpatantī ca sā śaktirmaholkā jvalitā iva || 916 ||
[Analyze grammar]

dvidhā chinnā kṣurapreṇa bāṇenādbhutakarmaṇā || 917 ||
[Analyze grammar]

hatāyāmatha śaktyāṃ tu sāvitro devasattamaḥ || 918 ||
[Analyze grammar]

viśvakarmakṛtaṃ divyaṃ sutīkṣṇaṃ dānavārdanam || 919 ||
[Analyze grammar]

supītadhāraṃ vipulaṃ vimalaṃ candravarcasam || 920 ||
[Analyze grammar]

agṛhṇānniśitaṃ khaḍgamāśīviṣamivoragam || 921 ||
[Analyze grammar]

taṃ gṛhītvā raṇamukhe prajvalantaṃ mahāprabham || 922 ||
[Analyze grammar]

bāṇābhyāśe mahātejāḥ khaḍgapāṇiravasthitaḥ || 923 ||
[Analyze grammar]

sa taṃ sthitamathālakṣya sāvitraṃ balinandanaḥ || 924 ||
[Analyze grammar]

lohitākṣaṃ mahākāyaṃ cikṣepa ca nanāda ca || 925 ||
[Analyze grammar]

tato'rkakiraṇākārānaśanipratimāñchitān || 926 ||
[Analyze grammar]

saṃdadhe cāśu bāṇaughānāśīviṣasamānbalī || 927 ||
[Analyze grammar]

rukmapuṅkhānpradīptāgrānugravegānalaṃkṛtān || 928 ||
[Analyze grammar]

ākarṇapūrṇāṃścikṣepa śarānugrān samantataḥ || 929 ||
[Analyze grammar]

dṛḍhacāpapramuktāste śarā vaiśvānaraprabhāḥ || 930 ||
[Analyze grammar]

sāvitraṃ chādayāmāsuḥ kailāsamiva toyadāḥ || 931 ||
[Analyze grammar]

saṃchādyamānaḥ śastraughairbāṇena balisūnunā || 932 ||
[Analyze grammar]

parāṅmukhaḥ suravaraḥ prayātaḥ sarathadhvajaḥ || 933 ||
[Analyze grammar]

parājitya ca sāvitraṃ bāṇaḥ paramaharṣitaḥ || 934 ||
[Analyze grammar]

pragṛhya kārmukaṃ ghoraṃ gataḥ śakrarathaṃ prati || 935 ||
[Analyze grammar]

balaścāpyasuraśreṣṭhaḥ pragṛhya mahatīṃ gadām || 936 ||
[Analyze grammar]

dhruvāya vasave mūrdhni raudrāṃ cikṣepa dānavaḥ || 937 ||
[Analyze grammar]

tasya nirmathito deho hemacitraṃ ca varma vai || 938 ||
[Analyze grammar]

gadāvegena bhīmena dhruvasya samare tadā || 939 ||
[Analyze grammar]

śeṣaśca vasavaḥ sarve divyāstrairghoradarśanaiḥ || 940 ||
[Analyze grammar]

prācchādayan raṇe daityamādityamiva toyadāḥ || 941 ||
[Analyze grammar]

tataḥ so'marṣito bāṇairbalo dānavasattamaḥ || 942 ||
[Analyze grammar]

avātarad rathāttasmādgadāmudyamya vegavān || 943 ||
[Analyze grammar]

sarvāyasamayīṃ divyāṃ hemacitrāṃ gadottamām || 943 ||
[Analyze grammar]

pātayāmāsa śatrūṇāṃ samāvidhya mahāsuraḥ || 944 ||
[Analyze grammar]

śiraḥsu pātayāmāsa śatrūṇāṃ tāṃ gadāṃ tadā || 944 ||
[Analyze grammar]

diśaḥ prādrāvayatsarvāṃs stridaśān sā mahāgadā || 945 ||
[Analyze grammar]

indrāśanirivendreṇa pravṛddhāḥ sumahāsvanāḥ || 946 ||
[Analyze grammar]

tasyāḥ suvidyudghoṣāyāstena śabdena vejitāḥ || 947 ||
[Analyze grammar]

vyadravanta paribhraṣṭā rathebhyo rathinastadā || 948 ||
[Analyze grammar]

tadudīrṇaṃ rathānīkaṃ sūryābhaṃ meghanisvanam || 949 ||
[Analyze grammar]

devānāṃ śaradhārābhiḥ samantādabhyavarṣata || 950 ||
[Analyze grammar]

kṣuraprairviśikhairbhallairvatsadantaiḥ śilīmukhaiḥ || 951 ||
[Analyze grammar]

muhurmuhurmahātejāḥ pratyavidhyanmahāsuraḥ || 952 ||
[Analyze grammar]

balastu sa gadāpāṇirvyāditāsya ivāntakaḥ || 953 ||
[Analyze grammar]

taḍidguṇārkasadṛśo vaiśvānara ivāparaḥ || 954 ||
[Analyze grammar]

pibanniva śaraughāṃstāndevacāpasamutthitān || 955 ||
[Analyze grammar]

abhyadravata daityendro mahārṇava ivāparaḥ || 956 ||
[Analyze grammar]

avasphūrjandiśaḥ sarvāḥ svena vīryeṇa dānavaḥ || 957 ||
[Analyze grammar]

arujaṃstridaśāndaityaḥ sindhuvegho nagāniva || 958 ||
[Analyze grammar]

samṛddhastarasā devānvāyurvṛkṣānivaujasā || 959 ||
[Analyze grammar]

śamayaṃśca maheṣvāsāṇ vasubhyāṃ samasajjata || 960 ||
[Analyze grammar]

āpaścaivānilaścaiva vavarṣaturariṃdamau || 961 ||
[Analyze grammar]

śaravarṣāṇi dīptāni meghāviva paraṃtapau || 962 ||
[Analyze grammar]

kṣiptāṃstānviśikhāndīptānantarikṣe sa cicchide || 963 ||
[Analyze grammar]

prāsādānvividhāndīptānantarikṣe ca cicchiduḥ || 963 ||
[Analyze grammar]

amṛṣyamāṇastatkarma dhruvastamabhidudruve || 964 ||
[Analyze grammar]

tau pṛthak śaravarṣābhyāmanyonyamabhijaghnatuḥ || 965 ||
[Analyze grammar]

uttamābhijanau śūrau devadaityayaśaskarau || 966 ||
[Analyze grammar]

tau nakhairiva śārdūlau dantairiva mahādvipau || 967 ||
[Analyze grammar]

rathaśaktibhiranyonyaṃ viśikhaiścābhyakṛntatām || 968 ||
[Analyze grammar]

nirbhindantau ca gātrāṇi vilikhantau ca sāyakaiḥ || 969 ||
[Analyze grammar]

stambhayantau ca balinau pratudantau sthitau raṇe || 970 ||
[Analyze grammar]

carantau vividhānmārgānmaṇḍalāni ca bhāgaśaḥ || 971 ||
[Analyze grammar]

mudgarairjaghnatuḥ kruddhāvanyonyamabhimāninau || 972 ||
[Analyze grammar]

asibhyāṃ carmaṇī divye vipule ca śarāsane || 973 ||
[Analyze grammar]

nikṛtyācalasaṃkāśau bāhuyuddhaṃ pracakratuḥ || 974 ||
[Analyze grammar]

byūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau || 975 ||
[Analyze grammar]

bāhubhiḥ samasajjetāmāyasaiḥ parighairiva || 976 ||
[Analyze grammar]

tayorāsīdbhujāghāta nigrahaḥ pragrahastathā || 977 ||
[Analyze grammar]

atīva bhīmaḥ saṃhrādo vajraparvatayoriva || 978 ||
[Analyze grammar]

dvipāviva viṣāṇāgraiḥ śṛṅgairiva mahāvṛṣau || 979 ||
[Analyze grammar]

anyonyamabhisaṃrabdhau muhūrtaṃ paryakarṣatām || 980 ||
[Analyze grammar]

tataḥ parājito devo balakena tadā dhruvaḥ || 981 ||
[Analyze grammar]

rathaṃ tyaktvā bhayāttasya pranaṣṭaḥ prāṅmukho vasuḥ || 982 ||
[Analyze grammar]

punareva ca tatrāsīnmahad yuddhaṃ sudāruṇam || 983 ||
[Analyze grammar]

kruddhasya namuceścaiva dharasya ca mahātmanaḥ || 984 ||
[Analyze grammar]

saṃrabdhau ca mahābāhū maheṣvāsāvariṃdamau || 985 ||
[Analyze grammar]

parasparamudīkṣetāṃ dahantāviva locanaiḥ || 986 ||
[Analyze grammar]

visphārya ca mahaccāpaṃ hemapṛṣṭhaṃ dūrāsadam || 987 ||
[Analyze grammar]

saṃrambhātsa vasuśreṣṭhastyaktvā prāṇānayudhyata || 988 ||
[Analyze grammar]

sa sāyakamayairjālairvṛto daityarathaṃ prati || 989 ||
[Analyze grammar]

bhānumadbhiḥ śilādhautairbhānoḥ pracchādayatprabhām || 990 ||
[Analyze grammar]

tataḥ prahasya namucirdharasya ca śilāśitān || 991 ||
[Analyze grammar]

asṛjatsāyakāndīptānbhīmavegāndurāsadān || 992 ||
[Analyze grammar]

mahātejā mahābāhurmahāvego mahārathaḥ || 993 ||
[Analyze grammar]

vivyādhātiratho daityo navabhirniśitaiḥ śaraiḥ || 994 ||
[Analyze grammar]

sa totrairiva mātaṅgo dāryamāṇaḥ patatribhiḥ || 995 ||
[Analyze grammar]

abhyadhāvata saṃkruddho namuciṃ vasusattamaḥ || 996 ||
[Analyze grammar]

tamāpatantaṃ vegena saṃrambhānnamucī raṇe || 997 ||
[Analyze grammar]

daityaḥ pratyasaraddevaṃ matto mattamiva dvipam || 998 ||
[Analyze grammar]

tataḥ prādhmāpayacchaṅkhaṃ bherīśatanināditam || 999 ||
[Analyze grammar]

vikṣobhya tadbalaṃ harṣāduddhūtārṇavasaprabham || 1000 ||
[Analyze grammar]

aśvānṛkṣasavarṇābhān haṃsavarṇaiḥ suvājibhiḥ || 1001 ||
[Analyze grammar]

bhiśrayan samare daityo vasuṃ prācchādayaccharaiḥ || 1002 ||
[Analyze grammar]

samāśliṣṭāvathānyonyaṃ vasudānavayo rathau || 1003 ||
[Analyze grammar]

dṛṣṭvā prākampata muhustridaśānāṃ mahadbalam || 1004 ||
[Analyze grammar]

krodhasaṃraktatāmrākṣau prekṣamāṇau muhurmuhuḥ || 1005 ||
[Analyze grammar]

garjantāviva śārdūlau prabhinnāviva vāraṇau || 1006 ||
[Analyze grammar]

mahāmeghopamaṃ raudramāsīdāyodhanaṃ tayoḥ || 1007 ||
[Analyze grammar]

rathāśvanarasaṃbādhaṃ mattavāraṇasaṃkulam || 1008 ||
[Analyze grammar]

samājamiva taṃ dṛṣṭvā prekṣamānau mahārathau || 1009 ||
[Analyze grammar]

āśaṃsante jayaṃ tābhyāṃ yodhāste gaṇaśaḥ sthitāḥ || 1010 ||
[Analyze grammar]

parasparaṃ prārthayantaḥ parasparasamāśrayāḥ || 1010 ||
[Analyze grammar]

tayoḥ praikṣanta samaraṃ saṃnikṛṣṭaṃ mahāstrayoḥ || 1011 ||
[Analyze grammar]

siddhagandharvamunayo devadānavayostadā || 1012 ||
[Analyze grammar]

siddhacāraṇagandharva munayo dānavāstathā || 1012 ||
[Analyze grammar]

tau chādayantāvanyonyaṃ samare niśitaiḥ śaraiḥ || 1013 ||
[Analyze grammar]

śarajālāvṛtaṃ vyoma cakratustau mahābalau || 1014 ||
[Analyze grammar]

tāvanyonyaṃ jighāṃsantau śaraistīkṣnairmahārathau || 1015 ||
[Analyze grammar]

āsādayetāmanyonyaṃ tau raṇe niśitaiḥ śaraiḥ || 1015 ||
[Analyze grammar]

prekṣaṇiyatarāvāstāṃ vṛṣṭimantāvivāmbudau || 1016 ||
[Analyze grammar]

suvarṇavikṛtānbāṇānpramuñcantāvariṃdamau || 1017 ||
[Analyze grammar]

bhāskarābhaṃ tadākāśamulkābhiriva cakratuḥ || 1018 ||
[Analyze grammar]

tayoḥ śarāḥ prakāśante devadānavayostadā || 1019 ||
[Analyze grammar]

paṅktyaḥ śaradi mattānāṃ sārasānāmivāmbare || 1020 ||
[Analyze grammar]

tridaśāśvagajānāṃ hi śarīrairgatajīvitaiḥ || 1021 ||
[Analyze grammar]

kṣaṇena saṃvṛtā bhūmirmeghairiva nabhastalam || 1022 ||
[Analyze grammar]

tataḥ sudhāraṃ jvalitaṃ sūryamaṇḍalasaṃnibham || 1023 ||
[Analyze grammar]

dharāya vasave muktaṃ cakraṃ namucinā raṇe || 1024 ||
[Analyze grammar]

patatā tena cakreṇa dharasya syandanottamaḥ || 1025 ||
[Analyze grammar]

sadhvajaḥ sapatākaśca dagdho'rkakiraṇaprabhaḥ || 1026 ||
[Analyze grammar]

sa tyaktvā syandanaṃ devaḥ pradīptaṃ cakratejasā || 1027 ||
[Analyze grammar]

bhayāttasyāsurendrasya gataḥ svagṛhamuttamam || 1028 ||
[Analyze grammar]

parājitya suraṃ daityo namucirbaladarpitaḥ || 1029 ||
[Analyze grammar]

prayātaḥ svena sainyena bhūyaḥ suracamūṃ prati || 1030 ||
[Analyze grammar]

yau tau mayaśca tvaṣṭā ca devadaityeṣu viśrutau || 1031 ||
[Analyze grammar]

pravarau viśvakarmāṇau māyāśataviśāradau || 1032 ||
[Analyze grammar]

ghorastayoḥ saṃprahāraḥ prāvartata sudāruṇaḥ || 1033 ||
[Analyze grammar]

tayoḥ prāṇaharastvāsītsaṃprahāro mahātmanoḥ || 1033 ||
[Analyze grammar]

anyonyaspardhinostatra cirātprabhṛti saṃyuge || 1034 ||
[Analyze grammar]

cirātprabhṛti saṃrambhādanyonyaspardhinau raṇe || 1034 ||
[Analyze grammar]

tvaṣṭā tu niśitairbāṇairdaityaṃ tu baladarpitam || 1035 ||
[Analyze grammar]

parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ || 1036 ||
[Analyze grammar]

mayastu prativivyādha tvaṣṭāraṃ niśitaiḥ śaraiḥ || 1037 ||
[Analyze grammar]

sudhautaiḥ suprasannāgraiḥ śātakumbhavibhūṣitaiḥ || 1038 ||
[Analyze grammar]

nanāda ditijaśreṣṭho hatastvaṣṭuḥ śarairmayaḥ || 1039 ||
[Analyze grammar]

saṃkruddho daityasainyasya vicinvanniva jīvitam || 1040 ||
[Analyze grammar]

śaktiṃ kanakacitrākṣāṃ citradaṇḍāṃ mahāprabhām || 1041 ||
[Analyze grammar]

devo gṛhītvā samare daityendre saṃnyapātayat || 1042 ||
[Analyze grammar]

bhīmāṃ sarvāyasīṃ tvaṣṭā puraṃdara ivāśanim || 1043 ||
[Analyze grammar]

tāṃ tvaṣṭurbhujanirmuktāmarkavaiśvānaraprabhām || 1044 ||
[Analyze grammar]

mayaściccheda tīkṣṇāgraistūrṇaṃ saptabhirāśugaiḥ || 1045 ||
[Analyze grammar]

tataḥ kṣiṇvanniva prāṇāṃstvaṣṭuḥ kopānmahāsuraḥ || 1046 ||
[Analyze grammar]

preṣayāmāsa saṃrabdhaḥ śarānbarhiṇavāsasaḥ || 1047 ||
[Analyze grammar]

ciccheda bāṇāṃstvaṣṭā tāñjvalitairnataparvabhiḥ || 1048 ||
[Analyze grammar]

daityasya sumahāvegaiḥ suvarṇavikṛtaiḥ śaraiḥ || 1049 ||
[Analyze grammar]

tau vṛṣāviva nardantau balinau vāśitāntare || 1050 ||
[Analyze grammar]

śārdūlāviva cānyonyaṃ prasaktāvabhijaghnatuḥ || 1051 ||
[Analyze grammar]

anyonyaṃ pratividhyantāvanyonyavadhakāṅkṣiṇau || 1052 ||
[Analyze grammar]

anyonyamabhivīkṣantau kruddhāvāśīviṣāviva || 1053 ||
[Analyze grammar]

mahāgajāvivāsādya viṣāṇāgraiḥ parasparam || 1054 ||
[Analyze grammar]

śaraiḥ pūrṇāyatotsṛṣṭairanyonyamabhijaghnatuḥ || 1055 ||
[Analyze grammar]

tataḥ sa vipulāṃ dīptāṃ mayo rukmāṅgadāṃ gadām || 1056 ||
[Analyze grammar]

tvaṣṭuḥ saṃprāhiṇotkruddhaḥ sarvaprāṇaharāṃ raṇe || 1057 ||
[Analyze grammar]

tayā jaghānātirathastvaṣṭuruttamavājinaḥ || 1058 ||
[Analyze grammar]

gadayā dānavaḥ kruddho vajreṇendra ivācalān || 1059 ||
[Analyze grammar]

tataḥ kruddho mahādaityaḥ kṣurābhyāṃ tasya saṃyuge || 1060 ||
[Analyze grammar]

punardvābhyāṃ śarābhyāṃ tu niśitābhyāṃ mahāraṇe || 1060 ||
[Analyze grammar]

dhvajaṃ tvaṣṭuratha cchittvā sūtaṃ ninye yamakṣayam || 1061 ||
[Analyze grammar]

mahābalānmahāvegān sadaśvān gadayāhanat || 1061 ||
[Analyze grammar]

dṛṣṭvā tvaṣṭā hataṃ sūtaṃ kṣurābhyāṃ vinipātitam || 1062 ||
[Analyze grammar]

hatāśvaṃ rathamutsṛjya sūtaṃ ca patitaṃ bhuvi || 1063 ||
[Analyze grammar]

visphārayanmahācāpaṃ sthito bhūmau mahābalaḥ || 1064 ||
[Analyze grammar]

hatāśvasūtaṃ virathaṃ dṛṣṭvā ripumavasthitam || 1065 ||
[Analyze grammar]

jayaśriyā sevyamāno dīpyamāna ivācalaḥ || 1066 ||
[Analyze grammar]

mayaḥ kālāntakaprakhyaścāpapāṇirivāntakaḥ || 1067 ||
[Analyze grammar]

prādahaddevasainyāni dāvāgniriva kānanam || 1068 ||
[Analyze grammar]

svaṣṭuḥ so'kṣipatātyugrānnārācāṃstigmatejasaḥ || 1069 ||
[Analyze grammar]

caturdaśa śilādhautān sāyakānvividhākṛtīn || 1070 ||
[Analyze grammar]

te papustasya devasya śoṇitaṃ rukmabhūṣaṇāḥ || 1071 ||
[Analyze grammar]

āśīviṣā iva kruddhā bhujagāḥ kālacoditāḥ || 1072 ||
[Analyze grammar]

te kṣitiṃ samavartanta śobhante rudhirokṣitāḥ || 1073 ||
[Analyze grammar]

te patantaḥ kṣititale dṛśyante smāsṛgukṣitāḥ || 1073 ||
[Analyze grammar]

ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ || 1074 ||
[Analyze grammar]

te prakāśanta nārācāḥ praviśanto vasuṃdharām || 1075 ||
[Analyze grammar]

astaṃ gacchantamādityaṃ praviśanta ivāṃśavaḥ || 1076 ||
[Analyze grammar]

taṃ pratyavidhyattvaṣṭā tu jāmbūnadavibhūṣitaiḥ || 1077 ||
[Analyze grammar]

caturdaśabhiratyugrairnārācairabhidārayan || 1078 ||
[Analyze grammar]

te tasya daityasya bhujaṃ savyaṃ nirbhidya patriṇaḥ || 1079 ||
[Analyze grammar]

vidārya viviśurbhūmiṃ bhujagā iva vegitāḥ || 1080 ||
[Analyze grammar]

mayastribhirathānarcchattvaṣṭāraṃ tu patatribhiḥ || 1081 ||
[Analyze grammar]

sapatravegairvikṛtairjvaladbhiḥ prāṇanāśanaiḥ || 1082 ||
[Analyze grammar]

ardayāmāsa daityendro jvalitaiḥ śoṇitāśanaiḥ || 1082 ||
[Analyze grammar]

tvaṣṭātha mayanirmuktaiḥ sāyakairarditaḥ prabhuḥ || 1083 ||
[Analyze grammar]

apayāto raṇaṃ hitvā vrīḍayābhisamanvitaḥ || 1084 ||
[Analyze grammar]

taṃ tatra hatasūtāśvaṃ bhujaṃgamiva nirviṣam || 1085 ||
[Analyze grammar]

tvaṣṭāraṃ virathaṃ dṛṣṭvā muditaḥ sa tu dānavaḥ || 1086 ||
[Analyze grammar]

visphārayan suruciraṃ cāpaṃ rukmāṅgadaṃ dṛḍham || 1087 ||
[Analyze grammar]

raṇe'bhyatiṣṭhaddaityendro jvalanniva hutāśanaḥ || 1088 ||
[Analyze grammar]

pulomā tu balaślāghī dṛpto dānavasattamaḥ || 1089 ||
[Analyze grammar]

raṇe śvetāśvayuktena rathena pratyadṛśyata || 1090 ||
[Analyze grammar]

tato vai sarvabhūtānāṃ śarīrāntaracāriṇām || 1090 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ yaḥ prāṇaḥ kathyate dvijaiḥ || 1091 ||
[Analyze grammar]

balinā kālakalpena vāyunā saha saṃgataḥ || 1092 ||
[Analyze grammar]

pulomnastatra pavanaḥ śrutvā jyātalanisvanam || 1093 ||
[Analyze grammar]

nāmṛṣyata yathā matto gajaḥ pratigajasvanam || 1094 ||
[Analyze grammar]

daityacāpacyutairbāṇaiḥ prācchādyanta diśo daśa || 1095 ||
[Analyze grammar]

raśmijālairivārkasya vitataṃ sāmbaraṃ jagat || 1096 ||
[Analyze grammar]

sa tāmranayanaḥ kruddhaḥ śvasanniva mahoragaḥ || 1097 ||
[Analyze grammar]

vṛto daityaśatairvāyū raśmivāniva bhāskaraḥ || 1098 ||
[Analyze grammar]

daityacāpabhujotsṛṣṭāḥ śarā barhiṇavāsasaḥ || 1099 ||
[Analyze grammar]

rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva || 1100 ||
[Analyze grammar]

cāpadhvajapatākābhyaḥ śastrā dīptamukhāścyutāḥ || 1101 ||
[Analyze grammar]

prapatantaḥ sma dṛśyante daityasyāyutaśaḥ śarāḥ || 1102 ||
[Analyze grammar]

evaṃ sutīkṣṇān khacarāñchalabhāniva pāvake || 1103 ||
[Analyze grammar]

suvarṇavikṛtāṃścitrānmumoca ditijaḥ śarān || 1104 ||
[Analyze grammar]

tamantakamiva kruddhamāpatantaṃ sa mārutaḥ || 1105 ||
[Analyze grammar]

tyaktvā prāṇānatikramya vivyādha navabhiḥ śaraiḥ || 1106 ||
[Analyze grammar]

tasya vegamasaṃhāryaṃ dṛṣṭvā vāyuḥ sanātanaḥ || 1107 ||
[Analyze grammar]

uttamaṃ javamāsthāya vyadhamatsāyakavrajān || 1108 ||
[Analyze grammar]

tato vidhamya balavāñcharajālāni mārutaḥ || 1109 ||
[Analyze grammar]

vivyādhorasi tīkṣṇāgraiḥ śaraiḥ śaktibhirāyasaiḥ || 1109 ||
[Analyze grammar]

vivyādha daityaṃ viṃśatyā viśikhairnataparvabhiḥ || 1110 ||
[Analyze grammar]

mārudgaṇānāṃ pravarā daśa divyā mahaujasaḥ || 1111 ||
[Analyze grammar]

sādhu sādhviti vegena siṃhanādaṃ pracakrire || 1112 ||
[Analyze grammar]

tasmin samutthite śabde tumule lomaharṣaṇe || 1113 ||
[Analyze grammar]

abhyadhāvanta ditijāḥ paulomāḥ krodhamūrchitāḥ || 1114 ||
[Analyze grammar]

te samāsādya pavanaṃ samāvṛṇvañcharottamaiḥ || 1115 ||
[Analyze grammar]

tataḥ pracchādayāmāsuḥ pavanaṃ śaravṛṣṭibhiḥ || 1115 ||
[Analyze grammar]

parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ || 1116 ||
[Analyze grammar]

te pīḍayantaḥ pavanaṃ kruddhāḥ sapta mahārathāḥ || 1117 ||
[Analyze grammar]

prajāsaṃharaṇe ghorāḥ somaṃ sapta grahā iva || 1118 ||
[Analyze grammar]

tato dakṣiṇamakṣobhyaṃ nānāratnavibhūṣitam || 1119 ||
[Analyze grammar]

karaṃ gajakarākāramudyamya yudhi mārutaḥ || 1120 ||
[Analyze grammar]

teṣāṃ mūrdhasu daityānāṃ pātayāmāsa vīryavān || 1121 ||
[Analyze grammar]

nihatā vāyuvegena sapta tena mahārathāḥ || 1122 ||
[Analyze grammar]

tyaktvā prāṇānpulomā tu vivyādha navabhiḥ śaraiḥ || 1123 ||
[Analyze grammar]

tasyāpi tamasaṃhāryaṃ dṛṣtvā vāyuḥ sanātanaḥ || 1124 ||
[Analyze grammar]

asaṃcintya śaraughāṃstāñjvalitānvai pulomataḥ || 1125 ||
[Analyze grammar]

teṣāṃ vidārya tejāṃsi dānavānāṃ mahātmanām || 1126 ||
[Analyze grammar]

śoṇitaklinnamukuṭā gairikārdrā ivādrayaḥ || 1127 ||
[Analyze grammar]

te bhinnavarmāsthibhujāḥ patanto bhānti dānavāḥ || 1128 ||
[Analyze grammar]

mātaṅgayūthasaṃrugṇāḥ puṣpitā iva pādapāḥ || 1129 ||
[Analyze grammar]

teṣāṃ vidāritairdehairdānavānāṃ mahātmanām || 1130 ||
[Analyze grammar]

tataḥ prāvartata nadī raudrarūpā bhayāvahā || 1131 ||
[Analyze grammar]

prasravantī raṇe raktaṃ bhīrūṇāṃ bhayavardhinī || 1132 ||
[Analyze grammar]

devadaityagaṇaiścaiva rudhiraughapariplutā || 1133 ||
[Analyze grammar]

raṇabhūmirabhūd raudrā tatra tatra sahasraśaḥ || 1134 ||
[Analyze grammar]

saṃbhṛtā gatasattvaiśca yakṣarākṣasakhecaraiḥ || 1135 ||
[Analyze grammar]

sānukarṣapatākaiśca sopāsaṅgairdhvajai rathaiḥ || 1136 ||
[Analyze grammar]

śīrṇakumbhaistathā nāgairghaṇṭābhiḥ suvibhūṣitaiḥ || 1137 ||
[Analyze grammar]

suvarṇapuṅkhairjvalitairnārācaistigmatejasaiḥ || 1138 ||
[Analyze grammar]

devadānavanirmuktaiḥ saviṣairuragairiva || 1139 ||
[Analyze grammar]

prāsatomaranārācaiḥ śaktikhaḍgaparaśvadhaiḥ || 1140 ||
[Analyze grammar]

suvarṇavikṛtaiścāpairgadāmusalapaṭṭisaiḥ || 1141 ||
[Analyze grammar]

kanakāṅgadakeyūrairmaṇibhiśca sakuṇḍalaiḥ || 1142 ||
[Analyze grammar]

tanutraiḥ satalatraiśca hārairniṣkaiśca śobhanaiḥ || 1143 ||
[Analyze grammar]

hataiśca ditijaistatra śastrasyandanavarjitaiḥ || 1144 ||
[Analyze grammar]

patitairapaviddhaiśca śataśo'tha sahasraśaḥ || 1145 ||
[Analyze grammar]

nipātitadhvajaratho hatavājirathadvipaḥ || 1146 ||
[Analyze grammar]

nipātitairdhvajarathai rathairnihatavājibhiḥ || 1146 ||
[Analyze grammar]

vimardo devasainyānāṃ sadṛśaḥ karmaṇāṃ babhau || 1147 ||
[Analyze grammar]

atha daityasahasreṇa paulomena mahārathaḥ || 1148 ||
[Analyze grammar]

saṃvṛtaḥ pavanaḥ śrīmān gadāmusalapāṇinā || 1149 ||
[Analyze grammar]

te jaghnuḥ śatasāhasrāḥ pavanaṃ dānavottamāḥ || 1150 ||
[Analyze grammar]

tairvadhyamānaḥ sa babhau samantādarpitaiḥ śaraiḥ || 1151 ||
[Analyze grammar]

hatvā tu ditijaḥ pṛṣṭhamāsādya yudhi varjitān || 1151 ||
[Analyze grammar]

hatvāṣṭau tatra yodhānāṃ śatāni pavanaḥ prabhuḥ || 1152 ||
[Analyze grammar]

kṛtvā mārgaṃ suraśreṣṭhaḥ prayātaḥ sa mahārathaḥ || 1153 ||
[Analyze grammar]

adyāpi ca suvistīrṇaḥ panthāḥ saṃdṛśyate divi || 1154 ||
[Analyze grammar]

nāmnā vāyupatho nāma siddhāḥ paśyanti taṃ divi || 1155 ||
[Analyze grammar]

hayagrīvastu ditijaḥ pūṣāṇaṃ prati vīryavān || 1156 ||
[Analyze grammar]

nanāda sumahānādaṃ siṃhanādaṃ mahārathaḥ || 1157 ||
[Analyze grammar]

visphārya sumahaccāpaṃ hemajālavibhūṣitam || 1158 ||
[Analyze grammar]

pūṣāṇaṃ ditijo'paśyatkruddho ghoreṇa cakṣuṣā || 1159 ||
[Analyze grammar]

bhujābhyāmādadānasya saṃdadhānasya vai śarān || 1160 ||
[Analyze grammar]

muñcataḥ karṣato vāpi dadṛśustatra nāntaram || 1161 ||
[Analyze grammar]

agnicakropamaṃ dīptaṃ maṇḍalīkṛtakārmukam || 1162 ||
[Analyze grammar]

tadāsīddānavendrasya savyadakṣiṇamagrataḥ || 1163 ||
[Analyze grammar]

rukmapuṅkhaistatastasya cāpamuktaiḥ śitaiḥ śaraiḥ || 1164 ||
[Analyze grammar]

prācchādyanta śilādhautairdiśaḥ sūryasya ca prabhāḥ || 1165 ||
[Analyze grammar]

tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām || 1166 ||
[Analyze grammar]

nabhaścarāṇāṃ nabhasi dṛśyante bahavo vrajāḥ || 1167 ||
[Analyze grammar]

girikūṭanibhāccāpātprabhavantaḥ śarottamāḥ || 1168 ||
[Analyze grammar]

śreṇībhūtāḥ prakāśante yāntaḥ śyenā ivāmbare || 1169 ||
[Analyze grammar]

gṛdhrapatrāñchilādhautān kārtasvaravibhūṣitān || 1170 ||
[Analyze grammar]

gṛdhrapatrāḥ śilādhautāḥ kārtasvaravibhūṣitāḥ || 1170 ||
[Analyze grammar]

mahāvegānprasannāgrānmumoca ditijaḥ śarān || 1171 ||
[Analyze grammar]

tataścāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ || 1172 ||
[Analyze grammar]

dehe samavakīryanta pūṣṇaḥ suniśitāḥ śarāḥ || 1173 ||
[Analyze grammar]

te vyomni vikṛtākārāḥ saṃprakāśanta sarvaśaḥ || 1174 ||
[Analyze grammar]

khadyotā iva gharmānte khe carantaḥ samantataḥ || 1175 ||
[Analyze grammar]

śilādhautāḥ prasannāgrāḥ pūṣaṇaṃ vikṛtāḥ śarāḥ || 1176 ||
[Analyze grammar]

parvataṃ vāridhārābhiryathā prāvṛṣi toyadāḥ || 1177 ||
[Analyze grammar]

daityaḥ pracchādayāmāsa pūṣaṇaṃ śaravṛṣṭibhiḥ || 1177 ||
[Analyze grammar]

parvataṃ vāridhārābhiśchādayanniva toyadaḥ || 1177 ||
[Analyze grammar]

ācchādayata daityendro raṇe ghoraparākramaḥ || 1177 ||
[Analyze grammar]

śilādhautaiḥ prasannāgraiḥ pūṣaṇaṃ bibhide śaraiḥ || 1177 ||
[Analyze grammar]

pūṣāpi daityaṃ navabhiḥ śaraistato || 1177 ||
[Analyze grammar]

vivyādha hemāṅgadabhūṣitāṅgakaḥ || 1177 ||
[Analyze grammar]

nirbhidya dehaṃ ditijasya te śarā || 1177 ||
[Analyze grammar]

jagmuḥ pṛthivyāṃ rudhirāruṇānanāḥ || 1177 ||
[Analyze grammar]

te bāṇā bhūtale magnāḥ pūṣṇo bhāti śilāśitāḥ || 1177 ||
[Analyze grammar]

vikramaṃ śaṃsituṃ tūrṇamanantasya ca vai gatāḥ || 1177 ||
[Analyze grammar]

ācchādayata daityendraṃ pūṣā ghoraparākramaḥ || 1177 ||
[Analyze grammar]

ācchādyata tadā devo raṇe ghoraparākramaḥ || 1177 ||
[Analyze grammar]

vyatīte dharmasamaye meghajālairivāṃśumān || 1177 ||
[Analyze grammar]

tatastu pūṣṇo devasya balaṃ vīryaṃ parākramam || 1178 ||
[Analyze grammar]

vyavasāyaṃ ca sattvaṃ ca paśyanti tridaśādbhutam || 1179 ||
[Analyze grammar]

tāṃ samudrādivodbhūtāṃ śaravṛṣṭiṃ samutthitām || 1180 ||
[Analyze grammar]

nācintayattadā pūṣā daityāṃścābhyadravad raṇe || 1181 ||
[Analyze grammar]

hemapṛṣṭhaṃ mahānādaṃ pūṣṇa āsīnmahaddhanuḥ || 1182 ||
[Analyze grammar]

vikṛtaṃ maṇḍalībhūtaṃ śakrāśanimivāparam || 1183 ||
[Analyze grammar]

tataḥ śarāḥ prādurāsanpūrayanta ivāmbaram || 1184 ||
[Analyze grammar]

suvarṇapuṅkhāḥ pūṣṇaste prabhavantaḥ śarāsanāt || 1185 ||
[Analyze grammar]

māleva rukmapuṅkhānāṃ vitatā vyomni patriṇām || 1186 ||
[Analyze grammar]

prādurāsīnmahāghorā bṛhataḥ pūṣakārmukāt || 1187 ||
[Analyze grammar]

tato vyomni vibhaktāni śarajālāni sarvaśaḥ || 1188 ||
[Analyze grammar]

āhatāni vyaśīryanta śaraiḥ saṃnataparvabhiḥ || 1189 ||
[Analyze grammar]

tataḥ kanakapuṅkhānāṃ chinnānāṃ kaṅkavāsasām || 1190 ||
[Analyze grammar]

patatāṃ pātyamānānāṃ khamāsītsaṃvṛtaṃ vrajaiḥ || 1191 ||
[Analyze grammar]

pūṣā prāpūrayadbāṇairhayagrīvaṃ śilāśitaiḥ || 1192 ||
[Analyze grammar]

nāmāṅkairarkasadṛśairdivyahemapariṣkṛtaiḥ || 1193 ||
[Analyze grammar]

tato vyasṛjadugrāṇi śarajālāni dānavaḥ || 1194 ||
[Analyze grammar]

amarṣī balavān kruddho didhakṣanniva pāvakaḥ || 1195 ||
[Analyze grammar]

pūṣṇastvājau dhvajaṃ caiva patākāṃ dhanureva ca || 1196 ||
[Analyze grammar]

raśmīnyoktrāṇi cāśvānāṃ hayagrīvo raṇe'cchinat || 1197 ||
[Analyze grammar]

athāsyāśvānpunarhatvā caturbhiḥ sāyakottamaiḥ || 1198 ||
[Analyze grammar]

sārathiṃ sa mahātejā rathopasthādapātayat || 1199 ||
[Analyze grammar]

kṛtastu virathaḥ pūṣā hayagrīveṇa saṃyuge || 1200 ||
[Analyze grammar]

pūṣā tasya rathābhyāśātsa yayau tena vai jitaḥ || 1201 ||
[Analyze grammar]

gataḥ śakrarathābhyāśaṃ mukto mṛtyumukhādiva || 1201 ||
[Analyze grammar]

tatrādbhutamito bhūyo yuddhaṃ vartata dāruṇam || 1202 ||
[Analyze grammar]

kṛtapratikṛtaṃ ghoraṃ śambarasya bhagasya ca || 1203 ||
[Analyze grammar]

saptakiṣkuparīṇāhaṃ dvādaśāratnikārmukam || 1204 ||
[Analyze grammar]

vāsavāśaninirghośaṃ dṛḍhajyaṃ bhārasādhanam || 1205 ||
[Analyze grammar]

vikṣipannakṣasadṛśānvyasṛjatsāyakānbahūn || 1206 ||
[Analyze grammar]

krodhasaṃraktanayanaḥ śambaraḥ sarvayogavit || 1207 ||
[Analyze grammar]

tena vitrāsyamānāni devasainyāni sarvaśaḥ || 1208 ||
[Analyze grammar]

samakampanta bhītāni sindhoriva mahormayaḥ || 1209 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam || 1210 ||
[Analyze grammar]

bhagaḥ prasphuramāṇauṣṭhastvaramāṇo nyavārayat || 1211 ||
[Analyze grammar]

tato bhago maheṣvāso divyaṃ visphārayandhanuḥ || 1212 ||
[Analyze grammar]

avākiraddaityagaṇāñcharajālena chādayan || 1213 ||
[Analyze grammar]

tamabhyayādbhago daityaṃ tūrṇamasyantamantikāt || 1214 ||
[Analyze grammar]

mātaṅgamiva mātaṅgo vṛṣaḥ prativṛṣaṃ yathā || 1215 ||
[Analyze grammar]

tau pragṛhya mahāvegau dhanuṣī bhārasādhane || 1216 ||
[Analyze grammar]

prācchādayetāmanyonyaṃ takṣamāṇau raṇe śaraiḥ || 1217 ||
[Analyze grammar]

tayoḥ sutumulaṃ yuddhamāsīdghoraṃ mahāraṇe || 1218 ||
[Analyze grammar]

bhagaśambarayorbhīmamaprameyaṃ mahātmanoḥ || 1219 ||
[Analyze grammar]

atha pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ || 1220 ||
[Analyze grammar]

vyadārayetāmanyonyaṃ kārṣṇe nirbhidya varmaṇī || 1221 ||
[Analyze grammar]

tau tu vikṣatasarvāṅgau rudhireṇa samukṣitau || 1222 ||
[Analyze grammar]

saṃprekṣamānau rathināv ubhau paramadurmadau || 1222 ||
[Analyze grammar]

takṣamānau śitairbāṇairnānvīkṣitumaśaknutām || 1223 ||
[Analyze grammar]

atha vivyādha samare tvaramāṇo'suro bhagam || 1224 ||
[Analyze grammar]

nārācaiḥ krodhatāmrākṣaḥ kālāntakayamopamaḥ || 1225 ||
[Analyze grammar]

garutmāniva cākāśe pothayāno mahoragān || 1226 ||
[Analyze grammar]

nārācā nyapatandehe tūrṇaṃ śambaracoditāḥ || 1227 ||
[Analyze grammar]

tānantarikṣe nārācānbhagaściccheda patriṇā || 1228 ||
[Analyze grammar]

jvalantamacalaprakhyaṃ vaiśvānarasamaprabhān || 1229 ||
[Analyze grammar]

tato bhagaṃ catuḥṣaṣṭyā vivyādhāsurasattamaḥ || 1230 ||
[Analyze grammar]

śilīmukhairmahāvegairjāmbūnadavibhūṣitaiḥ || 1231 ||
[Analyze grammar]

sāyakānāṃ sutīkṣṇānāṃ sumukhānāṃ suveginām || 1231 ||
[Analyze grammar]

tadā tatsuciraṃ kālaṃ yuddhaṃ samamivābhavat || 1232 ||
[Analyze grammar]

śambarasya ca māyābhirnādṛśyata tato'mbaram || 1233 ||
[Analyze grammar]

dorbhyāṃ vikṣipataścāpaṃ rathaṃ viṣṭabhya tiṣṭhataḥ || 1234 ||
[Analyze grammar]

śrūyate dhanuṣaḥ śabdo visphūrjitamivāśaṇeḥ || 1235 ||
[Analyze grammar]

sa bhagasya hayān hatvā chittvā ca dhvajamāhave || 1236 ||
[Analyze grammar]

abhyavarṣaccharairenaṃ parjanya iva vṛṣṭimān || 1237 ||
[Analyze grammar]

na tasyāsīdanirbhinnaṃ gātre dvyaṅgulamantaram || 1238 ||
[Analyze grammar]

bhagadevasya daityena śambareṇāstraghātinā || 1239 ||
[Analyze grammar]

bhagādityasya devasya śambarāstreṇa dhīmataḥ || 1239 ||
[Analyze grammar]

daityasya cādbhutaṃ divyamastramastreṇa vārayan || 1240 ||
[Analyze grammar]

mumoca krodhatāṃ rākṣo didhakṣandaityamāhave || 1240 ||
[Analyze grammar]

māyāyuddhena māyāvī śambarastamayodhayat || 1241 ||
[Analyze grammar]

avañcayadbhagaṃ daityo māyābhirlāghavena ca || 1242 ||
[Analyze grammar]

atha daityo bhagaṃ samyagvañcayāmāsa lāghavaiḥ || 1242 ||
[Analyze grammar]

bhagastasya rathaṃ sāśvaṃ śaravarṣairavākirat || 1242 ||
[Analyze grammar]

sahasramāyo dyutimāndevasenāṃ niṣūdayan || 1243 ||
[Analyze grammar]

adṛśyata śaraiśchannaḥ śambaraḥ śatadhā raṇe || 1244 ||
[Analyze grammar]

adṛśyatpatito bhūmau gatacetā ivāsuraḥ || 1245 ||
[Analyze grammar]

atha sma yudhyate bhūyaḥ śatadhā śailasaṃnibhaḥ || 1246 ||
[Analyze grammar]

diśāgajendramārūḍho dṛśyate sma punarbalī || 1247 ||
[Analyze grammar]

pādeśamātraśca punarbhūtvā bhavati śailavat || 1248 ||
[Analyze grammar]

mahāmegha iva śrīmāṃstiryagūrdhvaṃ ca so'bhavat || 1249 ||
[Analyze grammar]

garjamāno'niśaṃ raudraṃ vidyutsaṃpātabhīṣaṇaḥ || 1249 ||
[Analyze grammar]

punaḥ kṛtvā virūpāṇi vikṛtāni ca sarvaśaḥ || 1250 ||
[Analyze grammar]

sarvāṃ bhīṣayate senāṃ devānāṃ bhīmadarśanaḥ || 1251 ||
[Analyze grammar]

te bhītāḥ prapalāyante siṃhatrastā mṛgā iva || 1251 ||
[Analyze grammar]

tataḥ so'nyaṃ navaṃ dehaṃ kṛtvā prāṃśutaraṃ punaḥ || 1252 ||
[Analyze grammar]

gacchatyūrdhvagatiṃ ghoro diśaḥ śabdena pūrayan || 1253 ||
[Analyze grammar]

nabhastalagataścāpi varṣate vāsavo yathā || 1254 ||
[Analyze grammar]

saṃvartakāmbudaprakhyaḥ pūrayanpṛthivītalam || 1255 ||
[Analyze grammar]

tajjalaṃ śoṣayitvā tu yugāntādityarūpadhṛk || 1255 ||
[Analyze grammar]

saṃvartako'nalaścaiva bhūtvā bhīmaparākramaḥ || 1256 ||
[Analyze grammar]

śatavartmā śataśikho dadāha ca punaḥ surān || 1257 ||
[Analyze grammar]

muhūrtācca mahāśailaḥ śataśīrṣaḥ śatodaraḥ || 1258 ||
[Analyze grammar]

adṛśyata divaṃ stabdhvā śataśṛṅga ivācalaḥ || 1259 ||
[Analyze grammar]

yo'nye daityāśca sādhyāśca ye ca viśve ca devatāḥ || 1260 ||
[Analyze grammar]

kṣipantyastrāṇi divyāni tāni so'grasatāsuraḥ || 1261 ||
[Analyze grammar]

yudhyamānaśca samare sarathaḥ so'surottamaḥ || 1262 ||
[Analyze grammar]

gandharvanagarākārastatraivāntaradhīyata || 1263 ||
[Analyze grammar]

te bhītāḥ samudaikṣanta tridaśā bhīmavikramam || 1264 ||
[Analyze grammar]

sahasramāyaṃ samare śambaraṃ citrayodhinam || 1265 ||
[Analyze grammar]

sa bhago bhayasaṃtrasto dānavendrasya saṃyuge || 1266 ||
[Analyze grammar]

rathaṃ tyaktvā mahābhāgo mahendraṃ śaraṇaṃ gataḥ || 1267 ||
[Analyze grammar]

parājitya tu taṃ devaṃ dānavendraḥ pratāpavān || 1268 ||
[Analyze grammar]

gato yatra mahātejā jātavedā mahāprabhaḥ || 1269 ||
[Analyze grammar]

sa vahnirvāgbhirugrābhiḥ kruddhastarjayate balī || 1270 ||
[Analyze grammar]

bhavāmyeṣa hi te mṛtyurityuktvāntaradhīyata || 1271 ||
[Analyze grammar]

etasminnantare caiva brāhmaṇendro mahābalaḥ || 1272 ||
[Analyze grammar]

jaghāna somaḥ śītāstro dānavānāṃ camūṃ raṇe || 1273 ||
[Analyze grammar]

kailāsaśikharākāro dyutimadbhirgaṇairvṛtaḥ || 1274 ||
[Analyze grammar]

avadhīddānavāndṛptāndaṇḍapāṇirivāntakaḥ || 1275 ||
[Analyze grammar]

pothayan rathavṛndāni vājivṛndāni cābhibhūḥ || 1276 ||
[Analyze grammar]

daityeṣu vyacaracchrīmānyugānte kālavacchaśī || 1277 ||
[Analyze grammar]

sa karṣan rathajālāni ūruvegena candramāḥ || 1278 ||
[Analyze grammar]

dadāha dānavān sarvāndāvāgniriva coditaḥ || 1279 ||
[Analyze grammar]

mṛdgan rathebhyo rathino gajebhyo gajayodhinaḥ || 1280 ||
[Analyze grammar]

sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātinaḥ || 1281 ||
[Analyze grammar]

śītena vyadhamatsarvānvāyurvṛkṣānivaujasā || 1282 ||
[Analyze grammar]

candramāḥ sumahātejā dānavānāṃ mahācamūm || 1283 ||
[Analyze grammar]

tadastramabhavattasya pradigdhaṃ śatruśoṇitaiḥ || 1284 ||
[Analyze grammar]

pinākamiva rudrasya kruddhasyābhighnataḥ paśūn || 1285 ||
[Analyze grammar]

yugāntakopamaḥ śrīmāndaityeṣu vyacaradbalī || 1286 ||
[Analyze grammar]

āvārya mahatīṃ senāṃ pradravantīṃ punaḥ punaḥ || 1287 ||
[Analyze grammar]

candraṃ mṛtyumivāyāntaṃ dṛṣṭvā yodhā visiṣmiyuḥ || 1288 ||
[Analyze grammar]

yato yataḥ prakṣipati śiśirāstraṃ tamonudaḥ || 1289 ||
[Analyze grammar]

tatastato vyaśīryanta daityasainyāni saṃyuge || 1290 ||
[Analyze grammar]

vyadārayata sainyāni svabalenābhisaṃvṛtaḥ || 1291 ||
[Analyze grammar]

grasamānamanīkāni vyāditāsyamivāntakam || 1292 ||
[Analyze grammar]

taṃ tathā bhīmakarmāṇaṃ gṛhītāstraṃ mahāhave || 1293 ||
[Analyze grammar]

dṛṣṭvā śaśāṅkamāyāntaṃ daityānāṃ candrabhāskarau || 1294 ||
[Analyze grammar]

tālamātrāṇi cāpāni karṣamānau mahābalau || 1295 ||
[Analyze grammar]

chādayetāṃ śaraiścandraṃ vṛṣṭimantāvivāmbudau || 1296 ||
[Analyze grammar]

atha visphāryamāṇānāṃ kārmukāṇāṃ surāsuraiḥ || 1297 ||
[Analyze grammar]

abhavatsumahāśabdo diśaḥ saṃnādayanniva || 1298 ||
[Analyze grammar]

vinadadbhirmahānāgairheṣamānaiśca vājibhiḥ || 1299 ||
[Analyze grammar]

bherīśaṅkhaninādaiśca tumulaṃ sarvato'bhavat || 1300 ||
[Analyze grammar]

yuyutsavaste saṃrabdhā jayagṛddhā yaśasvinaḥ || 1301 ||
[Analyze grammar]

anyonyamabhigarjanto goṣṭheṣviva mahāvṛṣāḥ || 1302 ||
[Analyze grammar]

śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ || 1303 ||
[Analyze grammar]

aśmavṛṣṭirivākāśe hyabhavatsenayostayoḥ || 1304 ||
[Analyze grammar]

kuṇḍaloṣṇīṣadhārīṇī jātarūpasrajāṃsi ca || 1305 ||
[Analyze grammar]

patitāni sma dṛśyante śirāṃsi raṇamūrdhani || 1306 ||
[Analyze grammar]

viśikhonmathitairgātrairbāhubhiśca sakārmukaiḥ || 1307 ||
[Analyze grammar]

sahasrābharaṇaiścānyairvicchinnai ruciraiḥ karaiḥ || 1308 ||
[Analyze grammar]

kavacairāvṛtairgātrairurubhiścandanokśitaiḥ || 1309 ||
[Analyze grammar]

mukhaiśca candrasaṃkāśaistaptakuṇḍalabhūṣanaiḥ || 1310 ||
[Analyze grammar]

gajavājimanuṣyāṇāṃ sarvagātraiḥ samantataḥ || 1311 ||
[Analyze grammar]

āsītsarvā samākīrṇā muhūrtena vasuṃdharā || 1312 ||
[Analyze grammar]

cāpameghāśca vipulāḥ śastravidyutprakāśinaḥ || 1313 ||
[Analyze grammar]

vāhanānāṃ ca nirghoṣaḥ stanayitnusamo'bhavat || 1314 ||
[Analyze grammar]

sa saṃprahārastumulaḥ kaṭukaḥ śoṇitodakaḥ || 1315 ||
[Analyze grammar]

prāvartata surāṇāṃ ca dānavānāṃ ca saṃyuge || 1316 ||
[Analyze grammar]

tasminmahāhave raudre tumule lomaharṣaṇe || 1317 ||
[Analyze grammar]

sa saṃprahārastumolo bhīrūnāṃ bhayavardhanaḥ || 1317 ||
[Analyze grammar]

vavarṣuḥ śaravarṣāṇi saṃrabdhā devadānavāḥ || 1318 ||
[Analyze grammar]

vyakrośanta gajāstatra śaravarṣaprapīḍitāḥ || 1319 ||
[Analyze grammar]

aśvāśca paryadhāvanta hatārohā diśo daśa || 1320 ||
[Analyze grammar]

utpatya nipatantyanye śaravarṣaprapīḍitāḥ || 1321 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca gajāśvarathināṃ raṇe || 1322 ||
[Analyze grammar]

samare tatra śūrāṇāṃ pravarāṇāṃ tarasvinām || 1323 ||
[Analyze grammar]

dhanurjyātalaśabdena na prājñāyata kiṃcana || 1324 ||
[Analyze grammar]

śaraśaktigadābhiste khaḍgaiścāmitatejasaḥ || 1325 ||
[Analyze grammar]

nirjaghnurmahatīṃ senāmanyonyasya paraṃtapāḥ || 1326 ||
[Analyze grammar]

bāhūnāmuttamāṅgānāṃ kārmukānāṃ ca saṃyuge || 1327 ||
[Analyze grammar]

rāśayastatra dṛśyante devadaityasamāgame || 1328 ||
[Analyze grammar]

aśvānāṃ kuñjarāṇāṃ ca rathānāṃ ca varūthināṃ || 1329 ||
[Analyze grammar]

nāntaṃ samadhigacchanti nihatānāṃ surāsuraiḥ || 1330 ||
[Analyze grammar]

gadābhirasibhiḥ prāsairbhallaiḥ saṃnataparvabhiḥ || 1331 ||
[Analyze grammar]

yodhāstatrābhyahanyanta hastyaśvamapi tadbahu || 1332 ||
[Analyze grammar]

prāvartata nadī ghorā śoṇitaughataraṃgiṇī || 1333 ||
[Analyze grammar]

tadā madhyena sainyānāṃ keśaśaivalaśāḍvalā || 1334 ||
[Analyze grammar]

hāhākāro mahāśabdo yodhānāmabhavattadā || 1335 ||
[Analyze grammar]

dānavairhanyamānānāṃ tridaśānāṃ mahāraṇe || 1336 ||
[Analyze grammar]

abhavattumulaḥ śabdo meghānāmiva garjatām || 1336 ||
[Analyze grammar]

evaṃ tadabhavad yuddhaṃ devānāmasuraiḥ saha || 1337 ||
[Analyze grammar]

vibhīṣaṇaṃ mahāraudraṃ vikṛtaṃ bhīmadarśanam || 1338 ||
[Analyze grammar]

virocanastu tatraiva viṣvaksenaṃ mahāhave || 1339 ||
[Analyze grammar]

jaghāna rudhirābhākṣaṃ sādhyaṃ paramadhanvinām || 1340 ||
[Analyze grammar]

tamāyāntamabhiprekṣya viṣvaksenaḥ surairvṛtaḥ || 1341 ||
[Analyze grammar]

ameyātmā suraśreṣṭhaḥ pratyavidhyatstanāntare || 1342 ||
[Analyze grammar]

sādhyasya bāṇābhihatastotrārdita iva dvipaḥ || 1343 ||
[Analyze grammar]

virocanaḥ prajajvāla krodhenāgnirivādhvare || 1344 ||
[Analyze grammar]

sa kārmukavinirmuktaiḥ śarairdānavasattamaḥ || 1345 ||
[Analyze grammar]

viṣvaksenaṃ bibhedājau dīptaiḥ saptabhirāśugaiḥ || 1346 ||
[Analyze grammar]

so'tividdho balavatā dānavena surottamaḥ || 1347 ||
[Analyze grammar]

mūrcchāmabhijagāmāśu dhvajaṃ cāpyāśrayatprabhuḥ || 1348 ||
[Analyze grammar]

tataḥ sa punarāśvasya sādhyo yuddhe mano dadhe || 1349 ||
[Analyze grammar]

visphārya ca mahācāpaṃ daityamadhye vyavasthitaḥ || 1350 ||
[Analyze grammar]

virocanaśca balavānabhyayudhyata sarvaśaḥ || 1351 ||
[Analyze grammar]

kṣobhayan surasainyāni samantānniśitaiḥ śaraiḥ || 1352 ||
[Analyze grammar]

tatastasyāsurendrasya yudhyamānasya saṃyuge || 1353 ||
[Analyze grammar]

tasya vai yudhyamānasya saṃyuge niśitaiḥ śaraiḥ || 1353 ||
[Analyze grammar]

śrūyate tumulaḥ śabdo jīmūtasyeva garjataḥ || 1354 ||
[Analyze grammar]

jagarja ca mahāghoṣo vinighnandevavāhinīm || 1355 ||
[Analyze grammar]

caṇḍamegho'śmavarṣī ca savidyutstanayitnumān || 1356 ||
[Analyze grammar]

diśo vidrāvayāmāsa śaravarṣeṇa dānavaḥ || 1357 ||
[Analyze grammar]

sarvasainyāni devānāmudyatāstro mahāhave || 1358 ||
[Analyze grammar]

te prādravanta vitrastā rathebhyo rathinastadā || 1359 ||
[Analyze grammar]

sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ || 1360 ||
[Analyze grammar]

śrutvā kārmukanirghoṣaṃ visphūrjitamivāśaneḥ || 1361 ||
[Analyze grammar]

stambhībhūtā nirutsāhā gatasattvā ivābhavan || 1361 ||
[Analyze grammar]

sasainyo'nugato nityaṃ balaṃ yatra samāviśāt || 1361 ||
[Analyze grammar]

sarvasainyāni bhītāni nivyalīyanta saṃyuge || 1362 ||
[Analyze grammar]

virocanabhayatrastā rathebhyo rathinastadā || 1363 ||
[Analyze grammar]

padātīnāṃ yayuḥ saṃghā yatra devaḥ śacīpatiḥ || 1364 ||
[Analyze grammar]

viṣvaksenasya sādhyasya sarvataḥ sa mahābalaḥ || 1365 ||
[Analyze grammar]

pādarakṣasahasrāṇi nijaghāna caturdaśa || 1366 ||
[Analyze grammar]

aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ || 1367 ||
[Analyze grammar]

padātīnāṃ ca saṃgheṣu vinighnanpratyadṛśyata || 1368 ||
[Analyze grammar]

vitatya śyenavatpakṣau sarvataḥ sa varūthinīm || 1369 ||
[Analyze grammar]

bhittvā bhittvā mahābāhuḥ śirāṃsyājāvakṛntata || 1370 ||
[Analyze grammar]

sādinaśca padātāśca hataśeṣā rathāstathā || 1371 ||
[Analyze grammar]

viṣvaksenena sahitā virocanamabhidravan || 1372 ||
[Analyze grammar]

te'sicarmagadāśakti parighaprāsatomaraiḥ || 1373 ||
[Analyze grammar]

tamekamabhyadhāvantaṃ siṃhanādaṃ pracakrire || 1374 ||
[Analyze grammar]

tataḥ so'siṃ samudyamya javamāsthāya dānavaḥ || 1375 ||
[Analyze grammar]

cakarta rathināmājau śirāṃsi ca dhanūṃṣi ca || 1376 ||
[Analyze grammar]

rathanāgāśvavṛndeṣu balavānarisūdanaḥ || 1377 ||
[Analyze grammar]

virocanaścaranmārgānprakārānekaviṃśatim || 1378 ||
[Analyze grammar]

bhrāntamudbhrāntamāviddhamāplutaṃ viplutaṃ plutam || 1379 ||
[Analyze grammar]

saṃpātaṃ samudīrṇaṃ ca darśayāmāsa dānavaḥ || 1380 ||
[Analyze grammar]

kecidvarāsinā rugṇā dānavena mahātmanā || 1381 ||
[Analyze grammar]

vineduśchinnavarmāṇo nipetuśca gatāsavaḥ || 1382 ||
[Analyze grammar]

chinnapṛṣṭhā hatārohā dānavena mahātmanā || 1383 ||
[Analyze grammar]

vidrutāḥ svānyanīkāni jaghnustridaśavāraṇāḥ || 1384 ||
[Analyze grammar]

nipetururvyāmākāśānnikṛttā dṛḍhadhanvinā || 1385 ||
[Analyze grammar]

vividhāstomarāścāpā mahāmātraśirāṃsi ca || 1386 ||
[Analyze grammar]

pratīpamāharannāgānaśvāṃśca dṛḍhavikramān || 1387 ||
[Analyze grammar]

cakarta rathināmājau śirāṃsi ca dhanūṃṣi ca || 1388 ||
[Analyze grammar]

āplutya rathinaḥ kāṃścitparāmṛśya mahābalaḥ || 1389 ||
[Analyze grammar]

sūtāṃściccheda khaḍgena rathānapi ca dānavaḥ || 1390 ||
[Analyze grammar]

muhurutpatato dikṣu dhāvataśca yaśasvinaḥ || 1391 ||
[Analyze grammar]

mārgāṃścarita vai citrānvyasmayanta tato'surāḥ || 1392 ||
[Analyze grammar]

nijaghāna padā kāṃścidākṣipyānyānapothayat || 1393 ||
[Analyze grammar]

khaḍgena cānyāṃściccheda nādenānyāṃśca bhīṣayat || 1394 ||
[Analyze grammar]

ūrustambhagṛhītāśca prapatantyapare bhuvi || 1395 ||
[Analyze grammar]

apare daityamālokya bhayātprāṇānavāsṛjan || 1396 ||
[Analyze grammar]

tasmiṃstathā vartamāne yuddhe mahati dāruṇe || 1397 ||
[Analyze grammar]

rathaughavājināgānāṃ surāṇāṃ ca mahākṣaye || 1398 ||
[Analyze grammar]

surāṇāṃ kampajanana kalpāntasadṛśo bhuvi || 1398 ||
[Analyze grammar]

kujumbho dānavaśreṣṭho hyaṃśamādityamāhave || 1399 ||
[Analyze grammar]

yodhayāmāsa samare vṛṣaḥ prativṛṣaṃ yathā || 1399 ||
[Analyze grammar]

jaghānācalasaṃkāśo mattavāraṇavikramaḥ || 1400 ||
[Analyze grammar]

sphuradbhirniśitaistīkṣnaiḥ śarairbahubhirāśugaiḥ || 1400 ||
[Analyze grammar]

devasenāsahasrāṇi sarathāni mahāhave || 1401 ||
[Analyze grammar]

tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ || 1402 ||
[Analyze grammar]

praṇeduḥ sarvabhūtāni babhuḥ satimirā diśaḥ || 1403 ||
[Analyze grammar]

devānāmajayaḥ kruraḥ pratyapadyata dāruṇaḥ || 1404 ||
[Analyze grammar]

aṃśaśca dānavendrasya jaghānottamavikramaḥ || 1405 ||
[Analyze grammar]

anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām || 1406 ||
[Analyze grammar]

āpatantaṃ gajānīkaṃ kujambho vīkṣya dānavaḥ || 1407 ||
[Analyze grammar]

gadāpāṇiravārohad rathopasthādariṃdamaḥ || 1408 ||
[Analyze grammar]

adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadāṃ || 1409 ||
[Analyze grammar]

abhyadravadgajānīkaṃ vyāditāsya ivāntakaḥ || 1410 ||
[Analyze grammar]

sa gajān gadayā nighnanvyacaratsamare balī || 1411 ||
[Analyze grammar]

kujambho dānavaśreṣṭho gadāpāṇirbalādhikaḥ || 1412 ||
[Analyze grammar]

viśīrṇadantāṃśca bahūnbhinnakumbhāṃśca vāraṇān || 1413 ||
[Analyze grammar]

akaroddānavaśreṣṭha uddiśyoddiśya tānbalī || 1414 ||
[Analyze grammar]

viśīrṇadantā bahavo bhinnakumbhāstathāpare || 1414 ||
[Analyze grammar]

kujambhenārdinā nāgā vyadravanta diśo daśa || 1414 ||
[Analyze grammar]

kujambhasya ca ye'mātyā dānavā ghoravikramāḥ || 1415 ||
[Analyze grammar]

nārācairvividhaistīkṣṇairapāsya gajayodhinaḥ || 1416 ||
[Analyze grammar]

kṣuraiḥ kṣuraprairbhallaiśca pītairañjalikaiḥ śitaiḥ || 1417 ||
[Analyze grammar]

ciccheda cottamāṅgāni kujambho dānavottamaḥ || 1418 ||
[Analyze grammar]

śirobhiḥ prapatadbhiśca gaganaṃ pratyapūryata || 1419 ||
[Analyze grammar]

aśmavṛṣṭirivābhāti bāhubhiśca sahāṅkuśaiḥ || 1420 ||
[Analyze grammar]

hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ || 1421 ||
[Analyze grammar]

adṛśyanta mahārāja tālā viśiraso yathā || 1422 ||
[Analyze grammar]

āpatantaṃ mahānāgamaṃśasyāsurasattamaḥ || 1423 ||
[Analyze grammar]

jaghānaikeṣuṇā kruddhastataḥ sa vimukho'bhavat || 1424 ||
[Analyze grammar]

vigāhyaivaṃ gajānīkaṃ kujambho dānavottamaḥ || 1425 ||
[Analyze grammar]

vinighnanpravarān sainyān gadayā balināṃ varaḥ || 1426 ||
[Analyze grammar]

ekapraharābhihatān kujambhena mahāgajān || 1427 ||
[Analyze grammar]

apaśyanta surāḥ sarve parvatāniva pātitān || 1428 ||
[Analyze grammar]

kujambhasya ca mārgeṣu viśīrṇāste mahāgajāḥ || 1429 ||
[Analyze grammar]

vajrāhatā ivendreṇa viśīrṇā iva parvatāḥ || 1430 ||
[Analyze grammar]

apaśyaṃstridaśāḥ sarve mūrtimantamivāntakam || 1431 ||
[Analyze grammar]

gandhādevāsya dīryante siṃhasyevetare mṛgāḥ || 1432 ||
[Analyze grammar]

sa babhau tāṃ gadāṃ bibhratprokṣitāṃ gajaśoṇitaiḥ || 1433 ||
[Analyze grammar]

vyāditāsyo'nadatkruddho raudrarūpo bhayānakaḥ || 1434 ||
[Analyze grammar]

yathā hi bhagavān kruddhaḥ prajānāṃ saṃkṣaye purā || 1434 ||
[Analyze grammar]

vikrīḍamāno gadayā raṇamadhye mahāsuraḥ || 1435 ||
[Analyze grammar]

gopāla iva daṇḍena kālayan sa mahāgajān || 1436 ||
[Analyze grammar]

kruddhaṃ kālamivākāśe daṇḍamudyamya dānavam || 1437 ||
[Analyze grammar]

apaśyanta surāḥ sarve kujambhaṃ bhīmavikramam || 1438 ||
[Analyze grammar]

hatārohāstu tatrānye prabhinnā vāraṇottamāḥ || 1439 ||
[Analyze grammar]

te hanyamānā gadayā bāṇaiśca bhṛśavikṣatāḥ || 1440 ||
[Analyze grammar]

asahantaḥ kujambhasya gadāvegaṃ mahāhave || 1441 ||
[Analyze grammar]

svānyanīkāni mṛdnantaḥ prādravanta mahāgajāḥ || 1442 ||
[Analyze grammar]

mahāvāta ivābhrāṇi vidhaman gadayā gajān || 1443 ||
[Analyze grammar]

abhyadhāvadgajānīkaṃ vyāditāsya ivāntakaḥ || 1443 ||
[Analyze grammar]

atiṣṭatsamare daityaḥ kālaḥ saṃvartako yathā || 1444 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni devarājasya śāsanāt || 1445 ||
[Analyze grammar]

abhyadravanta ditijānnandanto bhairavān ravān || 1446 ||
[Analyze grammar]

gadayā hanyamānāni bāṇakṣatavapūṃṣi ca || 1446 ||
[Analyze grammar]

taṃ balaughamaparyantaṃ devānāṃ sudurāsadam || 1447 ||
[Analyze grammar]

āpatantamapāraṃ ca samudramiva parvaṇi || 1447 ||
[Analyze grammar]

rathanāgāśvakalilaṃ śaṅkhaduṃdubhinisvanam || 1448 ||
[Analyze grammar]

āpatantaṃ suduṣpāraṃ rajasā sarvato vṛtam || 1449 ||
[Analyze grammar]

sainyasāgaramakṣobhyaṃ veleva makarālayam || 1450 ||
[Analyze grammar]

tadāścaryamapaśyanta aśraddheyamivādbhutam || 1451 ||
[Analyze grammar]

rathanāgāśvakalilaṃ samudīrṇaṃ mahābalam || 1451 ||
[Analyze grammar]

udīrṇāṃ pṛtanāṃ sarvāṃ sāśvāṃ sarathakuñjarām || 1452 ||
[Analyze grammar]

āvārya samare'tiṣṭhatkujambhastarasā balī || 1453 ||
[Analyze grammar]

sainyārṇavaṃ devatānāṃ girirmerurivācalaḥ || 1454 ||
[Analyze grammar]

anīkinīṃ kujambhastu gadayā saṃnyavārayat || 1455 ||
[Analyze grammar]

sā tathā vāritā senā vihvalābhūnnirudyamā || 1455 ||
[Analyze grammar]

tasmiṃstathā vartamāne saṃprahāre sudāruṇe || 1456 ||
[Analyze grammar]

asilomā hariścaiva jaghnatustau parasparam || 1457 ||
[Analyze grammar]

asilomā tu balavāndānavo dānavādhipaḥ || 1458 ||
[Analyze grammar]

devasainyasya sarvasya dhūmaketurivotthitaḥ || 1459 ||
[Analyze grammar]

tapatyarka ivāmoghaḥ surasainyāni saṃyuge || 1460 ||
[Analyze grammar]

sahasraraśmipratimo dānavasya rathottamaḥ || 1461 ||
[Analyze grammar]

śarairmegha ivāvarṣaddevānīkaṃ pratāpavān || 1462 ||
[Analyze grammar]

śaraugharaśmibhirdīptaiḥ pratapadghoravikramaḥ || 1463 ||
[Analyze grammar]

raudraḥ krūro durādharṣo durvāryo dhvajinīmukhe || 1464 ||
[Analyze grammar]

yudhyate daivataiḥ sārdhaṃ grasamāna iva prabhuḥ || 1465 ||
[Analyze grammar]

ugreṣurugravadano mṛdyamāno mahāgajān || 1466 ||
[Analyze grammar]

surāṇāmuttamāṅgāni pracinoti mahābalaḥ || 1467 ||
[Analyze grammar]

grasandaivatasainyāni śaradaṃṣṭraḥ pratāpavān || 1468 ||
[Analyze grammar]

śakracāpamahācāpo mahāmegha ivāsuraḥ || 1468 ||
[Analyze grammar]

asijihvaścakrahastaścāpavyāttānano'suraḥ || 1469 ||
[Analyze grammar]

paraśvadhanakhaḥ śrīmānmṛdaṅgāpūritadhvaniḥ || 1470 ||
[Analyze grammar]

tiṣṭhate dānavaśreṣṭhaḥ saṃyuge vyāghravadbalī || 1471 ||
[Analyze grammar]

pṛṣatkavṛṣṭimān ghoro jyāmeghaḥ stanayitnumān || 1471 ||
[Analyze grammar]

śakracāpamahācāpo mahāmegha ivāsuraḥ || 1471 ||
[Analyze grammar]

maurvīghoṣaḥ stanayitnuḥ pṛṣatkaprathito mahān || 1472 ||
[Analyze grammar]

dhanurvidyudguṇāṭopo mahāmegha ivāparaḥ || 1473 ||
[Analyze grammar]

iṣvastrasāgaro ghoro bāhugrāho durāsadaḥ || 1474 ||
[Analyze grammar]

kārmukormitaraṅgaugho bāṇāvartamahāhradaḥ || 1475 ||
[Analyze grammar]

gadāsimakaro raudro jyāvelaḥ śikṣito'rṇavaḥ || 1476 ||
[Analyze grammar]

padātimīnaḥ sumahān garjitotkruṣṭaghoṣavān || 1477 ||
[Analyze grammar]

hayān gajānpadātīṃśca rathāṃśca tarasā bahūn || 1478 ||
[Analyze grammar]

nyamajjayatsa samare paravīrānmahārathān || 1479 ||
[Analyze grammar]

aplāvayatsa devaughāndāruṇo dānaveśvaraḥ || 1480 ||
[Analyze grammar]

prāmardata yudhi śrīmānyudhi śreṣṭo yudhi sthitaḥ || 1481 ||
[Analyze grammar]

apaṣyaṃstridaśāḥ sarve śuddhajāmbūnadaprabham || 1482 ||
[Analyze grammar]

saṃnaddhaṃ tatra yudhyantaṃ jvalantamiva pāvakam || 1483 ||
[Analyze grammar]

madhyaṃdinagataṃ sūryaṃ jvalantamiva tejasā || 1484 ||
[Analyze grammar]

na śekuḥ sarvabhūtāni dānavaṃ prasamīkṣitum || 1485 ||
[Analyze grammar]

yathā prarūḍhe gharmānte dahetkakṣaṃ hutāśanaḥ || 1486 ||
[Analyze grammar]

tathā suravarāndaityo dahate balatejasā || 1487 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca balaṃ nardati dāruṇam || 1488 ||
[Analyze grammar]

vimūḍhamabhavatsarvamākulaṃ ca samantataḥ || 1489 ||
[Analyze grammar]

tataḥ śūrā balodagrā hastyaśvarathadhūrgatāḥ || 1490 ||
[Analyze grammar]

āryāṃ buddhiṃ samādāya na tyajanti mahāraṇam || 1491 ||
[Analyze grammar]

tadutpiñjalakaṃ yuddhaṃ abhaval lomaharṣaṇam || 1492 ||
[Analyze grammar]

devadānavayoḥ saṃkhye rudhirasrāvakardamam || 1493 ||
[Analyze grammar]

na diśaṃ pratyajānanta bhayagrāhanipīḍitāḥ || 1494 ||
[Analyze grammar]

astraghātāṃśca vividhāndānavānāṃ tadā raṇe || 1495 ||
[Analyze grammar]

anyonyaṃ mūḍhacittāste nijaghnurvyākulīkṛtāḥ || 1496 ||
[Analyze grammar]

svānparānnābhijānanti vimūḍhāḥ śastrapāṇayaḥ || 1497 ||
[Analyze grammar]

śiroruheṣu saṃgṛhya kaścicchūrasya saṃyuge || 1498 ||
[Analyze grammar]

śūraśchinatti mūrdhānaṃ saṃdaṣṭauṣṭhapuṭānanam || 1499 ||
[Analyze grammar]

bāhubhirmuṣṭibhiścaiva vajrakalpaiḥ sudāruṇaiḥ || 1500 ||
[Analyze grammar]

praharanti raṇe vīrā āttaśastrāḥ parasparam || 1501 ||
[Analyze grammar]

yodhaprāṇahare raudre svargadvāravighaṭṭane || 1502 ||
[Analyze grammar]

saṃkule tumule yuddhe vartamāne mahābhaye || 1503 ||
[Analyze grammar]

hayo hayaṃ gajo nāgaṃ vīro vīraṃ mahāhave || 1504 ||
[Analyze grammar]

abhyadravañjighāṃsanto hyasamañja samāhave || 1505 ||
[Analyze grammar]

abhidudrāva vegena nyahanaccaivamantikāt || 1505 ||
[Analyze grammar]

asurāśca surāścaiva vikramāḍhyā mahārathāḥ || 1506 ||
[Analyze grammar]

juhvataḥ samare prāṇānnijaghnuritaretaram || 1507 ||
[Analyze grammar]

muktakeśā vikavacā virathāśchinnakārmukāḥ || 1508 ||
[Analyze grammar]

hastaiḥ pādaiśca yudhyante dānavāstridaśaiḥ saha || 1509 ||
[Analyze grammar]

haristu niśitaṃ bhallaṃ preṣayāmāsa saṃyuge || 1510 ||
[Analyze grammar]

sa tasya ghanuṣaḥ koṭiṃ chittvā bhūmāvapātayat || 1511 ||
[Analyze grammar]

punaścāpi pṛṣatkānāṃ śatāni nataparvaṇām || 1512 ||
[Analyze grammar]

prāhiṇotsahasā tasya dānavendrasya saṃyuge || 1513 ||
[Analyze grammar]

tasya dehe vimuktāste mārutena samīritāḥ || 1514 ||
[Analyze grammar]

magnārdhakāyā viviśuḥ pannagā iva parvate || 1515 ||
[Analyze grammar]

sa tairnipatitairgātraiḥ kṣaradbhirasṛgavyayam || 1516 ||
[Analyze grammar]

babhau daityo mahābāhurmerurdhātumivotsṛjan || 1517 ||
[Analyze grammar]

punaścāpi pṛṣatkānāṃ śatāni nataparvaṇām || 1517 ||
[Analyze grammar]

tato'silomā saṃkruddhaḥ pragṛhyānyanmahaddhanuḥ || 1518 ||
[Analyze grammar]

rukmapuṅkhāṃśca niśitānpreṣayāmāsa sāyakān || 1519 ||
[Analyze grammar]

taistu marmasu vivyādha sarpānalaviṣopamaiḥ || 1520 ||
[Analyze grammar]

gātraṃ saṃchādayāmāsa mahābhrairiva parvatam || 1521 ||
[Analyze grammar]

sarvāṅgeṣu havirdevāndānavo baladarpitaḥ || 1521 ||
[Analyze grammar]

bhūyaḥ saṃdhāya ca śaraṃ mumocāntakasaṃnibham || 1522 ||
[Analyze grammar]

bhūyaśca saṃdhayāmāsa sapuṅkhākālasaṃnibhaḥ || 1522 ||
[Analyze grammar]

supuṅkhaṃ sūryasaṃkāśaṃ bāṇamapratimaṃ raṇe || 1523 ||
[Analyze grammar]

tena bāṇaprahāreṇa saṃyuge bhīmakarmaṇā || 1524 ||
[Analyze grammar]

mumoha sahasā devo bhūmau cāpi papāta ha || 1525 ||
[Analyze grammar]

tato hāhākṛtāḥ sarve deve bhūtalamāśrite || 1526 ||
[Analyze grammar]

tataḥ sa marmābhihato vepamāna ivāpatat || 1526 ||
[Analyze grammar]

jagatsadevamāvignaṃ yathārkapatane tathā || 1527 ||
[Analyze grammar]

parivāraṃ tu samare tasya hatvā mahāsuraḥ || 1528 ||
[Analyze grammar]

ekatriṃśatsahasrāṇi yodhānāṃ dānavottamaḥ || 1529 ||
[Analyze grammar]

jayaśriyā sevyamāno dīpyamāna ivācalaḥ || 1529 ||
[Analyze grammar]

pragṛhya kārmukaṃ ghoraṃ gataḥ śakrarathaṃ prati || 1529 ||
[Analyze grammar]

tatraiva tu mahāyuddhe sasainyāvaśvināv ubhau || 1530 ||
[Analyze grammar]

prayuddhau saha vṛtreṇa balinā devatāriṇā || 1531 ||
[Analyze grammar]

bāṇakhaḍgadhanuṣpāṇiḥ samare tyaktajīvitaḥ || 1532 ||
[Analyze grammar]

āsādya so'śvinau daityaḥ sthito giririvācalaḥ || 1533 ||
[Analyze grammar]

tataḥ śaṅkhamupādhmāya dviṣatāṃ lomaharṣaṇam || 1534 ||
[Analyze grammar]

jyāghoṣatalaśabdaiśca sarvabhūtānyamohayat || 1535 ||
[Analyze grammar]

tataḥ saṃhṛṣṭaromāṇaḥ śaṅkhaśabdaṃ viśuśruvuḥ || 1536 ||
[Analyze grammar]

yakṣarākṣasadevaughā vṛtrasyāpi ca nisvanam || 1537 ||
[Analyze grammar]

gadātomaranistriṃśa śaktiśūlaparaśvadhāḥ || 1538 ||
[Analyze grammar]

pragṛhītā vyarājanta yakṣarākṣasabāhubhiḥ || 1539 ||
[Analyze grammar]

taiḥ prayuktānmahākāyaiḥ śūlaśaktiparaśvadhān || 1540 ||
[Analyze grammar]

bhallairvṛtraḥ praciccheda bhīmavegaravaistathā || 1541 ||
[Analyze grammar]

antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām || 1542 ||
[Analyze grammar]

śarairvivyādha gātrāṇi devānāṃ priyadarśanaḥ || 1543 ||
[Analyze grammar]

vṛtrāsurabhujotsṛṣṭairbahudhā yakṣarakṣasām || 1544 ||
[Analyze grammar]

tatrāyudhabhujotsṛṣṭā bahudhā yakṣarākṣasāḥ || 1544 ||
[Analyze grammar]

nikṛttānyeva dṛśyante śarīrāṇi śirāṃsi ca || 1545 ||
[Analyze grammar]

atha raktamahāvṛṣṭirabhyavartata medinīm || 1546 ||
[Analyze grammar]

gadāparighabhinnānāṃ devānāṃ gātrasaṃbhavā || 1547 ||
[Analyze grammar]

pracchādayantaṃ bāṇaughairvṛtraṃ bhīmaparākramam || 1548 ||
[Analyze grammar]

dadṛśuḥ sarvabhūtāni bhānumantamivāṃśubhiḥ || 1549 ||
[Analyze grammar]

tīkṣṇaraśmirivādityaḥ pratapan sarvadevatāḥ || 1550 ||
[Analyze grammar]

avidhyatsabalān kruddhaḥ sāyakairmarmabhedibhiḥ || 1551 ||
[Analyze grammar]

nadato vividhānnādānarditasyāpi sāyakaiḥ || 1552 ||
[Analyze grammar]

na mohamasurendrasya dadṛśustridaśā raṇe || 1553 ||
[Analyze grammar]

te'sicarmagadābhiśca parighaprāsatomaraiḥ || 1554 ||
[Analyze grammar]

paraśvadhaiśca śūlaiśca pravavarṣurmahārathāḥ || 1555 ||
[Analyze grammar]

tato vṛtraḥ susaṃkruddhastaistadābhyardito balāt || 1556 ||
[Analyze grammar]

vrtrāsurastu saṃkruddhastvaramāṇo mahābalaḥ || 1556 ||
[Analyze grammar]

abhyavarṣacchitairbāṇaistān sarvān satyavikramaḥ || 1557 ||
[Analyze grammar]

tena vitrāsitā devā viprakīrṇamahāyudhāḥ || 1558 ||
[Analyze grammar]

ghoramārtasvaraṃ cakrurvṛtrāsurabhayārditāḥ || 1559 ||
[Analyze grammar]

utsṛjya te gadāśakti śūlarṣṭiparighāśanīn || 1560 ||
[Analyze grammar]

uttarāṃ diśamājagmustrāsitā dṛḍhadhanvanā || 1561 ||
[Analyze grammar]

tataḥ śūlagadāpāṇirvyūḍhorasko mahābhujaḥ || 1562 ||
[Analyze grammar]

prāvartata raṇe vṛtrastrāsayānaścarācarān || 1563 ||
[Analyze grammar]

tatraikastu mahābāhurasiśūladharaḥ prabhuḥ || 1564 ||
[Analyze grammar]

abhyadhāvata daityendraṃ vṛtramapratimaṃ raṇe || 1565 ||
[Analyze grammar]

gṛhītacāpo vegena prabhinna iva vāraṇaḥ || 1565 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya prabhinnamiva vāraṇam || 1566 ||
[Analyze grammar]

vatsadantaistribhiḥ pārśve vivyādhāsurasattamam || 1567 ||
[Analyze grammar]

so'tividdho maheṣvāsaḥ śarairamitavikramaḥ || 1568 ||
[Analyze grammar]

gadāṃ jagrāha balavān gadāyuddhaviśāradaḥ || 1569 ||
[Analyze grammar]

tāṃ pragṛhya mahābhīmāmadrisāramayīṃ dṛḍhām || 1570 ||
[Analyze grammar]

aśvinaṃ sahasāgamya tāḍayāmāsa vīryavān || 1571 ||
[Analyze grammar]

dīpyamānaṃ tataḥ śūlamaśvī suvipulaṃ dṛḍham || 1572 ||
[Analyze grammar]

prāsṛjadvṛtradaityāya sa haropamavikramaḥ || 1573 ||
[Analyze grammar]

bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ || 1574 ||
[Analyze grammar]

aśvinaṃ sahasā bhartsya garutmāniva pannagam || 1575 ||
[Analyze grammar]

so'ntarikṣātsamutpatya vidhūya mahatīṃ gadām || 1576 ||
[Analyze grammar]

nāsatyopari cikṣepa giriśṛṅgopamāṃ balī || 1577 ||
[Analyze grammar]

gadayābhihataḥ so'śvī tyaktvā śūlamanuttamam || 1578 ||
[Analyze grammar]

prayātaḥ sahasā tatra yatra yudhyati vāsavaḥ || 1579 ||
[Analyze grammar]

parājitya tu saṃgrāme so'śvinaṃ bhīmavikramam || 1580 ||
[Analyze grammar]

jayaśriyā sevyamāno vṛtro yuddhe vyavasthitaḥ || 1581 ||
[Analyze grammar]

tatraiva tu mahāyuddhe raṇājirdevasattamaḥ || 1582 ||
[Analyze grammar]

yudhyate saha daityena ekacakreṇa dhīmatā || 1583 ||
[Analyze grammar]

pracchādya rathapanthānamutkrośantaṃ mahāravam || 1584 ||
[Analyze grammar]

ekacakrasya sainyaṃ taccharavarṣairavākirat || 1585 ||
[Analyze grammar]

mahāsurā mahāvīryā mahāpaṭṭasayodhinaḥ || 1586 ||
[Analyze grammar]

śūlāni ca bhuśuṇḍīśca kṣipanti sma mahāraṇe || 1587 ||
[Analyze grammar]

tacchūlavarṣaṃ sumahadgadāśaktisamākulam || 1588 ||
[Analyze grammar]

aśivaṃ ditijairmuktaṃ durnivāryaṃ carācaraiḥ || 1589 ||
[Analyze grammar]

anyonyamabhyavarṣanta devāsuragaṇā yudhi || 1590 ||
[Analyze grammar]

mahādriśikharākārā vīryavanto mahābalāḥ || 1591 ||
[Analyze grammar]

turaṃgamāṇāṃ tu śataṃ tasya yuktaṃ mahārathe || 1592 ||
[Analyze grammar]

mahāsuravarasyeva hiraṇyakaśiporyudhi || 1593 ||
[Analyze grammar]

teṣāṃ ca raṇapātena cakranemisvanena ca || 1594 ||
[Analyze grammar]

tasya bāṇanipātaiśca hatā vai śataśaḥ surāḥ || 1595 ||
[Analyze grammar]

tataḥ sa laghubhiścitraiḥ śaraiḥ saṃnataparvabhiḥ || 1596 ||
[Analyze grammar]

āyudhānacchinatkruddhaḥ śataśo'tha sahasraśaḥ || 1597 ||
[Analyze grammar]

vadhyamānāḥ śaraistīkṣṇai rathadviradavājinaḥ || 1598 ||
[Analyze grammar]

gamitāḥ prakṣayaṃ kecittridaśairdānavā raṇe || 1599 ||
[Analyze grammar]

tataḥ prakṣīyamāṇāṃstānutprekṣya ca dite sutāḥ || 1600 ||
[Analyze grammar]

tyaktvā prāṇānnyavartanta pragṛhītavarāyudhāḥ || 1601 ||
[Analyze grammar]

te diśo vidiśaścaiva pratirudhya prahāriṇaḥ || 1602 ||
[Analyze grammar]

abhyaghnanniśitaiḥ śastrairdevānditisutā raṇe || 1603 ||
[Analyze grammar]

raṇājirjvalitaṃ ghoraṃ paramaṃ tigmatesam || 1604 ||
[Analyze grammar]

mumocāstraṃ mahābāhurmathanaṃ nāma saṃyuge || 1605 ||
[Analyze grammar]

tataḥ śastrāṇi śūlāni niśitāni sahasraśaḥ || 1606 ||
[Analyze grammar]

astravīryeṇa mahatā ditijaḥ saṃpracicchide || 1607 ||
[Analyze grammar]

chittvā śūlāṃśca tān sarvānekacakro mahāsuraḥ || 1608 ||
[Analyze grammar]

abhyavidhyata taṃ sādhyaṃ daśabhirniśitaiḥ śaraiḥ || 1609 ||
[Analyze grammar]

astravegaṃ nihatyaivaṃ so'straistasyānusainikān || 1610 ||
[Analyze grammar]

jvalitairaparaiḥ śīghraistānavidhyatsahasraśaḥ || 1611 ||
[Analyze grammar]

teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam || 1612 ||
[Analyze grammar]

prāvṛṣīvātivṛṣṭāni śṛṅgāni dharaṇībhṛtām || 1613 ||
[Analyze grammar]

indrāśanisamasparśairvegavadbhirajihmagaiḥ || 1614 ||
[Analyze grammar]

ditijaiḥ kālyamānāste vitresuḥ surasattamāḥ || 1615 ||
[Analyze grammar]

ekacakro raṇe tiṣṭhannapaśyadgajayūthapān || 1616 ||
[Analyze grammar]

varābharaṇanirhrādān samudrasamanisvanān || 1617 ||
[Analyze grammar]

mattān suvihitāndṛptānmahāmātrairadhiṣṭhitān || 1618 ||
[Analyze grammar]

kulīnānvīryasaṃpannānpratidviradaghātinaḥ || 1619 ||
[Analyze grammar]

śikṣitān gajaśikṣāyāmairāvatasamānyudhi || 1620 ||
[Analyze grammar]

nyahanatsurasainyasya gajān gaja ivāsuraḥ || 1621 ||
[Analyze grammar]

vikṣaranto mahānāgānbhīmavegāṃstridhā madam || 1622 ||
[Analyze grammar]

meghastanitanirghoṣānmahādrīniva cotthitān || 1623 ||
[Analyze grammar]

sahasrasaṃmitāndivyāñjāmbūnadapariṣkṛtān || 1624 ||
[Analyze grammar]

suvarṇajālairvitatāṃstaruṇādityavarcasaḥ || 1625 ||
[Analyze grammar]

ekacakro gadāpāṇirbalavān gadinām varaḥ || 1626 ||
[Analyze grammar]

utsārayāmāsa gajānmahābhrāṇīva mārutaḥ || 1627 ||
[Analyze grammar]

nihatya gadayā sarvāṃstān gajān gajamardanaḥ || 1628 ||
[Analyze grammar]

bhūyo'śvasaṃghānbalino niraikṣata mahāsuraḥ || 1629 ||
[Analyze grammar]

śukavarṇānṛśyavarṇānmayūrasadṛśāṃstathā || 1630 ||
[Analyze grammar]

pārāvatasavarṇāṃśca haṃsavarṇāṃstathaiva ca || 1631 ||
[Analyze grammar]

mallikākṣānvirūpākṣān krauñcavarṇānmanojavān || 1632 ||
[Analyze grammar]

aśvasainyaṃ mahābāhustadapratimapauruṣaḥ || 1633 ||
[Analyze grammar]

niṣūdayāmāsa balī gadayā bhīmavikramaḥ || 1634 ||
[Analyze grammar]

raṇājistasya samare sarvāndṛṣṭvāsuradviṣaḥ || 1635 ||
[Analyze grammar]

acintyavikramaḥ śrīmānabhyayāddevavāhinīm || 1636 ||
[Analyze grammar]

gadāyuddheṣu kuśalo rathena rathayūthapaḥ || 1637 ||
[Analyze grammar]

hṛṣṭasainyo mahābāhuḥ prasthitaḥ śakrasaṃnidhau || 1638 ||
[Analyze grammar]

triṃśacchatasahasrāṇi prāṇināṃ vinihatya saḥ || 1639 ||
[Analyze grammar]

raṇe'tiṣṭhata daityendro vidhūma iva pāvakaḥ || 1640 ||
[Analyze grammar]

tasminneva tu saṃgrāme balodrikto mahāsuraḥ || 1641 ||
[Analyze grammar]

mṛgavyādhaṃ mahātmānaṃ yodhayatyajitaṃ raṇe || 1642 ||
[Analyze grammar]

mṛgavyādhasya rudrasya mahāpāriṣadāstataḥ || 1643 ||
[Analyze grammar]

samutpeturbalaṃ dṛṣṭvā hutāgnisamatejasaḥ || 1644 ||
[Analyze grammar]

gajairmattai rathairdivyairvājibhiśca mahājavaiḥ || 1645 ||
[Analyze grammar]

astraiśca niśitaistīkṣṇaiḥ śaraiścānalasaṃnibhaiḥ || 1646 ||
[Analyze grammar]

tataste dadṛśurvīrā dīpyamānaṃ mahāsuraṃ || 1647 ||
[Analyze grammar]

raśmivantamivodyantaṃ svatejoraśmimālinam || 1648 ||
[Analyze grammar]

saṃgrāmasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam || 1649 ||
[Analyze grammar]

mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahāsuram || 1650 ||
[Analyze grammar]

taṃ saṃīkṣya mahāyodhaṃ dikṣu sarvāsvavasthitam || 1651 ||
[Analyze grammar]

tataḥ praharaṇairghorairabhipetuḥ samantataḥ || 1652 ||
[Analyze grammar]

tasya sarvāyasāstīkṣṇāḥ śarāḥ pītamukhāḥ śitāḥ || 1653 ||
[Analyze grammar]

śirasyadripratīkāśe mṛgavyādhena pātitāḥ || 1654 ||
[Analyze grammar]

taiśca saptabhirāviṣṭaḥ śaraiḥ śirasi cārpitaiḥ || 1655 ||
[Analyze grammar]

utpapāta tadā vyomni diśo daśa vinādayan || 1656 ||
[Analyze grammar]

tatastaṃ tridaśo vīraḥ sarathaḥ sajyakārmukaḥ || 1657 ||
[Analyze grammar]

anuvavrāja saṃhṛṣṭaḥ khaṃ tadā sa mahābalaḥ || 1658 ||
[Analyze grammar]

avarṣadgirisaṃkāśaṃ vegavān sa mahābalaḥ || 1658 ||
[Analyze grammar]

asuraṃ chādayāmāsa taṃ vyomni śaravṛṣṭibhiḥ || 1659 ||
[Analyze grammar]

vṛṣṭimāniva jīmūto nidāghānte dharādharam || 1660 ||
[Analyze grammar]

ardyamānastatastena mṛgavyādhena dānavaḥ || 1661 ||
[Analyze grammar]

cakāra ninadaṃ ghoramambare jalado yathā || 1662 ||
[Analyze grammar]

sa dūraṃ sahasotpatya mṛgavyādharathaṃ prati || 1663 ||
[Analyze grammar]

nipapāta mahāvegaḥ pakṣavānvai giriryathā || 1664 ||
[Analyze grammar]

babhañja ca tato daityo bhagneṣākūbaraṃ rathaṃ || 1665 ||
[Analyze grammar]

mṛgavyādhaḥ parityajya sthito bhūmau mahābalaḥ || 1666 ||
[Analyze grammar]

virathaṃ prekṣya rudraṃ tu tasya pāriṣadāḥ śubhāḥ || 1667 ||
[Analyze grammar]

utthitā ghoraraktākṣā vyomni mudgarapāṇayaḥ || 1668 ||
[Analyze grammar]

sa tu taiḥ sahasotthāya viṣṭhito vimale'mbare || 1669 ||
[Analyze grammar]

mudgarairardito bhīmairvṛkṣaḥ paraśubhiryathā || 1670 ||
[Analyze grammar]

teṣāṃ vegavatāṃ vegaṃ nihatya sa mahāsuraḥ || 1671 ||
[Analyze grammar]

nipapāta punarbhūmau suparṇasamavikramaḥ || 1672 ||
[Analyze grammar]

sa sālavṛkṣamutpāṭya mahāśākhaṃ mahābalaḥ || 1673 ||
[Analyze grammar]

sarvānpāriṣadān saṃkhye sūdayāmāsa dānavaḥ || 1674 ||
[Analyze grammar]

sa tairvikṣatadehastu rudhiraughapariplutaḥ || 1675 ||
[Analyze grammar]

śuśubhe dānavaśreṣṭho bālasūrya ivoditaḥ || 1676 ||
[Analyze grammar]

athotpāṭya gire śṛṇgaṃ samṛgavyālapādapam || 1677 ||
[Analyze grammar]

jaghāna tānpāriṣadān samare dānaveśvaraḥ || 1678 ||
[Analyze grammar]

tatasteṣvavasanneṣu mahāpāriṣadeṣu vai || 1679 ||
[Analyze grammar]

balaṃ tadavaśeṣaṃ sa nāśayāmāsa vīryavān || 1680 ||
[Analyze grammar]

aśvairaśvān gajairnāgānyodhānyodhai rathān rathaiḥ || 1681 ||
[Analyze grammar]

dānavaḥ sūdayāmāsa yugānte'ntakavatprajāḥ || 1682 ||
[Analyze grammar]

hatairaśvaiśca nāgaiśca bhagnākṣaiśca mahārathaiḥ || 1683 ||
[Analyze grammar]

tridaśaiścābhavadbhūmī ruddhamārgā samantataḥ || 1684 ||
[Analyze grammar]

evaṃbalaḥ sa daityendro mṛgavyādhaśca vīryavān || 1685 ||
[Analyze grammar]

yudhi prayuddhau balinau prabhinnāviva vāraṇau || 1686 ||
[Analyze grammar]

tatraiva yudhyate rudro dvitīyo rāhuṇā saha || 1687 ||
[Analyze grammar]

viśrutastriṣu lokeṣu krodhātmā aja ekapāt || 1688 ||
[Analyze grammar]

tattadā sumahad yuddhaṃ tumulaṃ lomaharṣaṇam || 1689 ||
[Analyze grammar]

āsītpratibhayaṃ raudraṃ vīrāṇāṃ jayamicchatām || 1690 ||
[Analyze grammar]

devadānavadehaistu dustarā keśaśāḍvalā || 1691 ||
[Analyze grammar]

śarīrasaṃghātavahā prasṛtā lohitāpagā || 1692 ||
[Analyze grammar]

ājaghānātha saṃkruddho rudro raudrākṛtiḥ prabhuḥ || 1693 ||
[Analyze grammar]

rāhuṃ śatamukhaṃ yuddhe śatrusainyavidāraṇam || 1694 ||
[Analyze grammar]

tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim || 1695 ||
[Analyze grammar]

jaghāna samare śrīmān kruddho daityasya sāyakaiḥ || 1696 ||
[Analyze grammar]

tasya pāriṣadastveko rathaśaktyā mahābalaḥ || 1697 ||
[Analyze grammar]

bibheda samare hṛṣṭo dānavaṃ taṃ stanāntare || 1698 ||
[Analyze grammar]

sa bhinnagātro rudreṇa tathā pāriṣadairapi || 1699 ||
[Analyze grammar]

rudrasya rathamāyāntaṃ sa rāhurdānavottamaḥ || 1700 ||
[Analyze grammar]

pramamātha talenāśu sahasā krodhamūrchitaḥ || 1701 ||
[Analyze grammar]

bhinnagātraḥ śaraistīkṣṇai rudreṇāmitatejasā || 1702 ||
[Analyze grammar]

meruṃ sūrya ivāṃśubhiḥ || 1702 ||
[Analyze grammar]

hatairdānavamukhyaistu || 1702 ||
[Analyze grammar]

rudrapāriṣadān sarvānnijaghāna mahāsuraḥ || 1703 ||
[Analyze grammar]

sṛjantaṃ śaravarṣāṇi dānavaṃ ghoradarśanam || 1704 ||
[Analyze grammar]

bibheda samare rudraḥ śaraiḥ saṃnataparvabhiḥ || 1705 ||
[Analyze grammar]

vartamāne mahāghore saṃgrāme lomaharṣaṇe || 1706 ||
[Analyze grammar]

rudhiraughā mahāvegā mahānadyaḥ prasusruvuḥ || 1707 ||
[Analyze grammar]

dānavaḥ samare rudraṃ nīlāñjanacayopamaḥ || 1708 ||
[Analyze grammar]

nirbibheda śaraistīkṣṇairmeruṃ sūrya ivāṃśubhiḥ || 1709 ||
[Analyze grammar]

hatairdānavamukhyaiśca śaktiśūlaparaśvadhaiḥ || 1710 ||
[Analyze grammar]

patitaiḥ parvatābhaiśca dānavaiḥ kāmarūpibhiḥ || 1711 ||
[Analyze grammar]

tataḥ sa rudraḥ samare muṣṭinābhihatastadā || 1711 ||
[Analyze grammar]

papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale || 1711 ||
[Analyze grammar]

vartamāne mahāghore saṃgrāme lohamarṣaṇe || 1712 ||
[Analyze grammar]

virejuste tadā daityāḥ puṣpitā iva kiṃśukāḥ || 1712 ||
[Analyze grammar]

rudhirodā mahāvegā mahānadyaḥ prasuśruvuḥ || 1712 ||
[Analyze grammar]

mahābherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaiḥ || 1713 ||
[Analyze grammar]

śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ || 1714 ||
[Analyze grammar]

hatānāṃ svanatāṃ tatra daityānāṃ cāpi nisvanaiḥ || 1715 ||
[Analyze grammar]

surāṇāmasurāṇāṃ ca saṃbabhūva mahāsvanaḥ || 1716 ||
[Analyze grammar]

turaṃgamakhurotkīrṇaṃ rathanemisamuddhatam || 1717 ||
[Analyze grammar]

rurodha mārgaṃ yodhānāṃ cakṣūṃṣi ca dharārajaḥ || 1718 ||
[Analyze grammar]

śastrapuṣpopahārā sā tatrāsīd yuddhamedinī || 1719 ||
[Analyze grammar]

āsītpratibhayaṃ raudraṃ vīrāṇāṃ jayamicchatāṃ || 1719 ||
[Analyze grammar]

devadānavadehaistu dustarābhūd raṇotkaṭā || 1719 ||
[Analyze grammar]

śarīrasahane rūḍhā prasṛtā lohitā nadī || 1719 ||
[Analyze grammar]

durdarśā durvigāhyā ca māṃsaśoṇitakardamā || 1720 ||
[Analyze grammar]

bhagnaiḥ khaḍgairgadābhiśca śaktitomarapaṭṭiśaiḥ || 1721 ||
[Analyze grammar]

bhagnaiḥ khaḍgagadāśakti tomarāsiparaśvadhaiḥ || 1721 ||
[Analyze grammar]

apaviddhaiśca bhagnaiśca rathaiḥ sāṃgrāmikairhataiḥ || 1722 ||
[Analyze grammar]

nihataiḥ kuñjarairmattaistathā tridaśadānavaiḥ || 1723 ||
[Analyze grammar]

cakrākṣayugaśastraiśca bhagnairavanipātitaiḥ || 1724 ||
[Analyze grammar]

babhūvāyodhanaṃ ghoraṃ piśitāśanasaṃkulam || 1725 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi rathāstatra hatāḥ kila || 1725 ||
[Analyze grammar]

nāgā lakṣaṃ hatā rājannaśvā lakṣatrayaṃ nṛpa || 1725 ||
[Analyze grammar]

utpetuśca kavandhāni dikṣu sarvāsu saṃyuge || 1726 ||
[Analyze grammar]

anyonyabaddhavairāṇāṃ daityānāṃ jayagṛddhinām || 1727 ||
[Analyze grammar]

saṃprahārastadā yuddhe vartate'tibhayaṃkaraḥ || 1728 ||
[Analyze grammar]

sainyānāṃ saṃprayuktānāṃ śūrāṇāmanivartinām || 1729 ||
[Analyze grammar]

ajasya caikapādasya rāhoścaiva mahātmanaḥ || 1730 ||
[Analyze grammar]

teṣāṃ tu tatra patatāṃ kruddhānāmatinisvanaḥ || 1731 ||
[Analyze grammar]

udvarta iva bhūtānāṃ samudrāṇāṃ ca śuśruve || 1732 ||
[Analyze grammar]

tatraikastu sadhūmrākṣaḥ śrīmān rudro munīśvaraḥ || 1733 ||
[Analyze grammar]

bibheda keśinaṃ śaktyā gadāpaṭṭisaśūladhṛk || 1734 ||
[Analyze grammar]

nānāpraharaṇā ghorā bhīmākṣā bhīmadarśanāḥ || 1735 ||
[Analyze grammar]

nipetū rudradayitā mahāpāriṣadāstadā || 1736 ||
[Analyze grammar]

rathamāsthāya ca śrīmāṃstaptakāñcanakuṇḍalaḥ || 1737 ||
[Analyze grammar]

dānavaiḥ saṃvṛtaḥ keśī yudhyate yudhi durjayaiḥ || 1738 ||
[Analyze grammar]

tasya saṃgrāmaśauṇḍasya saṃgrāmāgre yuyutsavaḥ || 1739 ||
[Analyze grammar]

niṣpeturugravīryasya jvālā hi prasṛtā mukhāt || 1740 ||
[Analyze grammar]

sa tu siṃhāñcitaskandhaḥ śārdūlasamavīkramaḥ || 1741 ||
[Analyze grammar]

mahājaladasaṃkāśo mṛdaṅgadhvaninisvanaḥ || 1742 ||
[Analyze grammar]

tasya niṣpatamānasya dānavaiḥ saṃvṛtasya vai || 1743 ||
[Analyze grammar]

babhūva sumahānādaḥ kṣobhayaṃstridivaṃ tadā || 1744 ||
[Analyze grammar]

tena śabdena vitrastā tridaśānāṃ mahācamūḥ || 1745 ||
[Analyze grammar]

drumaśailapraharaṇā yoddhumevābhyavartata || 1746 ||
[Analyze grammar]

teṣāṃ ca devadaityānāṃ yuyutsūnāṃ parasparam || 1746 ||
[Analyze grammar]

saṃnipātaḥ sutumulo raudro lokabhayāvahaḥ || 1746 ||
[Analyze grammar]

teṣāṃ yuddhaṃ mahāghoraṃ saṃjajñe lomaharṣaṇam || 1747 ||
[Analyze grammar]

devadānavasaṃghānāṃ prāṇāṃstyaktvā mahāhave || 1748 ||
[Analyze grammar]

sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ || 1749 ||
[Analyze grammar]

sarve sarvāstravidvāṃsaḥ sarve sarvāyudhodyatāḥ || 1749 ||
[Analyze grammar]

tridaśā dānavāścaiva parasparajighāṃsavaḥ || 1750 ||
[Analyze grammar]

teṣāṃ ninadatāṃ śabdaḥ saṃyuge meghanisvanaḥ || 1751 ||
[Analyze grammar]

śuśruve'timahāghoṣo garuḍasyeva gacchataḥ || 1751 ||
[Analyze grammar]

śuśruve'timahāghoraścarasthāvarakampanaḥ || 1752 ||
[Analyze grammar]

reṇuścāruṇasaṃkāśaḥ sabhīmaḥ samapadyata || 1753 ||
[Analyze grammar]

udbhūto devadaityaughaiḥ saṃrurodha diśo daśa || 1754 ||
[Analyze grammar]

anyonyaṃ rajasā tena kauśeyāruṇapāṇḍunā || 1755 ||
[Analyze grammar]

saṃvṛtā bahurūpeṇa dadṛśurna sma kiṃcana || 1756 ||
[Analyze grammar]

na dhvajo na patākā vā na varma turago'pi vā || 1757 ||
[Analyze grammar]

āyudhaṃ syandanaṃ vāpi dṛśyate naiva sārathiḥ || 1758 ||
[Analyze grammar]

sa śabdastumulasteṣāmanyonyamabhidhāvatām || 1759 ||
[Analyze grammar]

nipeturugravīryasya jvālā hi prasṛtā mukhāt || 1760 ||
[Analyze grammar]

sa tu siṃharṣabhaskandhaḥ śārdūlasamavikramaḥ || 1761 ||
[Analyze grammar]

mahājaladasaṃkāśo mahājaladanisvanaḥ || 1762 ||
[Analyze grammar]

tasya niṣpatamānasya dānavaiḥ saṃvṛtasya ca || 1763 ||
[Analyze grammar]

śrūyate tumulaḥ śabdo na rūpāṇi cakāśire || 1764 ||
[Analyze grammar]

dānavāstatra saṃkruddhā dānavāneva jaghnire || 1765 ||
[Analyze grammar]

tridaśāstridaśāṃścaiva nijaghnustumule tadā || 1766 ||
[Analyze grammar]

te parāṃśca vinighnantaḥ svāṃśca yuddhe mahāsurān || 1767 ||
[Analyze grammar]

rudhirārdrāṃ tathā cakrurmedinīmasurāḥ surāḥ || 1768 ||
[Analyze grammar]

tatastu rudhiraugheṇa saṃsiktaṃ mṛditaṃ rajaḥ || 1769 ||
[Analyze grammar]

śarīraśatasaṃkīrṇaṃ babhūva sumahāraṇam || 1770 ||
[Analyze grammar]

śūlaśaktigadākhaṅga parighaprāsatomaraiḥ || 1771 ||
[Analyze grammar]

tridaśā dānavāścaiva jaghnuranyonyamāhave || 1772 ||
[Analyze grammar]

bāhubhiḥ parighākārairnighnantaḥ parvataistadā || 1773 ||
[Analyze grammar]

rudrapāriṣadān sarvān sūdayanti sma dānavāḥ || 1774 ||
[Analyze grammar]

rudrapāriṣadāścaiva mahādrumamahāśmabhiḥ || 1775 ||
[Analyze grammar]

vyadārayannatikramya śastraiścādityavarcasaiḥ || 1776 ||
[Analyze grammar]

etasminnantare kruddhaḥ keśī dānavasattamaḥ || 1777 ||
[Analyze grammar]

saṃgrāmamarṣī ghoraḥ sa svānyanīkāni harṣayan || 1778 ||
[Analyze grammar]

teṣāṃ paramasaṃkruddho vajramastramudīrayat || 1779 ||
[Analyze grammar]

vajreṇāstreṇa divyena śastreṇa ca mahātmanā || 1780 ||
[Analyze grammar]

mahāpāriṣadāḥ sarvaṃ nihatā yudhi durjayāḥ || 1781 ||
[Analyze grammar]

vajrāstrapīḍitā bhrāntā rudrapāriṣadā yudhi || 1782 ||
[Analyze grammar]

viprakīrṇadrumāḥ petuḥ śailā vajrahatā iva || 1783 ||
[Analyze grammar]

evaṃ tattumulaṃ yuddhamabhaval lomaharṣaṇam || 1784 ||
[Analyze grammar]

keśinaḥ saha rudreṇa tadadbhutamivābhavat || 1785 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vṛṣaparvā tu daityendro viśvamadbhutadarśanam || 1786 ||
[Analyze grammar]

niṣkumbhaṃ yodhayāmāsa lohitārkasamadyutim || 1787 ||
[Analyze grammar]

krodhamūrchitavaktrastu dhunvanparamakārmukam || 1788 ||
[Analyze grammar]

dhvajinīṃ prekṣya śatrūṇāṃ sārathiṃ tvarito'bravīt || 1789 ||
[Analyze grammar]

atraiva tāvattvaritaṃ nayemaṃ sārathe ratham || 1790 ||
[Analyze grammar]

ete hi devāḥ sahitā ghnanti naḥ samare balam || 1791 ||
[Analyze grammar]

etānnihantumicchāmi samaraślāghino raṇe || 1792 ||
[Analyze grammar]

etairhi dānavānīkaṃ kṛtacchidramidaṃ mahat || 1793 ||
[Analyze grammar]

tataḥ prajavitāśvena rathena rathināṃ varaḥ || 1794 ||
[Analyze grammar]

arīnabhyahanatkruddhaḥ śarajālairmahāsuraḥ || 1795 ||
[Analyze grammar]

tasya vikramataḥ saṃkhye dānavendrasya dhīmataḥ || 1795 ||
[Analyze grammar]

na sthātuṃ devatāḥ śaktāḥ kiṃ punaryoddhumāhave || 1796 ||
[Analyze grammar]

atyarthaṃ vai raṇe śūrāḥ saṃgrāmeṣvanivartinaḥ || 1796 ||
[Analyze grammar]

vṛṣaparvavinirbhinnāḥ sarva evābhidudruvuḥ || 1797 ||
[Analyze grammar]

vṛṣaparvavinirbhiṇṇā vineduścātra sarvaśaḥ || 1797 ||
[Analyze grammar]

tānmṛtyuvaśamāpannānvaivasvatavaśaṃ gatān || 1798 ||
[Analyze grammar]

samīkṣya nihatāñjñātīnavatasthe mahāsuraḥ || 1799 ||
[Analyze grammar]

niṣkumbhaṃ tatra taṃ dṛṣṭvā sarve te tridaśottamāḥ || 1800 ||
[Analyze grammar]

sametya sahitāḥ sarve taṃ drutaṃ paryavārayan || 1801 ||
[Analyze grammar]

vyavasthitaṃ ca niṣkumbhaṃ taṃ dṛṣṭvā tridaśottamāḥ || 1802 ||
[Analyze grammar]

babhūvurbalavanto vai tasyāstrabalatejasā || 1803 ||
[Analyze grammar]

vṛṣaparvā tu śailābhaṃ niṣkumbhaṃ samare sthitam || 1804 ||
[Analyze grammar]

mahendra iva dhārābhiḥ śaravarṣairavākirat || 1805 ||
[Analyze grammar]

acintayitvā tu śarāñcharīre patitānbahūn || 1806 ||
[Analyze grammar]

sthitaśca pramukhe śrīmān sasainyaḥ sa mahābalaḥ || 1807 ||
[Analyze grammar]

sa prahasya mahātejā vṛṣaparvāṇamāhave || 1808 ||
[Analyze grammar]

abhidudrāva vegena kampayanniva medinīm || 1809 ||
[Analyze grammar]

tasya tvādhāvamānasya dīpyamānasya tejasā || 1810 ||
[Analyze grammar]

babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ || 1811 ||
[Analyze grammar]

rathaṃ tyaktvā sa tu śrīmān sakrodhaḥ kamalekṣaṇaḥ || 1812 ||
[Analyze grammar]

vṛkṣamutpāṭayāmāsa mahāśākhaṃ mahocchrayam || 1813 ||
[Analyze grammar]

tataścikṣepa taṃ vṛkṣaṃ niṣkumbho vṛṣaparvaṇaḥ || 1814 ||
[Analyze grammar]

taṃ gṛhītvā mahāvṛkṣaṃ pāṇinaikena dānavaḥ || 1815 ||
[Analyze grammar]

vinadya sumahānādaṃ bhrāmayitvā ca vīryavān || 1816 ||
[Analyze grammar]

sagajān sagajārohān sarathān rathinastathā || 1817 ||
[Analyze grammar]

jaghāna dānavastena śākhinā tridaśāṃstadā || 1818 ||
[Analyze grammar]

tamantakamiva kruddhaṃ samare prāṇahāriṇam || 1819 ||
[Analyze grammar]

vṛṣaparvāṇamāsādya tridaśā vipradudruvuḥ || 1820 ||
[Analyze grammar]

tamāpatantaṃ saṃkruddhaṃ tridaśānāṃ bhayāvaham || 1821 ||
[Analyze grammar]

ālokya dhanvī niṣkumbhaścukrodha ca nanāda ca || 1822 ||
[Analyze grammar]

sa tatra niśitairbāṇairviṃśadbhirmarmavedhibhiḥ || 1823 ||
[Analyze grammar]

nirbibheda mahāvīryo niṣkumbho dānavādhipam || 1824 ||
[Analyze grammar]

śaraśaktibhirugrābhirdaityānāmadhipaṃ prabhum || 1825 ||
[Analyze grammar]

daityānāmatha niṣkumbhaḥ śaraśaktibhirarditaḥ || 1825 ||
[Analyze grammar]

tato daityo'bhavatkruddho dānavānāṃ camūmukhe || 1825 ||
[Analyze grammar]

bibheda niśitairbāṇaiḥ niṣkumbhaṃ dānavottamaḥ || 1825 ||
[Analyze grammar]

viddhaḥ samaramadhyastho rudhiraṃ prāsravadbahu || 1826 ||
[Analyze grammar]

udvignā muktakeśāśca bhagnadarpāḥ parājitāḥ || 1827 ||
[Analyze grammar]

śvasanto dudruvuḥ sarve bhayādvai vṛṣaparvaṇaḥ || 1828 ||
[Analyze grammar]

anyonyaṃ pramamanthuste trāsitā vṛṣaparvaṇā || 1829 ||
[Analyze grammar]

pṛṣṭhatastrāsasaṃvignāḥ prekṣamāṇā muhurmuhuḥ || 1830 ||
[Analyze grammar]

tyaktapraharaṇāḥ sarve kṛtāste vṛṣaparvaṇā || 1831 ||
[Analyze grammar]

saṃgrāme yuddhaśauṇḍena tadā niṣkumbhasainikāḥ || 1832 ||
[Analyze grammar]

tatraiva tu mahāvīryaḥ prahrādaḥ kālamāhave || 1833 ||
[Analyze grammar]

yodhayāmāsa raktākṣo hiraṇyakaśipoḥ sutaḥ || 1834 ||
[Analyze grammar]

tasya dānavavīrasya yuddhakāle jayakriyāḥ || 1835 ||
[Analyze grammar]

lokanāthe harau viṣṇau jñānagamye jaganmaye || 1835 ||
[Analyze grammar]

tasya dānavarājasya yuddhakālakṣamāḥ kriyāḥ || 1835 ||
[Analyze grammar]

cakāra tvarayā yukto bhārgavo vijayāvahāḥ || 1836 ||
[Analyze grammar]

hutāśanaṃ tarpayato brāhmaṇāṃśca namasyataḥ || 1837 ||
[Analyze grammar]

ājyagandhaprativaho mārutaḥ surabhirvavau || 1838 ||
[Analyze grammar]

srajaśca vividhāścitrā jayārthamabhimantritāḥ || 1839 ||
[Analyze grammar]

prahlādasya śubhe mūrdhni ābabandhośanāḥ svayam || 1840 ||
[Analyze grammar]

kālena saha saṃgrāme prayuddhaḥ sa mahāsuraḥ || 1841 ||
[Analyze grammar]

prahrādasyātivīryasya śāntiṃ cakre sa bhārgavaḥ || 1842 ||
[Analyze grammar]

daśa śiṣyasahasrāṇi bhārgavasya mahātmanaḥ || 1843 ||
[Analyze grammar]

tāni dānavavīrāṇāṃ jepuḥ śāntimanuttamām || 1844 ||
[Analyze grammar]

atharvāṇamatho divyaṃ brahmasaṃstavacoditam || 1845 ||
[Analyze grammar]

raṇapraveśasāntiṃ te kramāccakruśca dānavāḥ || 1845 ||
[Analyze grammar]

raṇapraveśasadṛśaṃ karma vaijayikaṃ kṛtam || 1846 ||
[Analyze grammar]

tataḥ sarvāstraviduṣaḥ samareṣvanivartinaḥ || 1847 ||
[Analyze grammar]

vidyātapaḥsamāyuktāḥ kṛtasvastyayanakriyāḥ || 1848 ||
[Analyze grammar]

dhanurhastāḥ kavacino vegenāplutya dānavāḥ || 1849 ||
[Analyze grammar]

balimabhyarcya rājānaṃ prahradāṃ paryavārayan || 1850 ||
[Analyze grammar]

āsthāya vipulaṃ divyaṃ rathaṃ pararathārujam || 1851 ||
[Analyze grammar]

nānāpraharaṇākīrṇaṃ sacakramiva parvatam || 1852 ||
[Analyze grammar]

tadbabhūva muhūrtena kṣveḍitāsphoṭitākulam || 1853 ||
[Analyze grammar]

meroḥ śikharamākīrṇaṃ dyaurivāmbudharāgame || 1854 ||
[Analyze grammar]

srajaḥ padmapalāśānāmāmucya suvibhūṣītāḥ || 1855 ||
[Analyze grammar]

bāndhavān saṃparityajya nipatanti raṇapriyāḥ || 1856 ||
[Analyze grammar]

mahāyudhadharaḥ śrīmāñchubhavarmadharaḥ prabhuḥ || 1857 ||
[Analyze grammar]

śirastrāṇatanutrāṇī dhanvī paramadurjayaḥ || 1858 ||
[Analyze grammar]

siṃhaśārdūladarpāṇāṃ nadatāṃ kiṃkiṇīkinām || 1859 ||
[Analyze grammar]

tasya daityasahasrāṇi prayāntyagre mahāraṇe || 1860 ||
[Analyze grammar]

sainyapakṣahatāstasya rathāḥ paramadurjayāḥ || 1861 ||
[Analyze grammar]

saptatirvai sahasrāṇi gajāstāvanta eva ca || 1862 ||
[Analyze grammar]

madhye vyūhodarasthastu kālanemirmahāsuraḥ || 1863 ||
[Analyze grammar]

dhanurvisphārayan ghoraṃ nanāda prajahāsa ca || 1864 ||
[Analyze grammar]

tasmiñchatasahasrāṇi puro yānti mahādyuteḥ || 1865 ||
[Analyze grammar]

dānavānāṃ balavatāṃ śakrapratimatejasām || 1866 ||
[Analyze grammar]

sa samaṃ vartamānastu pakṣābhyāṃ vistṛto mahān || 1867 ||
[Analyze grammar]

abhavaddānavavyūho durbhedyaḥ sarvadevataiḥ || 1868 ||
[Analyze grammar]

ṣaṣtiṃ rathasasharāṇi dānavānāṃ dhanurbhṛtām || 1869 ||
[Analyze grammar]

nānāpraharaṇānāṃ ca parimāṇaṃ na vidyate || 1870 ||
[Analyze grammar]

gadāparighanistriṃśa śūlamudgarapaṭṭisaiḥ || 1871 ||
[Analyze grammar]

pragṛhītairvyarājanta dānavāḥ parvatopamāḥ || 1872 ||
[Analyze grammar]

garjanto vinadantaśca vikrośantaḥ punaḥ punaḥ || 1873 ||
[Analyze grammar]

ayudhyanta mahāvīryāḥ samareṣvanivartinaḥ || 1874 ||
[Analyze grammar]

tatra tūryasahasrāṇāṃ saṃjajñe nisvano mahān || 1875 ||
[Analyze grammar]

hayānāṃ ca gajānāṃ ca garjatāmabhitaujasām || 1876 ||
[Analyze grammar]

duṃdubhīnāṃ ca nirghoṣaḥ parjanyaninadopamaḥ || 1877 ||
[Analyze grammar]

śuśruve śaṅkhaśabdaśca paṭahānāṃ ca nisvanaḥ || 1878 ||
[Analyze grammar]

tena śaṅkhaninādena bherītūryaraveṇa ca || 1879 ||
[Analyze grammar]

nirghoṣeṇa rathānāṃ ca krośatīva nabhaḥsthalam || 1880 ||
[Analyze grammar]

sāgarapratimaughena balena mahatā vṛtaḥ || 1881 ||
[Analyze grammar]

prahrādo'yudhyata kruddhaḥ kālāntakayamopamaḥ || 1882 ||
[Analyze grammar]

tasya nādena raudreṇa ghoreṇāpratimaujasaḥ || 1883 ||
[Analyze grammar]

vineduḥ sarvabhūtāni trailokyavisṛtaiḥ svaraiḥ || 1884 ||
[Analyze grammar]

antarikṣātpapātolkā vāyuśca paruṣo vavau || 1885 ||
[Analyze grammar]

vamantyaḥ pāvakaṃ ghoraṃ śivāścaiva vavāśire || 1886 ||
[Analyze grammar]

prahrādastu mahāvīryaḥ prahasanyuddhadurmadaḥ || 1887 ||
[Analyze grammar]

uvāca vacanaṃ śrīmāṃstatkālakṣamamuttamam || 1888 ||
[Analyze grammar]

adyāhaṃ darśayiṣyāmi svabāhubalamūrjitam || 1889 ||
[Analyze grammar]

adya madbāṇanihatāndevāndrakṣyatha saṃyuge || 1890 ||
[Analyze grammar]

bāndhavā nihatā yeṣāṃ tridaśairiha saṃyuge || 1891 ||
[Analyze grammar]

adya te nirvapiṣyanti śatrumāṃsāni dānavāḥ || 1892 ||
[Analyze grammar]

imamadya samudbhūtaṃ reṇuṃ samaramūrdhani || 1893 ||
[Analyze grammar]

ahaṃ saṃśamayiṣyāmi śatruśoṇitavisravaiḥ || 1894 ||
[Analyze grammar]

timiraughahatārkaṃ ca sainyareṇvaruṇīkṛtam || 1895 ||
[Analyze grammar]

ākāśaṃ saṃpatiṣyanti khadyotā iva me śarāḥ || 1896 ||
[Analyze grammar]

hṛṣṭāḥ saṃparimodadhvaṃ devebhyastyajyatāṃ bhayam || 1897 ||
[Analyze grammar]

adyāhaṃ nihaniṣyāmi kālendraṃ dhanuṣā raṇe || 1898 ||
[Analyze grammar]

toṣayiṣyāmi rājānaṃ baliṃ balavatāṃ varam || 1899 ||
[Analyze grammar]

tridaśān sagaṇān hatvā raṇe cāntakasaṃnibhān || 1900 ||
[Analyze grammar]

akṣayāḥ santi me tūṇāḥ śarāścāśīviṣopamāḥ || 1901 ||
[Analyze grammar]

sthātuṃ me purataḥ śaktāḥ ke raṇe jīvitepsavaḥ || 1902 ||
[Analyze grammar]

hatvā ripugaṇāṃstuṣṭiranurāgaśca rājasu || 1903 ||
[Analyze grammar]

hatasya tridive vāso nāsti yuddhasamā gatiḥ || 1904 ||
[Analyze grammar]

te bhayaṃ pṛṣṭhataḥ kṛtvā raṇe dānavasattamāḥ || 1905 ||
[Analyze grammar]

nihatyemānarīn sarvānmodadhvaṃ nandane vane || 1906 ||
[Analyze grammar]

evamuktvā mahāsainyaṃ prahrādo dānavottamaḥ || 1907 ||
[Analyze grammar]

kālasainyaṃ mahāraudraṃ tarasāmardatāsuraḥ || 1908 ||
[Analyze grammar]

sarvāstravidvāñchūraśca nityaṃ cāpyaparājitaḥ || 1909 ||
[Analyze grammar]

yuddheṣvabhimukho nityaṃ svabāhubaladarpitaḥ || 1910 ||
[Analyze grammar]

ṣaṣtiṃ rathasahasrāṇi vividhāyudhadhāriṇām || 1911 ||
[Analyze grammar]

prahrādasyātivīryasya ye tasya tanayā nijāḥ || 1912 ||
[Analyze grammar]

taistu kratuśatairiṣṭaṃ vipulairāptadakṣiṇaiḥ || 1913 ||
[Analyze grammar]

kṣāntā dharmaparā nityaṃ satyavrataparāyaṇāḥ || 1914 ||
[Analyze grammar]

dātāraḥ priyavaktāro vaktāraḥ śāstravastuṣu || 1915 ||
[Analyze grammar]

svadāraniratā nityaṃ brahmaṇyāḥ satyasaṃgarāḥ || 1916 ||
[Analyze grammar]

yaṣṭāraḥ kratubhirnityaṃ nityaṃ cādhyayane ratāḥ || 1917 ||
[Analyze grammar]

iṣvastrakuśalāḥ sarve bahuśo dṛṣṭavikramāḥ || 1918 ||
[Analyze grammar]

mattavāraṇavikrāntāḥ śatrusainyapramardakāḥ || 1919 ||
[Analyze grammar]

dārayantaḥ padākṣepaiḥ sughorānvātarecakān || 1920 ||
[Analyze grammar]

yuddhotsukadhiyo nityaṃ krodharañjitalocanāḥ || 1921 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭā daityā vinedurbhīmavikramāḥ || 1922 ||
[Analyze grammar]

kṣveḍitāsphoṭitaravairanyonyaṃ samaharṣayan || 1923 ||
[Analyze grammar]

veṇuśaṅkharavaiścaiva siṃhanādaiśca puṣkalaiḥ || 1924 ||
[Analyze grammar]

āplutyāplutya sahasā raṇe vavruranekaśaḥ || 1925 ||
[Analyze grammar]

tālamātrāṇi cāpāni vikṛṣya sumahābalāḥ || 1926 ||
[Analyze grammar]

amṛṣyamāṇāḥ sahasā dānavā bāṇapāṇayaḥ || 1927 ||
[Analyze grammar]

mahāsurairapyajitā yodhayanti raṇe'ntakam || 1928 ||
[Analyze grammar]

prataptahemābharaṇāḥ sarve te śvetavāsasaḥ || 1929 ||
[Analyze grammar]

dānavā māninaḥ sarve sarve svargābhikāṅkṣiṇaḥ || 1930 ||
[Analyze grammar]

sarve jayaiṣiṇo vīrāḥ sarve śatruvadhodyatāḥ || 1930 ||
[Analyze grammar]

śuśubhe sā camūrdīptā patākādhvajamālinī || 1931 ||
[Analyze grammar]

gajāśvarathasaṃbādhā svargamārgābhikāṅkṣiṇī || 1932 ||
[Analyze grammar]

tataḥ kālastu niryāto bhīmo bhīmaparākramaḥ || 1933 ||
[Analyze grammar]

vinadan sumahākāyo vyādhibhirbahubhirvṛtaḥ || 1934 ||
[Analyze grammar]

dadarśa mahatīṃ senāṃ dānavānāṃ balīyasām || 1935 ||
[Analyze grammar]

abhisaṃjātaharṣāṇāṃ kālaṃ samabhigarjatām || 1936 ||
[Analyze grammar]

āpatantaṃ tadānīkaṃ dānavānāṃ tarasvinām || 1937 ||
[Analyze grammar]

pratilomaṃ cakārāśu vyādhibhiḥ sahito'ntakaḥ || 1938 ||
[Analyze grammar]

praviśya dhvajinīṃ caiṣāṃ ghātayāmāsa vīryavān || 1939 ||
[Analyze grammar]

kālo rudhiraraktākṣaḥ svenānīkena saṃvṛtaḥ || 1940 ||
[Analyze grammar]

prahrādabalamatyugraṃ prahrādaṃ ca mahābalam || 1941 ||
[Analyze grammar]

ājaghāna raṇe kālo daṇḍamudgarapaṭṭisaiḥ || 1942 ||
[Analyze grammar]

śaraśaktyṛṣṭikhaḍgāṃśca śūlāni musalāni ca || 1943 ||
[Analyze grammar]

gadāśca parighāścaiva vividhāśca paraśvadhāḥ || 1944 ||
[Analyze grammar]

dhanūṃṣi ca vicitrāṇi śataghnīśca sthirāyasīḥ || 1945 ||
[Analyze grammar]

pātyante vyādhibhiryuddhe dānavānāṃ camūmukhe || 1946 ||
[Analyze grammar]

atisārā jvarāścaiva yakṣmāṇaḥ śleṣmajā rujāḥ || 1946 ||
[Analyze grammar]

śirorogākṣirogāśca audarīkāśca ye'gadāḥ || 1946 ||
[Analyze grammar]

bahavo vyādhayo yuddhe bahūnasurapuṅgavān || 1947 ||
[Analyze grammar]

vyādhīnapi ca daityaughā nijaghnurbahavo bahūn || 1948 ||
[Analyze grammar]

śūlaiḥ pramathitāḥ kecitkecicchinnāḥ paraśvadhaiḥ || 1949 ||
[Analyze grammar]

parighairāhatāḥ kecitkecicca paramāyudhaiḥ || 1950 ||
[Analyze grammar]

keciddvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi || 1951 ||
[Analyze grammar]

vyādhayo dānavairevaṃ nānāśastrairvidāritāḥ || 1952 ||
[Analyze grammar]

te cāpi vyādhibhiḥ sarve vividhairāyudhottamaiḥ || 1953 ||
[Analyze grammar]

khaḍgaiśca vipulaistīkṣṇaiḥ prāsatomaramudgaraiḥ || 1954 ||
[Analyze grammar]

bhinnāśca dānavāḥ śūlairnikṛttāśca paraśvadhaiḥ || 1955 ||
[Analyze grammar]

mudgaraiḥ paṭṭisaiścaiva vyādhibhiśca mahābalaiḥ || 1956 ||
[Analyze grammar]

kṣatāḥ śastrairanekaiśca muṣṭibhiśca mahāmṛdhe || 1957 ||
[Analyze grammar]

vemuḥ śonitamakṣobhyaṃ viṣṭhabdhadaśanekṣaṇāḥ || 1958 ||
[Analyze grammar]

ārtasvaraṃ ca nadatāṃ siṃhanādāṃśca garjatām || 1959 ||
[Analyze grammar]

babhūva tumulaḥ śabdaḥ saṃgrāme lomaharṣaṇaḥ || 1960 ||
[Analyze grammar]

muṣṭibhiścottamāṅgāni talairgātrāṇi cāsakṛt || 1961 ||
[Analyze grammar]

sāditāni mahīṃ jagmustiṣṭhatāmeva saṃyuge || 1962 ||
[Analyze grammar]

astraphenā dhvajāvartā chinnabāhumahoragā || 1963 ||
[Analyze grammar]

śūlaśaktimahāmatsyā cāpagrāhasamākulā || 1964 ||
[Analyze grammar]

ratheṣūpalasaṃbādhā dhvajadrumasamāvṛtā || 1965 ||
[Analyze grammar]

saśabdaghoravistārā lohitodābhavannadī || 1966 ||
[Analyze grammar]

sadhanuḥśakradhanuṣau kāñcanāṅgadavidyutau || 1967 ||
[Analyze grammar]

tau daityakālajaladau śaradhārāṃ vyamuñcatām || 1968 ||
[Analyze grammar]

tau mahāmeghasaṃkāśau rathanāgagatau tadā || 1969 ||
[Analyze grammar]

babhūvaturatikruddhau sāmbugarbhāvivāmbudau || 1970 ||
[Analyze grammar]

taptakāñcanasaṃnāhau divyahāravibhūṣitau || 1971 ||
[Analyze grammar]

tau virejaturāyastau sūryavaiśvānaropamau || 1972 ||
[Analyze grammar]

tau mahācalasaṃkāśāvanyonyasya camūmukhe || 1973 ||
[Analyze grammar]

vajrāśanisamasparśairbāṇairjaghnaturāhave || 1974 ||
[Analyze grammar]

parasparaṃ samāsādya tayoryudhi durāsadam || 1975 ||
[Analyze grammar]

nāśaṃsanta tadā yodhā jīvitānyapi saṃyuge || 1976 ||
[Analyze grammar]

śaranirbhinnasarvāṅgā yudhi prakṣīṇajīvitāḥ || 1977 ||
[Analyze grammar]

nipeturyodhamukhyāstu rudhirokṣitavakṣasaḥ || 1978 ||
[Analyze grammar]

patitairnipatadbhiśca pātyamānaiśca saṃyuge || 1979 ||
[Analyze grammar]

babhūva bhūḥ samākīrṇā yodhairudgatajīvitaiḥ || 1980 ||
[Analyze grammar]

na gṛhṇatoḥ śarān ghorānna ca saṃdadhatostayoḥ || 1981 ||
[Analyze grammar]

antaraṃ dadṛśe kaścitprayatnādapi saṃyuge || 1982 ||
[Analyze grammar]

laghutvācca mahābāhū yuddhaśauṇḍau mahābalau || 1983 ||
[Analyze grammar]

maṇḍalībhūtadhanuṣau sakṛdeva babhūvatuḥ || 1984 ||
[Analyze grammar]

prahrādasya ca bāṇaughairdudrāvāntakavāhinī || 1985 ||
[Analyze grammar]

tudyamānā balavatā vāyunevābhramaṇḍalam || 1986 ||
[Analyze grammar]

tato mudgaramādāya prahlādo dānavottamaḥ || 1986 ||
[Analyze grammar]

antakāya pracikṣepa tena bhagnastadāntakaḥ || 1986 ||
[Analyze grammar]

prāṇasaṃśayamāpanno nipapāta mahītale || 1986 ||
[Analyze grammar]

hatadarpaṃ tu vijñāya prahrādaḥ kālamāhave || 1987 ||
[Analyze grammar]

apayātaṃ ca samarāddviṣantaṃ saṃpratarkya tam || 1988 ||
[Analyze grammar]

tanūjaḥ śārṅgiṇa iti bhītaṃ nāma tṛṇānanam || 1988 ||
[Analyze grammar]

matvā vaśagataṃ caiva prahrādo yuddhadurmadaḥ || 1989 ||
[Analyze grammar]

tatraivānyāṃ camūṃ bhūyaḥ sa mamarda mahāsuraḥ || 1990 ||
[Analyze grammar]

kālaprahrādayo yuddhamabhavad yādṛśaṃ purā || 1991 ||
[Analyze grammar]

tādṛśaṃ sarvalokeṣu na bhūtaṃ na bhaviṣyati || 1992 ||
[Analyze grammar]

evamadbhutavīryaujā mahāraṇakṛtavraṇaḥ || 1993 ||
[Analyze grammar]

prahrādaḥ parivṛddho'tra kālastvapasṛto raṇāt || 1994 ||
[Analyze grammar]

vaiśaṃpāyana uvāca dhanādhyakṣamanuhrādaḥ prahrādasyānujo balī || 1995 ||
[Analyze grammar]

sasainyo yodhayāmāsa kṣobhayanyakṣavāhinīm || 1996 ||
[Analyze grammar]

mahatā ca balaughena anuhrādo'surottamaḥ || 1997 ||
[Analyze grammar]

ardayāmāsa saṃkruddho dhanādhyakṣaṃ pratāpavān || 1998 ||
[Analyze grammar]

amṛṣyamāṇastridaśānāhavasthānudāyudhān || 1999 ||
[Analyze grammar]

cakāra kadanaṃ ghoraṃ dhanuṣpāṇirmahāsuraḥ || 2000 ||
[Analyze grammar]

āvarta iva saṃjajñe balasya mahato mahān || 2001 ||
[Analyze grammar]

kṣubhitasyāprameyasya sāgarasyeva saṃplavaḥ || 2002 ||
[Analyze grammar]

tridaśānāṃ śarīraistu dānavānāṃ ca medinī || 2003 ||
[Analyze grammar]

babhūva nicitā ghoraiḥ parvatairiva saṃplave || 2004 ||
[Analyze grammar]

merupṛṣṭhaṃ tu raktena rañjitaṃ saṃprakāśate || 2005 ||
[Analyze grammar]

sarvato mādhave māsi puṣpitairiva kiṃśukaiḥ || 2006 ||
[Analyze grammar]

hatairvīrairgajairaśvaiḥ prāvartata mahānadī || 2007 ||
[Analyze grammar]

śoṇitaughamahātoyā yamarāṣṭravivardhanī || 2008 ||
[Analyze grammar]

śakṛnmedomahāpaṅkā viprakīrṇāntraśaivalā || 2009 ||
[Analyze grammar]

chinnakāyaśiromīnā aṅgāvayavaśāḍvalā || 2010 ||
[Analyze grammar]

gṛdhrahaṃsasamākīrṇā kaṅkasārasanāditā || 2011 ||
[Analyze grammar]

vasāphenasamākīrṇā protkruṣṭastanitasvanā || 2012 ||
[Analyze grammar]

tāṃ kāpuruṣadustārāṃ yuddhabhūmau mahānadīm || 2013 ||
[Analyze grammar]

nadīmiva jalāpāye haṃsasārthopaśobhitām || 2014 ||
[Analyze grammar]

tridaśā dānavāścaiva terustāṃ dustarāṃ nadīm || 2015 ||
[Analyze grammar]

yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ || 2016 ||
[Analyze grammar]

tataḥ sṛjantaṃ bānaughānanuhrādaṃ rathe sthitam || 2017 ||
[Analyze grammar]

dadarśa tarasā devo nighnantaṃ yakṣavāhinīm || 2018 ||
[Analyze grammar]

kruddhastato daityabalaṃ sūdayāmāsa vittapaḥ || 2019 ||
[Analyze grammar]

vikṣipanniva khe vāyurmahābhrapaṭalaṃ balāt || 2020 ||
[Analyze grammar]

samīkṣya tumulaṃ yuddhamanuhrādaśca bhūpatiḥ || 2021 ||
[Analyze grammar]

rathenādityavarṇena kuberamabhidudruve || 2022 ||
[Analyze grammar]

sa dhanurdhanināṃ śreṣṭho vikṛṣya raṇamūrdhani || 2023 ||
[Analyze grammar]

utsasarja śitānbāṇānvitteśasya mahātmanaḥ || 2024 ||
[Analyze grammar]

kuberaṃ prāpya te bāṇā nirbhidya susamāhitāḥ || 2025 ||
[Analyze grammar]

aparānpṛṣṭhato jaghnurvyāsaktānyakṣarākṣasān || 2026 ||
[Analyze grammar]

devaḥ śarairabhihato niśitairjvalanopamaiḥ || 2027 ||
[Analyze grammar]

anuhrādaṃ pratyudīyātsaṃkruddhaḥ paramāhave || 2028 ||
[Analyze grammar]

tato vaiśravaṇo rājā kruddho yakṣagaṇaiḥ saha || 2029 ||
[Analyze grammar]

vavarṣa śaravarṣāṇi dānavaṃ prati vīryavān || 2030 ||
[Analyze grammar]

tad yathā śāradaṃ varṣaṃ govṛṣaḥ śīghramāgatam || 2031 ||
[Analyze grammar]

apārayanvārayituṃ pratigṛhṇannimīlitaḥ || 2032 ||
[Analyze grammar]

evameva kuberasya śaravarṣaṃ mahāsuraḥ || 2033 ||
[Analyze grammar]

nimīlitākṣaḥ sahasā daityaḥ sahati dāruṇam || 2034 ||
[Analyze grammar]

roṣitaḥ śaravarṣeṇa dhanadena mahābalaḥ || 2035 ||
[Analyze grammar]

utpapāta rathāttūrṇaṃ kṣitiṃ padbhyāmupāgataḥ || 2035 ||
[Analyze grammar]

indraketupratīkāśamabhito'paśyata drumam || 2036 ||
[Analyze grammar]

pravṛddhaśākhāviṭapaṃ taruṇāṅkurapallavam || 2037 ||
[Analyze grammar]

utpāṭya kupito daityastaruṃ phalasamanvitam || 2038 ||
[Analyze grammar]

nijaghāna hayāñchreṣṭhān kuberasya mahājavān || 2039 ||
[Analyze grammar]

tasya karma mahāghoraṃ dṛṣṭvā sarve mahāsurāḥ || 2040 ||
[Analyze grammar]

siṃhanādaṃ nandanti sma anuhrādapraharṣitāḥ || 2041 ||
[Analyze grammar]

tayostu tumulaṃ yuddhaṃ saṃjajñe devadaityayoḥ || 2042 ||
[Analyze grammar]

balīndravijayārthāya trailokyavijayāya ca || 2042 ||
[Analyze grammar]

tatastau krodharaktākṣāvanyonyavadhakāṅkṣiṇau || 2043 ||
[Analyze grammar]

anyonyaṃ vividhaiḥ śastrairghorairjaghnaturāhave || 2044 ||
[Analyze grammar]

tridaśā dānavānyuddhe mathitvā prāṇadaṃstadā || 2045 ||
[Analyze grammar]

dānavaistridaśāścāpi kruddhairbhuvi nipātitāḥ || 2046 ||
[Analyze grammar]

dānavāstvatha saṃkruddhāstridaśānniśitaiḥ śaraiḥ || 2047 ||
[Analyze grammar]

vivyadhurvahnisaṃkāśaiḥ kaṅkapatrairajihmagaiḥ || 2048 ||
[Analyze grammar]

vidāryamāṇā daityaughaistridaśāstu mahābalāḥ || 2049 ||
[Analyze grammar]

amarṣitatarā bhūyaścakruḥ karmāṇyabhītavat || 2050 ||
[Analyze grammar]

te gadābhiḥ subhīmābhiḥ paṭṭiśaiḥ śūlamudgaraiḥ || 2051 ||
[Analyze grammar]

parighaiśca sutīkṣṇāgrairdānavāḥ pīḍitāḥ suraiḥ || 2052 ||
[Analyze grammar]

śaranirbhinnagātrāśca khaḍgavicchinnavakṣasaḥ || 2053 ||
[Analyze grammar]

jagṛhuste śilāścaiva drumāṃścāsurasattamāḥ || 2054 ||
[Analyze grammar]

te bhīmavegā ditijā nardamānāḥ punaḥ punaḥ || 2055 ||
[Analyze grammar]

mamanthustridaśānvīrāñchataśo'tha sahasraśaḥ || 2056 ||
[Analyze grammar]

tataḥ sutumulaṃ yuddhaṃ teṣāṃ samabhivartata || 2057 ||
[Analyze grammar]

śilābhirvipulābhiśca śataśākhaiśca pādapaiḥ || 2058 ||
[Analyze grammar]

parighaiḥ paṭṭisairbhallairbhiṇḍipālaiḥ paraśvadhaiḥ || 2059 ||
[Analyze grammar]

kecinnikṛttaśirasaḥ kecicca vidalīkṛtāḥ || 2060 ||
[Analyze grammar]

kecidvinihatā bhūmau rudhirārdrāḥ surāsurāḥ || 2061 ||
[Analyze grammar]

kecidvidrāvitā naṣṭāḥ parasparavadhārditāḥ || 2062 ||
[Analyze grammar]

vibhinnahṛdayāḥ kecicchinnapādāśca śerate || 2063 ||
[Analyze grammar]

vidāritāstriśūlaiśca kecittatra gatāsavaḥ || 2064 ||
[Analyze grammar]

tatsubhīmaṃ mahāyuddhaṃ devadānavasaṃkulam || 2065 ||
[Analyze grammar]

babhūva śastratumulaṃ śilāpādapasaṃkulam || 2066 ||
[Analyze grammar]

dhanurjyātantrimadhuraṃ hikkātālasamanvitam || 2067 ||
[Analyze grammar]

ārtastanitaghoṣāḍhyaṃ yuddhaṃ gāndharvamābabhau || 2068 ||
[Analyze grammar]

kuberaḥ sa dhanuṣpāṇirdānavān raṇamūrdhani || 2069 ||
[Analyze grammar]

diśo vidrāvayāmāsa saṃkruddhaḥ śaravṛṣṭibhiḥ || 2070 ||
[Analyze grammar]

kubereṇārditaṃ sainyaṃ vidrutaṃ prekṣya dānavaḥ || 2071 ||
[Analyze grammar]

abhyadravadanuhrādaḥ pragṛhya vipulāṃ śilām || 2072 ||
[Analyze grammar]

krodhāddviguṇaraktākṣaḥ pitustulyaparākramaḥ || 2073 ||
[Analyze grammar]

śilāṃ tāṃ pātayāmāsa kuberasya rathottame || 2074 ||
[Analyze grammar]

āpatantīṃ śilāṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ || 2075 ||
[Analyze grammar]

rathādāplutya vegena vasudhāyāṃ vyatiṣṭhata || 2076 ||
[Analyze grammar]

sacakrakūbarahayaṃ sadhvajaṃ saśarāsanam || 2077 ||
[Analyze grammar]

bhaṅktvā rathottamaṃ tasya nipapāta śilā bhuvi || 2078 ||
[Analyze grammar]

vimathya tu kuberasya prahrādasyānujo ratham || 2079 ||
[Analyze grammar]

surāṇāṃ kadanaṃ cakre saskandhaviṭapairdrumaiḥ || 2080 ||
[Analyze grammar]

vibhinnaśiraso bhagnāstridaśāḥ śoṇitokṣitāḥ || 2081 ||
[Analyze grammar]

drumaiḥ pramathitāṅgāśca nipeturdharaṇītale || 2082 ||
[Analyze grammar]

vidrāvya vipulaṃ sainyamanuhrādo'surottamaḥ || 2083 ||
[Analyze grammar]

giriśṛṅgaṃ mahadgṛhya kuberamabhidudruve || 2084 ||
[Analyze grammar]

tamāpatantaṃ dhanado gadāmudyamya vīryavān || 2085 ||
[Analyze grammar]

vinardannāhvayāmāsa dānavendraṃ mahābalam || 2086 ||
[Analyze grammar]

tasya kruddhasya saṃkruddho gadāṃ tāṃ bahukaṇṭakām || 2087 ||
[Analyze grammar]

nyapātayata vitteśo dānavasyorasi prabhuḥ || 2088 ||
[Analyze grammar]

daityastu krodhatāmrākṣastaṃ prahāramacintayan || 2089 ||
[Analyze grammar]

vitteśasyopari tadā giriśṛṅgamapātayat || 2090 ||
[Analyze grammar]

sa vihvalitasarvāṅgo giriśṛṇgeṇa tāḍitaḥ || 2091 ||
[Analyze grammar]

papāta sahasā bhūmau viśīrṇa iva parvataḥ || 2092 ||
[Analyze grammar]

vitteśaṃ vihvalaṃ dṛṣṭvā sarve te yakṣarākṣasāḥ || 2093 ||
[Analyze grammar]

parivārya mahātmānaṃ rarakṣurbhīmavikramāḥ || 2094 ||
[Analyze grammar]

muhūrtaṃ vihvalo bhūtvā prabhurviśravasaḥ sutaḥ || 2095 ||
[Analyze grammar]

rarāja patito bhūmau chinnapakṣa ivācalaḥ || 2095 ||
[Analyze grammar]

utthitaḥ sahasā bhūyaḥ piṅgākṣaḥ sa mahābalaḥ || 2096 ||
[Analyze grammar]

nanāda ca mahānādaṃ trailokyamabhinādayan || 2097 ||
[Analyze grammar]

janayanniva nirghoṣaṃ vidhamanniva parvatān || 2098 ||
[Analyze grammar]

tamavadhyaṃ tu vijñāya nihataṃ punarutthitam || 2099 ||
[Analyze grammar]

prekṣya piṅgākṣamāyāntaṃ dānavā vipradudruvuḥ || 2100 ||
[Analyze grammar]

tāṃstu vidravato dṛṣṭvā anuhrādo'suro'bravīt || 2101 ||
[Analyze grammar]

kālanemiṃ ca nemiṃ ca mahānemiṃ ca dānavam || 2102 ||
[Analyze grammar]

ātmānaṃ caiva vīryaṃ ca vismṛtyābhijanaṃ tadā || 2103 ||
[Analyze grammar]

kva gacchata bhayatrastāḥ prākṛtā iva dānavāḥ || 2104 ||
[Analyze grammar]

nivartadhvaṃ mahāvīryāḥ kiṃ prāṇānparirakṣatha || 2105 ||
[Analyze grammar]

nālaṃ yuddhāya yakṣo'yaṃ mahatīyaṃ vibhīṣikā || 2106 ||
[Analyze grammar]

etāṃ samutthitāmadya dānavānāṃ vibhīṣikām || 2107 ||
[Analyze grammar]

vikramya vidhamiṣyāmi nivartadhvaṃ mahāsurāḥ || 2108 ||
[Analyze grammar]

te'surāḥ saṃnivṛtyātha samadā iva kuñjarāḥ || 2109 ||
[Analyze grammar]

nijaghnuḥ paramakruddhā devasainyaṃ mahāsurāḥ || 2110 ||
[Analyze grammar]

kṣīṇapraharaṇāḥ kecinmahāmeghanibhasvanāḥ || 2111 ||
[Analyze grammar]

darpotkaṭā bhujaireva saṃprahāraṃ pracakrire || 2112 ||
[Analyze grammar]

pāṃsubhiścaiva kāṣṭhaiśca śilābhiśca mahābalāḥ || 2113 ||
[Analyze grammar]

bāhubhiśca tathānyonyamākṣipanti sma vegitāḥ || 2114 ||
[Analyze grammar]

muṣtibhiśca talaiścaiva nakhapātairmahābalāḥ || 2115 ||
[Analyze grammar]

pādapaiśca mahāśākhairayudhyanta raṇājire || 2116 ||
[Analyze grammar]

anuhrādastu saṃkruddho devatānāṃ mahācamūm || 2117 ||
[Analyze grammar]

mamantha paramāyasto vanānyagnirivotthitaḥ || 2118 ||
[Analyze grammar]

rudhirārdrāstu bahavaḥ śerate yodhasattamāḥ || 2119 ||
[Analyze grammar]

nikṛttāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ || 2120 ||
[Analyze grammar]

anuhrādastu vikrānto devāṃstvāśīviṣopamān || 2121 ||
[Analyze grammar]

yudhyamānāṃśca samare vyasṛjanniśitāñcharān || 2122 ||
[Analyze grammar]

dhanādhipena viddhasya anuhrādasya saṃyuge || 2123 ||
[Analyze grammar]

aṅgāramiśrāḥ kruddhasya mukhānniścerurarciṣaḥ || 2124 ||
[Analyze grammar]

atha bāṇasahasreṇa vitteśaṃ dānavottamaḥ || 2125 ||
[Analyze grammar]

vivyādha samare kruddho daṇḍapāṇirivāntakaḥ || 2126 ||
[Analyze grammar]

kuberastu śarairbhinnaḥ samantātkṣatajokṣitaḥ || 2127 ||
[Analyze grammar]

rudhiraṃ parisusrāva giriḥ prasravaṇairiva || 2128 ||
[Analyze grammar]

vihvalaścāpyabhūddevo muhūrtaṃ dhanadādhipaḥ || 2128 ||
[Analyze grammar]

labdhvā sa tu punaḥ saṃjñāṃ roṣaraktekṣaṇaḥ suraḥ || 2128 ||
[Analyze grammar]

gadāmatha samāsādya bhīmāṃ bhīmaparākramaḥ || 2129 ||
[Analyze grammar]

cikṣeṣa daityamuddiśya balātkrodhena mūrchitaḥ || 2130 ||
[Analyze grammar]

aprāptāmantare so'tha tāṃ gadāṃ gadayāsuraḥ || 2131 ||
[Analyze grammar]

babhañja vinadan kruddhastadāścaryamabhūttadā || 2132 ||
[Analyze grammar]

pragṛhya tu gadāṃ bhūyo hyabhidudrāva dānavam || 2133 ||
[Analyze grammar]

tamāpatantaṃ dṛṣṭvaiva anuhrādo mahābalaḥ || 2134 ||
[Analyze grammar]

giriśṛṅgamathotpāṭya kailāsācalasaṃnibham || 2135 ||
[Analyze grammar]

dhanādhipaṃ pradudrāva vyāditāsya ivāntakaḥ || 2136 ||
[Analyze grammar]

tamantakamivāyāntamajeyaṃ sakalaiḥ suraiḥ || 2137 ||
[Analyze grammar]

grasantamiva taṃ daityaṃ trailokyamakhilaṃ ruṣā || 2138 ||
[Analyze grammar]

tamālokya tathārūpaṃ dhanādhyakṣo raṇaṃ bhayāt || 2139 ||
[Analyze grammar]

apahāya yayau tatra yatra śakraḥ surādhipaḥ || 2140 ||
[Analyze grammar]

tasya cāpi mahatkarma dṛṣṭvā vittapatistadā || 2141 ||
[Analyze grammar]

nāhaṃ śakto raṇe yoddhumiti matvā dhanādhipaḥ || 2141 ||
[Analyze grammar]

jagāma bhayasaṃtrasto yatra devaḥ śacīpatiḥ || 2142 ||
[Analyze grammar]

vaiśaṃpāyana uvāca vipracittistu varuṇaṃ daityānāmādiravyayam || 2143 ||
[Analyze grammar]

jaghāneṣugaṇaiḥ kruddho dīptairiva mahoragaiḥ || 2144 ||
[Analyze grammar]

sa dahyamāno daityena dīptaiḥ śaragabhastibhiḥ || 2145 ||
[Analyze grammar]

nābhyajānata kartavyaṃ saṃgrāme sa jaleśvaraḥ || 2146 ||
[Analyze grammar]

sarvalokeśvarasyeva parameṣṭhī prajāpatiḥ || 2147 ||
[Analyze grammar]

viṣṇoramitatejasaḥ || 2147 ||
[Analyze grammar]

nārāyaṇasya balavān || 2147 ||
[Analyze grammar]

na śaknotyagrataḥ sthātuṃ vipracitterjalādhipaḥ || 2148 ||
[Analyze grammar]

vajro nāma mahāvyūho nirbhayaḥ sarvatomukhaḥ || 2149 ||
[Analyze grammar]

taṃ vyūhya pratyayudhyanta dānavā devavāhinīm || 2150 ||
[Analyze grammar]

vahnijvālāsamaṃ tatra ravimaṇḍalasaṃnibham || 2151 ||
[Analyze grammar]

mukhamābhāti daityasya vipracittermahātmanaḥ || 2152 ||
[Analyze grammar]

varuṇastu mahātejā vipracittiṃ mahāsuram || 2153 ||
[Analyze grammar]

pradahanniva tejobhirjigīṣuḥ pratyavaikṣata || 2154 ||
[Analyze grammar]

kṛtasyandanamātraṃ tu dattapañcāṅgulāntaram || 2154 ||
[Analyze grammar]

sragdāmamālābharaṇaḥ keyūrāṅgadaśobhitaḥ || 2155 ||
[Analyze grammar]

jagrāha parighaṃ daityaḥ kailāsaśikharopamam || 2156 ||
[Analyze grammar]

pinaddhaṃ kāñcanaiḥ paṭṭairhemamālinamāyasam || 2157 ||
[Analyze grammar]

yamadaṇḍopamaṃ ghoraṃ daityānāṃ bhayanāśanam || 2158 ||
[Analyze grammar]

tamāvidhya mahātejā mahāśakradhvajopamam || 2159 ||
[Analyze grammar]

vinanāda vivṛttāsyo vipracittirmahāsuraḥ || 2160 ||
[Analyze grammar]

sa kaṇṭhasthena niṣkeṇa bhujasthairapi cāṅgadaiḥ || 2161 ||
[Analyze grammar]

kuṇḍalābhyāṃ vicitrābhyāṃ srajā caiva vicitrayā || 2162 ||
[Analyze grammar]

dānavo bhūṣaṇairbhāti parigheṇāyasena ca || 2163 ||
[Analyze grammar]

yathendradhanuṣā meghaḥ savidyutstanayitnumān || 2164 ||
[Analyze grammar]

āviddhaḥ parighastena sphoṭayāno nabhasthalam || 2164 ||
[Analyze grammar]

prasphoṭya parighāgreṇa vātaskandhānmahāsvanaḥ || 2165 ||
[Analyze grammar]

prajajvāla sadhūmārciḥ saṃgharṣeṇa yathānalaḥ || 2166 ||
[Analyze grammar]

vidyādharagaṇaiḥ sārdhaṃ gandharvanagarāṇyapi || 2167 ||
[Analyze grammar]

saha caivāmarāvatyā siddhalokaistathā saha || 2168 ||
[Analyze grammar]

grahanakṣatracaritaṃ sārkacandravibhūṣitam || 2169 ||
[Analyze grammar]

daityendraparighoddhūtaṃ bhramatīva nabhaḥsthalam || 2170 ||
[Analyze grammar]

durāsadaḥ sa saṃjajñe parighābharaṇaḥ prabhuḥ || 2171 ||
[Analyze grammar]

surendhano'surendrāgniryugāntāgnirivotthitaḥ || 2172 ||
[Analyze grammar]

tridaśā varuṇaścaiva na śekuḥ spandituṃ bhayāt || 2173 ||
[Analyze grammar]

tatrāsīnnirbhayastvekaḥ kauśiko vāsavaḥ prabhuḥ || 2174 ||
[Analyze grammar]

bhāskarapratimaṃ ghoraṃ parighaṃ raudradarśanam || 2175 ||
[Analyze grammar]

pātayāmāsa senāyāṃ jaleśasya mahātmanaḥ || 2176 ||
[Analyze grammar]

patatā tena saṃgrāme jaleśasya mahātmanaḥ || 2177 ||
[Analyze grammar]

bhūtānāṃ daśasāhasraṃ parigheṇa samāhatam || 2178 ||
[Analyze grammar]

papāta sa punastūrṇaṃ varuṇasyeva vakṣasi || 2178 ||
[Analyze grammar]

tasya gātraṃ samāsādya vyaśīryata sahasradhā || 2178 ||
[Analyze grammar]

teṣāṃ gātrāṇi cāsādya vyaśīryata sahasraśaḥ || 2179 ||
[Analyze grammar]

viśīryamāṇo vibabhāv ulkāśatamivāmbare || 2180 ||
[Analyze grammar]

bhūyaścainaṃ tadā bhrāmya varuṇāya nyapātayat || 2181 ||
[Analyze grammar]

sa papāta punastūrṇaṃ varuṇasyeha vakṣasi || 2181 ||
[Analyze grammar]

pātyamāne tadā tasmiñcharīre varuṇastadā || 2181 ||
[Analyze grammar]

sa bhinnaḥ parigho ghoro devagātre vyaśīryata || 2182 ||
[Analyze grammar]

śīryamāṇasya cūrṇāni khadyotā iva cāmbare || 2183 ||
[Analyze grammar]

sa tu tena prahāreṇa cacāla salilādhipaḥ || 2184 ||
[Analyze grammar]

parigheṇāhataḥ saṃkhye yathā bhūmicale'calaḥ || 2185 ||
[Analyze grammar]

sa sainyeṣvatha bhagneṣu bhinnadeheṣu cāhave || 2186 ||
[Analyze grammar]

muhūrtamagamatkṣobhamapāṃ patiramarṣaṇaḥ || 2187 ||
[Analyze grammar]

so'marṣavaśamāpanno varuṇo'mitavikramaḥ || 2188 ||
[Analyze grammar]

sarvasaṃhāramakarotsvapakṣasyārimardanaḥ || 2189 ||
[Analyze grammar]

sa sāgaraiścaturbhistu vṛto dīptaiḥ sapannagaiḥ || 2190 ||
[Analyze grammar]

śaṅkhamuktāmaṇinibho bibhrattoyamayaṃ vapuḥ || 2191 ||
[Analyze grammar]

pāṇḍuroddhūtavasano nānāratnacitāṅgadaḥ || 2192 ||
[Analyze grammar]

varuṇaḥ pāśadhṛk śrīmān kūrmamīnasamākulaḥ || 2193 ||
[Analyze grammar]

varuṇastu tadā kruddhastānnirīkṣya svasainikān || 2194 ||
[Analyze grammar]

uvāca hṛṣṭā yudhyadhvaṃ dānavānāṃ jighāṃsayā || 2195 ||
[Analyze grammar]

ahamenaṃ haniṣyāmi bhayaṃ muktvā tu yudhyata || 2195 ||
[Analyze grammar]

tataste pannagāḥ sarve mahārṇavajalāśrayāḥ || 2196 ||
[Analyze grammar]

jaghnurdaityān raṇamukhe nadanto jayagṛddhinaḥ || 2197 ||
[Analyze grammar]

te tu nālīkanārācairgadābhiḥ parighairapi || 2198 ||
[Analyze grammar]

abhyaghnandānavāndṛptānmuditā varuṇānugāḥ || 2199 ||
[Analyze grammar]

vipracittistu saṃkruddho mahābalaparākramaḥ || 2200 ||
[Analyze grammar]

pannagānāṃ śarīrāṇi vyadhamad raṇamūrdhani || 2201 ||
[Analyze grammar]

gāruḍena tu so'streṇa pannagāndānavottamaḥ || 2202 ||
[Analyze grammar]

ghātayāmāsa samare garuḍaiḥ pannagāśanaiḥ || 2203 ||
[Analyze grammar]

sa śaraiḥ sūryasaṃkāśaiḥ śātakumbhavibhūṣitaiḥ || 2204 ||
[Analyze grammar]

pannagān samare vīraḥ pramamātha sudurjayaḥ || 2205 ||
[Analyze grammar]

te bhinnagātrāḥ samare pannagāḥ śarapīḍitāḥ || 2206 ||
[Analyze grammar]

peturmathitasarvāṅgā gajā iva mahāgajaiḥ || 2207 ||
[Analyze grammar]

pratapantamivādityaṃ dīptairbāṇagabhastibhiḥ || 2208 ||
[Analyze grammar]

abhyadhāvata saṃkruddhaḥ samare varuṇaḥ prabhuḥ || 2209 ||
[Analyze grammar]

taṃ dṛṣṭvā kruddhamāyāntaṃ hantāraṃ dānavānbahūn || 2209 ||
[Analyze grammar]

tatastu dānavāstatra bhinnadehāḥ sahasraśaḥ || 2210 ||
[Analyze grammar]

vyathitā vidravanti sma diśo daśa vicetasaḥ || 2211 ||
[Analyze grammar]

indrasyārthe parākramya varuṇastyaktajīvitaḥ || 2212 ||
[Analyze grammar]

vinardamāno yuyudhe samare pāśabhṛdvaraḥ || 2213 ||
[Analyze grammar]

vāruṇāḥ pannagāścaiva muṣṭibhiḥ samarotkaṭāḥ || 2214 ||
[Analyze grammar]

abhyavartanta samare vipracittiṃ mahāsuram || 2215 ||
[Analyze grammar]

tato'straiśca śilābhiśca praharan sa balotkaṭaḥ || 2216 ||
[Analyze grammar]

vyapohata mahātejā vipracittirmahāsuraḥ || 2217 ||
[Analyze grammar]

tataḥ pāvakasaṃkāśaiḥ sumuktaiḥ śīghragāmibhiḥ || 2218 ||
[Analyze grammar]

varuṇasya mahāvegānbibheda samare hayān || 2219 ||
[Analyze grammar]

karmaṇā tena mahatā vipracittermahātmanaḥ || 2220 ||
[Analyze grammar]

agnerājyāhutasyeva tejaḥ samabhivardhata || 2221 ||
[Analyze grammar]

sa śaraiḥ sūryasaṃkāśaiḥ sumuktaiḥ śīghragāmibhiḥ || 2222 ||
[Analyze grammar]

vāruṇīṃ tāṃ mahāsenāṃ nirmamantha mahāsuraḥ || 2223 ||
[Analyze grammar]

kṣīṇāstrāṃ sāyakākrāntāṃ śarajālena mohitām || 2224 ||
[Analyze grammar]

śūlaśaktyṛṣṭibhinnāṃ ca cakāra rudhirokṣitām || 2225 ||
[Analyze grammar]

śūlaśaktyaṣṭisaṃbhinnaḥ śararuddhaḥ śarakṣataḥ || 2225 ||
[Analyze grammar]

sa śarairvahnisaṃkāśaiḥ sumuktairnataparvabhiḥ || 2225 ||
[Analyze grammar]

varuṇasya mahāvegānbibheda samare hayān || 2225 ||
[Analyze grammar]

abhidruto'tha daityena sasainyaḥ salilādhipaḥ || 2226 ||
[Analyze grammar]

mahendraṃ śaraṇaṃ prāpto vipracitterbhayārditaḥ || 2227 ||
[Analyze grammar]

vaiśaṃpāyana uvāca parājayaṃ tu devānāṃ dṛṣṭvāgnistridaśottamaḥ || 2228 ||
[Analyze grammar]

cakāra buddhiṃ daityānāṃ vadhe brahmarṣibhiḥ stutaḥ || 2229 ||
[Analyze grammar]

svayaṃprabhāyāḥ śāṇḍilyā yaḥ putro havyavāhanaḥ || 2230 ||
[Analyze grammar]

hiraṇyaretāḥ piṅgākṣo devadūto hutāśanaḥ || 2231 ||
[Analyze grammar]

lohito lohitagrīvo hartā dātā haviḥ kaviḥ || 2232 ||
[Analyze grammar]

pāvako viśvabhugdevaḥ sarvadevānanaḥ prabhuḥ || 2233 ||
[Analyze grammar]

subrahmātmā suvarcaskaḥ sahasrārcirvibhāvasuḥ || 2234 ||
[Analyze grammar]

kṛṣṇavartmā citrabhānurdevāgryaścitra ekarāṭ || 2235 ||
[Analyze grammar]

lokasākṣī dvijahuto vaṣaṭkārapriyo'rcimān || 2236 ||
[Analyze grammar]

havyabhakṣaḥ śamīgarbhaḥ svayoniḥ sarvakarmakṛt || 2237 ||
[Analyze grammar]

pāvanaḥ sarvabhūtānāṃ tridaśānāṃ taponidhiḥ || 2238 ||
[Analyze grammar]

śamanaḥ sarvapāpānāṃ lelihānastapomayaḥ || 2239 ||
[Analyze grammar]

pradakṣiṇāvartaśikhaḥ śucilomā makhākṛtiḥ || 2240 ||
[Analyze grammar]

havyabhugbhūtabhavyeśo havyabhāgaharo hariḥ || 2241 ||
[Analyze grammar]

somapaḥ sumahātejā bhūteśaḥ sarvabhūtahā || 2242 ||
[Analyze grammar]

adhṛṣyaḥ pāvako bhūtirbhūtātmā vai svadhādhipaḥ || 2243 ||
[Analyze grammar]

svāhāpatiḥ sāmagītaḥ somapūtāśano'dridhṛk || 2244 ||
[Analyze grammar]

devadevo mahākrodho rudrātmā brahmasaṃbhavaḥ || 2245 ||
[Analyze grammar]

lohitāśvaṃ vāyucakraṃ rathamāsthāya bhūtakṛt || 2246 ||
[Analyze grammar]

dhūmaketurdhūmaśikho nīlavāsāḥ surottamaḥ || 2247 ||
[Analyze grammar]

udyamya divyamāgneyamastraṃ devo raṇe mahat || 2248 ||
[Analyze grammar]

dānavāṇāṃ sahasrāṇi prayutānyarbudāni ca || 2249 ||
[Analyze grammar]

dadāha bhagavānvahniḥ saṃkruddhaḥ pralaye yathā || 2250 ||
[Analyze grammar]

samare vijayākāṅkṣī dadāhānilasārathiḥ || 2250 ||
[Analyze grammar]

prāṇo yaḥ sarvabhūtānāṃ hṛdi tiṣṭhati pañcadhā || 2251 ||
[Analyze grammar]

yantā yaśca hutāśasya sakhā ca prabhurīśvaraḥ || 2252 ||
[Analyze grammar]

prabhañjano yo lokānāṃ yugānte sarvanāśanaḥ || 2253 ||
[Analyze grammar]

saptasvaragatā yasya yonirgīrbhirudīryate || 2254 ||
[Analyze grammar]

yo hyākāśagato devo dūragaḥ śabdasaṃbhavaḥ || 2255 ||
[Analyze grammar]

yaśca kartā vikartā ca gatirgatimatāṃ prabhuḥ || 2256 ||
[Analyze grammar]

devakartā samo loke brahmaṇā yaḥ sanātanaḥ || 2257 ||
[Analyze grammar]

amūrtimantaṃ yaṃ prāhurmahābhūtaṃ mahattaram || 2258 ||
[Analyze grammar]

so'gniṃ samīrayāmāsa śamīgarbhaṃ samīraṇaḥ || 2259 ||
[Analyze grammar]

tridivārohibhirjvālairjṛmbhamāṇo diśo daśa || 2260 ||
[Analyze grammar]

dānavānāmabhāvāya yugāntagnirivotthitaḥ || 2261 ||
[Analyze grammar]

medomajjāmahāpaṅkāṃ keśaśaivalaśāḍvalām || 2262 ||
[Analyze grammar]

yodhaśīrṣopalavahāṃ mṛtadvipataṭotkaṭām || 2263 ||
[Analyze grammar]

śoṇitodāṃ raṇe dṛṣṭvā saṃgrāmasaritaṃ vibhuḥ || 2264 ||
[Analyze grammar]

vahniḥ praskandayāmāsa daityānāṃ bhayavardhanaḥ || 2265 ||
[Analyze grammar]

agnistu sarvānditijānprahrādapramukhāṃstadā || 2266 ||
[Analyze grammar]

parājayāmāsa vibhuḥ krośamānānmahāhave || 2267 ||
[Analyze grammar]

kecitpradīptairmukuṭaiḥ keciddīptaiḥ śiroruhaiḥ || 2268 ||
[Analyze grammar]

kecitpradīptairvasanaiḥ keciddīptairbhujānanaiḥ || 2269 ||
[Analyze grammar]

kecitpradīptairvacanaiḥ kecicchatrairdhvajai rathaiḥ || 2269 ||
[Analyze grammar]

asurāstatra dṛśyante pradīptenāgninā vṛtāḥ || 2270 ||
[Analyze grammar]

patākāśca parāścānye mukuteṣvaṅgadeṣu ca || 2271 ||
[Analyze grammar]

sainyāste ca na dīpyante pāvakābhihatā raṇe || 2272 ||
[Analyze grammar]

asurā bhayavitrastā vidrutāśca diśo daśa || 2273 ||
[Analyze grammar]

tyaktvāyudhāni sarvāṇi sadhvajāṃśca rathottamān || 2274 ||
[Analyze grammar]

dagdhāṅgāḥ samare bhītāḥ pāvakena parājitāḥ || 2275 ||
[Analyze grammar]

na ca paśyanti te sarve rūpiṇaṃ dhvajinīmukhe || 2276 ||
[Analyze grammar]

diśaḥ khaṃ gāṃ ca meghāṃśca dīptānpaśyanti dānavāḥ || 2277 ||
[Analyze grammar]

dhruvaṃ svayaṃbhuvā sṛṣṭo yugāntastoyayoninā || 2278 ||
[Analyze grammar]

ityevaṃ dānavāḥ sarve menire trastacetasaḥ || 2279 ||
[Analyze grammar]

mayaśca śambaraścaiva mahāmāyādharau tadā || 2280 ||
[Analyze grammar]

pārjanyavāruṇī māye vyadhattāṃ vārivikṣare || 2281 ||
[Analyze grammar]

tābhyāṃ vahniḥ sa māyābhyāṃ śāmyate vyutthitastadā || 2282 ||
[Analyze grammar]

sa vahniḥ śāmitastadā || 2282 ||
[Analyze grammar]

daityābhyāṃ ghorarūpābhyāṃ śāmito vahniradbhutaḥ || 2282 ||
[Analyze grammar]

ghanaiśca vṛṣṭimadbhiśca jalaughānbahuśastadā || 2282 ||
[Analyze grammar]

nīto vahnistadā śāntiṃ mayena śambareṇa ca || 2282 ||
[Analyze grammar]

toyaughaiḥ parvatanibhairmṛdvarcirabhavad raṇe || 2283 ||
[Analyze grammar]

śāmyamāne tu samare pāvake daityanāśane || 2284 ||
[Analyze grammar]

bṛhatkīrtirbṛhattejā vahnimāha bṛhaspatiḥ || 2285 ||
[Analyze grammar]

hiraṇyaretaḥ suśikha jvalanākṣaya sarvabhuk || 2286 ||
[Analyze grammar]

saptajihvānana kṣāma lelihāna mahābala || 2287 ||
[Analyze grammar]

ātmā vāyustava vibho śarīramuta vīrudhaḥ || 2288 ||
[Analyze grammar]

yonirāpaśca te śukre yonistvamasi cāmbhasaḥ || 2289 ||
[Analyze grammar]

ūrdhvaṃ cādhaśca gacchanti saṃcaranti ca pārśvataḥ || 2290 ||
[Analyze grammar]

arciṣaste mahābhāga sarvataḥ prabhavanti ca || 2291 ||
[Analyze grammar]

tvamevāgne sarvamasi tvayi sarvamidaṃ jagat || 2292 ||
[Analyze grammar]

tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca || 2293 ||
[Analyze grammar]

tvamevāgne havyavāḍekastvameva paramaṃ haviḥ || 2294 ||
[Analyze grammar]

yajanti ca sadā santastvāmeva paramādhvare || 2295 ||
[Analyze grammar]

tvamannaṃ prāṇināṃ bhuṅkṣe jagdhapītāśitaṃ vibho || 2296 ||
[Analyze grammar]

līḍhā pītāsi ca prabho || 2296 ||
[Analyze grammar]

tvamante prāṇināmatsi || 2296 ||
[Analyze grammar]

tvamantaḥ prāṇināmāsīddagdhapītāśanaḥ prabho || 2296 ||
[Analyze grammar]

tvayi pravṛtto vijayastvayi lokāḥ pratiṣṭḥitāḥ || 2297 ||
[Analyze grammar]

sarvāṃl lokāṃstrīnimān havyavāha || 2298 ||
[Analyze grammar]

prāpte kāle pacasi tvaṃ samiddhaḥ || 2299 ||
[Analyze grammar]

tvamevaikastapase jātavedo || 2300 ||
[Analyze grammar]

nānyastaptā vidyate goṣu deva || 2301 ||
[Analyze grammar]

vṛṣākapiḥ sindhupatistvamagne || 2302 ||
[Analyze grammar]

mahāmakheṣvagraharastvameva || 2303 ||
[Analyze grammar]

viśvasya bhūmnastvamasi prasūtis || 2304 ||
[Analyze grammar]

tvaṃ ca pratiṣṭhā bhagavanprajānām || 2305 ||
[Analyze grammar]

sṛjasyapo raśmibhirjātavedas || 2306 ||
[Analyze grammar]

tathauṣadhīroṣadhīnāṃ rasāṃśca || 2307 ||
[Analyze grammar]

viśvaṃ tvamādāya yugāntakāle || 2308 ||
[Analyze grammar]

sraṣṭā bhavasyānala sargakāle || 2309 ||
[Analyze grammar]

tvamagne sarvabhūtānāṃ yonirvedeṣu gīyase || 2310 ||
[Analyze grammar]

tvayā devahitārthāya nihatā dānavā raṇe || 2311 ||
[Analyze grammar]

svayoniste mahātejastoyaṃ nakhaśatārcitaḥ || 2312 ||
[Analyze grammar]

tāṃ svayoniṃ samāsādya kiṃ viṣīdasi pāvaka || 2313 ||
[Analyze grammar]

gatistavāpratihatā bhavataḥ śaraṇaṃ vibho || 2313 ||
[Analyze grammar]

trāyasva devān samare daityebhyaḥ surasattama || 2314 ||
[Analyze grammar]

yugāntābha surārighna viśvakarman sahasrabhuk || 2314 ||
[Analyze grammar]

piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana || 2315 ||
[Analyze grammar]

namaste havyavāḍeko namaste dāhaśaktaye || 2315 ||
[Analyze grammar]

vaiśaṃpāyana uvāca bṛhaspatestu vacanaṃ śrutvāgniḥ satyamīritam || 2316 ||
[Analyze grammar]

bhūyaḥ prajajvāla raṇe haviṣeva mahāmakhe || 2317 ||
[Analyze grammar]

hatāstu māyā daityānāṃ saṃpradīptāgninā raṇe || 2318 ||
[Analyze grammar]

hatamāyā hatabalā baliṃ te samupasthitāḥ || 2319 ||
[Analyze grammar]

parājiteṣu daityeṣu vahninādbhutakarmaṇā || 2320 ||
[Analyze grammar]

prahrādastūttaraṃ vākyamāha daityapatiṃ balim || 2321 ||
[Analyze grammar]

bhavānagniśca vāyuśca bhāskaraḥ salilaṃ śaśī || 2322 ||
[Analyze grammar]

nakṣatrāṇi diśo vyoma bhūśca dānavasattama || 2323 ||
[Analyze grammar]

bhaviṣyaṃ caiva bhūtaṃ ca bhavaccāsurasattama || 2324 ||
[Analyze grammar]

dattaṃ hi te bhagavatā varahetoḥ svayaṃbuvā || 2325 ||
[Analyze grammar]

indratvaṃ cāmaratvaṃ ca yuddhe cāpyaparājayaḥ || 2326 ||
[Analyze grammar]

īśitvaṃ ca vaśitvaṃ ca balaṃ caivāmitaṃ tava || 2327 ||
[Analyze grammar]

sarvabhūteśvaratvaṃ ca prabhutvaṃ ca sadā tava || 2328 ||
[Analyze grammar]

mahāyogīśvaratvaṃ ca śūratvaṃ ca mahāmṛdhe || 2329 ||
[Analyze grammar]

amitatvaṃ laghutvaṃ ca ye cānye sāttvikā guṇāḥ || 2330 ||
[Analyze grammar]

tatparājaya devendraṃ devān sarvāṃśca sānugān || 2331 ||
[Analyze grammar]

yathoktaṃ brahmaṇā rājaṃstattathā na tadanyathā || 2332 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā prahrādasya mahātmanaḥ || 2333 ||
[Analyze grammar]

baliḥ paramasaṃhṛṣṭo gataḥ śatruratho yataḥ || 2334 ||
[Analyze grammar]

tataḥ prayāntaṃ tridaśendrasaṃnidhau || 2335 ||
[Analyze grammar]

mahāsurendraṃ balimuttamaśriyam || 2336 ||
[Analyze grammar]

tamañjasā cakrurabhipradakṣiṇaṃ || 2337 ||
[Analyze grammar]

dvijāśca mukhyāḥ paśavaśca maṅgalāḥ || 2338 ||
[Analyze grammar]

mahājaṭābhāradharāstapasvinas || 2339 ||
[Analyze grammar]

tadā tamāhurvidhimantramaṅgalaiḥ || 2340 ||
[Analyze grammar]

abhiṣṭuvantaḥ kavayaḥ svalaṃkṛtaṃ || 2341 ||
[Analyze grammar]

baliṃ prayāntaṃ raṇamūrdhani sthitam || 2342 ||
[Analyze grammar]

jayāya mantraṃ kavayastvalaṃkṛtaṃ || 2342 ||
[Analyze grammar]

baliṃ saṃetyocurathāgrataḥ sthitam || 2342 ||
[Analyze grammar]

prataptajāmbūnadacitrabhūṣaṇair || 2343 ||
[Analyze grammar]

divyaiśca ratnairvividhairalaṃkṛtaḥ || 2344 ||
[Analyze grammar]

virājamānaḥ parameṇa varcasā || 2345 ||
[Analyze grammar]

raṇe vibhātyagniśikheva dānavaḥ || 2346 ||
[Analyze grammar]

sa vai tadā śatrubalārditaṃ balaṃ || 2347 ||
[Analyze grammar]

balirdadarśottamavīryavikramaḥ || 2348 ||
[Analyze grammar]

jalāgame śrīmadivābhramaṇḍalaṃ || 2349 ||
[Analyze grammar]

vikīryamāṇaṃ nabhasīva vāyunā || 2350 ||
[Analyze grammar]

tato dadarśātha balāni sarvato || 2351 ||
[Analyze grammar]

raṇe suguptāni hutāśanena vai || 2352 ||
[Analyze grammar]

samutthitānyuttamavīryavanti || 2353 ||
[Analyze grammar]

samudravegāniva parvasaṃdhiṣu || 2354 ||
[Analyze grammar]

sa śūlaśaktyṛṣṭigadāsisāyakān || 2355 ||
[Analyze grammar]

kṣipan ripūṇāṃ samudagratejasāḥ || 2356 ||
[Analyze grammar]

nanāda siṃharṣabhamattanāgavaj || 2357 ||
[Analyze grammar]

jalāgame toyadavacca vīryavān || 2358 ||
[Analyze grammar]

divyāstradhūmaḥ subhujaughavāyur || 2359 ||
[Analyze grammar]

mahābalaḥ pauruṣavikramendhanaḥ || 2360 ||
[Analyze grammar]

prajā didhakṣanniva kālavahniḥ || 2361 ||
[Analyze grammar]

sughorarūpo vibabhau raṇe baliḥ || 2362 ||
[Analyze grammar]

vaiśaṃpāyana uvāca balinā tu surāḥ sarve varjayitvā surādhipam || 2363 ||
[Analyze grammar]

raṇe śaraśatairbhinnāḥ sasainyā vai parājitāḥ || 2364 ||
[Analyze grammar]

vimukhā sā tu daityendrairvadhyamānā mahācamūḥ || 2365 ||
[Analyze grammar]

jitāśca balinā devāḥ śakramāhurmahābalam || 2366 ||
[Analyze grammar]

bhavānindraśca dhātā ca lokānāṃ prabhuravyayaḥ || 2367 ||
[Analyze grammar]

tvamapratimakarmā ca tathaivānupamadyutiḥ || 2368 ||
[Analyze grammar]

vidrutānīha sainyāni sahāsmābhiḥ sureśvara || 2369 ||
[Analyze grammar]

rathacakradhvajākṣāṇi vibhinnāni mahāsuraiḥ || 2370 ||
[Analyze grammar]

rathahastyaśvayodhāśca padātāśca sahasraśaḥ || 2371 ||
[Analyze grammar]

bhinnāśchinnāśca śataśo gadāmusalapaṭṭisaiḥ || 2372 ||
[Analyze grammar]

mahābhairavarūpaṃ hi daityendreṇa kṛtaṃ raṇe || 2373 ||
[Analyze grammar]

kimupekṣasi daityendrairhanyamānāṃ mahācamūm || 2374 ||
[Analyze grammar]

trāyasva tridaśaśreṣṭha śaraṇya śaraṇāgatān || 2375 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāṃ devānāmamarādhipaḥ || 2376 ||
[Analyze grammar]

saṃvartakamiva kruddhaḥ sarvāndahati dānavān || 2377 ||
[Analyze grammar]

divākarakarākāraṃ kirīṭaṃ dhārayanprabuḥ || 2378 ||
[Analyze grammar]

vaidūryavarṇasaṃkāśo nānāratnacitāṅgadaḥ || 2379 ||
[Analyze grammar]

mayūralomā dhūmnākṣaḥ śatabāhuḥ sahasradṛk || 2380 ||
[Analyze grammar]

harikeśo hariśmaśrurnāgaketurmahābalaḥ || 2381 ||
[Analyze grammar]

vajrapraharaṇaḥ śrīmānyogī śataśirodharaḥ || 2382 ||
[Analyze grammar]

sa dhanurbaddhasaṃnāhaḥ śatādityasamaprabhaḥ || 2383 ||
[Analyze grammar]

devagandharvayakṣaughairanuyātaḥ sahasraśaḥ || 2384 ||
[Analyze grammar]

sāmagaiḥ sujapaiścāpi stūyamāno maharṣibhiḥ || 2385 ||
[Analyze grammar]

śataparva mahāraudraṃ sphoṭanaṃ sarvatomukham || 2386 ||
[Analyze grammar]

pragṛhya ruciraṃ vajraṃ dīptaṃ raudrāṭṭahāsinam || 2387 ||
[Analyze grammar]

daityānayodhayatsarvānmahendraḥ pākaśāsanaḥ || 2388 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūtānāmadityā dayitaḥ sutaḥ || 2389 ||
[Analyze grammar]

tataḥ pravṛttaḥ saṃgrāmo balivāsavayostadā || 2390 ||
[Analyze grammar]

ubhābhyāṃ devadaityābhyāmacirānmahadadbhutaḥ || 2391 ||
[Analyze grammar]

ativīryabalodagrastumulo lomaharṣaṇaḥ || 2392 ||
[Analyze grammar]

śarairanekasāhasrairardayāmāsa vāsavaḥ || 2392 ||
[Analyze grammar]

baliṃ balavatāṃ śreṣṭhaṃ baliścāpi sureśvaram || 2392 ||
[Analyze grammar]

ubhau tau lokavikhyātau balivāsavaśabditau || 2392 ||
[Analyze grammar]

tataḥ kruddho balirdaityaḥ śakraṃ hantuṃ mahāmṛdhe || 2392 ||
[Analyze grammar]

nārāyaṇaṃ mahāraudramastramādāya dānavaḥ || 2392 ||
[Analyze grammar]

siṃhanādaṃ vinadyāśu tiṣṭhetyasakṛdabravīt || 2392 ||
[Analyze grammar]

śakro'pi tena deveśo vārayitvā samudyatam || 2392 ||
[Analyze grammar]

parjanyamatha māhendraṃ vāruṇaṃ vāyusaṃjñitam || 2392 ||
[Analyze grammar]

catvāryetāni saṃgṛhya śakrastiṣṭheti cābravīt || 2392 ||
[Analyze grammar]

taistāni ca samāhatya nanāda vipulaṃ baliḥ || 2392 ||
[Analyze grammar]

sa pāśupatamādāya balirbalavatāṃ varaḥ || 2392 ||
[Analyze grammar]

anena tvāṃ haniṣyāmi balirāha śatakratum || 2392 ||
[Analyze grammar]

tenaiva tatsamāhatya śakro dīptatvamāyayau || 2392 ||
[Analyze grammar]

astre pāśupate caiva nirbhagne vaiṣṇave tadā || 2392 ||
[Analyze grammar]

kṛtye caiva tadā mūḍhe śakro vajraṃ samādade || 2392 ||
[Analyze grammar]

bhrāmayitvā śataguṇaṃ moktumaicchacchatakratuḥ || 2392 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvaṃ jagadāsijjagatpate || 2392 ||
[Analyze grammar]

tato balirmahātejā brahmāstraṃ ca samādade || 2392 ||
[Analyze grammar]

tena tatprahṛtaṃ ghoraṃ vajramastraṃ mahāraṇe || 2392 ||
[Analyze grammar]

itthaṃ vṛtte mahāghore saṃgrāme devadaityayoḥ || 2392 ||
[Analyze grammar]

ubhau tau kṛtyasaṃmūḍhau vīryavantau mahāraṇe || 2392 ||
[Analyze grammar]

vijetukāmāvanyonyamīśvarau lokaviśrutau || 2392 ||
[Analyze grammar]

ubhābhyāṃ devadaityābhyāmacirānmahadadbhutaḥ || 2392 ||
[Analyze grammar]

mahādevastutiśataiḥ karmabhirjayasaṃmitaiḥ || 2393 ||
[Analyze grammar]

prabodhito daityapatiragniriddha ivābabhau || 2394 ||
[Analyze grammar]

surāsurendrayordṛṣṭvā saṃgrāmaṃ lomaharṣaṇam || 2395 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca bhūyo yuddhamabhūttadā || 2396 ||
[Analyze grammar]

tato'vidhyanmahendrastaṃ baliṃ śastrairmahābalaḥ || 2397 ||
[Analyze grammar]

tānyastrāṇi mahābāhuściccheda śatadhā raṇe || 2398 ||
[Analyze grammar]

tataḥ kruddhaḥ punastatra nijaghne dānavaṃ mahat || 2399 ||
[Analyze grammar]

āgneyamatha śatrughnaṃ cikṣependro mahābalaḥ || 2400 ||
[Analyze grammar]

taṃ dṛṣṭvā khe samāgacchatpralayānalasaṃnibham || 2400 ||
[Analyze grammar]

śātayāmāsa taccaindraṃ vāruṇāstreṇa dhīmatā || 2401 ||
[Analyze grammar]

saṃkruddho maghavā vajramagṛhṇātparvatopamam || 2402 ||
[Analyze grammar]

hantukāmo balaślāghī baliṃ daityādhipaṃ raṇe || 2403 ||
[Analyze grammar]

tataḥ śuśrāva devendraḥ kauśiko harivāhanaḥ || 2404 ||
[Analyze grammar]

aśarīrāṃ śubhāṃ vāṇīṃ tasminmahati vaiśase || 2405 ||
[Analyze grammar]

nivartasva mahābāho surāṇāṃ nandivardhana || 2406 ||
[Analyze grammar]

puraṃdara suraśreṣṭha jeṣyasi baliṃ raṇe || 2407 ||
[Analyze grammar]

tapasā hyuttamo daityo varadānena cādhikaḥ || 2408 ||
[Analyze grammar]

svayaṃbhūparitoṣācca satyadharmācca vāsava || 2409 ||
[Analyze grammar]

naiṣa śakyastvayā jetuṃ tridaśairvā sureśvara || 2410 ||
[Analyze grammar]

na śakyo bhavatā jetuṃ kuto'nyaistridaśālayaiḥ || 2410 ||
[Analyze grammar]

yo hyasya jetā bhagavāṃstaṃ śṛṇuṣva samāhitaḥ || 2411 ||
[Analyze grammar]

brahmaṇaḥ sa hi sarvasvaṃ devānāṃ caiva sā gatiḥ || 2412 ||
[Analyze grammar]

paraṃ rahasyaṃ dharmasya parasya ca parā gatiḥ || 2413 ||
[Analyze grammar]

parātparataraḥ śrīmāṇ parāvaragatiḥ prabhuḥ || 2414 ||
[Analyze grammar]

vyaktāvyaktamahābhūto bhūtabhavyabhavatprabhuḥ || 2414 ||
[Analyze grammar]

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 2415 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiḥ pītavāsāḥ surārihā || 2416 ||
[Analyze grammar]

jetājeyo jayaḥ śrīmān so'sya jetā bhaviṣyati || 2417 ||
[Analyze grammar]

śrutvā divyāṃ tu madhurāṃ vāṇīṃ tāmaśarīriṇīm || 2418 ||
[Analyze grammar]

apayāto raṇācchakraḥ sārdhaṃ sarvairmarudgaṇaiḥ || 2419 ||
[Analyze grammar]

apayāto tu devendre kauśike harivāhane || 2420 ||
[Analyze grammar]

siṃhanādo mahānāsīddānavānāṃ mahāmṛdhe || 2421 ||
[Analyze grammar]

jitaṃ tribhuvanaṃ sarvaṃ balineti mahāmṛdhe || 2421 ||
[Analyze grammar]

tataḥ kilakilāśabdaḥ kṣveḍitāsphoṭitasvanaḥ || 2422 ||
[Analyze grammar]

śaṅkhānāṃ ninadaścātra yodhānāṃ valgitasvanaḥ || 2423 ||
[Analyze grammar]

vāditrāṇāṃ ca nirghoṣastumulaścābhavattadā || 2424 ||
[Analyze grammar]

jayaśabdaravaścaiva devānāṃ tu parājaye || 2425 ||
[Analyze grammar]

sasainyo daityarājastu stūyamānaḥ suhṛdgaṇaiḥ || 2426 ||
[Analyze grammar]

balirindro babhau daityo hiraṇyakaśipuryathā || 2427 ||
[Analyze grammar]

vaiśaṃpāyana uvāca niṣprayatneṣu deveṣu trailokye daityapālite || 2428 ||
[Analyze grammar]

jaye balerbalavato mayaśambarayostathā || 2429 ||
[Analyze grammar]

śuddhāsu dikṣu sarvāsu pravṛtte dharmakarmaṇi || 2430 ||
[Analyze grammar]

apāvṛte devapathe ayanasthe divākare || 2431 ||
[Analyze grammar]

prahrādaśambaramayairanuhrādena caiva hi || 2432 ||
[Analyze grammar]

dikṣu sarvāsu guptāsu gagane daityapālite || 2433 ||
[Analyze grammar]

deveṣu makhaśobhāśca svargārthaṃ darśayatsu ca || 2434 ||
[Analyze grammar]

prakṛtisthe tadā loke vartamāne ca satpathe || 2435 ||
[Analyze grammar]

abhāve sarvapāpānāṃ bhāve caiva tathā sthite || 2436 ||
[Analyze grammar]

bhāve tapasi siddhānāṃ sarvatrāśramarakṣiṣu || 2437 ||
[Analyze grammar]

bhāve ca kāryasiddhīnāṃ sadvārtānayaśīliṣu || 2437 ||
[Analyze grammar]

catuṣpāde sthite dharme adharme pādavigrahe || 2438 ||
[Analyze grammar]

prajāpālanayukteṣu bhrājamāneṣu rājasu || 2439 ||
[Analyze grammar]

svadharmasaṃprayukteṣu sarvāśramanivāsiṣu || 2440 ||
[Analyze grammar]

abhiṣikto'suraiḥ sarvairdevarājye balistadā || 2441 ||
[Analyze grammar]

hṛṣṭeṣvasurasaṃgheṣu nadatsu muditeṣu ca || 2442 ||
[Analyze grammar]

athābhyupagatā lakṣmīrbaliṃ padmāsane sthitā || 2443 ||
[Analyze grammar]

padmodyatakarā devī varadāsurasevinī || 2444 ||
[Analyze grammar]

śrīruvācāsurapatiṃ suprasannamukhī tadā || 2444 ||
[Analyze grammar]

śrīruvāca bale balavatāṃ śreṣṭha mahārāja mahādyute || 2445 ||
[Analyze grammar]

prītāsmi tava bhadraṃ te devatānāṃ parājaye || 2446 ||
[Analyze grammar]

yattvayā yudhi vikramya devarājaḥ parājitaḥ || 2447 ||
[Analyze grammar]

dṛṣṭvā te paramaṃ sattvaṃ tato'haṃ svayamāgatā || 2448 ||
[Analyze grammar]

nāścaryaṃ dānavaśreṣtha hiraṇyakaśipoḥ kule || 2449 ||
[Analyze grammar]

prasūtasyāsurendrasya tava karmedamīdṛśam || 2450 ||
[Analyze grammar]

viśeṣitastvayā rājandaityendraḥ sa pitāmahaḥ || 2451 ||
[Analyze grammar]

raso divyā nṛtyasīmā svargasthāḥ sarvasaṃpadaḥ || 2451 ||
[Analyze grammar]

yena bhuktaṃ hi nikhilaṃ trailokyamidamavyayam || 2452 ||
[Analyze grammar]

viśeṣatastava vibho sarvo dharmaḥ sthitaḥ pathi || 2452 ||
[Analyze grammar]

tena trailokyamakṣayyaṃ bhokṣyasyamitavikrama || 2452 ||
[Analyze grammar]

evamuktvā hi sā devī lakṣmīrdaityapatiṃ balim || 2453 ||
[Analyze grammar]

graviṣṭā varadā saumyā sarvabhūtamanoramā || 2454 ||
[Analyze grammar]

śiṣṭāśca divyaḥ pravarā hrīḥ kīrtirdyutireva ca || 2455 ||
[Analyze grammar]

prabhā dhṛtiḥ kṣamā bhūtirnītirvidyā dayā matiḥ || 2456 ||
[Analyze grammar]

smṛtirmeghā tathā lajjā lakṣmīrīḍā gatistathā || 2457 ||
[Analyze grammar]

śrutiḥ prītistathā kāntiḥ śāntiḥ puṣṭiḥ kriyā tathā || 2458 ||
[Analyze grammar]

anupraviṣṭāstāḥ sarvā daityanāthaṃ mahābalam || 2458 ||
[Analyze grammar]

sarvāścāpsaraso divyā nṛtyagītaviśāradāḥ || 2459 ||
[Analyze grammar]

upatasthurmahātmānaṃ baliṃ indraṃ mahāratham || 2460 ||
[Analyze grammar]

pratipannaṃ tu daiteyaistrailokyaṃ sacarācaram || 2461 ||
[Analyze grammar]

prāptamaiśvaryamamitaṃ balinā brahmavādinā || 2462 ||
[Analyze grammar]

janamejaya uvāca parājitāḥ surā daityaiḥ kimakurvata vai mune || 2463 ||
[Analyze grammar]

kathaṃ ca tridivaṃ labdhaṃ bhūyo devairdvijottama || 2464 ||
[Analyze grammar]

vaiśaṃpāyana uvāca śrutvā vāṇīṃ tu tāṃ divyāṃ saha devaiḥ surādhipaḥ || 2465 ||
[Analyze grammar]

prāgdiśaṃ prasthitaḥ śrīmānadityālayamuttamam || 2466 ||
[Analyze grammar]

devamātuḥ suraśreṣṭho devaiḥ saha puraṃdaraḥ || 2466 ||
[Analyze grammar]

prāpyādityālayaṃ śakraḥ kathayāmāsa tāṃ giram || 2467 ||
[Analyze grammar]

adityā sā yathā yuddhe tena vāṇī purā śrutā || 2468 ||
[Analyze grammar]

aditiruvāca yadyevaṃ putra yuṣmābhirna śakyo hantumāhave || 2469 ||
[Analyze grammar]

balirvirocanasutaḥ sarvaiścaiva marudgaṇaiḥ || 2470 ||
[Analyze grammar]

sahasraśirasā hantuṃ kevalaṃ śakyate'suraḥ || 2471 ||
[Analyze grammar]

tenaikena sahasrākṣa na hyanyena śatakrato || 2472 ||
[Analyze grammar]

tadvaḥ pṛcchāmi pitaraṃ kaśyapaṃ satyavādinam || 2473 ||
[Analyze grammar]

tadgaccha pitaraṃ pṛccha kāśyapaṃ brahmavādinam || 2473 ||
[Analyze grammar]

parājayārthaṃ daityasya balestasya mahātmanaḥ || 2474 ||
[Analyze grammar]

tato'dityā saha surāḥ saṃprāptāḥ kaśyapāntikam || 2475 ||
[Analyze grammar]

apaśyan kaśyapaṃ tatra muniṃ dīptataponidhim || 2476 ||
[Analyze grammar]

ādyaṃ devaguruṃ divyaṃ klinnaṃ triṣavaṇāmbubhiḥ || 2477 ||
[Analyze grammar]

tejasā bhāskarākāraṃ gauramagniśikhāprabham || 2478 ||
[Analyze grammar]

nyastadaṇḍaṃ tapoyuktaṃ baddhakṛṣṇājinottaram || 2479 ||
[Analyze grammar]

valkalājinasaṃvītaṃ pradīptaṃ brahmavarcasā || 2480 ||
[Analyze grammar]

saṃveṣṭitajaṭābhāraṃ pradīptamiva pāvakam || 2480 ||
[Analyze grammar]

hutāśamiva dīpyantamājyamantrapuraskṛtam || 2481 ||
[Analyze grammar]

svādhyāyanirataṃ nityaṃ vapuṣmantamivānalam || 2482 ||
[Analyze grammar]

taṃ brahmavādināṃ śreṣṭhaṃ surāsuraguruṃ prabhum || 2483 ||
[Analyze grammar]

brahmavādī satyavādī surāsuraguruśca saḥ || 2483 ||
[Analyze grammar]

pratapantamivādityaṃ mārīcaṃ dīptatejasam || 2484 ||
[Analyze grammar]

trailokye'pratimaṃ lakṣmyā kāśyapaṃ dīptatejasam || 2484 ||
[Analyze grammar]

yaḥ sraṣṭā sarvabhūtānāṃ prajānāṃ patiruttamaḥ || 2485 ||
[Analyze grammar]

ātmabhāvaviśeṣeṇa tṛtīyo yaḥ prajāpatiḥ || 2486 ||
[Analyze grammar]

tataḥ praṇamya te vīrāḥ sahādityā surarṣabhāḥ || 2487 ||
[Analyze grammar]

ūcuḥ prāṅjalayaḥ sarve brahmāṇamiva mānasāḥ || 2488 ||
[Analyze grammar]

yacchrutaṃ yudhi śakreṇa sarasvatyā samīritam || 2489 ||
[Analyze grammar]

ajeyastridaśaiḥ sarvairbalirdānavasattamaḥ || 2490 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāṃ putrāṇāṃ kaśyapastadā || 2491 ||
[Analyze grammar]

cakāra gamane buddhiṃ brahmalokāya lokakṛt || 2492 ||
[Analyze grammar]

kaśyapa uvāca gacchāma brahmasadanaṃ brahmaghoṣanināditam || 2493 ||
[Analyze grammar]

yathāśrutaṃ ca tatraiva brahmaṇe vadatānaghāḥ || 2494 ||
[Analyze grammar]

tato'dityā saha surā yāntaṃ kaśyapamanvayuḥ || 2495 ||
[Analyze grammar]

prasthitaṃ brahmasadanaṃ devarṣigaṇasevitam || 2496 ||
[Analyze grammar]

te muhūrtena saṃprāptā brahmalokaṃ divaukasaḥ || 2497 ||
[Analyze grammar]

divyaiḥ kāmagamairyānairmahārhaiḥ sumanoharaiḥ || 2498 ||
[Analyze grammar]

didṛkṣavaste brahmāṇaṃ tapaso rāśimavyayam || 2499 ||
[Analyze grammar]

abhyagacchanta vistīrṇāṃ brahmaṇaḥ paramāṃ sabhām || 2500 ||
[Analyze grammar]

ṣaṭpadodgītininadāṃ sāmagaiḥ samudīritām || 2500 ||
[Analyze grammar]

yajuvadārthatattvajñairāvṛtāṃ vedapāragaiḥ || 2500 ||
[Analyze grammar]

adhvaryuvṛṣabhaiścaiva nāditāṃ sarvataḥ śubhām || 2500 ||
[Analyze grammar]

ṛco bahvṛcamukhyaiśca proktāḥ puṇyaparākṣarāḥ || 2500 ||
[Analyze grammar]

ṣaṭpadodgītaninadāṃ sāmagītavimiśritām || 2501 ||
[Analyze grammar]

śreyaskarīmamitraghnīṃ dṛṣṭvā saṃjahṛṣurmudā || 2501 ||
[Analyze grammar]

sarvakāmadughāṃ divyāṃ śītānte dharmadāmiva || 2501 ||
[Analyze grammar]

śuśruvurmadhurāṃ devā brahmaṇaḥ sadane sthitāḥ || 2502 ||
[Analyze grammar]

brāhmaṇaiśca mahābhāgairvedavedāṅgapāragaiḥ || 2502 ||
[Analyze grammar]

śreyaskarīmamitraghnīṃ śrutvā saṃjahṛṣurmudā || 2502 ||
[Analyze grammar]

ṛco bahvṛcamukhyaiśca preryamāṇaiḥ padakramaiḥ || 2503 ||
[Analyze grammar]

śabdanirvacanārthaṃ ca preryamāṇapadākṣarāḥ || 2503 ||
[Analyze grammar]

śuśruvuste'maravyāghrā vitateṣu ca karmasu || 2504 ||
[Analyze grammar]

yajñavedāṅgavidbhiśca kramaśikṣāviśāradaiḥ || 2505 ||
[Analyze grammar]

ghoṣeṇa paramarṣīṇāṃ sā babhūva vināditā || 2506 ||
[Analyze grammar]

yajñasaṃstavavidbhiśca śikṣāvidbhistathā dvijaiḥ || 2507 ||
[Analyze grammar]

śabdanirvacanārthajñair sarvavidyāviśāradaiḥ || 2508 ||
[Analyze grammar]

vākyairnānārthasaṃyogaiḥ samavāyaviśāradaiḥ || 2509 ||
[Analyze grammar]

hṛṣṭapuṣṭasvaraistatra dvijendrairvalguvādibhiḥ || 2510 ||
[Analyze grammar]

nāditaṃ brahmasadanaṃ pravaraṃ devasadmavat || 2511 ||
[Analyze grammar]

te tatra samanuprāpya śṛṇvanto vai dhvaniṃ surāḥ || 2512 ||
[Analyze grammar]

pūtānyātmaśarīrāṇi menire te na saṃśayaḥ || 2513 ||
[Analyze grammar]

tūṣṇībhūtā ekacittā brahmaṇyagatamānasāḥ || 2514 ||
[Analyze grammar]

vismayotphullanayanā nirīkṣantaḥ parasparam || 2515 ||
[Analyze grammar]

namaskurvanti ca punarguruṃ lokaguruṃ prabhum || 2516 ||
[Analyze grammar]

manasaiva suraśreṣṭhāḥ puraskṛtya tu kaśyapam || 2517 ||
[Analyze grammar]

punaḥ prahṛṣṭāḥ paramaṃ vedoccāraṇanisvanam || 2518 ||
[Analyze grammar]

gambhīrodāramadhuraṃ susvaraṃ haṃsagadgadam || 2519 ||
[Analyze grammar]

mīmāṃsāhetuvākyajñaiḥ sarvavādaviśāradaiḥ || 2519 ||
[Analyze grammar]

lokāyatikamukhyaiśca śuśruvuḥ svanamīritam || 2520 ||
[Analyze grammar]

tatra tatra ca viprendrānniyatān saṃśitavratān || 2521 ||
[Analyze grammar]

japahomaparānmukhyāndadṛśuḥ kaśyapātmajāḥ || 2522 ||
[Analyze grammar]

tasyāṃ sabhāyāmāste sma brahmā lokapitāmahaḥ || 2523 ||
[Analyze grammar]

surāsuraguruḥ śrīmānvidhivaddevamāyayā || 2524 ||
[Analyze grammar]

upāsate ca tatrainaṃ prajānāṃ patayaḥ prabhum || 2525 ||
[Analyze grammar]

dakṣaḥ pracetāḥ pulaho marīciśca dvijottamaḥ || 2526 ||
[Analyze grammar]

bhṛguratrirvasiṣṭhaśca gautamo nāradastathā || 2527 ||
[Analyze grammar]

mano dyaurantarikṣaṃ ca vāyustejo jalaṃ mahī || 2528 ||
[Analyze grammar]

śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca || 2529 ||
[Analyze grammar]

prakṛtiśca vikāraśca yaccānyatkāraṇaṃ mahat || 2530 ||
[Analyze grammar]

sāṅgopāṅgāścaturvedāḥ sarahasyapadakramāḥ || 2531 ||
[Analyze grammar]

kriyāśca kratavaścaiva saṃkalpaḥ prāṇa eva ca || 2532 ||
[Analyze grammar]

ete cānye ca bahavaḥ svayaṃbhuvamupasthitāḥ || 2533 ||
[Analyze grammar]

artho dharmaśca kāmaśca dveṣo harṣaśca nityadā || 2534 ||
[Analyze grammar]

śuko bṛhaspatiścaiva saṃvarto budha eva ca || 2535 ||
[Analyze grammar]

śanaiścaraśca rāhuśca grahāḥ sarve hyaśeṣataḥ || 2536 ||
[Analyze grammar]

maruto viśvakarmā ca nakṣatrāṇi ca bhārata || 2537 ||
[Analyze grammar]

divākaraśca somaśca brahmāṇaṃ samupāsate || 2538 ||
[Analyze grammar]

sāvitrī durgataraṇī vāṇī saptavidhā tathā || 2539 ||
[Analyze grammar]

sarvāṇi śrutiśāstrāṇi gāthāśca niyamāstathā || 2540 ||
[Analyze grammar]

bhāṣyāṇi sarvaśāstrāṇi dehavanti viśāṃ pate || 2541 ||
[Analyze grammar]

kṣaṇā lavā muhūrtāśca divā rātriśca bhārata || 2542 ||
[Analyze grammar]

ardhamāsāśca māsāśca ṛtavaḥ ṣaṭ tathaiva ca || 2543 ||
[Analyze grammar]

saṃvatsarāścaturyugaṃ māsā rātriścaturvidhāḥ || 2544 ||
[Analyze grammar]

kālacakraṃ ca yaddivyaṃ nityamadhruvamavyayam || 2545 ||
[Analyze grammar]

ete cānye ca bahavaḥ svayaṃbhuvamupasthitāḥ || 2546 ||
[Analyze grammar]

te praviṣṭāḥ sabhāṃ divyāṃ brahmaṇaḥ sarvakāmadām || 2547 ||
[Analyze grammar]

kaśyapastridaśaiḥ sārdhaṃ putrairdharmaviśāradaiḥ || 2548 ||
[Analyze grammar]

sarvatejomayīṃ divyāṃ brahmarṣigaṇasevitām || 2549 ||
[Analyze grammar]

brāhmyā śriyā dīpyamānamacintyaṃ vigataklamam || 2550 ||
[Analyze grammar]

brahmāṇaṃ vīkṣya te sarve āsīnaṃ paramāsane || 2551 ||
[Analyze grammar]

śirobhiḥ praṇatāḥ sarve devāḥ kāśyapa eva ca || 2551 ||
[Analyze grammar]

jagmurmūrdhnā śubhau pādau brahmaṇaste divaukasaḥ || 2552 ||
[Analyze grammar]

śirobhiḥ spṛśya caraṇau tasya te parameṣṭhinaḥ || 2553 ||
[Analyze grammar]

vimuktāḥ sarvapāpebhyaḥ śāntā vigatakalmaṣāḥ || 2554 ||
[Analyze grammar]

dṛṣtvā tu tān surān sarvān kaśyapena sahāgatān || 2555 ||
[Analyze grammar]

āha brahmā mahātejā devānāṃ prabhurīśvaraḥ || 2556 ||
[Analyze grammar]

brahmovāca yadarthamiha saṃprāptā bhavantaḥ sarva eva hi || 2557 ||
[Analyze grammar]

vijānāmyahamavyagramenamarthaṃ mahābalāḥ || 2558 ||
[Analyze grammar]

bhaviṣyati ca vaḥ so'rthaḥ kāṅkṣito yaḥ surottamāḥ || 2559 ||
[Analyze grammar]

balerdānavamukhyasya yo vai jetā bhaviṣyati || 2560 ||
[Analyze grammar]

na khalvasurasaṃghānāmeko jetā sa viśvakṛt || 2561 ||
[Analyze grammar]

na kevalaṃ surārīṇāṃ vijetā viśvakarmakṛt || 2561 ||
[Analyze grammar]

trailokyasyāpi jetāsau devānāmapi cottamaḥ || 2562 ||
[Analyze grammar]

dhātā caiva hi lokānāṃ viśvayoniḥ sanātanaḥ || 2563 ||
[Analyze grammar]

yo mānyaḥ sarvabhūtānāṃ yaśca bhūtaḥ sanātanaḥ || 2563 ||
[Analyze grammar]

pūrvadevaṃ sadā prāhurhemagarbhanidarśanam || 2564 ||
[Analyze grammar]

ātmā vai yena vibhunā kṛto'jeyo mahātmanā || 2565 ||
[Analyze grammar]

balerasuramukhyasya viśvasya jagatastathā || 2566 ||
[Analyze grammar]

paraṃ devasya viśvasya jagataḥ śāśvatastathā || 2566 ||
[Analyze grammar]

prabhavaḥ sa hi sarveṣāmasmākamapi pūrvajaḥ || 2567 ||
[Analyze grammar]

acintyaḥ sa hi viśvātmā yogayuktaḥ paraṃ tapaḥ || 2568 ||
[Analyze grammar]

taṃ devāpi mahātmānaṃ na viduḥ ko'pyasāviti || 2569 ||
[Analyze grammar]

vedātmānaṃ ca viśvaṃ ca sa devaḥ puruṣottamaḥ || 2570 ||
[Analyze grammar]

tasyaiva tu prasādena tasya vakṣye parāṃ gatim || 2571 ||
[Analyze grammar]

yatra yogaṃ samāsthāya tapaścarati duścaram || 2572 ||
[Analyze grammar]

kṣīrodasyottare kūle udīcyāṃ diśi devatāḥ || 2573 ||
[Analyze grammar]

amṛtaṃ nāma paramaṃ sthānamāhurmanīṣiṇaḥ || 2574 ||
[Analyze grammar]

bhavantastatra vai gatvā tapasā saṃśitavratāḥ || 2575 ||
[Analyze grammar]

amṛtaṃ sthānamāsādya tapaścarata duścaram || 2576 ||
[Analyze grammar]

tatra śroṣyatha vispaṣṭāṃ snigdhagambhīranisvanām || 2577 ||
[Analyze grammar]

uṣṇage toyapūrṇasya toyadasya samasvanām || 2578 ||
[Analyze grammar]

yuktākṣarapadasnigdhāṃ ramyāmabhayadāṃ śivām || 2579 ||
[Analyze grammar]

vāṇīṃ paramasaṃskārāṃ varadāṃ brahmavādinīm || 2580 ||
[Analyze grammar]

divyāṃ sarasvatīṃ satyāṃ sarvakilbiṣanāśinīm || 2581 ||
[Analyze grammar]

sarvadevādhidevasya bhāṣitāṃ bhāvitātmanaḥ || 2582 ||
[Analyze grammar]

tasya vratasamāptyāṃ tu yāvadvratavisarjanāt || 2583 ||
[Analyze grammar]

amoghāṃ tasya devasya viśve devā mahātmanaḥ || 2584 ||
[Analyze grammar]

darśanaṃ vo bhaviṣyati || 2584 ||
[Analyze grammar]

atha yuṣmān harirbrūyātkimāgamanakāraṇam || 2584 ||
[Analyze grammar]

svāgataṃ vaḥ suraśreṣṭhā matsakāśe vyavasthitāḥ || 2585 ||
[Analyze grammar]

kasya kaṃ vā varaṃ devā dadāmi varadaḥ sthitaḥ || 2586 ||
[Analyze grammar]

taṃ kaśyapo'ditiścaiva varaṃ gṛhṇīta vai tataḥ || 2587 ||
[Analyze grammar]

praṇamya śirasā pādau tasmai yogātmane tadā || 2588 ||
[Analyze grammar]

bhagavāneva naḥ putro bhavatviti na saṃśayaḥ || 2589 ||
[Analyze grammar]

uktaśca parayā bhaktyā tathāstviti sa vakṣyati || 2590 ||
[Analyze grammar]

devā bruvantu te sarve bhrātā nastvaṃ bhaveti ca || 2591 ||
[Analyze grammar]

tathāstviti ca sa śrīmānvakṣyate sarvalokakṛt || 2592 ||
[Analyze grammar]

tasmādevaṃ gṛhītvā tu varaṃ tridaśasattamāḥ || 2593 ||
[Analyze grammar]

kṛtakṛtyāḥ punaḥ sarve gacchadhvaṃ svaṃ svamālayam || 2594 ||
[Analyze grammar]

tathāstviti surāḥ sarve kaśyapo'ditireva ca || 2595 ||
[Analyze grammar]

vanditvā brahmacaraṇau gatāḥ saumyāṃ diśaṃ prati || 2596 ||
[Analyze grammar]

te'cireṇaiva saṃprāptāḥ kṣīrodasyottaraṃ taṭam || 2597 ||
[Analyze grammar]

yathoddiṣṭhaṃ bhagavatā brahmaṇā brahmavādinā || 2598 ||
[Analyze grammar]

te'tītya sāgarān sarvānparvatāṃśca bahūn kṣaṇāt || 2599 ||
[Analyze grammar]

nadīśca vividhā divyāḥ pṛthivyāṃ surasattamāḥ || 2600 ||
[Analyze grammar]

paśyanti ca sughorāṃ vai sarvasattvavivarjitām || 2601 ||
[Analyze grammar]

abhāskarāmamaryādāṃ tamasā saṃvṛtāṃ diśam || 2602 ||
[Analyze grammar]

amṛtaṃ sthānamāsādya kaśyapena surāḥ saha || 2603 ||
[Analyze grammar]

dīkṣitāḥ kāmadaṃ divyaṃ vrataṃ varṣasahasrakam || 2604 ||
[Analyze grammar]

prasādārthaṃ sureśāya tasmai yogāya dhīmate || 2605 ||
[Analyze grammar]

nārāyaṇāya devāya sahasrākṣāya bhūtaye || 2606 ||
[Analyze grammar]

brahmacaryeṇa maunena sthānavīrāsanena ca || 2607 ||
[Analyze grammar]

damena ca sūrāḥ sarve tapo duścaramāsthitāḥ || 2608 ||
[Analyze grammar]

kaśyapastatra bhagavānprasādārthaṃ mahātmanaḥ || 2609 ||
[Analyze grammar]

udīrayati vedoktaṃ yamāhuḥ paramaṃ stavam || 2610 ||
[Analyze grammar]

sarvakāmayutaṃ caiva kṛṣṇadvaipāyano'bravīt || 2610 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā proccārya praṇavaṃ sakṛt || 2610 ||
[Analyze grammar]

ekāgraḥ prayato bhūtvā tuṣṭāva jagatīpatim || 2610 ||
[Analyze grammar]

kaśyapa uvāca ||* namo'stu te devadeva ekaśṛṅga varāha vṛṣārciṣa vṛṣasindho vṛṣākape suravṛṣabha suranirmita anirmita bhadra kapila viṣvaksena dhruvadharma dharmarāja vaikuṇṭha śatāvarta anādimadhyanidhana dhanaṃjaya śuciśravaḥ agnija vṛṣṇija aja ajaya amṛteśa sanātana vidhātaḥ trikāma tridhāma trikakutkukudminduṃdubhe mahānābha lokanābha padmanābha viriñce variṣṭha bahurūpa virūpa viśvarūpa akṣaya akṣara satyākṣara haṃsākṣara havyabhuja khaṇḍaparaśo śukra muñjakeśa haṃsa mahadakṣara hṛṣīkeśa sūkṣma paramasūkṣma turāṣāṭ viśvamūrte surāgraja nīla nistama viraja tamorajaḥsattvadhāma sarvalokapratiṣṭha śipiviṣṭa sutapaḥ tapogra agra agraja dharmanābha gabhastinābha dharmaneme satyadhāma satyākṣara gabhastineme vipāpman candraratha tvameva samudravāsī aja ekapātsahasraśīrṣa sahasrasaṃmita mahāśīrṣa sahasradṛksahasrapāt adhomukha mahāmukha mahāpuruṣa puruṣottama sahasrabāho sahasramūrte sahasrāsya sahasrākṣa sahasrabhuja sahasrabhuva sahasraśastvāmāhurvedāḥ *|| ||* viśvadeva viśvasaṃbhava sarveṣāmeva devānāṃ saubhaga ādau gatiḥ viśvaṃ tvamāpyāyanaḥ viśvaṃ tvāmāhuḥ puṣpahāsa paramavaradastvameva tvameva vauṣaṭ *|| ||* oṃkāra vaṣaṭkāraṃ tvāmekamāhuragryaṃ makhabhāgaprāśinam *|| ||* śatadhāra sahasradhāra bhūrda bhuvarda svarda bhūrbhuvaḥsvarda tvameva bhūtaṃ bhuvanaṃ tvaṃ svadhā tvameva brahmaśaya brahmamaya brahmādistvameva *|| ||* dyaurasi pṛthivyasi pūṣāsi mātariśvāsi dharmo'si maghavāsi hotā potā netā hantā mantā homyahotā parātparastvaṃ homyahotā tvameva *|| ||* āpo'si viśvavāk dhātrā parameṇa dhāmnā tvameva digbhyaḥ sruksrugbhāṇḍa ijyo'si īḍyo'si tvaṣṭā tvameva samiddhaḥ tvameva gatirgatimatāmasi mokṣo'si yogo'si guhyo'si siddho'si dhanyo'si dhātāsi paramo'si yajño'si somo'si yūpo'si dakṣiṇāsi dīkṣāsi viśvamasi *|| ||* sthaviṣṭha sthavira viśvaturāṣāṭ hiraṇyagarbha hiraṇyanābha hiraṇyanārāyaṇa nārāyaṇāntara nṛṇāmayana ādityavarṇa ādityatejaḥ mahāpuruṣa surottama ādideva padmanābha padmeśaya padmākṣa padmagarbha hiraṇyāgrakeśa śukla viśvadeva viśvatomukha viśvākṣa viśvasaṃbhava viśvabhuktvameva *|| ||* bhūrivikrama cakrakrama tribhuvanasuvikrama svavikrama svarvikrama babhruḥ suvibhuḥ prabhākaraḥ śaṃbhuḥ svayaṃbhūśca bhūtādiḥ bhūtātmanmahābhūta viśvabhuktvameva viśvagoptāsi viśvaṃbhara pavitramasi havirviśārada haviḥkarmā amṛtendhana surāsuraguro mahādideva nṛdeva ūrdhvakarmanpūtātmanamṛteśa divaspṛk viśvasthapate ghṛtācyasi anantakarmandruhiṇavaṃśa svavaṃśa viśvapāstvaṃ tvameva viśvaṃ bibharṣi varārthino nastrāyasveti *|| vaiśaṃpāyana uvāca nārāyaṇastu bhagavāñchrutvemaṃ paramaṃ stavam || 2611 ||
[Analyze grammar]

brahmajñena dvijendreṇa kaśyapena samīritam || 2612 ||
[Analyze grammar]

snigdhagambhīranirghoṣaṃ jīmūtasvananisvanam || 2613 ||
[Analyze grammar]

manasā prītiyuktena vibudhānāṃ mahātmanām || 2614 ||
[Analyze grammar]

uvāca vacanaṃ samyag hṛṣṭapuṣṭapadākṣaram || 2615 ||
[Analyze grammar]

ākāśācchuśruvurdevā darśanaṃ nopalabhyate || 2616 ||
[Analyze grammar]

śrīmānprītamanā devaḥ provāca praburīśvaraḥ || 2617 ||
[Analyze grammar]

prīto'smi vaḥ suraśreṣṭhāḥ sarve matto viniścayan || 2618 ||
[Analyze grammar]

varaṃ vṛṇuta bhadraṃ vo varado'smi surottamāḥ || 2619 ||
[Analyze grammar]

kaśyapa uvāca yadaiva bhagavānprītaḥ sarveṣāmamarottama || 2620 ||
[Analyze grammar]

tadaiva kṛtakṛtyāḥ sma tvaṃ hi naḥ paramā gatiḥ || 2621 ||
[Analyze grammar]

yadi prasanno bhagavāndātavyo vā paro yadi || 2622 ||
[Analyze grammar]

vāsavasyānujo bhrātā jñātīnāṃ nandivardhanaḥ || 2623 ||
[Analyze grammar]

adityāṃ vai mama śrīmānbhagavānastu vai sutaḥ || 2624 ||
[Analyze grammar]

iśaṃpāyana uvāca aditirdevamātā ca etamevārthamuttamam || 2625 ||
[Analyze grammar]

putrārthe varadaṃ prāha bhagavantaṃ varārthinī || 2626 ||
[Analyze grammar]

yācate putrakāmā vai bhavānputro bhavatviti || 2627 ||
[Analyze grammar]

niḥśreyasārthaṃ sarveṣāṃ devānāṃ hi mahātmanām || 2628 ||
[Analyze grammar]

bhrātā bhartā ca dhātā ca śaraṇaṃ ca bhavasva naḥ || 2629 ||
[Analyze grammar]

adityāḥ putratāṃ yāte tvayi devāḥ savāsavāḥ || 2630 ||
[Analyze grammar]

devaśabdaṃ vahiṣyanti kaśyapasyātmajo bhava || 2631 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tatastānabravīdviṣṇurdevān kaśyapameva ca || 2632 ||
[Analyze grammar]

evaṃ bhavatu bhadraṃ vo yatheṣṭaṃ kāmamāpnuta || 2632 ||
[Analyze grammar]

sarveṣāmeva yuṣmākaṃ ye bhaviṣyanti śatravaḥ || 2633 ||
[Analyze grammar]

muhūrtamapi te sarve na sthāsyanti mamāgrataḥ || 2634 ||
[Analyze grammar]

parairmama sukhaṃ cāpi tatkariṣyāmi cādarāt || 2634 ||
[Analyze grammar]

parituṣṭo'smi vo devā mamaivaṃ niyamena ca || 2634 ||
[Analyze grammar]

pitāmahavarānmattānmaheśvaravaraistathā || 2634 ||
[Analyze grammar]

haniṣyāmi ca durvṛttāndānavānamaradviṣaḥ || 2634 ||
[Analyze grammar]

hatvāsuragaṇān sarvānye cānye devaśatravaḥ || 2635 ||
[Analyze grammar]

kariṣye devatāḥ sarvā yajñabhāgāgrabhojinaḥ || 2636 ||
[Analyze grammar]

havyādāṃśca surān sarvān kavyādāṃśca pitṝnapi || 2637 ||
[Analyze grammar]

kariṣye vibudhaśreṣṭhāḥ pārameṣṭhyena karmaṇā || 2638 ||
[Analyze grammar]

yathāgatena mārgeṇa nivartadhvaṃ surottamāḥ || 2639 ||
[Analyze grammar]

devamātustathādityāḥ kaśyapasyāmitātmanaḥ || 2640 ||
[Analyze grammar]

yathāmanīṣitaṃ kartā gacchadhvaṃ tvaṃ svamālayam || 2641 ||
[Analyze grammar]

evamukte tu vacane viṣṇunā prabhaviṣṇunā || 2642 ||
[Analyze grammar]

devāḥ prahṛṣṭamanasaḥ pūjayanti sma sarvaśaḥ || 2643 ||
[Analyze grammar]

viśve devā mahātmānaḥ kaśyapo'ditireva ca || 2644 ||
[Analyze grammar]

sādhyā marudgaṇāścaiva śakraścaiva mahābalaḥ || 2644 ||
[Analyze grammar]

namaskṛtya sureśāya tasmai devāya raṃhase || 2645 ||
[Analyze grammar]

prayātāḥ prāgdiśaṃ divyaṃ vipulaṃ kaśyapāśramam || 2646 ||
[Analyze grammar]

gatvā tamāśramaṃ tatra brahmarṣigaṇasevitam || 2647 ||
[Analyze grammar]

ceruḥ svādhyāyaniratā adityā garbhamīpsavaḥ || 2648 ||
[Analyze grammar]

aditirdevamātā ca garbhaṃ dadhre'titejasam || 2649 ||
[Analyze grammar]

bhūtātmānaṃ mahātmānaṃ divyaṃ varṣasahasrikam || 2650 ||
[Analyze grammar]

kukṣiṃ praviṣṭe jagatāṃ nivāse || 2650 ||
[Analyze grammar]

surendramātuḥ suralokavandye || 2650 ||
[Analyze grammar]

kṣubdhāśca daityāḥ sakalā mahābalāḥ || 2650 ||
[Analyze grammar]

kṣobhaṃ samāyānti jagadgurau harau || 2650 ||
[Analyze grammar]

garbhasrāvaṃ samāyānti daityadānavayoṣitaḥ || 2650 ||
[Analyze grammar]

akasmātkṣobhamāyānti daityānāṃ balaśālinām || 2650 ||
[Analyze grammar]

manāṃsi bhūtabhavyeśe vardhamāne jagadgurau || 2650 ||
[Analyze grammar]

pūrṇe varṣasahasre tu prasūtā garbhamuttamam || 2651 ||
[Analyze grammar]

surāṇāṃ śaraṇaṃ devamasurāṇāṃ vināśanam || 2652 ||
[Analyze grammar]

garbhasthena tu devena paritrātāḥ surāstadā || 2653 ||
[Analyze grammar]

ādadānena tejāṃsi trailokyasya mahātmanā || 2654 ||
[Analyze grammar]

tasmiñjāte tu deveśe trailokyasya sukhāvahe || 2655 ||
[Analyze grammar]

bhayade daityasaṃghānāṃ surāṇāṃ nandivardhane || 2656 ||
[Analyze grammar]

viśokā hṛṣṭamanasaḥ sarve devāḥ savāsavāḥ || 2656 ||
[Analyze grammar]

vaiśaṃpāyana uvāca prajānāṃ patayaḥ sapta sapta caiva maharṣayaḥ || 2657 ||
[Analyze grammar]

tasya devasya jātasya namaskāraṃ pracakrire || 2658 ||
[Analyze grammar]

bharadvājaḥ kaśyapo gautamaśca || 2659 ||
[Analyze grammar]

viśvāmitro jamadagnirvasiṣṭhaḥ || 2660 ||
[Analyze grammar]

yaścodito bhāskaro vipranaṣṭe || 2661 ||
[Analyze grammar]

so'pyatrātrirbhagavānājagāma || 2662 ||
[Analyze grammar]

marīciraṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ || 2663 ||
[Analyze grammar]

dakṣaḥ prajāpatiścaiva namaskāraṃ pracakrire || 2664 ||
[Analyze grammar]

aurvo vasiṣṭhaputraśca stambaḥ kaśyapa eva ca || 2665 ||
[Analyze grammar]

kapīvānakapīvāṃśca datto niścyavanastathā || 2666 ||
[Analyze grammar]

vasiṣṭhaputrāḥ saptāsanvāsiṣṭhā iti viśrutāḥ || 2667 ||
[Analyze grammar]

hiraṇyagarbhasya sutāḥ aurvājjātāḥ sutejasaḥ || 2668 ||
[Analyze grammar]

gārgyaḥ pṛthustathaivāgryo yāmyo vāmana eva ca || 2669 ||
[Analyze grammar]

devabāhuryadudhraśca parjanyaścaiva somajaḥ || 2670 ||
[Analyze grammar]

hiraṇyaromā vedaśirāḥ satyanetrastathaiva ca || 2671 ||
[Analyze grammar]

viśvo'tiviśvaścyavanaḥ sudhāmā virajāstathā || 2672 ||
[Analyze grammar]

atināmā sahiṣṇuśca namaskāramakurvata || 2673 ||
[Analyze grammar]

vidyotamānā vapuṣā sarvābharaṇabhūśitāḥ || 2674 ||
[Analyze grammar]

upanṛtyanti deveśaṃ viṣṇumapsarasāṃ varāḥ || 2675 ||
[Analyze grammar]

tato gandharvatūryeṣu praṇadatsu vihāyasi || 2676 ||
[Analyze grammar]

bahubhiḥ saha gandharvaiḥ prāgāyata ca tumburuḥ || 2677 ||
[Analyze grammar]

mahāśrutiścitraśirā ūrṇāyuranaghastathā || 2678 ||
[Analyze grammar]

gomāyuḥ sūryavarcāśca somavarcāśca saptamaḥ || 2679 ||
[Analyze grammar]

yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā || 2680 ||
[Analyze grammar]

trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśa || 2681 ||
[Analyze grammar]

kaliḥ pañcadaśaścātra nāradaścaiva ṣoḍaśaḥ || 2682 ||
[Analyze grammar]

ṣaṭpañcāśadime proktāstatraiva tu mahīpate || 2683 ||
[Analyze grammar]

hāhā hūhūśca gandharvau haṃsaścaiva mahādyutiḥ || 2684 ||
[Analyze grammar]

parvataśca mahāvāgmī tantrīlayaviśāradaḥ || 2684 ||
[Analyze grammar]

sarve te devagandharvā upagāyanti keśavam || 2685 ||
[Analyze grammar]

tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ || 2686 ||
[Analyze grammar]

vapuṣmantyaḥ sujaghanāḥ sarvāṅgaśubhadarśanāḥ || 2687 ||
[Analyze grammar]

nanṛtuśca mahābhāgā jaguścāyatalocanāḥ || 2688 ||
[Analyze grammar]

sumadhyāścārumadhyāśca priyamukhyo varānanāḥ || 2689 ||
[Analyze grammar]

anūkā ca tathā jāmī miśrakeśī alaṃbusā || 2690 ||
[Analyze grammar]

marīciḥ śucikā caiva vidyutparṇā tilottamā || 2691 ||
[Analyze grammar]

adrikā lakṣmaṇā caiva rambhā tadvanmanoramā || 2692 ||
[Analyze grammar]

asitā ca subāhuśca supriyā subhagā tathā || 2693 ||
[Analyze grammar]

urvaśī citralekhā ca sugrīvā ca sulocanā || 2694 ||
[Analyze grammar]

raktāṅgā sugarā caiva surathā pramādinī || 2694 ||
[Analyze grammar]

nandā sarasvatī caiva tathānyāstatra saṃpadāḥ || 2694 ||
[Analyze grammar]

puṇḍarīkā sugandhā ca surathā ca pramāthinī || 2695 ||
[Analyze grammar]

nandā sārasvatī caiva tathānyāstatra saṃghaśaḥ || 2696 ||
[Analyze grammar]

menakā sahajanyā ca parṇikā puñjikasthalā || 2697 ||
[Analyze grammar]

etāścāpsaraso'nyāśca pranṛtyanti sahasraśaḥ || 2698 ||
[Analyze grammar]

dhātāryamā ca mitraśca varuṇo'ṃśo bhagastathā || 2699 ||
[Analyze grammar]

indro vivasvānpūṣā ca tvaṣṭā ca savitā tathā || 2700 ||
[Analyze grammar]

kathito viṣṇurityevaṃ kāśyapeyo gaṇastathā || 2701 ||
[Analyze grammar]

ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ || 2702 ||
[Analyze grammar]

cakrustasya sureśasya namaskāraṃ mahātmanaḥ || 2703 ||
[Analyze grammar]

mṛgavyādhaśca sarpaśca nirṛtiśca mahāyaśāḥ || 2704 ||
[Analyze grammar]

ajaikapādahirbudhnyaḥ pinākī cāparājitaḥ || 2705 ||
[Analyze grammar]

dahano'atheśvaraścaiva kapālī ca viśāṃ pate || 2706 ||
[Analyze grammar]

sthāṇurbhagaśca bhagavān rudrastatrāvatasthire || 2707 ||
[Analyze grammar]

stāṇuśca bhagavān rudrastathā ekādaśāpare || 2707 ||
[Analyze grammar]

aśvinau vasavaścāṣṭau marutaśca mahābalāḥ || 2708 ||
[Analyze grammar]

viśvedevāśca sādhyāśca tasya prāñjalayaḥ sthitāḥ || 2709 ||
[Analyze grammar]

śeṣānujā mahābhāgā vāsukipramukhāstathā || 2710 ||
[Analyze grammar]

kacchapaścāpahantā ca takṣakaśca mahābalaḥ || 2711 ||
[Analyze grammar]

viṣolbaṇā mahāvīryā balavanto yaśasvinaḥ || 2711 ||
[Analyze grammar]

adhṛṣyāstejasā yuktā mahākrodhā mahābalāḥ || 2712 ||
[Analyze grammar]

ete nāgā mahātmānastasmai prāñjalayaḥ sthitāḥ || 2713 ||
[Analyze grammar]

ete cānye ca bahavo nāgāstasya mahātmanaḥ || 2713 ||
[Analyze grammar]

tasthuḥ prāñjalayaḥ sarve namaskāraṃ pracakrire || 2713 ||
[Analyze grammar]

tārkṣyaścāriṣṭanemiśca garuḍaśca mahābalaḥ || 2714 ||
[Analyze grammar]

aruṇaścāruṇiścaiva vainateyā hyupasthitāḥ || 2715 ||
[Analyze grammar]

sarve prāñjalayastasthurnamaskāraṃ pracakrire || 2715 ||
[Analyze grammar]

svargasthā devatāścaiva śacīpatipurogamāḥ || 2715 ||
[Analyze grammar]

ṛṣayaḥ pitaraścaiva somapāścāmbupāśca ye || 2715 ||
[Analyze grammar]

trailokyamadahatkṛtsnaṃ sādhyā ye ca tapodhanāḥ || 2715 ||
[Analyze grammar]

cakrustasya namaskāraṃ sureśasya mahātmanaḥ || 2715 ||
[Analyze grammar]

pitāmahaśca bhagavān svayamāgamya lokakṛt || 2716 ||
[Analyze grammar]

cakāra vidhivatprītyā jātakarmādikāḥ kriyāḥ || 2716 ||
[Analyze grammar]

prāha devaguruḥ śrīmān saha sarvairmahātmabhiḥ || 2717 ||
[Analyze grammar]

yasmātprasūyate lokaḥ prabhaviṣṇuḥ sanātanaḥ || 2718 ||
[Analyze grammar]

tasmāl lokeśvaraḥ śrīmānviṣṇureva bhavatvayam || 2719 ||
[Analyze grammar]

evamuktvā tu bhagavān sārdhaṃ devarṣibhiḥ prabhuḥ || 2720 ||
[Analyze grammar]

namas kṛtvā sureśāya jagāma tridivaṃ punaḥ || 2721 ||
[Analyze grammar]

sa tu jātaḥ sureśānaḥ kaśyapasyātmajaḥ prabhuḥ || 2722 ||
[Analyze grammar]

navadurdinameghābho raktākṣo vāmanākṛtiḥ || 2723 ||
[Analyze grammar]

śrīvatsenorasi śrīmāṃl lomajātena rājatā || 2724 ||
[Analyze grammar]

utphullalocanāḥ sarvāḥ paśyantyapsarasastadā || 2725 ||
[Analyze grammar]

divi sūryasahasrasya bhaved yugapatthitā || 2726 ||
[Analyze grammar]

yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ || 2727 ||
[Analyze grammar]

surarṣipratimaḥ śrīmānbhūrbhuvo bhūtabhāvanaḥ || 2728 ||
[Analyze grammar]

śucilomā mahāskandhaḥ sarvatejomayaḥ prabhuḥ || 2729 ||
[Analyze grammar]

yo gatiḥ puṇyakīrtīnāmagatiḥ pāpakarmiṇām || 2730 ||
[Analyze grammar]

yogasiddhaṃ mahātmānaṃ yaṃ viduryogamuttamam || 2731 ||
[Analyze grammar]

yasyāṣṭaguṇamaiśvaryaṃ yamāhurdevasattamam || 2732 ||
[Analyze grammar]

yaṃ prāpya śāśvataṃ viprā niyatā mokṣakāṅkṣiṇaḥ || 2733 ||
[Analyze grammar]

praviśanti mahātmānaṃ yogasiddhaṃ sanātanam || 2733 ||
[Analyze grammar]

yaṃ prāhuḥ śāśvataṃ divyaṃ gīyatāṃ mokṣakāñkṣiṇaḥ || 2733 ||
[Analyze grammar]

janmato maraṇāccaiva mucyante bhavabhīravaḥ || 2734 ||
[Analyze grammar]

yadetattapa ityāhuḥ sarvāśrayanivāsinaḥ || 2735 ||
[Analyze grammar]

sevante yaṃ yatāhārā duścaraṃ vratamāsthitāḥ || 2736 ||
[Analyze grammar]

yo'nanta iti nāgeṣu sevyate sarvabhogibhiḥ || 2737 ||
[Analyze grammar]

sahasramūrdhā raktākṣaḥ śeṣādibhiranuttamaiḥ || 2738 ||
[Analyze grammar]

yo yajña iti viprendrairijyate svargalipsubhiḥ || 2739 ||
[Analyze grammar]

nānāsthānagataḥ śrīmānekaḥ kaviranuttamaḥ || 2740 ||
[Analyze grammar]

yaṃ vedā gānti vettāraṃ yajñabhāgapradāyinam || 2741 ||
[Analyze grammar]

vṛṣārciścandrasūryākṣaṃ devamākāśavigraham || 2742 ||
[Analyze grammar]

sa prāha tridaśān sarvānvācā vai parayā vibhuḥ || 2743 ||
[Analyze grammar]

jānannapi mahātejā gato yogena bālatām || 2744 ||
[Analyze grammar]

kiṃ karomi suraśreṣṭhāḥ kaṃ varaṃ ca dadāmi vaḥ || 2745 ||
[Analyze grammar]

yatkāṅkṣitaṃ vaḥ sarveṣāṃ tadvai brūta mudā yutāḥ || 2746 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vāmanasya mahātmanaḥ || 2747 ||
[Analyze grammar]

sarve te hṛṣṭamanaso devāḥ kaśyapanandanāḥ || 2748 ||
[Analyze grammar]

ūcuḥ prāñjalayo viṣṇuṃ surāḥ śakrapurogamāḥ || 2749 ||
[Analyze grammar]

brahmaṇo varadānena hṛtaṃ no nikhilaṃ jagat || 2750 ||
[Analyze grammar]

tapasā mahatā caiva vikrameṇa damena ca || 2751 ||
[Analyze grammar]

balinā daityamukhyena sarvajñena mahātmanā || 2752 ||
[Analyze grammar]

avadhyaḥ kila sarveśāṃ so'smākaṃ devasattama || 2753 ||
[Analyze grammar]

bhavānprabhavate tasya nānyaḥ kaścana suvrata || 2754 ||
[Analyze grammar]

tatprapadyāmahe sarvaṃ bhavantaṃ śaraṇārthinaḥ || 2755 ||
[Analyze grammar]

śaraṇyaṃ varadaṃ devaṃ sarvadevabhayāpaham || 2756 ||
[Analyze grammar]

ṛṣīṇāṃ ca hitārthāya lokānāṃ ca sureśvara || 2757 ||
[Analyze grammar]

priyārthaṃ ca tathādityāḥ kaśyapasya tathaiva ca || 2758 ||
[Analyze grammar]

kavyaṃ pitṝṇāmucitaṃ surāṇāṃ havyamuttamam || 2759 ||
[Analyze grammar]

asmākaṃ ca hitārthāya trailokyasya ca sattama || 2759 ||
[Analyze grammar]

pravartatāṃ mahābāho yathāpūrvaṃ surottama || 2760 ||
[Analyze grammar]

priyahetoradityāśca kāśyapasya tathaiva ca || 2760 ||
[Analyze grammar]

ānṛṇyārthaṃ sureśasya vāsavasya mahātmanaḥ || 2761 ||
[Analyze grammar]

pratyānaya mahendrasya trailokyamidamavyayam || 2762 ||
[Analyze grammar]

kratunā vājimeghena yajate sa hi dānavaḥ || 2763 ||
[Analyze grammar]

sarvartuguṇayuktena vidhidṛṣṭhena karmaṇā || 2763 ||
[Analyze grammar]

asmin sthāne tu te nātha trailokyasya gataiḥ saha || 2763 ||
[Analyze grammar]

yatpratyānayane yuktaṃ lokānāṃ tadvicintaya || 2764 ||
[Analyze grammar]

evamuktastadā devairviṣṇurvāmanarūpadhṛk || 2765 ||
[Analyze grammar]

praharṣayannuvācātha sarvāndevānidaṃ vacaḥ || 2766 ||
[Analyze grammar]

tasya yajñasakāśaṃ māṃ maharṣirvedapāragaḥ || 2767 ||
[Analyze grammar]

bṛhaspatirbṛhattejā nayatāmaṅgiraḥsutaḥ || 2768 ||
[Analyze grammar]

tasyāhaṃ samanuprāpto yajñavāṭaṃ surottamāḥ || 2769 ||
[Analyze grammar]

vicariṣye yathāyuktaṃ trailokyaharaṇāya vai || 2770 ||
[Analyze grammar]

tato bṛhaspatiḥ śrīmānanayadvāmanaṃ prabhum || 2771 ||
[Analyze grammar]

yajñavāṭaṃ mahātejā dānavendrasya dhīmataḥ || 2772 ||
[Analyze grammar]

mauñjī yajñopavītī ca chatrī daṇḍī dhvajī tathā || 2773 ||
[Analyze grammar]

vāmano dhūmraraktākṣo bhagavānbālarūpadhṛk || 2774 ||
[Analyze grammar]

taṃ gatvā yajñavāṭaṃ tu brahmarṣigaṇasevitam || 2775 ||
[Analyze grammar]

praviśanneva sa śrīmānyajñavāṭaṃ sureśvaraḥ || 2775 ||
[Analyze grammar]

ātmānameva bhagavānvarṇayāmāsa taṃ kratum || 2776 ||
[Analyze grammar]

lokeśvareśvaraḥ śrīmān surairbrahmapurogamaiḥ || 2776 ||
[Analyze grammar]

anvāsyamāno bhagavānavṛddho'pyatha vṛddhavat || 2776 ||
[Analyze grammar]

dānavādhipatestasya balervairocanasya ha || 2776 ||
[Analyze grammar]

yajñavāṭamacintyātmā jagāma surasattamaḥ || 2776 ||
[Analyze grammar]

pālito'pi hi daiteyaiḥ sāṃgrāmikaparicchadaiḥ || 2776 ||
[Analyze grammar]

dvāre dānavasaṃbādhe sahasaiva viveśa ha || 2776 ||
[Analyze grammar]

ṛtvigbhiścaiva mantrādyaiḥ sarvataḥ parivāritam || 2776 ||
[Analyze grammar]

daityadānavarājendramupatasthe baliṃ balī || 2776 ||
[Analyze grammar]

varṇayitvā yathānyāyaṃ yajñaṃ yajñaḥ sanātanaḥ || 2776 ||
[Analyze grammar]

vistareṇāmaraśreṣṭha prayogairvividhaistathā || 2776 ||
[Analyze grammar]

śukrādīnṛtvijaścāpi yajñakarmavicakṣaṇān || 2776 ||
[Analyze grammar]

sarvānevābhijagrāha cakāra ca niruttarān || 2776 ||
[Analyze grammar]

ārādatha balestasya ṛtvijāmabhitastathā || 2776 ||
[Analyze grammar]

yajñamātmānamevāsau hetubhiḥ kāraṇairvibhuḥ || 2776 ||
[Analyze grammar]

vaidikairaprakāśaiśca punarapyatha bhārata || 2776 ||
[Analyze grammar]

pratyakṣamṛṣisaṃghānāṃ varṇayāmāsa citraguḥ || 2776 ||
[Analyze grammar]

tato niruttarāndṛṣṭvā sopādhyāyānṛṣīṃśca tān || 2776 ||
[Analyze grammar]

avṛddhenāpi vṛddhāṃstānvāmanena mahaujasā || 2776 ||
[Analyze grammar]

adbhutaṃ cāpi mene sa virocanasuto balī || 2776 ||
[Analyze grammar]

mūrdhnā kṛtāñjaliścedamabravīddhṛṣṭavadvacaḥ || 2776 ||
[Analyze grammar]

kutastvaṃ ko'si kasyāsi kiṃ cehāsti prayojanam || 2776 ||
[Analyze grammar]

naivaṃvidhaḥ parijñāto dṛṣṭapūrvo mayā dvijaḥ || 2776 ||
[Analyze grammar]

bālo matimatāṃ śreṣṭho jñānavijñānakovidaḥ || 2776 ||
[Analyze grammar]

śiṣṭavāg rūpasaṃpanno manojñaḥ priyadarśanaḥ || 2776 ||
[Analyze grammar]

nedṛśāḥ santi devānāmṛṣīṇāmapi sūnavaḥ || 2776 ||
[Analyze grammar]

na nāgānāṃ na yakṣāṇāṃ nāsurāṇāṃ na rakṣasām || 2776 ||
[Analyze grammar]

na pitṝnāṃ na siddhānāṃ gandharvāṇāṃ tathaiva ca || 2776 ||
[Analyze grammar]

yo'si so'si namaste'stu brūhi kiṃ karavāṇi te || 2776 ||
[Analyze grammar]

ukta evaṃ hyacintyātmā balinā vāmanastadā || 2776 ||
[Analyze grammar]

provācopāyatattvajñaḥ smitapūrvamidaṃ vacaḥ || 2776 ||
[Analyze grammar]

aho yajño'sureśasya bahubhakṣaḥ susaṃskṛtaḥ || 2777 ||
[Analyze grammar]

pitāmahasyeva purā yajataḥ parameṣṭhinaḥ || 2778 ||
[Analyze grammar]

sureśvarasya śakrasya yamasya varuṇasya ca || 2779 ||
[Analyze grammar]

viśeṣitāstvayā yajñā dānavendra mahābala || 2780 ||
[Analyze grammar]

yajatā vājimeghena kratūnāṃ pravareṇa ha || 2781 ||
[Analyze grammar]

sarvapāpavināśāya svargamārgapradarśinā || 2782 ||
[Analyze grammar]

sarvakāmamayo hyeṣa saṃmato brahmavādinām || 2783 ||
[Analyze grammar]

kratūnāṃ pravaraḥ śrīmānaśvamedha iti smṛtaḥ || 2784 ||
[Analyze grammar]

suvarṇaśṛṅgo hi mahānubhāvo || 2785 ||
[Analyze grammar]

lokeśvaro vāyumayo mahātmā || 2786 ||
[Analyze grammar]

svargekṣaṇaḥ kāñcanagarbhagauraḥ || 2787 ||
[Analyze grammar]

sa viśvayoniḥ paramo hi medhyaḥ || 2788 ||
[Analyze grammar]

āsthāya vai vājinamāśvamedhikam || 2789 ||
[Analyze grammar]

iṣṭvā narā duṣkṛtamuttaranti || 2790 ||
[Analyze grammar]

yamāhurvai vedavido dvijendrā || 2791 ||
[Analyze grammar]

vaiśvānaraṃ vājinamāśvamedhikam || 2792 ||
[Analyze grammar]

yathāśramāṇāṃ pravaro gṛhāśramo || 2793 ||
[Analyze grammar]

yathā nṛṇāṃ pravarā brāhmaṇāśca || 2794 ||
[Analyze grammar]

yathāsurāṇāṃ pravaro bhavāniha || 2795 ||
[Analyze grammar]

tathā kratūnāṃ pravaro'śvamedhaḥ || 2796 ||
[Analyze grammar]

etacchrutvā tu daityendro vāmanena samīritam || 2797 ||
[Analyze grammar]

mudā paramayā yuktaḥ prāha daityapatirbaliḥ || 2798 ||
[Analyze grammar]

kasyāsi brāhmaṇaśreṣṭha kimicchasi dadāmi te || 2799 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi || 2800 ||
[Analyze grammar]

vāmana uvāca na rājyaṃ na ca yānāni na ratnāni na ca striyaḥ || 2801 ||
[Analyze grammar]

kāmaye yadi tuṣṭo'si dharme ca yadi te matiḥ || 2802 ||
[Analyze grammar]

gurvarthaṃ me grayacchasva padāni trīṇi dānava || 2803 ||
[Analyze grammar]

tvamagniśaraṇārthāya eṣa me paramo varaḥ || 2804 ||
[Analyze grammar]

vāmanasya vacaḥ śrutvā prāha daityapatirbaliḥ || 2804 ||
[Analyze grammar]

evamukto'suraśreṣṭhaḥ suraśreṣṭhena bhārata || 2804 ||
[Analyze grammar]

vītabhīḥ surasaṃghātamuvācedaṃ tato baliḥ || 2804 ||
[Analyze grammar]

baliruvāca tribhiḥ kiṃ tava viprendra padaiḥ pravadatāṃ vara || 2805 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ padānāṃ mārgatāṃ bhavān || 2806 ||
[Analyze grammar]

śukra uvāca mā dadasva mahābāho na taṃ vetsi mahāsura || 2807 ||
[Analyze grammar]

eṣa māyāpraticchanno bhagavānpravaro hariḥ || 2808 ||
[Analyze grammar]

vāmanaṃ rūpamāsthāya śakrapriyahitepsayā || 2809 ||
[Analyze grammar]

tvāṃ vañcayitumāyāto baṭurūpadharo vibhuḥ || 2810 ||
[Analyze grammar]

evamuktaḥ sa śukreṇa ciraṃ saṃcintya vai baliḥ || 2811 ||
[Analyze grammar]

balirdānavarājastu avajñāya tu tadvacaḥ || 2811 ||
[Analyze grammar]

praharṣeṇa samāyuktaḥ kiṃ ataḥ pātramiṣyate || 2812 ||
[Analyze grammar]

gṛhya haste tvasaṃbhrānto bhṛṅgāraṃ kanakāmayam || 2813 ||
[Analyze grammar]

baliruvāca viprendra prāṅmukhastiṣṭha sthito'si kamalekṣaṇa || 2814 ||
[Analyze grammar]

pratīccha dehi kiṃ bhūmiṃ kiṃmātrā bhoḥ padatrayam || 2815 ||
[Analyze grammar]

dattaṃ vaḥ pātaya jalaṃ naiva mithyā bhavedguruḥ || 2816 ||
[Analyze grammar]

śukra uvāca bho na deyaṃ kuto daitya vijñāto'yaṃ yathā dhruvam || 2817 ||
[Analyze grammar]

ko'yaṃ viṣṇuraho prītirvañcitastvaṃ na vañcitaḥ || 2818 ||
[Analyze grammar]

baliruvāca kathaṃ sa nātho'yaṃ viṣṇuryajñe svayamupasthitaḥ || 2819 ||
[Analyze grammar]

dāsyāmi devadevāya yad yadicchatyayaṃ prabhuḥ || 2820 ||
[Analyze grammar]

ko vānyaḥ pātrabhūto'smādviṣṇoḥ parataraṃ bhavet || 2821 ||
[Analyze grammar]

evamuktvā baliḥ śīghraṃ pātayāmāsa vai jalam || 2822 ||
[Analyze grammar]

vāmana uvāca padāni trīṇi daityendra paryāptāni mamānagha || 2823 ||
[Analyze grammar]

yanmayā pūrvamuktaṃ hi tattathā na tadanyathā || 2824 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ityetadvacanaṃ śrutvā vāmanasya mahaujasaḥ || 2824 ||
[Analyze grammar]

kṛṣṇājinottarīyaṃ sa kṛtvā vairocanistadā || 2824 ||
[Analyze grammar]

evamastviti daityeśo vākyamuktvārisūdanaḥ || 2824 ||
[Analyze grammar]

tato vārisamāpūrṇaṃ bhṛṅgāraṃ sa parāmṛśat || 2824 ||
[Analyze grammar]

vāmano hyasurendrasya cikīrṣuḥ kadanaṃ mahat || 2824 ||
[Analyze grammar]

kṣipraṃ prasārayāmāsa daityakṣayakaraṃ karam || 2824 ||
[Analyze grammar]

prāṅmukhaścāpi daityeśastasmai sumanasā jalam || 2824 ||
[Analyze grammar]

dātukāmaḥ kare yāvattāvattaṃ pratyabodhayat || 2824 ||
[Analyze grammar]

tasya tad rūpamālokya acintyasyāmitaujasaḥ || 2824 ||
[Analyze grammar]

abhūtapūrvaṃ devārthaṃ jihīrṣoḥ śriyamāsurīm || 2824 ||
[Analyze grammar]

iṅgitajño'grataḥ sthitvā prahrādastvabravīdvacaḥ || 2824 ||
[Analyze grammar]

prahrāda uvāca mā dadasva jalaṃ haste baṭorvāmanarūpiṇaḥ || 2824 ||
[Analyze grammar]

sa tvasau yena te pūrvaṃ nihataḥ prapitāmahaḥ || 2824 ||
[Analyze grammar]

viṣṇureva mahāprājñastvāṃ vañcayitumāgataḥ || 2824 ||
[Analyze grammar]

baliruvāca hanta tasmai pradāsyāmi devāyemaṃ pratigraham || 2824 ||
[Analyze grammar]

anugrahakaraṃ devamīdṛśaṃ jagataḥ prabhum || 2824 ||
[Analyze grammar]

brahmaṇo'pi garīyāṃsaṃ pātraṃ lapsyāmahe vayam || 2824 ||
[Analyze grammar]

avaśyaṃ cāsuraśreṣṭha dātavyaṃ dīkṣitena vai || 2824 ||
[Analyze grammar]

ityuktvāsurasaṃghānāṃ madhye vairocanistadā || 2824 ||
[Analyze grammar]

devāya pradadau tasmai padāni trīṇi viṣṇave || 2824 ||
[Analyze grammar]

prahrāda uvāca dānaveśvara mā dāstvaṃ viprāyāsmai pratigraham || 2824 ||
[Analyze grammar]

nainaṃ vipraśiśuṃ manye nedṛśo bhavati dvijaḥ || 2824 ||
[Analyze grammar]

rūpeṇānena daityendra satyametadbravīmi te || 2824 ||
[Analyze grammar]

nārasiṃhamahaṃ manye tameva punarāgatam || 2824 ||
[Analyze grammar]

evamuktastadā tena prahrādenāmitaujasā || 2824 ||
[Analyze grammar]

prahrādamabravīdvākyamidaṃ nirbhartsayanniva || 2824 ||
[Analyze grammar]

baliruvāca dehīti yācate yo hi pratyākhyāti ca yo'sura || 2824 ||
[Analyze grammar]

ubhayorapyalakṣyā vai bhāgastaṃ viśate naram || 2824 ||
[Analyze grammar]

pratijñāya tu yo vipre na dadāti pratigraham || 2824 ||
[Analyze grammar]

sa yāti narakaṃ pāpī mitragotrasamanvitaḥ || 2824 ||
[Analyze grammar]

alakṣmībhayabhīto'haṃ dadāmyasmai vasuṃdharām || 2824 ||
[Analyze grammar]

pratigrahītā cāpyanyaḥ kaścidasmāddvijo'tha vai || 2824 ||
[Analyze grammar]

nādhiko vidyate yasmāttaddadāmi vasuṃdharām || 2824 ||
[Analyze grammar]

hṛdayasya ca me tuṣṭiḥ parā bhavati dānava || 2824 ||
[Analyze grammar]

dṛṣṭvā vāmanarūpeṇa yācantaṃ dvijapuṅgavam || 2824 ||
[Analyze grammar]

eṣa tasmātpradāsyāmi na sthāsyāmi nivāritaḥ || 2824 ||
[Analyze grammar]

bhūyaśca prābravīdenaṃ vāmanaṃ baṭurūpiṇam || 2824 ||
[Analyze grammar]

svalpaiḥ svalpamate kiṃ te padaistribhiranuttamam || 2824 ||
[Analyze grammar]

kṛtsnāṃ dadāmi te vipra pṛthivīṃ sāgarairvṛtām || 2824 ||
[Analyze grammar]

vāmana uvāca na pṛthvīṃ kāmaye kṛtsnāṃ saṃtuṣṭo'smi padaistribhiḥ || 2824 ||
[Analyze grammar]

eṣa eva ruciṣyo me varo dānavasattama || 2824 ||
[Analyze grammar]

kṛtvārdhaṃ tanu siṃhasya narasyaiva paraṃ tathā || 2824 ||
[Analyze grammar]

devakāryapraticchannaḥ sarvabhūtasukhāvahaḥ || 2824 ||
[Analyze grammar]

devānāṃ kāryasiddhyarthaṃ nānāṃśe nitaḥ punaḥ || 2824 ||
[Analyze grammar]

karoti kadanaṃ netra duṣṭānāṃ pāpakarmiṇām || 2824 ||
[Analyze grammar]

eka eva asau devaḥ kāryārthe bahutāṃ gataḥ || 2824 ||
[Analyze grammar]

āpo bhūḥ khaṃ sarṣigaṇā devā jyotirgaṇādayaḥ || 2824 ||
[Analyze grammar]

vāyu anilendurddhā bhūdharā vīrudhādayaḥ || 2824 ||
[Analyze grammar]

yadaṃśabhūtāḥ sarve te sa eva punarāgataḥ || 2824 ||
[Analyze grammar]

ātmānaṃ baṭumāsthāya yayāca tvāṃ sureśvara || 2824 ||
[Analyze grammar]

na deyaṃ hi na deyaṃ hi iti me niścitā matiḥ || 2824 ||
[Analyze grammar]

sa kathaṃ yācate māṃ tu baṭurbhūtvā hariḥ svayam || 2824 ||
[Analyze grammar]

padāni trīṇi daityendra yajñavāṭe tataḥ punaḥ || 2824 ||
[Analyze grammar]

na vidyate sukṛtaṃ tāta yena sa dṛṣṭimāgataḥ || 2824 ||
[Analyze grammar]

yaṃ dhyāyanti ca manasā yogino niyame sthitāḥ || 2824 ||
[Analyze grammar]

brahmadevo bhavaścaiva yaṃ na paśyati cakṣuṣā || 2824 ||
[Analyze grammar]

niyamena vinā tāta bhaktyā vā bhajatā mayi || 2824 ||
[Analyze grammar]

īdṛśo yadi so bhūtaḥ ataḥ para karomi kim || 2824 ||
[Analyze grammar]

tataḥ śukro mahātejā nivavāra mahābalim || 2824 ||
[Analyze grammar]

kartavyaṃ naitadityevaṃ māyeyaṃ prāyikī nṛpa || 2824 ||
[Analyze grammar]

balirdānavarājastu avajñāya ca tadvacaḥ || 2824 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tathāstviti baliḥ procya sparśayāmāsa dānavaḥ || 2825 ||
[Analyze grammar]

kampayāmyaśayāmāsa tujena hṛdayena ca || 2825 ||
[Analyze grammar]

padāni trīṇi devāya viṣṇave'mitatejase || 2826 ||
[Analyze grammar]

dadau ca sodakaṃ daityo vāmanāya jagatpatiḥ || 2826 ||
[Analyze grammar]

asakṛtpratiṣiddho'pi śukreṇa prabhumantriṇā || 2826 ||
[Analyze grammar]

toye tu patite haste vāmano'bhūdavāmanaḥ || 2827 ||
[Analyze grammar]

sarvadevamayaṃ rūpaṃ darśayāmāsa vai prabhuḥ || 2828 ||
[Analyze grammar]

bhūḥ pādau dyauḥ śiraścāsya candrādityau ca cakṣuṣī || 2829 ||
[Analyze grammar]

pādāṅgulyaḥ piśācāśca hastāṅgulyaśca guhyakāḥ || 2830 ||
[Analyze grammar]

viśvedevāśca jānusthā jaṅghe sādhyāḥ surottamāḥ || 2831 ||
[Analyze grammar]

yakṣā nakheṣu saṃbhūtā lekhāścāpsarasastathā || 2832 ||
[Analyze grammar]

dṛṣṭirdhiṣṇyāni vipulāḥ keśāḥ sūryāṃśavastathā || 2833 ||
[Analyze grammar]

tārakā lomakūpāni lomāni ca maharṣayaḥ || 2834 ||
[Analyze grammar]

bāhavo vidiśaścāsya diśaḥ śrotraṃ tathaiva ca || 2835 ||
[Analyze grammar]

aśvinau śravaṇau cāsya nāsā vāyurmahābalaḥ || 2836 ||
[Analyze grammar]

prasādaścandramāścaiva mano dharmastathaiva ca || 2837 ||
[Analyze grammar]

satyamasyābhavadvāṇī jihvā devī sarasvatī || 2838 ||
[Analyze grammar]

grīvāditirmahādevī tāluḥ sūryaśca dīptamān || 2839 ||
[Analyze grammar]

dvāraṃ svargasya nābhirvai mitrastvaṣṭā ca vai bhruvau || 2840 ||
[Analyze grammar]

mukhaṃ vaiśvānaraścāsya vṛṣaṇau tu prajāpatiḥ || 2841 ||
[Analyze grammar]

hṛdayaṃ bhagavānbrahmā puṃstvaṃ vai kaśyapo muniḥ || 2842 ||
[Analyze grammar]

pṛṣṭhe'sya vasavo devā marutaḥ sarvasaṃdhiṣu || 2843 ||
[Analyze grammar]

sarvacchandāṃsi daśanā jyotīṃṣi vimalāḥ prabhāḥ || 2844 ||
[Analyze grammar]

uro rudro mahādevo dhairyaṃ cāsya mahārṇavaḥ || 2845 ||
[Analyze grammar]

udaraṃ cāsya gandharvā bhujagāśca mahābalāḥ || 2846 ||
[Analyze grammar]

lakṣmīrmedhā dhṛtiḥ kāntiḥ sarvavidyāśca vai kaṭiḥ || 2847 ||
[Analyze grammar]

lalāṭamasya paramaṃ svasthānaṃ paramātmanaḥ || 2848 ||
[Analyze grammar]

sarvajyotīṃṣi yānīha tapaḥ śakrastu devarāṭ || 2849 ||
[Analyze grammar]

tasya devādhidevasya tejaścāsīnmahātmanaḥ || 2850 ||
[Analyze grammar]

stanau kakṣau ca vedāśca oṣṭhau cāsya makhāḥ sthitāḥ || 2851 ||
[Analyze grammar]

iṣṭayaḥ paśubandhāśca dvijānāṃ ceṣṭitāni ca || 2852 ||
[Analyze grammar]

tasya devamayaṃ rūpaṃ dṛṣṭvā viṣṇormahāsurāḥ || 2853 ||
[Analyze grammar]

abhisarpanti saṃkruddhāḥ pataṃgā iva pāvakam || 2854 ||
[Analyze grammar]

śṛṇu nāmāni sarveṣāṃ rūpāṇyabhijanāni ca || 2855 ||
[Analyze grammar]

vaiśaṃpāyanaḥ etasminnantare devaṃ jṛmbhamāṇaṃ janārdanam || 2855 ||
[Analyze grammar]

ṛṣayo janalokasthā dṛṣṭvā devaṃ tathāvidham || 2855 ||
[Analyze grammar]

astuvanbhaktinamrāste sanakādyā munīśvarāḥ || 2855 ||
[Analyze grammar]

jaya deva jagannātha bhūtabhāvana bhāvana || 2855 ||
[Analyze grammar]

jaya viśva prabho viṣṇo jaya vāmana mādhava || 2855 ||
[Analyze grammar]

namaḥ sahasraśirase devadeva jagatpate || 2855 ||
[Analyze grammar]

jayācyuta hare viṣṇo jayājeya jagatpate || 2855 ||
[Analyze grammar]

natāḥ sma bhūtādhipamādidevaṃ || 2855 ||
[Analyze grammar]

jagajjanitraṃ sakalasya jantoḥ || 2855 ||
[Analyze grammar]

parāvareśaṃ paramaṃ vareṇyaṃ || 2855 ||
[Analyze grammar]

namo namaḥ satyajagatpate te || 2855 ||
[Analyze grammar]

viśvasya dhātāramaṇīyasāmaṇuṃ || 2855 ||
[Analyze grammar]

vedāntavedyaṃ paramāmananti || 2855 ||
[Analyze grammar]

tamādidevaṃ varadaṃ vareṇyaṃ || 2855 ||
[Analyze grammar]

natāḥ sma taṃ jagatāṃ patimādibhūtam || 2855 ||
[Analyze grammar]

namo namo jagannātha viṣṇo deva jagatpate || 2855 ||
[Analyze grammar]

tvāmeva vividhā vedā vadanti brahma śāśvatam || 2855 ||
[Analyze grammar]

jaya deva hare kṛṣṇa jaya vāmana pāvana || 2855 ||
[Analyze grammar]

tvayyeva sakalaṃ lokaṃ paśyāmo jagatīpate || 2855 ||
[Analyze grammar]

sarvātman sarvabhūteśa namaste'stu janārdana || 2855 ||
[Analyze grammar]

iti stuto jagannātho vyajṛmbhata jagatpatiḥ || 2855 ||
[Analyze grammar]

samakṣaṃ sarvabhūtānāṃ yāvadbrahmāṇḍasaṃsthitaḥ || 2855 ||
[Analyze grammar]

dakṣiṇo'pyasya devasya pādapadmadalaṃ prabhum || 2855 ||
[Analyze grammar]

brahmalokaṃ samāyāti brahmaṇā tatra pūjitaḥ || 2855 ||
[Analyze grammar]

itaraśca mahāpādaḥ padmakiṃjalkasaṃnibhaḥ || 2855 ||
[Analyze grammar]

rasātalagatasyātha śeṣasyopari saṃsthitaḥ || 2855 ||
[Analyze grammar]

tatra nāgāḥ parivṛtāḥ samānarcuḥ padaṃ mahat || 2855 ||
[Analyze grammar]

evaṃ vijṛmbhatastasya bāhavo vividhābhavan || 2855 ||
[Analyze grammar]

sahasrabāhavo viṣṇoḥ pūrvāṃ diśamupāyayuḥ || 2855 ||
[Analyze grammar]

yābhyāṃ sahasramanye tu vāruṇīṃ ca tathāpare || 2855 ||
[Analyze grammar]

kauberīmapare viṣṇoḥ sahasraṃ bāhavo'bhavan || 2855 ||
[Analyze grammar]

antarā ca sahasrāṇi bāhūnāṃ yānti cakriṇaḥ || 2855 ||
[Analyze grammar]

kecicchaṅkhaṃ samādaghmuḥ kecicchārṅgaṃ vicikṣipuḥ || 2855 ||
[Analyze grammar]

anye khaḍgān samājahrurapare śaktitomarān || 2855 ||
[Analyze grammar]

anye parighasaktāḥ syuritare pāśino bhavan || 2855 ||
[Analyze grammar]

bahūni subahūnyāsanbhīmarūpāṇi saṃtatam || 2855 ||
[Analyze grammar]

evaṃ vicitrarūpo'sau vyajṛmbhata jagatpatiḥ || 2855 ||
[Analyze grammar]

vaiśaṃpāyanaḥ etasminnantare kruddhā dānavāḥ śastrayodhinaḥ || 2855 ||
[Analyze grammar]

abhipeturjagannāthaṃ jṛmbhamāṇamitastataḥ || 2855 ||
[Analyze grammar]

natāḥ sma he bhūpatimādidevam || 2855 ||
[Analyze grammar]

iti stuto jagannātho vyajṛmbhata jagatpatiḥ || 2855 ||
[Analyze grammar]

jaya bhāvana vāmana || 2855 ||
[Analyze grammar]

tyayyeva sakalaṃ lokaṃ paśyāmo jagatīpate || 2855 ||
[Analyze grammar]

sarvātma sarvabhūteśa namaste'stu janārdana || 2855 ||
[Analyze grammar]

iti stuto jagannātho vyajṛmbhata jagatpatiḥ || 2855 ||
[Analyze grammar]

samakṣaṃ sarvabhūtānāṃ || 2855 ||
[Analyze grammar]

āyudhāni ca mukhyāni dānavānāṃ mahātmanām || 2856 ||
[Analyze grammar]

vipracittiḥ śibiḥ śaṅkurayaḥśaṅkustathaiva ca || 2857 ||
[Analyze grammar]

ayaḥśirā aśvaśirā hayagrīvaśca vīryavān || 2858 ||
[Analyze grammar]

vegavān ketumānugraḥ sogravyagro mahāsuraḥ || 2859 ||
[Analyze grammar]

puṣkaraḥ puṣkalaścaiva sāśvo'śvapatireva ca || 2860 ||
[Analyze grammar]

prahrādo'śvaśirāḥ kumbhaḥ saṃhrādo gaganapriyaḥ || 2861 ||
[Analyze grammar]

anuhrādo hariharau varāhaḥ saṃharo'rujaḥ || 2862 ||
[Analyze grammar]

vṛṣaparvā virūpākṣo aticandraḥ sulocanaḥ || 2863 ||
[Analyze grammar]

niṣprabhaḥ suprabhaḥ śrīmāṃstathaiva ca nirūdaraḥ || 2864 ||
[Analyze grammar]

ekacakro mahācakro dvicakraḥ kālasaṃnibhaḥ || 2865 ||
[Analyze grammar]

ekavaktro mahāvaktro vidyujjihvograkarmakṛt || 2865 ||
[Analyze grammar]

śarabhaḥ śalabhaścaiva kuṇapaḥ kulapaḥ krathaḥ || 2866 ||
[Analyze grammar]

bṛhatkīrtirmahāgarbhaḥ śaṅkukarṇo mahādhvaniḥ || 2867 ||
[Analyze grammar]

dīrghajihvo'rkavadano mṛdubāhurmṛdupriyaḥ || 2868 ||
[Analyze grammar]

vāyurgaviṣṭho namuciḥ śambaro vikṣaro mahān || 2869 ||
[Analyze grammar]

candrahantā krodhahantā krodhavardhana eva ca || 2870 ||
[Analyze grammar]

kālakaḥ kālakākṣaśca vṛtraḥ krodho vimokṣaṇaḥ || 2871 ||
[Analyze grammar]

gaviṣṭhaśca haviṣṭhaśca pralambo narakaḥ pṛthuḥ || 2872 ||
[Analyze grammar]

candratāpanavātāpī ketumānbaladarpitaḥ || 2873 ||
[Analyze grammar]

asilomā pulomā ca bāṣkalaḥ pramado madaḥ || 2874 ||
[Analyze grammar]

śṛgālavadanaścaiva karālaḥ keśireva ca || 2875 ||
[Analyze grammar]

ekākṣaśca varāhaśca tuhuṇḍaḥ sṛmalaḥ sṛpaḥ || 2876 ||
[Analyze grammar]

ete cānye ca bahavaḥ kramamāṇaṃ trivikramam || 2877 ||
[Analyze grammar]

upatasthurmahātmānaṃ viṣṇuṃ daityagaṇāstadā || 2878 ||
[Analyze grammar]

pāśodyatakarāḥ ke'pi vyāditāsyāḥ kharasvanāḥ || 2879 ||
[Analyze grammar]

śataghnīcakrahastāśca vajrahastāstathāpare || 2880 ||
[Analyze grammar]

khaḍgapaṭṭiśahastāśca paraśvadhadharāḥ pare || 2881 ||
[Analyze grammar]

prāsamudgarahastāśca tathā parighapāṇayaḥ || 2882 ||
[Analyze grammar]

mahāśanivyagrakarā śūlahastā mahābalāḥ || 2883 ||
[Analyze grammar]

mahāmudgarahastāśca gadāhastāstathā pare || 2883 ||
[Analyze grammar]

mahāvṛkṣodyatakarāstathaiva ca dhanurdharāḥ || 2884 ||
[Analyze grammar]

mahāpaṭṭiśahastāśca tathā musalapāṇayaḥ || 2884 ||
[Analyze grammar]

gadābhuśuṇḍihastāśca vajrahastāstathāpare || 2885 ||
[Analyze grammar]

asikampanahastāśca dānavā yuddhadurmadāḥ || 2886 ||
[Analyze grammar]

nānāpraharaṇā ghorā nānāveṣā mahābalāḥ || 2887 ||
[Analyze grammar]

kūrmakukkuṭavaktrāśca hastivaktrāstathāpare || 2888 ||
[Analyze grammar]

kharoṣṭravadanāścaiva varāhavadanāstathā || 2889 ||
[Analyze grammar]

bhīmā makaravaktrāśca śiśumāramukhāstathā || 2890 ||
[Analyze grammar]

mārjāraśukavaktrāśca dīrghavaktrāśca dānavaḥ || 2891 ||
[Analyze grammar]

guruḍānanāḥ khaḍgamukhā mayūravadanāstathā || 2892 ||
[Analyze grammar]

aśvavaktrā babhruvaktrā ghorā mṛgamukhāstathā || 2893 ||
[Analyze grammar]

śākhāmṛgānanāḥ śūrā chāgāvimahiṣānanāḥ || 2893 ||
[Analyze grammar]

sārameyumukhā raudrāḥ krauñcavaktrāśca dānavāḥ || 2893 ||
[Analyze grammar]

uṣṭraśalyakavaktrāśca krauñcavaktrāś dānavāḥ || 2894 ||
[Analyze grammar]

nakulaśyenavaktrāśca pārāvatamukhāstathā || 2895 ||
[Analyze grammar]

cakravākamukhāścaiva godhāvaktrāstathāpare || 2896 ||
[Analyze grammar]

nakraghorānanāḥ krūrā ṛkṣaśārdūlavaktrakāḥ || 2896 ||
[Analyze grammar]

khaḍgisiṃhamukhāścaiva mayūradanāstathā || 2896 ||
[Analyze grammar]

tathā mṛgānanāḥ śūrā gojāvimahiṣānanāḥ || 2897 ||
[Analyze grammar]

sārameyamukhā raudrāścāṣṭavaktrāśca dānavāḥ || 2897 ||
[Analyze grammar]

kṛkalāsamukhāścaiva vyāghravaktrāstathāpare || 2898 ||
[Analyze grammar]

ṛkṣaśārdūlavaktrāśca siṃhavaktrāstathāpare || 2899 ||
[Analyze grammar]

nakrameṣānanāḥ krūrā anye ca garuḍānanāḥ || 2899 ||
[Analyze grammar]

khaḍgaśyenamukhāścaiva mayūravadanāstathā || 2899 ||
[Analyze grammar]

gajendracarmavasanāstathā kṛṣṇājināmbarāḥ || 2900 ||
[Analyze grammar]

cīrasaṃvṛtagātrāśca tathā phalakavāsasaḥ || 2901 ||
[Analyze grammar]

uṣṇīṣiṇo mukuṭinastathā kuṇḍalino'surāḥ || 2902 ||
[Analyze grammar]

kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ || 2903 ||
[Analyze grammar]

nānāveṣadharā daityā nānāmālyānulepanāḥ || 2904 ||
[Analyze grammar]

svānyāyudhāni dīptāni pragṛhyāsurasattamāḥ || 2905 ||
[Analyze grammar]

kramamāṇaṃ hṛṣīkeśamupatiṣṭhanti dānavāḥ || 2906 ||
[Analyze grammar]

kecicchūlaiḥ samājaghnuranye parighasāyukaiḥ || 2906 ||
[Analyze grammar]

kuntaiḥ kuṭhāraiḥ parighairasibhistomaraiḥ śaraiḥ || 2906 ||
[Analyze grammar]

bāhubhirmuṣṭibhiścaiva talairdantairnakhaistathā || 2906 ||
[Analyze grammar]

yathāśakti yathāyogaṃ kuryuryuddhaṃ hi dānavāḥ || 2906 ||
[Analyze grammar]

pramathya sarvāndaiteyānpādahastatalaiḥ prabhuḥ || 2907 ||
[Analyze grammar]

jahāra tridivaṃ devastribhirvikramaṇairhariḥ || 2907 ||
[Analyze grammar]

daityendrān sa samāgatya bāhubhiśca tathā parān || 2907 ||
[Analyze grammar]

niḥśeṣaṃ dānavabalaṃ cakāra harirīśvaraḥ || 2907 ||
[Analyze grammar]

rūpaṃ kṛtvā mahākāyaṃ jahārāśu sa medinīm || 2908 ||
[Analyze grammar]

trailokyaṃ kramamāṇasya dyutirādityasaṃbhavā || 2908 ||
[Analyze grammar]

tasya vikramato bhūmiṃ candrādityau stanāntare || 2909 ||
[Analyze grammar]

nabhaḥ prakramamāṇasya sakthideśe vyavasthitau || 2910 ||
[Analyze grammar]

paraṃ vikramamāṇasya jānudeśe vyavasthitau || 2911 ||
[Analyze grammar]

viṣṇoramitavīryasya vadantyevaṃ dvijātayaḥ || 2912 ||
[Analyze grammar]

jitvā lokatrayaṃ kṛtsnaṃ hatvā cāsurapuṃgavān || 2913 ||
[Analyze grammar]

dadau śakrāya vasudhāṃ harirlokanamaskṛtaḥ || 2914 ||
[Analyze grammar]

puraṃdarāya pradadau trailokyaṃ puruṣottamaḥ || 2914 ||
[Analyze grammar]

prītastasmai sureśāya dadau viṣṇururukramaḥ || 2914 ||
[Analyze grammar]

sutalaṃ nāma pātālamaghastādvasudhātale || 2915 ||
[Analyze grammar]

balerdattaṃ bhagavatā viṣṇunā prabhaviṣṇunā || 2916 ||
[Analyze grammar]

tadavāpyāsuraśreṣṭhaścakāra matimuttamām || 2917 ||
[Analyze grammar]

rasātalatale vāsamakarodasurādhipaḥ || 2918 ||
[Analyze grammar]

tatrasthaśca mahātejā dhyānaṃ paramamāsthitaḥ || 2919 ||
[Analyze grammar]

uvāca vacanaṃ dhīmānviṣṇuṃ lokanamaskṛtam || 2920 ||
[Analyze grammar]

kiṃ mayā deva kartavyaṃ brūhi sarvamaśeṣataḥ || 2921 ||
[Analyze grammar]

pātāle vasatā prabho || 2921 ||
[Analyze grammar]

śāsanaṃ tava viśveśa || 2921 ||
[Analyze grammar]

tato daityādhipaṃ prāha devo viṣṇuḥ surottamaḥ || 2921 ||
[Analyze grammar]

viṣṇuruvāca dadāmi te mahābhāga parituṣṭo'smi te'sura || 2922 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi || 2923 ||
[Analyze grammar]

evamuktvā tato viṣṇuratha bhūyo'surādhipam || 2923 ||
[Analyze grammar]

mā ca śakrasya vacanaṃ pratihāsīḥ kathaṃcana || 2924 ||
[Analyze grammar]

ahamājñāpayāmi tvāṃ śreyaścaivamavāpsyasi || 2925 ||
[Analyze grammar]

evamuktvā tadā viṣṇu narekaśaḥ surādhipam || 2925 ||
[Analyze grammar]

atha daityādhipaṃ prāha viṣṇurdevādhipānujaḥ || 2926 ||
[Analyze grammar]

vācā paramayā devo vareṇyaḥ prabhurīśvaraḥ || 2927 ||
[Analyze grammar]

yattvayā salilaṃ dattaṃ gṛhītaṃ pāṇinā mayā || 2928 ||
[Analyze grammar]

tasmātte daitya devebhyo nāsti jātu bhayaṃ kvacit || 2929 ||
[Analyze grammar]

te tasminparituṣṭiśca varaṃ caitacchṛṇuṣva me || 2929 ||
[Analyze grammar]

devadānavasaṃghānāṃ na te jīvitasaṃkṣayaḥ || 2929 ||
[Analyze grammar]

amaratvaṃ hi bhavato nāsti mṛtyuḥ pitustava || 2929 ||
[Analyze grammar]

dhyāhi māṃ satataṃ daitya matkathāparamo bhava || 2929 ||
[Analyze grammar]

sutalaṃ nāma pātālaṃ tatra tvaṃ sānugo vasa || 2930 ||
[Analyze grammar]

sarvadaitygaṇaiḥ sārdhaṃ matprasādānmahāsura || 2931 ||
[Analyze grammar]

na ca te devadevasya śakrasyāmitatejasaḥ || 2932 ||
[Analyze grammar]

śāsanaṃ pratihantavyaṃ smaratā śāsanaṃ mama || 2933 ||
[Analyze grammar]

devatāścāpi te sarvāḥ pūjyā eva mahāsura || 2934 ||
[Analyze grammar]

pātālavāsino nityaṃ mānyāstava maharṣayaḥ || 2934 ||
[Analyze grammar]

prāpsyase ca mahābhāga divyān kāmānyathepsitān || 2935 ||
[Analyze grammar]

iha cāmutra cākṣayyānvividhāṃśca paricchadān || 2936 ||
[Analyze grammar]

daityādhipatyaṃ ca sadā matprasādādavāpsyasi || 2937 ||
[Analyze grammar]

bhogāṃśca vividhān samyag yajñāṃśca sahadakṣiṇān || 2938 ||
[Analyze grammar]

yadā caitāṃ mayā proktāṃ maryādāṃ cālayiṣyasi || 2939 ||
[Analyze grammar]

bandhiṣyanti tadā hi tvāṃ nāgapāśā mahābalāḥ || 2940 ||
[Analyze grammar]

namaskāryāśca te nityaṃ mahendrādyā divaukasaḥ || 2941 ||
[Analyze grammar]

mama jyeṣṭhaḥ suraśreṣṭhaḥ śāsanaṃ pratigṛhyatām || 2942 ||
[Analyze grammar]

baliruvāca devadeva mahābhāga śaṅkhacakragadādhara || 2943 ||
[Analyze grammar]

surāsuraguruśreṣṭha sarvalokamaheśvara || 2944 ||
[Analyze grammar]

namas karomi deveśaṃ tvāṃ sadā jagatīpate || 2944 ||
[Analyze grammar]

tvameva mama govinda śaraṇaṃ nānya eva hi || 2944 ||
[Analyze grammar]

cintayāmi jagannātha tvāmeva satataṃ hare || 2944 ||
[Analyze grammar]

idaṃ mama hare viṣṇo vadasvādya hitaṃ vibho || 2944 ||
[Analyze grammar]

tatrāsato me pātāle bhāgaṃ brūhi surottama || 2945 ||
[Analyze grammar]

kathaṃ tatra mayā stheyaṃ vibudhānāṃ maheśvara || 2945 ||
[Analyze grammar]

mamānnamaśanaṃ deva prāśanārthamariṃdama || 2946 ||
[Analyze grammar]

tadvadasva suraśreṣṭha tṛptiryena mamākṣayā || 2947 ||
[Analyze grammar]

bhagavānuvāca aśrotriyaṃ śrāddamadhītamavratam || 2948 ||
[Analyze grammar]

adakṣiṇaṃ yajñamanṛtvijā hutam || 2949 ||
[Analyze grammar]

aśraddhayā dattamasaṃskṛtaṃ havir || 2950 ||
[Analyze grammar]

ete pradattāstava daitya bhāgāḥ || 2951 ||
[Analyze grammar]

puṇyaṃ maddveṣiṇāṃ yacca madbhaktadveṣiṇāṃ tathā || 2952 ||
[Analyze grammar]

kathāsu mama daityendra kathyamānāsu yatra ha || 2952 ||
[Analyze grammar]

aśṛṇvanyo naro gacchettasya saṃvatsarārjitam || 2952 ||
[Analyze grammar]

yatnena mahatā vāpi tava sarvaṃ bhaviṣyati || 2952 ||
[Analyze grammar]

aśuśrūṣurharedvidyāṃ sā tavāstu bale parā || 2952 ||
[Analyze grammar]

śudrānnamaśnatām yeṣāṃ puṇyaṃ yaccārjitaṃ mahat || 2952 ||
[Analyze grammar]

kṣudravidyārjitaṃ puṇyaṃ śrutismṛtivivarjitam || 2952 ||
[Analyze grammar]

vedoktaṃ yatparityajya dharmamanyaṃ prakurvataḥ || 2952 ||
[Analyze grammar]

krayavikrayasaktānāṃ puṇyaṃ yaccāgnihotriṇām || 2953 ||
[Analyze grammar]

aśraddhayā ca yaddānaṃ dadatām yajatāṃ yathā || 2954 ||
[Analyze grammar]

tatsarvaṃ tava daityendra matprasādādbhaviṣyati || 2955 ||
[Analyze grammar]

śaradṛtau dinaikaṃ ca rājyaṃ tava bhaviṣyati || 2955 ||
[Analyze grammar]

pānabhojanasaṃyuktaṃ lakṣyāyuḥkīrtikāri ca || 2955 ||
[Analyze grammar]

brahmakṣatriyaviṭśūdra bandināṃ surapūjitam || 2955 ||
[Analyze grammar]

sarvakāmasusaṃpūrṇaṃ madprasādādbhaviṣyati || 2955 ||
[Analyze grammar]

vaiśaṃpāyana uvāca etacchrutvā tu vacanaṃ balirviṣṇormahātmanaḥ || 2956 ||
[Analyze grammar]

praṇamya pātālatalaṃ yayau vāsāya bhārata || 2956 ||
[Analyze grammar]

evamastviti taṃ proktvā pātālamasuro gataḥ || 2957 ||
[Analyze grammar]

gateṣvatha mahābāhurviṣnuḥ satyaparākramaḥ || 2957 ||
[Analyze grammar]

cintayāmāsa bhagavānpravibhāgaṃ jitestadā || 2957 ||
[Analyze grammar]

atha cintayatastasya devā brahmādayo nṛpa || 2957 ||
[Analyze grammar]

te gatā jatvare cainaṃ bhagavantaṃ mahādyutim || 2957 ||
[Analyze grammar]

divyāṃ vai surarājyajña sattvopāyāni nisvanaiḥ || 2957 ||
[Analyze grammar]

pātālaṃ pātito divyā nigṛhāṇaṃ ca te kṣayāḥ || 2957 ||
[Analyze grammar]

niṣekamidaṃ sarvaṃ kṛtaṃ te'surasūdanaḥ || 2957 ||
[Analyze grammar]

kṛṣṇāṣiṣa mahābāho vibhāgaṃ cintayattadā || 2957 ||
[Analyze grammar]

abravīcca mahābāho rūpendro dānavāntakṛt || 2957 ||
[Analyze grammar]

indro madhurayā vācā pālyatāṃ tridivaṃ punaḥ || 2957 ||
[Analyze grammar]

praviveśa mahābhāgo devājñāṃ pratipālayan || 2958 ||
[Analyze grammar]

etasminnantare cāpi viṣṇustridaśapūjitaḥ || 2958 ||
[Analyze grammar]

jāmbavantaṃ samāhūya vacanaṃ cedamabravīt || 2958 ||
[Analyze grammar]

macchāsanaṃ samādāya bherī saṃtāḍyatāmiti || 2958 ||
[Analyze grammar]

jāmbavānatha tacchrutvā bherīṃ saṃnādayanbahu || 2958 ||
[Analyze grammar]

yatheṣṭaṃ saṃpravartantāṃ kriyāḥ sarvā munīśvara || 2958 ||
[Analyze grammar]

devāḥ svasthānamāyantu daityāḥ sarve hatāśrayāḥ || 2958 ||
[Analyze grammar]

na bhayaṃ vidyate kiṃcijjitaṃ bhagavatā jagat || 2958 ||
[Analyze grammar]

baliḥ praviṣṭo'tha rasātalaṃ mahad || 2958 ||
[Analyze grammar]

daityā gatāḥ sāgarameva śeṣāḥ || 2958 ||
[Analyze grammar]

svasthaṃ jagatsarvamidaṃ munīśvarāḥ || 2958 ||
[Analyze grammar]

kriyāḥ kriyatāṃ mahatīstapodhanāḥ || 2958 ||
[Analyze grammar]

vimucyantāṃ guhāḥ sarvāḥ parvatasyātha devatāḥ || 2958 ||
[Analyze grammar]

sadā vedā hyadhīyantāṃ śīghraṃ nākaṃ prapadyatām || 2958 ||
[Analyze grammar]

brāhmaṇāḥ svasti vo nityaṃ na bhayaṃ vidyate kvacit || 2958 ||
[Analyze grammar]

viṣṇurvikramato rājyaṃ jahāra balikaṇṭakāt || 2958 ||
[Analyze grammar]

ityuktvā jāmbavānṛkṣaḥ sthito merośca mastake || 2958 ||
[Analyze grammar]

samāghnanbahuśastūryamājñayā keśavasya hi || 2958 ||
[Analyze grammar]

tasya bherīravaṃ sarvaṃ jagadvikṣobhya saṃsthitam || 2958 ||
[Analyze grammar]

pṛthivīmantarikṣaṃ ca pātālaṃ ca samaspṛśat || 2958 ||
[Analyze grammar]

śrutvā tu bherīravamādimūrter || 2958 ||
[Analyze grammar]

ājñākṛtaṃ sāgaraghoṣakalpam || 2958 ||
[Analyze grammar]

lokāśca sarve sacarācarāśca || 2958 ||
[Analyze grammar]

svasthānamāyānti bhayaṃ vimucya || 2958 ||
[Analyze grammar]

bhagavānapi rājyānāṃ pravibhāgaṃ cakāra ha || 2959 ||
[Analyze grammar]

dadau pūrvāṃ diśaṃ caindrīṃ śakrāyāmitatejase || 2960 ||
[Analyze grammar]

yāmyāṃ yamāya devāya pitṛrājñe mahātmane || 2961 ||
[Analyze grammar]

paścimām tu diśaṃ prādādvaruṇāya mahātmane || 2962 ||
[Analyze grammar]

uttarāṃ ca kuberāya yakṣādhipataye diśam || 2963 ||
[Analyze grammar]

aghastānnāgarājāya somāyordhvāṃ diśaṃ dadau || 2964 ||
[Analyze grammar]

evaṃ vibhajya trailokyaṃ viṣṇurbalavatāṃ varaḥ || 2965 ||
[Analyze grammar]

vāsave ca pratiṣṭhāpya trailokyādhipatirmahān || 2965 ||
[Analyze grammar]

śokāpanayanaṃ cakre devānāmajitaḥ prabhuḥ || 2965 ||
[Analyze grammar]

akṣayaṃ cāmṛtatvaṃ ca dadau jāmbavate hariḥ || 2965 ||
[Analyze grammar]

śokāpanayanaṃ dattvā devānāṃ surapūjitaḥ || 2965 ||
[Analyze grammar]

jagāma tridivaṃ devaḥ pūjyamāno maharṣibhiḥ || 2966 ||
[Analyze grammar]

nāradena jagannāthaḥ stūto devaiśca pūjitaḥ || 2966 ||
[Analyze grammar]

vāmanaḥ sarvabhūteṣu pratiṣṭāpyaiva vāsavam || 2967 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 42B

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: