Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca yadā bāṇapure vīraḥ so'niruddhaḥ sahoṣayā || 1 ||
[Analyze grammar]

saṃniruddho narendreṇa bāṇena balisūnunā || 2 ||
[Analyze grammar]

tadā devīṃ sa kaumārīṃ rakṣārthaṃ śaraṇaṃ gataḥ || 3 ||
[Analyze grammar]

yadgītamaniruddhena devyāḥ stotramidaṃ śṛṇu || 4 ||
[Analyze grammar]

anantamakṣayaṃ divyamādidevaṃ sanātanam || 5 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya pravaraṃ prathamaṃ prabhum || 6 ||
[Analyze grammar]

caṇḍīṃ kātyāyanīṃ devīmāryāṃ lokanamaskṛtām || 7 ||
[Analyze grammar]

mahendraviṣṇubhaginīṃ sarvadevanamaskṛtām || 7 ||
[Analyze grammar]

varadāṃ kīrtayiṣyāmi nāmabhirharisaṃstutaiḥ || 8 ||
[Analyze grammar]

ṛsibhirdaivataiścaiva vākpuṣpairarcitāṃ śubhām || 9 ||
[Analyze grammar]

tāṃ devīṃ sarvadehasthāṃ sarvadevanamaskṛtām || 10 ||
[Analyze grammar]

mahendraviṣṇubhaginīṃ namasyāmi hitāya vai || 11 ||
[Analyze grammar]

manasā bhāvaśuddhena śuciḥ stoṣye kṛtāñjaliḥ || 12 ||
[Analyze grammar]

gautamīṃ kaṃsabhayadāṃ yaśodānandavardhinīm || 13 ||
[Analyze grammar]

medhyāṃ gokulasaṃbhūtāṃ nandagopasya nandinīm || 14 ||
[Analyze grammar]

prajñāṃ dakṣāṃ śivāṃ saumyāṃ danuputrapramardinīm || 15 ||
[Analyze grammar]

tāṃ devīṃ sarvadehasthāṃ sarvabhūtanamaskṛtām || 16 ||
[Analyze grammar]

darśanīṃ pūranīṃ māyāṃ śaśivaktrāṃ śaśiprabhām || 17 ||
[Analyze grammar]

śāntiṃ dhruvāṃ ca jananīṃ mohanīṃ śoṣaṇīṃ tathā || 18 ||
[Analyze grammar]

sevyāṃ devaiḥ sarṣigaṇaiḥ sarvadevanamaskṛtām || 19 ||
[Analyze grammar]

kālīṃ kātyāyanīṃ devīṃ bhayadāṃ bhayanāśanīm || 20 ||
[Analyze grammar]

kanyāṃ kapālinīṃ devīṃ saumyāṃ tridaśapūjitām || 20 ||
[Analyze grammar]

kātyāyanīṃ kāmagamāṃ trinetrāṃ brahmacāriṇīm || 21 ||
[Analyze grammar]

saudāminīṃ megharavāṃ vetālīṃ vipulānanām || 22 ||
[Analyze grammar]

yūthasyādyāṃ mahābhāgāṃ śakunīṃ revatīṃ tathā || 23 ||
[Analyze grammar]

tithīnāṃ pañcamīṃ ṣaṣṭhīṃ paurṇamāsīṃ caturdaśīm || 24 ||
[Analyze grammar]

saptaviṃśati ṛkṣāṇi nadyaḥ sarvā diśo daśa || 25 ||
[Analyze grammar]

nagaropavanodyāna dvārāṭṭālakavāsinīm || 26 ||
[Analyze grammar]

hrīṃ śrīṃ gaṅgāṃ ca gāndhārīṃ yoginīṃ yogadāṃ satām || 27 ||
[Analyze grammar]

kīrtimāśāṃ diśaṃ sparśāṃ namasyāmi sarasvatīm || 28 ||
[Analyze grammar]

vedānāṃ mātaraṃ caiva sāvitrīṃ bhaktavatsalām || 29 ||
[Analyze grammar]

tapasvinīṃ śāntikarīmekānaṃśāṃ sanātanīm || 30 ||
[Analyze grammar]

kauberīṃ madirāṃ caṇḍāmilāṃ malayavāsinīm || 31 ||
[Analyze grammar]

bhūtadhātrīṃ bhayakarīṃ kūṣmāṇḍīṃ kusumapriyām || 32 ||
[Analyze grammar]

dāriṇīṃ madirāvāsāṃ vindhyakailāsavāsinīm || 33 ||
[Analyze grammar]

varāṅganāṃ siṃharathāṃ bahurūpāṃ vṛṣadhvajām || 34 ||
[Analyze grammar]

durlabhāṃ durjayāṃ durgāṃ niśumbhabhayadarśinīṃ || 35 ||
[Analyze grammar]

surapriyāṃ surāṃ devīṃ vajrapāṇyanujāṃ śivām || 36 ||
[Analyze grammar]

kirātīṃ cīravasanāṃ corasenānamaskṛtām || 37 ||
[Analyze grammar]

ājyapāṃ somapāṃ saumyāṃ sarvaparvatavāsinīṃ || 38 ||
[Analyze grammar]

niśumbhaśumbhamathanīṃ gajakumbhopamastanīṃ || 39 ||
[Analyze grammar]

jananīṃ siddhasenasya siddhacāraṇasevitām || 40 ||
[Analyze grammar]

varāṃ kumāraprabhavāṃ pārvatīṃ parvatātmajām || 41 ||
[Analyze grammar]

pañcāśaddevakanyānāṃ patnyo devagaṇasya ca || 42 ||
[Analyze grammar]

kadrūputrasahasrasya putrapautravarastriyaḥ || 43 ||
[Analyze grammar]

mātā pitā jaganmānyā divi devāpsarogaṇaiḥ || 44 ||
[Analyze grammar]

ṛṣipatnīgaṇānāṃ ca yakṣagandharvayoṣitām || 45 ||
[Analyze grammar]

vidyādharāṇāṃ nārīṣu sādhvīṣu manujāsu ca || 46 ||
[Analyze grammar]

evametāsu nārīṣu sarvabhūtāśrayā hyasi || 47 ||
[Analyze grammar]

namaskṛtāsi trailokye kiṃnarodgītasevite || 48 ||
[Analyze grammar]

acintyā hyaprameyāsi yāsi sāsi namo'stu te || 49 ||
[Analyze grammar]

ebhirnāmabhiranyaiśca kīrtitā hyasi gautami || 50 ||
[Analyze grammar]

tvatprasādādavighnena kṣipraṃ mucyeya bandhanāt || 51 ||
[Analyze grammar]

avekṣasva viśālākṣi pādau te śaraṇaṃ vraje || 52 ||
[Analyze grammar]

sarveṣāmeva bandhānāṃ mokṣaṇaṃ kartumarhasi || 53 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca candrasūryāgnimārutāḥ || 54 ||
[Analyze grammar]

aśvinau vasavaścaiva dhātā bhūmirdiśo daśa || 55 ||
[Analyze grammar]

marutaḥ sahaparjanyo dhātā bhūmirdiśo daśa || 55 ||
[Analyze grammar]

gāvo nakṣatravaṃśāśca grahā nadyo hradāstathā || 56 ||
[Analyze grammar]

saritaḥ sāgarāścaiva nānāvidyādharoragāḥ || 57 ||
[Analyze grammar]

tathā nāgāḥ suparṇāśca gandharvāpsarasāṃ gaṇāḥ || 58 ||
[Analyze grammar]

kṛtsnaṃ jagadidaṃ proktaṃ devyā nāmānukīrtanāt || 59 ||
[Analyze grammar]

devyāḥ stavamimaṃ puṇyaṃ yaḥ paṭhetsusamāhitaḥ || 60 ||
[Analyze grammar]

sā devī saptame māsi varamagryaṃ prayacchati || 61 ||
[Analyze grammar]

aṣṭādaśabhujā devī divyābharaṇabhūṣitā || 62 ||
[Analyze grammar]

hāraśobhitasarvāṅgī mukuṭojjvalabhūṣaṇā || 63 ||
[Analyze grammar]

kātyāyani stūyase tvaṃ varade vāmalocane || 64 ||
[Analyze grammar]

varamagryaṃ prayacchasi || 64 ||
[Analyze grammar]

ataḥ stavīmi tāṃ devīṃ || 64 ||
[Analyze grammar]

namo'stu te mahādevi suprītā hi bhajasva mām || 65 ||
[Analyze grammar]

prayacchasva varaṃ hyāyuḥ puṣṭiṃ caiva kṣamāṃ dhṛtim || 66 ||
[Analyze grammar]

devī uvāca prayacchāmi varaṃ hyāyuḥ puṣṭiṃ caiva kṣamāṃ dhṛtim || 66 ||
[Analyze grammar]

bandhanastho vimucyeyaṃ satyametadbhavediti || 66 ||
[Analyze grammar]

śrutvā kāmānavāpnoti kāṅkṣitānmanujaḥ sadā || 66 ||
[Analyze grammar]

evaṃ stutā mahādevī durgā durgaparākramā || 67 ||
[Analyze grammar]

sāṃnidhyaṃ kalpayāmāsa aniruddhasya bandhane || 68 ||
[Analyze grammar]

aniruddhahitārthāya devī śaraṇavatsalā || 69 ||
[Analyze grammar]

baddhaṃ bāṇapure vīramaniruddhaṃ vyamokṣayat || 70 ||
[Analyze grammar]

sāntvayāmāsa taṃ vīramaniruddhamamarṣaṇam || 71 ||
[Analyze grammar]

prasādaṃ darśayāmāsa aniruddhasya bandhane || 72 ||
[Analyze grammar]

pūjayāmāsa tāṃ vīraḥ so'niruddhaḥ pratāpavān || 71 ||
[Analyze grammar]

nāgapāśena baddhasya tasyoṣāhṛtacetasaḥ || 73 ||
[Analyze grammar]

sphoṭayitvā karāgreṇa panñjaraṃ vajrasaṃnibham || 74 ||
[Analyze grammar]

ruddhaṃ bāṇapure vīraṃ sāniruddhamabhāṣata || 75 ||
[Analyze grammar]

sāntvayantī vaco devī prasādābhimukhī tadā || 76 ||
[Analyze grammar]

cakrāyudho mokṣayitāniruddha || 77 ||
[Analyze grammar]

tvāṃ bandhanādāśu sahasva kālam || 78 ||
[Analyze grammar]

chittvā tu bāṇasya sahasrabāhuṃ || 79 ||
[Analyze grammar]

purīṃ nijāṃ neṣyati daityasūdanaḥ || 80 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
cakrāyudho bāhusahasramājau || 80 ||
[Analyze grammar]

chittvāśu cakreṇa baleḥ sutasya || 80 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yadāniruddhaṃ saha bāṇaputryā || 80 ||
[Analyze grammar]

netuṃ khagendreṇa hariḥ pravṛttaḥ || 80 ||
[Analyze grammar]

mahāsure bāṇa udīrṇacakre || 80 ||
[Analyze grammar]

nyakkāramāsannataraṃ niśamya || 80 ||
[Analyze grammar]

pitṛtvabāṇasya sa bāhucakram || 80 ||
[Analyze grammar]

cakrāyudho gṛhya tadāniruddhaṃ || 80 ||
[Analyze grammar]

pure mahābāṇa suparṇa cakre || 80 ||
[Analyze grammar]

nipātito bāhuviśīrṇagātraḥ || 80 ||
[Analyze grammar]

dīrghamāyuḥ prayacchāmi yatheyaṃ paramā stutiḥ || 80 ||
[Analyze grammar]

bandhanastho vimucyeta satyametadbhaviṣyati || 80 ||
[Analyze grammar]

tato'niruddhaḥ punareva devīṃ || 81 ||
[Analyze grammar]

tuṣṭāva hṛṣṭaḥ śaśikāntavaktraḥ || 82 ||
[Analyze grammar]

namo'stu te devi varaprade śive || 83 ||
[Analyze grammar]

namo'stu te devi surārināśini || 84 ||
[Analyze grammar]

namo'stu te kāmacare sadā śive || 85 ||
[Analyze grammar]

namo'stu te mahiṣasurārimardini || 85 ||
[Analyze grammar]

namo'stu te sarvahitaiṣiṇi priye || 86 ||
[Analyze grammar]

namo'stu te bhītikari dviṣāṃ sadā || 87 ||
[Analyze grammar]

namo'stu te bandhanamokṣakāriṇi || 88 ||
[Analyze grammar]

brahmāṇīndrāṇi rudrāṇi bhūtabhavyabhave śive || 89 ||
[Analyze grammar]

trāhi māṃ sarvaduḥkhebhyo nārāyaṇi namo'stu te || 90 ||
[Analyze grammar]

namo'stu te jagannāthe priye dānte mahāvrate || 91 ||
[Analyze grammar]

rudrapriye jaganmātarnārāyaṇi namo'stu te || 91 ||
[Analyze grammar]

priyabhakte jaganmātaḥ śailaputri vasuṃdhare || 92 ||
[Analyze grammar]

trāhi māṃ tvaṃ viśālākṣi nārāyaṇi namo'stu te || 93 ||
[Analyze grammar]

trāyasva sarvaduḥkhebhyo dānavānāṃ bhayaṃkari || 94 ||
[Analyze grammar]

rudrapriye mahābhage bhaktānāmārtināśini || 94 ||
[Analyze grammar]

namāmi śirasā devīṃ bandhanastho vimokṣitaḥ || 94 ||
[Analyze grammar]

rakṣa māṃ sarvapāpebhyo nārāyaṇi namo'stute || 94 ||
[Analyze grammar]

namo'stu te mahādevi śailaputri vasuṃdhare || 94 ||
[Analyze grammar]

sarvaduḥkhabhayatrāsāttrāhi māṃ parameśvari || 94 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tathetyuktvā rateḥ putraṃ durgā durgaparākramā || 94 ||
[Analyze grammar]

tamāśu bandhanānmuktvā kṣaṇādantaradhīyata || 94 ||
[Analyze grammar]

āryāstavamimaṃ puṇyaṃ yaḥ paṭhetsusamāhitaḥ || 95 ||
[Analyze grammar]

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 96 ||
[Analyze grammar]

bandhanastho vimucyeta satyametadbhavediti || 96 ||
[Analyze grammar]

devyāḥ stotramidaṃ divyaṃ nityaṃ yaḥ paṭhate naraḥ || 96 ||
[Analyze grammar]

sā devī saptame māsi varamagryaṃ prayacchati || 96 ||
[Analyze grammar]

svādhanaṃ svāyuṣastuṣṭiḥ puṣṭiścaiva kṣamā dhṛtiḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 35

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: