Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

tato'ntarikṣādevāśu prāsādopari viṣṭhitā || 1 ||
[Analyze grammar]

prādyumniṃ vacanaṃ prāha ślakṣṇaṃ madhurayā girā || 2 ||
[Analyze grammar]

cakṣurdattvā tu sā tasmai kṛtvā cātmanidarśanam || 3 ||
[Analyze grammar]

taṃ vivikte tu vai deśe sā vākyamidamabravīt || 4 ||
[Analyze grammar]

api te kuśalaṃ vīra sarvatra yadunandana || 5 ||
[Analyze grammar]

ahastāvatpradoṣo vā kaccidgacchati te sukham || 6 ||
[Analyze grammar]

śṛṇuṣva tvaṃ mahābāho vijñaptiṃ me ratīsuta || 7 ||
[Analyze grammar]

uṣāyā mama sakhyāstu vākyaṃ vakṣyāmi tattvataḥ || 8 ||
[Analyze grammar]

svapne tu yā tvayā dṛṣṭā strībhāvaṃ cāpi lambhitā || 9 ||
[Analyze grammar]

bibharti hṛdayena tvāṃ tayā saṃpreṣitāsmyaham || 10 ||
[Analyze grammar]

rudatī jṛmbhatī caiva niḥśvasantī muhurmuhuḥ || 11 ||
[Analyze grammar]

tvaddarśanaparā saumya kāminī paritapyate || 12 ||
[Analyze grammar]

yadi tvaṃ yāsyase vīra dhārayiṣyati jīvitam || 13 ||
[Analyze grammar]

adarśanena maraṇaṃ tasyā nāstyatra saṃśayaḥ || 14 ||
[Analyze grammar]

yadi nārīsahasraṃ te hṛdisthaṃ yadunandana || 15 ||
[Analyze grammar]

striyāḥ kāmayamānāyāḥ kartavyā hastadhāraṇā || 16 ||
[Analyze grammar]

tvaṃ ca tasyā varotsarge devyā datto manorathaḥ || 17 ||
[Analyze grammar]

citrapaṭṭaṃ mayā dattaṃ tvaccihnaṃ vīkṣya jīvati || 18 ||
[Analyze grammar]

tadutsaṅge samāropya jīvate darśanepsayā || 18 ||
[Analyze grammar]

sānukrośo yaduśreṣṭha bhava tasyā manorathe || 19 ||
[Analyze grammar]

uṣā te patate mūrdhnā vayaṃ ca yadunandana || 20 ||
[Analyze grammar]

śrūyatāṃ codbhavastasyāḥ kulaṃ śīlaṃ ca yādṛśam || 21 ||
[Analyze grammar]

saṃsthānaṃ prakṛtiṃ cāsyāḥ pitaraṃ ca bravīmi te || 22 ||
[Analyze grammar]

vairocanisuto vīro bāṇo nāma mahāsuraḥ || 23 ||
[Analyze grammar]

sa rājā śoṇitapure tasya tvāmicchate sutā || 24 ||
[Analyze grammar]

tvadbhāvagatacittā sā tvāmṛte na hi jīvati || 25 ||
[Analyze grammar]

manorathakṛto bhartā devyā datto na saṃśayaḥ || 26 ||
[Analyze grammar]

tvatsaṃgamātsā suśroṇī prāṇāndhārayate śubhā || 27 ||
[Analyze grammar]

citralekhāvacaḥ śrutvā so'niruddho'bravīdidam || 28 ||
[Analyze grammar]

dṛṣṭā svapne mayā sā hi tanmattaḥ śṛṇu śobhane || 29 ||
[Analyze grammar]

tataḥ prabuddhe na labhe śarma naiva ratiṃ sakhi || 29 ||
[Analyze grammar]

rūpaṃ kāntiṃ matiṃ caiva saṃyogaṃ ruditaṃ tathā || 30 ||
[Analyze grammar]

evaṃ sarvamahorātraṃ muhyāmi paricintayan || 31 ||
[Analyze grammar]

yadyahaṃ samanugrāhyo yadi sakhyaṃ tvamicchasi || 32 ||
[Analyze grammar]

nayasva citralekhe māṃ draṣṭumicchāmyahaṃ priyām || 33 ||
[Analyze grammar]

īpsitaṃ tasya vijñāya sāniruddhasya bhāvinā || 33 ||
[Analyze grammar]

citralekhā tatastuṣṭā tatheti ca tamabravīt || 33 ||
[Analyze grammar]

kāmasaṃtāpasaṃtaptaḥ priyāsaṃgamakātaraḥ || 34 ||
[Analyze grammar]

eṣo'ñjalirmayā baddhaḥ satyaṃ svapnaṃ kuruṣva me || 35 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā citralekhā varāpsarāḥ || 36 ||
[Analyze grammar]

saphalo'dya mama kleśaḥ sakhyā me yatprayācitam || 37 ||
[Analyze grammar]

īpsitaṃ tasya vijñāya aniruddhasya bhāminī || 38 ||
[Analyze grammar]

citralekhā tatastuṣṭā tatheti ca tamabravīt || 39 ||
[Analyze grammar]

vārtālāpaiḥ sumadhuraiḥ kāṅkṣitārtho'pi nidrayā || 39 ||
[Analyze grammar]

nimīlitākṣaḥ so'bhavannṛpa śārdūlavikramaḥ || 39 ||
[Analyze grammar]

sukeśyA vacanaṃ ślāghyaṃ jahāra saha śayyayā || 39 ||
[Analyze grammar]

dvyadhikaṃ ayutaṃ bhūpa trimuhūrtamanavegataḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 34

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: