Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

atha dvāravatīṃ prāpya sthitā sā bhavanāntike || 1 ||
[Analyze grammar]

pravṛttiharaṇārthāya citralekhā vyacintayat || 2 ||
[Analyze grammar]

atha cintayatī sā tu buddhim vṛttiviniścitām || 3 ||
[Analyze grammar]

nāradaṃ dadṛśe tatra dhyāyantamudake munim || 4 ||
[Analyze grammar]

arcayantaṃ jagannāthaṃ manasā viṣṇumīśvaram || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā citralekhā tu harṣeṇotphullalocanā || 5 ||
[Analyze grammar]

upasṛtyābhivādyātha tatra cādhomukhī sthitā || 6 ||
[Analyze grammar]

nāradastvāśiṣaṃ dattvā citralehkāmathābravīt || 7 ||
[Analyze grammar]

kimarthamiha saṃprāptā śrotumicchāmi tattvataḥ || 8 ||
[Analyze grammar]

devarṣimatha taṃ divyaṃ nāradaṃ lokapūjitam || 9 ||
[Analyze grammar]

kṛtāñjalipuṭā bhūtvā citralekhābravīdvacaḥ || 10 ||
[Analyze grammar]

bhagavañchrūyatāṃ vākyaṃ dautyenāhamihāgatā || 11 ||
[Analyze grammar]

aniruddhaṃ mune netuṃ yadarthaṃ ca śṛṇuṣva me || 12 ||
[Analyze grammar]

nagare śoṇitapure bāṇo nāma mahāsuraḥ || 13 ||
[Analyze grammar]

tasya kanyā varārohā nāmnā coṣeti viśrutā || 14 ||
[Analyze grammar]

bhagavan sānuraktā ca prādyumnau puruṣottame || 15 ||
[Analyze grammar]

devyā varātisargeṇa tasyā bhartā vinirmitaḥ || 16 ||
[Analyze grammar]

taṃ ca netuṃ samāyātā tatra siddhiṃ vidhatsva me || 17 ||
[Analyze grammar]

mayā nīte'niruddhe tu nagaraṃ śoṇitāhvayam || 18 ||
[Analyze grammar]

praVrttiḥ puṇḍarīkākṣe tvayākhyeyā mahāmune || 19 ||
[Analyze grammar]

avaśyaṃ bhavitā caiva kṛṣṇena saha saṃgamaḥ || 20 ||
[Analyze grammar]

bāṇasya sumahān saṃkhye divyo hi sa mahāsuraḥ || 21 ||
[Analyze grammar]

na ca śakto'niruddhastaṃ jetuṃ yuddhe mahāsuram || 22 ||
[Analyze grammar]

sahasrabāhumāyāntaṃ jayetkṛṣṇo mahābhujaḥ || 23 ||
[Analyze grammar]

bhagavatsaṃnikarṣeṇa siddhaṃ me kāryamīhitam || 24 ||
[Analyze grammar]

hṛtaḥ pravṛttiṃ kṛtvā me so'niruddhaḥ kathaṃ bhavet || 24 ||
[Analyze grammar]

kathaṃ kruddho hṛṛṣīkeśastrailokyadahanakṣamaḥ || 24 ||
[Analyze grammar]

kathaṃ hi puṇḍarīkākṣo jñāpito'sau bhavedidam || 25 ||
[Analyze grammar]

tvatprasādācca bhagavanna me kṛṣṇādbhayaṃ bhavet || 26 ||
[Analyze grammar]

sa hi tattvārthadṛṣṭistu aniruddhaḥ kathaṃ hriyet || 27 ||
[Analyze grammar]

kruddho hi sa mahābāhustrailokyamapi nirdahet || 28 ||
[Analyze grammar]

pautraśokābhisaṃtaptaḥ śāpena sa daheta mām || 29 ||
[Analyze grammar]

etāvarthau hi bhagavaṃścintituṃ vai tvamarhasi || 30 ||
[Analyze grammar]

yathā hyuṣā labhetkāntaṃ mama caivābhayaṃ bhavet || 31 ||
[Analyze grammar]

ityevamukto bhagavāṃścitralekhāṃ sa nāradaḥ || 32 ||
[Analyze grammar]

uvāca ca śubhaṃ vākyaṃ mā bhaistvaṃ samayaṃ śṛṇu || 33 ||
[Analyze grammar]

tvayā nīte'niruddhe tu kanyāveśma praveśite || 34 ||
[Analyze grammar]

yadi yuddhaṃ bhavettatra smartavyo'haṃ śucismite || 35 ||
[Analyze grammar]

mamaiṣa paramaḥ kāmo yuddhaṃ draṣṭuṃ manorame || 36 ||
[Analyze grammar]

yaddṛṣṭvā ca bhavetprītiḥ pravṛttiśca dṛḍhā bhavet || 37 ||
[Analyze grammar]

gṛhyatāṃ tāmasī vidyā sarvalokapramohinī || 38 ||
[Analyze grammar]

kṛtakṛtyā tato devi eṣa vidyāṃ dadāmyaham || 39 ||
[Analyze grammar]

evamukte tu vacane nāradena maharṣiṇā || 40 ||
[Analyze grammar]

tatheti vacanaṃ prāha citralekhā manojavā || 41 ||
[Analyze grammar]

abhivādya mahātmānamṛṣīṇāṃ nāradaṃ varam || 42 ||
[Analyze grammar]

niraikṣatāniruddhasya gṛhaṃ gatvāntarikṣagā || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 33

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: