Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 29F

janamejaya uvāca bhānumatyāpaharaṇaṃ vijayaṃ keśavasya ca || 1 ||
[Analyze grammar]

chālikyānayanaṃ caiva devalokānmahāmune || 2 ||
[Analyze grammar]

krīḍāṃ ca sāgare divyāṃ kṛṣṇīnāmatitejasām || 3 ||
[Analyze grammar]

aśrauṣaṃ paramāścaryaṃ mune dharmabhṛtāṃ vara || 4 ||
[Analyze grammar]

vajranābhavadhaṃ hyuktaṃ nikumbhavadhakīrtane || 5 ||
[Analyze grammar]

tanme kautūhalaṃ śrotuṃ prasādādbhavato mune || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca hanta te kīrtayiṣyāmi vajranābhavadhaṃ nṛpa || 7 ||
[Analyze grammar]

vijayaṃ caiva kāmasya sāmbasya ca mahātmanaḥ || 8 ||
[Analyze grammar]

meroḥ sānau narapate tapaścakre mahāsuraḥ || 9 ||
[Analyze grammar]

vajranābha iti khyāto niścitaḥ samitiṃjayaḥ || 10 ||
[Analyze grammar]

tasya tuṣṭo mahātejā brahmā lokapitāmahaḥ || 11 ||
[Analyze grammar]

vareṇa cchandayāmāsa tapasā paritoṣitaḥ || 12 ||
[Analyze grammar]

avadhyatāṃ sa devebhyo vavre dānavasattamaḥ || 13 ||
[Analyze grammar]

puraṃ vajrapuraṃ caiva sarvaratnamayaṃ śubham || 14 ||
[Analyze grammar]

svacchandena praveśaśca na vāyorapi bhārata || 15 ||
[Analyze grammar]

acintitena kāmānāmupapattirnarādhipa || 16 ||
[Analyze grammar]

śākhānagaramukhyānāṃ saṃvāhānāṃ śatāni ca || 17 ||
[Analyze grammar]

nagarasyāprameyasya samantājjanamejaya || 18 ||
[Analyze grammar]

tathā tadabhavattasya varadānena bhārata || 19 ||
[Analyze grammar]

uvāsa vajranagare vajranābho mahāsuraḥ || 20 ||
[Analyze grammar]

koṭiśo varalabdhaṃ tamasurāḥ parivārya te || 21 ||
[Analyze grammar]

ūṣurvajrapure rājan saṃvāheṣu tathaiva ca || 22 ||
[Analyze grammar]

śākhānagaramukhyeṣu ramyeṣu ca narādhipa || 23 ||
[Analyze grammar]

hṛṣṭapuṣṭapramuditā nṛpa devasya śatravaḥ || 24 ||
[Analyze grammar]

vajranābho'tha duṣṭātmā varadānena darpitaḥ || 25 ||
[Analyze grammar]

purasya cātmanaścaiva jagadbādhitumudyataḥ || 26 ||
[Analyze grammar]

mahendramabravīdgatvā devalokaṃ viśāṃ pate || 27 ||
[Analyze grammar]

ahamīśitumicchāmi trailokyaṃ pākaśāsana || 28 ||
[Analyze grammar]

atha vā me prayacchasva yuddhaṃ devagaṇeśvara || 29 ||
[Analyze grammar]

sāmānyaṃ hi jagatkṛtsnaṃ kāśyapānāṃ mahātmanām || 30 ||
[Analyze grammar]

sa bṛhaspatinā sārdhaṃ mantrayitvā sureśvaraḥ || 31 ||
[Analyze grammar]

vajranābhaṃ suraśreṣṭhaḥ provāca kuruvaṃśaja || 32 ||
[Analyze grammar]

satreṣu dīkṣitaḥ saumya kaśyapo naḥ pitā muniḥ || 33 ||
[Analyze grammar]

tasminvṛtte yathā nyāyyaṃ tathā sa hi kariṣyati || 34 ||
[Analyze grammar]

tataḥ sa pitaraṃ gatvā kaśyapaṃ dānavo'bravīt || 35 ||
[Analyze grammar]

yathoktaṃ devarājena tamuvācātha kaśyapaḥ || 36 ||
[Analyze grammar]

satre kṛtte kariṣyāmi yathā nyāyyaṃ bhaviṣyati || 37 ||
[Analyze grammar]

tvaṃ tu vajrapure putra vasa gaccha samāśritaḥ || 38 ||
[Analyze grammar]

evamukte vajranābhaḥ svameva nagaraṃ gataḥ || 39 ||
[Analyze grammar]

mahendro'pi yayau devo dvārakāṃ dvāramālinīm || 40 ||
[Analyze grammar]

gatvā cāntarhito devo vāsudevamathābravīt || 41 ||
[Analyze grammar]

vajranābhasya vṛttāntaṃ tamuvāca janārdanaḥ || 42 ||
[Analyze grammar]

śaurerupasthito deva vājimedho mahākratuḥ || 43 ||
[Analyze grammar]

tasminvṛtte vajranābhaṃ pātayiṣyāmi vāsava || 44 ||
[Analyze grammar]

tatropāyaṃ praveśe tu cintayāvaḥ satāṃ gate || 45 ||
[Analyze grammar]

nānicchayā praveśo'sti tatra vāyorapi prabho || 46 ||
[Analyze grammar]

tato gato devarājo vāsudevena satkṛtaḥ || 47 ||
[Analyze grammar]

vājimedhe ca saṃprāpte vasudevasya bhārata || 48 ||
[Analyze grammar]

tasminyajñe vartamāne praveśārthaṃ surottamau || 49 ||
[Analyze grammar]

cintayāmāsaturvīrau devarājācyutāv ubhau || 50 ||
[Analyze grammar]

tatra yajñe vartamāne sunāṭyena naṭastadā || 51 ||
[Analyze grammar]

maharṣīṃstoṣayāmāsa bhadranāmeti nāmataḥ || 52 ||
[Analyze grammar]

taṃ vareṇa muniśreṣṭhāśchandayāmāsurātmavān || 53 ||
[Analyze grammar]

sa vavre tu naṭo bhadro varaṃ deveśvaropamaḥ || 54 ||
[Analyze grammar]

devendrakṛṣṇacchandena sarasvatyā pracoditaḥ || 55 ||
[Analyze grammar]

prāṇipatya muniśreṣṭhānaśvamedhe samāgatān || 56 ||
[Analyze grammar]

bhojyo dvijānāṃ sarveṣāṃ bhaveyaṃ munisattamāḥ || 57 ||
[Analyze grammar]

saptadvīpāṃ ca pṛthivīṃ vicareyamimāmaham || 58 ||
[Analyze grammar]

prasiddhākāśagamanaḥ satkurvaṃśca viśeṣataḥ || 59 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ sthāvarā ye ca jaṅgamāḥ || 60 ||
[Analyze grammar]

yasya yasya va veṣeṇa praviśeyamahaṃ khalu || 61 ||
[Analyze grammar]

mṛtasya jīvato vāpi bhāvenotpāditasya vā || 62 ||
[Analyze grammar]

sa bhūyastādṛśaḥ syāṃ vai jarārogavivarjitaḥ || 63 ||
[Analyze grammar]

tuṣyeyurmunayo nityamanye ca mama sarvadā || 64 ||
[Analyze grammar]

evamastviti sa prokto brāhmaṇairnṛpate naṭaḥ || 65 ||
[Analyze grammar]

saptadvīpāṃ vasumatīṃ paryaṭatyamaropamaḥ || 66 ||
[Analyze grammar]

purāṇi dānavendrāṇāmuttarāṃśca kurūṃstathā || 67 ||
[Analyze grammar]

bhadrāśvān ketumālāṃśca kālāpadvīpameva ca || 68 ||
[Analyze grammar]

parvaṇīsu tu sarvāsu dvārakāṃ yadumaṇḍitām || 69 ||
[Analyze grammar]

āyāti varadattaḥ sa lokavīra mahānaṭaḥ || 70 ||
[Analyze grammar]

tato haṃsāndhārtarāṣṭrāndevalokanivāsinaḥ || 71 ||
[Analyze grammar]

uvāca bhagavāñchakraḥ sāntvayitvā sureśvaraḥ || 72 ||
[Analyze grammar]

bhavanto bhrātaro'smākaṃ kāśyapā devapakṣiṇaḥ || 73 ||
[Analyze grammar]

vimānavāhā devānāṃ sukṛtīnāṃ tathaiva ca || 74 ||
[Analyze grammar]

devānāmasti kartavyaṃ kāryaṃ śatruvadhānvitam || 75 ||
[Analyze grammar]

tatkartavyaṃ na mantraśca bhettavyo vaḥ kathaṃcana || 76 ||
[Analyze grammar]

akurvatāṃ devatājñāmugro daṇḍaḥ patedapi || 77 ||
[Analyze grammar]

sarvatrāpratiṣiddhaṃ vo gamanaṃ haṃsasattamāḥ || 78 ||
[Analyze grammar]

gatvāpraveśyamanyeṣāṃ vajranābhapurottamam || 79 ||
[Analyze grammar]

ito'ntaḥpuravāpīṣu caradhvamucitaṃ hi vaḥ || 80 ||
[Analyze grammar]

tasyāsti kanyāratnaṃ hi trailokyātiśayaṃ śubham || 81 ||
[Analyze grammar]

nāmnā prabhāvatī nāma candrābheva prabhāvatī || 82 ||
[Analyze grammar]

varadānena sā labdhā mātrā kila varānanā || 83 ||
[Analyze grammar]

haimavatyā mahādevyāḥ sakāśāditi naḥ śrutam || 84 ||
[Analyze grammar]

svayaṃvarā ca sā kanyā bandhubhiḥ sthāpitā satī || 85 ||
[Analyze grammar]

ātmecchayā patiṃ haṃsā varayiṣyati śobhanā || 86 ||
[Analyze grammar]

tadbhavadbhirguṇā vācyāḥ pradyumnasya mahātmanaḥ || 87 ||
[Analyze grammar]

sadbhūtāḥ kularūpasya śīlasya vayasastathā || 88 ||
[Analyze grammar]

yadā sā raktabhāvā ca vajranābhasutā satī || 89 ||
[Analyze grammar]

tasyāḥ sakāśātsaṃdeśo nayitavyaḥ samādhinā || 90 ||
[Analyze grammar]

pradyumnasya punastasmādānayadhvaṃ tathaiva ca || 91 ||
[Analyze grammar]

svabuddhyā prāptakālaṃ ca saṃvidheyaṃ hitaṃ mama || 92 ||
[Analyze grammar]

netravaktraprasādaśca kartavyastatra sarvathā || 93 ||
[Analyze grammar]

tathā tathā guṇā vācyāḥ pradyumnasya mahātmanaḥ || 94 ||
[Analyze grammar]

yathā yathā prabhāvatyā manastatra bhavetsthiram || 95 ||
[Analyze grammar]

vṛttāntaścānudivasaṃ pradeyo mama sarvathā || 96 ||
[Analyze grammar]

dvāravatyāṃ ca kṛṣṇasya bhraturmama yavīyasaḥ || 97 ||
[Analyze grammar]

tāvad yatnaśca kartayaḥ pradyumno yāvadātmavit || 98 ||
[Analyze grammar]

paryāvartedvarārohāṃ vajranābhasutāṃ vibhuḥ || 99 ||
[Analyze grammar]

avadhyāste tu devānāṃ brahmaṇo varadarpitāḥ || 100 ||
[Analyze grammar]

devaputrairhi hantavyāḥ pradyumnapramukhairyudhi || 101 ||
[Analyze grammar]

naṭo dattavarastasya veṣamāsthāya yādavāḥ || 102 ||
[Analyze grammar]

pradyumnādyā gamiṣyanti vajranābhavināśanāḥ || 103 ||
[Analyze grammar]

etacca sarvaṃ kartavyamanyacca svayameva hi || 104 ||
[Analyze grammar]

prāptakālaṃ vidhātavyamasmākaṃ priyakāmyayā || 105 ||
[Analyze grammar]

praveśastatra devānāṃ nāsti haṃsāḥ kathaṃcana || 106 ||
[Analyze grammar]

vajranābhepsite tatra praveśaḥ khalu sarvathā || 107 ||
[Analyze grammar]

vaiśaṃpāyana uvāca te vāsavavacaḥ śrutvā haṃsā vajrapuraṃ yayuḥ || 108 ||
[Analyze grammar]

pūrvocitaṃ hi gamanaṃ tatra teṣāṃ janādhipa || 109 ||
[Analyze grammar]

te dīrghikāsu ramyāsu nipeturvīra pakṣiṇaḥ || 110 ||
[Analyze grammar]

padmotpalairāvṛtāsu kañcanaiḥ sparśanakṣamaiḥ || 111 ||
[Analyze grammar]

te vai nadanto madhuraṃ saṃskṛtāpūrvabhāṣiṇaḥ || 112 ||
[Analyze grammar]

pūrvamapyāgatāste tu vismayaṃ janayanti hi || 113 ||
[Analyze grammar]

antaḥpuropabhogyāsu cerūrvāpīṣu te nṛpa || 114 ||
[Analyze grammar]

iṣṭāste vajranābhasya triviṣṭapanivāsinaḥ || 115 ||
[Analyze grammar]

ālapantaḥ sumadhuraṃ dhārtarāṣṭrā janeśvara || 116 ||
[Analyze grammar]

sa tānuvāca daiteyo dhartarāṣṭrānidaṃ vacaḥ || 117 ||
[Analyze grammar]

triviṣṭape nityaratā bhavantaścārubhāṣiṇaḥ || 118 ||
[Analyze grammar]

yadaivehotsavo'smākaṃ bhavadbhiravagamyate || 119 ||
[Analyze grammar]

āgantavyaṃ jālapādāḥ svamidaṃ bhavatāṃ gṛham || 120 ||
[Analyze grammar]

viśrabdhaṃ ca praveṣṭavyaṃ triviṣṭapanivāsibhiḥ || 121 ||
[Analyze grammar]

te tathoktāḥ śakunayo vajranābhena bhārata || 122 ||
[Analyze grammar]

tathotyuktvā hi viviśurdānavendraniveśanam || 123 ||
[Analyze grammar]

cakruḥ paricayaṃ te ca devakāryavyapekṣayā || 124 ||
[Analyze grammar]

mānuṣālāpinaste tu kathāścakruḥ pṛthagvidhāḥ || 125 ||
[Analyze grammar]

vaṃśabaddhāḥ kāśyapānāṃ sarvakalyāṇabhāginām || 126 ||
[Analyze grammar]

striyo remurviśeṣeṇa śṛṇvantyaḥ saṃgatāḥ kathāḥ || 127 ||
[Analyze grammar]

tato vicaratīṃ haṃsā dadṛśuścāruhāsinīm || 128 ||
[Analyze grammar]

prabhāvatīṃ varārohāṃ vajranābhasutāṃ tadā || 129 ||
[Analyze grammar]

haṃsāḥ paricitāṃ cakrustāṃ tataścāruhāsinīm || 130 ||
[Analyze grammar]

sakhīṃ śucimukhī cakre haṃsī rājasutāṃ tadā || 131 ||
[Analyze grammar]

sā tāṃ kadācitpapraccha vajranābhasutāṃ sakhīm || 132 ||
[Analyze grammar]

viśrambhitāṃ pṛthagyuktairākhyānakaśatairvarām || 133 ||
[Analyze grammar]

trailokyasundarīṃ vedmi tvāmahaṃ hi prabhāvati || 134 ||
[Analyze grammar]

rūpaśīlaguṇairdevi kiṃcittvāṃ vaktumutsahe || 135 ||
[Analyze grammar]

vyatikrāmati te bhīru yauvanaṃ cāruhāsini || 136 ||
[Analyze grammar]

yadatītaṃ punarnaiti gataṃ srota ivāmbhasaḥ || 137 ||
[Analyze grammar]

kāmopabhogatulyā hi ratirdevi na vidyate || 138 ||
[Analyze grammar]

strīṇāṃ jagati kalyāṇi satyametadbravīmi te || 139 ||
[Analyze grammar]

svayaṃvaratve nyastā tvaṃ pitrā sarvāṅgaśobhane || 140 ||
[Analyze grammar]

na ca kiṃcidvarayase devāsurakulodbhavam || 141 ||
[Analyze grammar]

vrīḍitā yānti suśroṇi pratyākhyātāstvayā śubhe || 142 ||
[Analyze grammar]

rūpaśauryaguṇairyuktāḥ sadṛśāstvatkulasya hi || 143 ||
[Analyze grammar]

āgatānnecchase devi sadṛśān kularūpayoḥ || 144 ||
[Analyze grammar]

ihaiṣyati kimarthaṃ tvāṃ pradyumno rukmiṇīsutaḥ || 145 ||
[Analyze grammar]

trailokye yasya rūpeṇa sadṛśo'tha kulena vā || 146 ||
[Analyze grammar]

gunairvā cārusarvāṅgi śauryeṇāpyatha vā śubhe || 147 ||
[Analyze grammar]

deveṣu devaḥ suśroṇi dānaveṣu ca dānavaḥ || 148 ||
[Analyze grammar]

mānuṣeṣvapi dharmātmā mānuṣaḥ sa mahābalaḥ || 149 ||
[Analyze grammar]

yaṃ sadā devi dṛṣṭvā hi sravanti jaghanāni hi || 150 ||
[Analyze grammar]

āpīnānīva dhenūnāṃ srotāṃsi saritāmiva || 151 ||
[Analyze grammar]

na pūrṇacandreṇa mukhaṃ nayane vā kuśeśayaiḥ || 152 ||
[Analyze grammar]

utsahāmopamātuṃ hi mṛgendreṇātha vā gatim || 153 ||
[Analyze grammar]

jagataḥ sāramuddhṛtya putraḥ sa vihitaḥ śubhe || 154 ||
[Analyze grammar]

kṛtvānaṅgaṃ vaśe sāṅgaṃ viṣṇunā prabhaviṣṇunā || 155 ||
[Analyze grammar]

hṛtena śambaro bālye yena pāpo nibarhitaḥ || 156 ||
[Analyze grammar]

māyāśca sarvāḥ saṃprāptā na ca śīlaṃ vināśitam || 157 ||
[Analyze grammar]

yānyān guṇānpṛthuśroṇi manasā kalpayiṣyasi || 158 ||
[Analyze grammar]

eṣṭavyāstriṣu lokeṣu pradyumne sarva eva te || 159 ||
[Analyze grammar]

rucyā vahnipratīkāśaḥ kṣamayā pṛthivīsamaḥ || 160 ||
[Analyze grammar]

tejasā sūryasadṛśo gāmbhīryeṇa hradopamaḥ || 161 ||
[Analyze grammar]

prabhāvatī śucimukhīmiti hovāca bhāvinī || 162 ||
[Analyze grammar]

viṣṇurmānuṣalokasthaḥ śrutaḥ sa bahuśo mayā || 163 ||
[Analyze grammar]

pituḥ kathayataḥ saumye nāradasya ca dhīmataḥ || 164 ||
[Analyze grammar]

śatruḥ sa kila daityānāṃ varjanīyaḥ kilānaghe || 165 ||
[Analyze grammar]

kulāni kila daityānāṃ tena dagdhāni mānini || 166 ||
[Analyze grammar]

pradīptena rathāṅgena śārṅgeṇa gadayā tathā || 167 ||
[Analyze grammar]

śākhānagaradeśeṣu vasanti kila ye'surāḥ || 168 ||
[Analyze grammar]

ityete dānavendreṇa saṃdiśyante hi taṃ prati || 169 ||
[Analyze grammar]

manoratho hi sarvāsāṃ strīṇāmevaṃ śucismite || 170 ||
[Analyze grammar]

bhaveddhi me patikulaṃ śreṣṭhaṃ pitṛkulāditi || 171 ||
[Analyze grammar]

yadi nāmābhyupāyaḥ syāttasyehāgamanaṃ prati || 172 ||
[Analyze grammar]

mahānanugraho me syātkulaṃ syātpāvitaṃ ca me || 173 ||
[Analyze grammar]

samarthanāṃ me pṛṣṭā tvaṃ prayaccha śucilāpini || 174 ||
[Analyze grammar]

pradyumnaḥ syād yathā bhartā mama vṛṣṇikulodbhavaḥ || 175 ||
[Analyze grammar]

atyantavairī daityānāmudvejanakaro hariḥ || 176 ||
[Analyze grammar]

asurāṇāṃ striyo vṛddhāḥ kathayantyo mayā śrutāḥ || 177 ||
[Analyze grammar]

pradyumnasya tathā janma purastādapi me śrutam || 178 ||
[Analyze grammar]

yathā ca tena nihato balavān kālaśambaraḥ || 179 ||
[Analyze grammar]

hṛdi me vartate nityaṃ pradyumnaḥ khalu sattame || 180 ||
[Analyze grammar]

hetuḥ sa nāsti tasyārthe yathā mama samāgamaḥ || 181 ||
[Analyze grammar]

dāsī tavāhaṃ sakhyārhe dūtye tvāṃ ca visarjaye || 182 ||
[Analyze grammar]

paṇḍitāsi vadopāyaṃ mama tasya ca saṃgame || 183 ||
[Analyze grammar]

tatastāṃ sāntvayitvā sā prahasantīdamabravīt || 184 ||
[Analyze grammar]

tatra dūtī gamiṣyāmi tavāhaṃ cāruhāsini || 185 ||
[Analyze grammar]

imāṃ bhaktiṃ tavodārāṃ pravakṣyāmi śucismite || 186 ||
[Analyze grammar]

tathā caiva kariṣyāmi yathaiṣyati tavāntikam || 187 ||
[Analyze grammar]

sākṣātkāmena suśroṇi bhaviṣyasi sakāminī || 188 ||
[Analyze grammar]

iti me bhāṣitaṃ satyaṃ smarethāḥ śucilocane || 189 ||
[Analyze grammar]

kathākuśalatāṃ pitre kathayasvāyatekṣaṇe || 190 ||
[Analyze grammar]

kathānukūlatāṃ pitre kathayāyatalocane || 190 ||
[Analyze grammar]

mama tvaṃ tatra me devi hitaṃ samyakprapatsyase || 191 ||
[Analyze grammar]

ityuktvā sā tathā cakre yattatsā tāmathābravīt || 192 ||
[Analyze grammar]

dānavendraśca tāṃ haṃsīṃ papracchāntaḥpure tadā || 193 ||
[Analyze grammar]

prabhāvatyā samākhyātā kathākuśalatā tava || 194 ||
[Analyze grammar]

tattvaṃ śucimukhi brūhi kathāṃ yogyatayā vare || 195 ||
[Analyze grammar]

kiṃ tvayā dṛṣṭamāścaryaṃ jagatyuttamapakṣiṇi || 196 ||
[Analyze grammar]

adṛṣṭapūrvamanyairvā yogyāyogyamanindite || 197 ||
[Analyze grammar]

sovāca vajranābhaṃ tu haṃsī naravarottama || 198 ||
[Analyze grammar]

śrūyatāmityathāmantrya dānavendraṃ mahādyutim || 199 ||
[Analyze grammar]

dṛṣṭā me śāṇḍilī nāma sādhvī dānavasattama || 200 ||
[Analyze grammar]

āścaryaṃ karma kurvantī merupārśve manasvinī || 201 ||
[Analyze grammar]

sumanā caiva kausalyā sarvabhūtahite ratā || 202 ||
[Analyze grammar]

tathāvidūre śāṇḍilyāḥ śailaputryāḥ śubhā sakhī || 203 ||
[Analyze grammar]

naṭaścaiva mayā dṛṣṭo munidattavaraḥ śubhaḥ || 204 ||
[Analyze grammar]

kāmarūpī ca bhojyaśca trailokye nityasaṃmataḥ || 205 ||
[Analyze grammar]

kurūnyātyuttarānvīra kālāmradvīpameva ca || 206 ||
[Analyze grammar]

bhadrāśvān ketumālāṃśca dvīpānanyāṃstathānagha || 207 ||
[Analyze grammar]

devagandharvageyāni nṛtyāni vividhāni ca || 208 ||
[Analyze grammar]

sa vetti devānnṛtyena vismāpayati sarvadā || 209 ||
[Analyze grammar]

vajranābha uvāca śrutametanmayā haṃsi nacirādiva vistaram || 210 ||
[Analyze grammar]

cāraṇānāṃ kathayatāṃ siddhānāṃ ca mahātmanām || 211 ||
[Analyze grammar]

kutūhalaṃ mamāpyasti sarvathā pakṣinandini || 212 ||
[Analyze grammar]

naṭe dattavare tasmin saṃstavastu na vidyate || 213 ||
[Analyze grammar]

haṃsyuvāca saptadvīpānvicarati naṭaḥ sa ditijottama || 214 ||
[Analyze grammar]

guṇavantaṃ janaṃ śrutvā guṇahāryaḥ sa sarvathā || 215 ||
[Analyze grammar]

tava cecchṛṇuyādvīra sadbhūtaṃ guṇavistaram || 216 ||
[Analyze grammar]

naṭaṃ tadāgataṃ viddhi puraṃ tava mahāsura || 217 ||
[Analyze grammar]

vajranābha uvāca upāyaḥ sṛjyatāṃ haṃsi yeneha sa naṭaḥ śubhe || 218 ||
[Analyze grammar]

āgacchenmama bhadraṃ te viṣayaṃ pakṣinandini || 219 ||
[Analyze grammar]

te haṃsā vajranābhena kāryahetorvisarjitāḥ || 220 ||
[Analyze grammar]

devendrāyātha kṛṣṇāya śaśaṃsuḥ sarvameva tat || 221 ||
[Analyze grammar]

adhokṣajena pradyumno niyuktastatra karmaṇi || 222 ||
[Analyze grammar]

prabhāvatyāśca saṃsarge vajranābhavadhe tathā || 223 ||
[Analyze grammar]

daivīṃ māyāṃ samāśritya saṃvidhāya harirnaṭam || 224 ||
[Analyze grammar]

naṭaveṣeṇa bhaimānāṃ preṣayāmāsa bharata || 225 ||
[Analyze grammar]

pradyumnaṃ nāyakaṃ kṛtvā sāmbaṃ kṛtvā vidūṣakam || 226 ||
[Analyze grammar]

pāripārśvaṃ gadaṃ vīramanyānbhaimāṃstathaiva ca || 227 ||
[Analyze grammar]

pārśve gadāṃ vīramatyāṃ bhaimānāṃ ca tathaiva hi || 227 ||
[Analyze grammar]

vāramukhyā naṭīḥ kṛtvā tattūryasadṛśaṃ tadā || 228 ||
[Analyze grammar]

tathaiva bhadraṃbhadrasya sahāyāṃśca tathāvidhān || 229 ||
[Analyze grammar]

pradyumnavihitaṃ ramyaṃ vimānaṃ te mahārathāḥ || 230 ||
[Analyze grammar]

jagmurāruhya kāryārthaṃ devānāmamitaijasām || 231 ||
[Analyze grammar]

ekaikasya samā rūpe puruṣāḥ puruṣasya te || 232 ||
[Analyze grammar]

strīṇāṃ ca sadṛśāḥ sarve svararūpairnarādhipa || 233 ||
[Analyze grammar]

te vajranagarasyātha śākhānagaramuttamam || 234 ||
[Analyze grammar]

jagmurdānavasaṃkīrṇaṃ supuraṃ nāma nāmataḥ || 235 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tataḥ supuravāsīnāmasurāṇāṃ narādhipa || 236 ||
[Analyze grammar]

dadāvājñāṃ vajranābho dīyatāṃ gṛhamuttamam || 236 ||
[Analyze grammar]

ātithyaṃ kriyatāmeṣāṃ bahuratnamupāyanam || 236 ||
[Analyze grammar]

vāsāṃsi suvicitrāṇi sukhāya janarañjanam || 236 ||
[Analyze grammar]

bharturājñāṃ samālabhya tathā cakruśca sarvaśaḥ || 236 ||
[Analyze grammar]

pūrvaśruto naṭaḥ prāptaḥ kautūhalamajījanat || 237 ||
[Analyze grammar]

naṭasyātha dadurdaityāḥ satkāraṃ parayā mudā || 238 ||
[Analyze grammar]

pratyayārthaṃ daduścāpi ratnāni subahūnyatha || 239 ||
[Analyze grammar]

tataḥ sa nanṛte tatra varadatto naṭastadā || 240 ||
[Analyze grammar]

supure puravāsīnāṃ paraṃ harṣaṃ samādadhat || 241 ||
[Analyze grammar]

rāmāyaṇaṃ mahākāvyamuddeśaṃ nāṭakīkṛtam || 242 ||
[Analyze grammar]

janma viṣṇorameyasya rākṣasendravadhepsayā || 243 ||
[Analyze grammar]

lomapādo daśaratha ṛśyaśṛṅgaṃ mahāmunim || 244 ||
[Analyze grammar]

śāntāmānāyayāmāsa gaṇikābhiḥ sahānagha || 245 ||
[Analyze grammar]

rāmalakṣmaṇaśatrughnā bharataścaiva bharata || 246 ||
[Analyze grammar]

ṛśyaśṛṅgaśca śāntā ca tathārūpairnaṭaiḥ kṛtaiḥ || 247 ||
[Analyze grammar]

tatkālajīvito vṛddhā dānavā vismayaṃ gatāḥ || 248 ||
[Analyze grammar]

ācacakṣuśca teṣāṃ vai rūpatulyatvamacyuta || 249 ||
[Analyze grammar]

saṃskārābhinayau teṣāṃ prastāvānāṃ ca dhāraṇam || 250 ||
[Analyze grammar]

dṛṣṭvā sarve praveśaṃ ca dānavā vismayaṃ gatāḥ || 251 ||
[Analyze grammar]

te raktā vismayaṃ nedurasurāḥ parayā mudā || 252 ||
[Analyze grammar]

utthāyotthāya nāṭyasya viśeṣeṣu punaḥ punaḥ || 253 ||
[Analyze grammar]

dadurvastrāṇi tuṣṭāśca graiveyavalayāni ca || 254 ||
[Analyze grammar]

hārānmanoharāṃścaiva hemavaidūryabhūṣitān || 255 ||
[Analyze grammar]

pṛthagartheṣu datteṣu ślokaiste tuṣṭuvurnaṭāḥ || 256 ||
[Analyze grammar]

asurāṃśca munīṃścaiva gotrairabhijanairapi || 257 ||
[Analyze grammar]

preṣitaṃ vajranābhasya śākhānagaravāsibhiḥ || 258 ||
[Analyze grammar]

naṭasya divyarūpasya narendrāgamanaṃ tadā || 259 ||
[Analyze grammar]

purā śrutārtho daityeśaḥ preṣayāmāsa bharata || 260 ||
[Analyze grammar]

ānīyatāṃ vajrapuraṃ naṭo'sāviti harṣitaḥ || 261 ||
[Analyze grammar]

dānavendravacaḥ śrutvā śākhānagaravāsibhiḥ || 262 ||
[Analyze grammar]

nītā vajrapuraṃ ramyaṃ naṭaveṣeṇa yādavāḥ || 263 ||
[Analyze grammar]

āvāsaśca tato dattaḥ sukṛto viśvakarmaṇā || 264 ||
[Analyze grammar]

eṣṭavyaṃ yacca tatsarvaṃ dattaṃ śataguṇottaram || 265 ||
[Analyze grammar]

atha kālotsavaṃ cakre vajranābho mahāsuraḥ || 266 ||
[Analyze grammar]

kārayāmāsa ramyaṃ ca raṅgavāṭaṃ prahṛṣṭavat || 267 ||
[Analyze grammar]

tatastānpariviśrāntānprekṣārthāya pracodayat || 268 ||
[Analyze grammar]

dattvā ratnāni bhūrīṇi vajranābho mahāsuraḥ || 269 ||
[Analyze grammar]

upaviṣṭaśca tāndraṣṭuṃ saha jñātibhirātmavān || 270 ||
[Analyze grammar]

chatre cāntaḥpuraṃ sthāpya cakṣurdṛśye janādhipa || 271 ||
[Analyze grammar]

bhaimāpi baddhanepathyā naṭaveṣadharāstathā || 272 ||
[Analyze grammar]

kāryārthaṃ bhīmakarmāṇo nṛtyārthamupacakramuḥ || 273 ||
[Analyze grammar]

tato ghanaṃ saśuṣiraṃ murajānakabhūṣitam || 274 ||
[Analyze grammar]

tantrīsvaraguṇairviddhamātodyānanvavādayan || 275 ||
[Analyze grammar]

tatastu devagāndhāraṃ chālikyaṃ śravaṇāmṛtam || 276 ||
[Analyze grammar]

bhaimastriyaḥ prajagire manaḥśrotrasukhāvaham || 277 ||
[Analyze grammar]

āgāndhāragrāmarāgaṃ gaṅgāvataraṇaṃ tadā || 278 ||
[Analyze grammar]

viddhamāsāritaṃ ramyaṃ jagire svarasaṃpadā || 279 ||
[Analyze grammar]

layatālasamaṃ śrutvā gaṅgāvataraṇaṃ śubham || 280 ||
[Analyze grammar]

asurāṃstoṣayāmāsurutthāyothāya bhārata || 281 ||
[Analyze grammar]

nāndīṃ ca vādayāmāsa pradyumno gada eva ca || 282 ||
[Analyze grammar]

sāmbaśca vīryasaṃpannaḥ kāryārthaṃ naṭatāṃ gataḥ || 283 ||
[Analyze grammar]

nāndyante ca tadā ślokaṃ gaṅgāvataraṇāśritam || 284 ||
[Analyze grammar]

raukmiṇeyastadovāca samyaksvabhinayānvitam || 285 ||
[Analyze grammar]

rambhābhisāraṃ kauveraṃ nāṭakaṃ nanṛtustataḥ || 286 ||
[Analyze grammar]

śūro rāvaṇarūpeṇa rambhāveṣā manovatī || 287 ||
[Analyze grammar]

nalakūbarastu pradyumnaḥ sāmbastasya vidūṣakaḥ || 288 ||
[Analyze grammar]

kailāso rūpitaścāpi māyayā yadunandanaiḥ || 289 ||
[Analyze grammar]

śāpaśca dattaḥ kruddhena rāvaṇasya durātmanaḥ || 290 ||
[Analyze grammar]

nalakūbareṇātha yathā rambho cāpyatha sāntvitā || 291 ||
[Analyze grammar]

evaṃ rāmasya caritaṃ ṣaṭkāṇḍamatha sottaram || 291 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ rājñāṃ ca vijayāvaham || 291 ||
[Analyze grammar]

pūrvaṃ vālmīkinā proktaṃ śṛṅgārādirasānvitam || 291 ||
[Analyze grammar]

niṣādādisvarairyuktaṃ gāyanto madhurasvarāḥ || 291 ||
[Analyze grammar]

etatprakaraṇaṃ vīrā nanṛturyadunandanāḥ || 292 ||
[Analyze grammar]

nāradasya muneḥ kīrtiṃ sarvajñasya mahātmanaḥ || 293 ||
[Analyze grammar]

pādoddhāreṇa nṛtyena tathaivābhinayena ca || 294 ||
[Analyze grammar]

tuṣṭuvurdānavā vīrā bhaimānamitatejasaḥ || 295 ||
[Analyze grammar]

te dadurvastramukhyāni ratnānyābharaṇāni ca || 296 ||
[Analyze grammar]

hārāṃstaralaviddhāṃśca vaidūryamaṇibhūṣitān || 297 ||
[Analyze grammar]

vimānāni vicitrāṇi rathāṃścākāśagāminaḥ || 298 ||
[Analyze grammar]

gajānākāśagāṃścaiva divyanāgakulodbhavān || 299 ||
[Analyze grammar]

candanāni ca divyāni śītāni rasavanti ca || 300 ||
[Analyze grammar]

gurūṇyagurumukhyāni gandhāḍhyāni ca bhārata || 301 ||
[Analyze grammar]

cintāmaṇīnudārāṃśca cintite sarvakāmadān || 302 ||
[Analyze grammar]

prekṣāsu tāsu bahvīṣu dadanto dānavāstadā || 303 ||
[Analyze grammar]

dhanaratnairvirahitāḥ kṛtāḥ puruṣasattama || 304 ||
[Analyze grammar]

striyo dānavamukhyānāṃ tathaiva ca janeśvara || 305 ||
[Analyze grammar]

tato haṃsī prabhāvatyāḥ sakhī prāha prabhāvatīm || 306 ||
[Analyze grammar]

gatāsmi dvārakāṃ ramyāṃ bhaimaguptāmanindite || 307 ||
[Analyze grammar]

pradyumnaśca mayā dṛṣṭo vivikte cārulocane || 308 ||
[Analyze grammar]

bhaktiśca kathitā tasya mayā tava śucismite || 309 ||
[Analyze grammar]

tena hṛṣṭena kālaśca kṛtaḥ kamalalocane || 310 ||
[Analyze grammar]

adya pradoṣasamaye tvayā saha samāgamaḥ || 311 ||
[Analyze grammar]

tadadya ruciraśroṇi tava priyasamāgamaḥ || 312 ||
[Analyze grammar]

na hyātmavanto bhāṣanti mithyā bhaimakulodbhavāḥ || 313 ||
[Analyze grammar]

tataḥ prabhāvatī hṛṣṭā haṃsīṃ tāmidamabravīt || 314 ||
[Analyze grammar]

uṣitāsi mamāvāse svaptumarhasi sundari || 315 ||
[Analyze grammar]

tvayāhaṃ sahitāvāse draṣṭumicchāmi kaiśavim || 316 ||
[Analyze grammar]

niḥsādhvasā bhaviṣyāmi tvayā saha vihaṃgame || 317 ||
[Analyze grammar]

haṃsī tatheti covāca sakhīṃ kamalalocanām || 318 ||
[Analyze grammar]

āruroha ca taddharmyaṃ prabhāvatyā vihaṃgamā || 319 ||
[Analyze grammar]

viśvakarmakṛte tasmin harmyapṛṣṭhe prabhāvatī || 320 ||
[Analyze grammar]

saṃvidhānaṃ cakārāśu pradyumnāgamanakṣamam || 321 ||
[Analyze grammar]

tasmin kṛte saṃvidhāne kāmamānayituṃ yayau || 322 ||
[Analyze grammar]

prabhāvatīmanujñāpya haṃsī vāyusamā gatau || 323 ||
[Analyze grammar]

naṭaveṣadharaṃ kāmaṃ gatvovāca śucismitā || 323 ||
[Analyze grammar]

adya bhūtaḥ sa bhagavan samayo vartate niśi || 323 ||
[Analyze grammar]

tatheti prāha tāṃ kāmaḥ sā nivṛttātha pakṣiṇī || 323 ||
[Analyze grammar]

sā gatvābhyāgatā haṃsī prabhāvatimathābravīt || 324 ||
[Analyze grammar]

abhyeti raukmiṇeyo'sāvāśvasāyatalocane || 325 ||
[Analyze grammar]

pradyumno nīyamānaṃ tu dadṛśe mālyamātmavān || 326 ||
[Analyze grammar]

bhramarairāvṛtaṃ vīraḥ sugandhamarimardana || 327 ||
[Analyze grammar]

nililye tatra mālye tu bhūtvā madhukarastadā || 328 ||
[Analyze grammar]

prabhāvatyā nīyamāne viditārthaḥ pratāpavān || 329 ||
[Analyze grammar]

praveśitaṃ ca tanmālyaṃ strībhirmadhukarāyutam || 330 ||
[Analyze grammar]

upanītaṃ prabhāvatyai strībhistadbhramarāvṛtam || 330 ||
[Analyze grammar]

avidūre ca vinyastaṃ prabhāvatyā janādhipa || 331 ||
[Analyze grammar]

bhramarāste yayuḥ saumya saṃdhyākāle hyupasthite || 332 ||
[Analyze grammar]

sa bhaimapravaro vīrastaiḥ sahāyairvihinataḥ || 333 ||
[Analyze grammar]

karṇotpale prabhāvatyā nililye śanakairiva || 334 ||
[Analyze grammar]

tataḥ prabhāvatī haṃsīmuvāca vadatāṃ varā || 335 ||
[Analyze grammar]

udyacchantaṃ pūrṇacandraṃ samīkṣyātimanoharam || 336 ||
[Analyze grammar]

sakhi dahyanti me'ṅgāni mukhaṃ ca pariśuṣyati || 337 ||
[Analyze grammar]

autsukyaṃ hṛdi cātīva ko'yaṃ vyādhiranauṣadhaḥ || 338 ||
[Analyze grammar]

dadhaddviguṇamautsukyamasau pūrṇaniśākaraḥ || 339 ||
[Analyze grammar]

navoditaḥ śītaraśmiḥ saṃvihārocitapriyaḥ || 340 ||
[Analyze grammar]

na dṛṣṭapūrvo hi mayā śrutimātreṇa kāṅkṣitaḥ || 341 ||
[Analyze grammar]

aho dhūmayate'ṅgāni strīsvabhāvasya dhikkhalu || 342 ||
[Analyze grammar]

kalpayāmi yathā buddhyā yadi nābhyeti me priyaḥ || 343 ||
[Analyze grammar]

kumudvatīgataṃ mārgaṃ hā gamiṣyāmyakiṃcanā || 344 ||
[Analyze grammar]

madanāśīviṣeṇāsmi daṣṭā hāhā manasvinī || 345 ||
[Analyze grammar]

śītavīryāḥ prakṛtyaiva jagato hlādanāḥ sukhāḥ || 346 ||
[Analyze grammar]

dahanti mama gātrāṇi kiṃ nu candragabhastayaḥ || 347 ||
[Analyze grammar]

prakṛtyā śītalo vāyurnānāpuṣparajovahaḥ || 348 ||
[Analyze grammar]

dāvāgnisadṛśo me'dya daṃdahīti śubhāṃ tanum || 349 ||
[Analyze grammar]

tataḥ saṃkalpaye eva sthairyaṃ kāryamivātmanaḥ || 350 ||
[Analyze grammar]

nāvatiṣṭhati nirvīryaṃ manaḥ saṃkalpadharṣitam || 351 ||
[Analyze grammar]

vimanaskāsmi muhyāmi vepathurme mahān hṛdi || 352 ||
[Analyze grammar]

baṃbhramīti ca me dṛṣṭirhā hā yāmi dhruvaṃ kṣayam || 353 ||
[Analyze grammar]

vaiśaṃpāyana uvāca āviṣṭeyaṃ mayā bālā sarvathetyavagamya tu || 354 ||
[Analyze grammar]

kārṣṇirhṛṣṭena manasā saṃsīmidamuvāca ha || 355 ||
[Analyze grammar]

daityendratanayāṃ prāptamavagacchasva māmiha || 356 ||
[Analyze grammar]

ṣaṭpadaiḥ saha ṣaṭpādo bhūtvā mālye nilīya tu || 357 ||
[Analyze grammar]

vidheyo'smi prabhāvatyā yatheṣṭaṃ mayi vartatām || 358 ||
[Analyze grammar]

ityuktvā darśayāmāsa surūpo rūpamātmanaḥ || 359 ||
[Analyze grammar]

taddharmyapṛṣṭhaṃ prabhayā dyotitaṃ tasya dhīmataḥ || 360 ||
[Analyze grammar]

abhibhūtā prabhā caiva rājaṃścandrodbhavā śubhā || 361 ||
[Analyze grammar]

prabhāvatyāstu taṃ dṛṣṭvā vavṛve kāmasāgaraḥ || 362 ||
[Analyze grammar]

candrasyevodaye prāpte parvaṇyāṃ saritāṃ patiḥ || 363 ||
[Analyze grammar]

salajjādhomukhī kiṃcitkiṃcittiryagavekṣiṇī || 364 ||
[Analyze grammar]

prabhāvatī tadā tasthau niścalevāmalekṣaṇā || 365 ||
[Analyze grammar]

kareṇādhaḥpradeśe tāṃ cārubhūṣaṇabhūṣitām || 366 ||
[Analyze grammar]

spṛṣṭvovāca varārohāṃ romāñcitatanustanum || 367 ||
[Analyze grammar]

manorathaśatairlabdhaṃ kiṃ pūrṇendusamaprabham || 368 ||
[Analyze grammar]

adhomukhaṃ mukhaṃ kṛtvā na māṃ kiṃcitprabhāṣase || 369 ||
[Analyze grammar]

prabhopamardaṃ mā kārṣīrvadanasya varānane || 370 ||
[Analyze grammar]

sādhvasaṃ tyajyatāṃ bhīru dāsaḥ sādhvanugṛhyatām || 371 ||
[Analyze grammar]

na kālamiva paśyāmi bhīru bhīrutvamutsṛja || 372 ||
[Analyze grammar]

yācāmyeṣo'ñjalaṃ kṛtvā prāptakālaṃ nibodha me || 373 ||
[Analyze grammar]

gāndharveṇa vivāhena kuruṣvānugrahaṃ mama || 374 ||
[Analyze grammar]

deśakālānurūpeṇa rūpeṇānuttamā satī || 375 ||
[Analyze grammar]

upaspṛśya tato bhaimo maṇisthaṃ jātavedasam || 376 ||
[Analyze grammar]

juhāva samaye vīraḥ puṣpairmantrānudīrayan || 377 ||
[Analyze grammar]

jagrahātha karaṃ tasyā varābharaṇabhūṣitam || 378 ||
[Analyze grammar]

cakre pradakṣiṇaṃ caiva taṃ maṇisthaṃ hutāśanam || 379 ||
[Analyze grammar]

prajajvāla sa tejasvī mānayannacyutātmajam || 380 ||
[Analyze grammar]

bhagavāñjagataḥ sākṣī śubhasyāthāśubhasya ca || 381 ||
[Analyze grammar]

uddiśya dakṣiṇāṃ vīro viprāṇāṃ yadunandanaḥ || 382 ||
[Analyze grammar]

uvāca haṃsīṃ dvārasthāṃ tiṣṭhāvāṃ rakṣa pakṣiṇi || 383 ||
[Analyze grammar]

tasyāṃ praṇamya yātāyāṃ kāmastāṃ cārulocanām || 384 ||
[Analyze grammar]

grahāya dakṣiṇe haste nināya śayanottamam || 385 ||
[Analyze grammar]

ūrāvevopaveśyaināṃ sāntvayitvā punaḥ punaḥ || 386 ||
[Analyze grammar]

cucumba śanakairgaṇḍe vāsayanmukhamārutaiḥ || 387 ||
[Analyze grammar]

tato'syā āpapau vaktraṃ padmaṃ madhukaro yathā || 388 ||
[Analyze grammar]

āliliṅge ca suśroṇīṃ krameṇa ratikovidaḥ || 389 ||
[Analyze grammar]

arāmayad rahasyenāṃ na codvejigavāṃstadā || 390 ||
[Analyze grammar]

āpi kṛtsnaṃ caratyarthaṃ ratikāryaviśāradaḥ || 391 ||
[Analyze grammar]

uvāsa sa tayā sārdhaṃ raman kṛṣṇasutaḥ prabhuḥ || 392 ||
[Analyze grammar]

aruṇodayakāle ca yayau yatra naṭālayaḥ || 393 ||
[Analyze grammar]

akāmayā prabhāvatyā kathaṃcitsa visarjitaḥ || 394 ||
[Analyze grammar]

tāmeva manasā kāntāṃ kāntarupaḥ samudvahan || 395 ||
[Analyze grammar]

ta ūṣurnaṭaveṣeṇa kāryārthaṃ bhaimavaṃśajāḥ || 396 ||
[Analyze grammar]

pratīkṣantastadā vākyamindrakeśavayostadā || 397 ||
[Analyze grammar]

udyogaṃ vajranābhasya trailokyavijayaṃ prati || 398 ||
[Analyze grammar]

pratīkṣanto mahātmāno guhyasaṃrakṣaṇe ratāḥ || 399 ||
[Analyze grammar]

kaśyapasya muneḥ satraṃ yāvattāvannarādhipa || 400 ||
[Analyze grammar]

devāsurāṇāṃ sarveṣāmavirodho mahātmanām || 401 ||
[Analyze grammar]

trailokyavijayārthāya jayatāṃ dharmacāriṇām || 402 ||
[Analyze grammar]

tāvaddivāyāṃ daityendraḥ nāṭayaṃśca naṭānnṛpa || 402 ||
[Analyze grammar]

divāsu nanṛtuste vai rātrāveva kadācana || 402 ||
[Analyze grammar]

evaṃ kālapratīkṣāṇāṃ vasatāṃ tatra dhīmatām || 403 ||
[Analyze grammar]

saṃprāptaḥ prāvṛṣo ramyaḥ sarvabhūtamanoharaḥ || 404 ||
[Analyze grammar]

aharniśaṃ ca vṛttāntaṃ prayacchanti manojavāḥ || 405 ||
[Analyze grammar]

śakrakeśavayorhaṃsāḥ kumārāṇāṃ mahātmanāṃ || 406 ||
[Analyze grammar]

reme saha prabhāvatyā pradyumnaścānurūpayā || 407 ||
[Analyze grammar]

rātrau rātrau mahātejā dhārtarāṣṭrābhirakṣitaḥ || 408 ||
[Analyze grammar]

tairhi vajrapuraṃ haṃsairvasadbhirvāsavājñayā || 409 ||
[Analyze grammar]

vyāptaṃ nṛpa naṭāṃstāṃśca na viduḥ kālamohitāḥ || 410 ||
[Analyze grammar]

divāpi raukmiṇeyastu prabhāvatyā nṛpālaye || 411 ||
[Analyze grammar]

tiṣṭhatyantarhito vīro haṃsasaṃghābhirakṣitaḥ || 412 ||
[Analyze grammar]

māyayāsya praticchāyā dṛśyate hi naṭālaye || 413 ||
[Analyze grammar]

dehārdhena tu kauravya siṣeva sa prabhāvatīm || 414 ||
[Analyze grammar]

saṃnatiṃ vinayaṃ śīlaṃ līlāṃ dākṣyaṃ vilāsitām || 415 ||
[Analyze grammar]

spṛhayantyasurā dṛṣṭvā vidvattāṃ ca mahātmanām || 416 ||
[Analyze grammar]

rūpaṃ vilāsaṃ gandhaṃ ca mṛjāṃ bhāṣāmathāryatām || 417 ||
[Analyze grammar]

tāsāṃ yādavanārīṇāṃ spṛhayantyasurastriyaḥ || 418 ||
[Analyze grammar]

vajranābhasya tu bhrātā sunābho nāma viśrutaḥ || 419 ||
[Analyze grammar]

duhitṛdvayaṃ ca nṛpatestasya rūpaguṇānvitam || 420 ||
[Analyze grammar]

ekā candravatī nāmnā guṇavatyatha cāparā || 421 ||
[Analyze grammar]

prabhāvatyālayaṃ te tu vrajataḥ khalu nityadā || 422 ||
[Analyze grammar]

dadṛśāte tu te tatra ratisaktāṃ prabhāvatīm || 423 ||
[Analyze grammar]

paripapracchatuścaiva viśrambhopagatāṃ satīm || 424 ||
[Analyze grammar]

sovāca mama vidyāsti yādhītā kāṅkṣitaṃ patim || 425 ||
[Analyze grammar]

ratyarthamānayatyāśu saubhagyaṃ ca prayacchati || 426 ||
[Analyze grammar]

devaṃ vā dānavaṃ vāpi vivaśaṃ sadya eva hi || 427 ||
[Analyze grammar]

sāhaṃ ramāmi kāntena devaputreṇa dhīmatā || 428 ||
[Analyze grammar]

dṛśyatāṃ matprabhāvena pradyumnaḥ supriyo mama || 429 ||
[Analyze grammar]

te dṛṣṭvā vismayaṃ yāte rūpayauvanasaṃpadam || 430 ||
[Analyze grammar]

punarevābravītte tu bhaginyau cāruhāsinī || 431 ||
[Analyze grammar]

prabhāvatī varārohā kālaprāptamidaṃ vacaḥ || 432 ||
[Analyze grammar]

devā dharmaratā nityaṃ dambhaśīlā mahāsurāḥ || 433 ||
[Analyze grammar]

devāstapasi raktā hi sukharaktā mahāsurāḥ || 434 ||
[Analyze grammar]

devāḥ satyaratā nityamanṛte tu mahāsurāḥ || 435 ||
[Analyze grammar]

dharmastapaśca satyaṃ ca yatra tatra jayo dhruvam || 436 ||
[Analyze grammar]

devaputrau varayataṃ patividyāṃ dadāmyaham || 437 ||
[Analyze grammar]

ucitau matprabhāvena sadya evopalapsyatha || 438 ||
[Analyze grammar]

tāṃ tathetyūcaturhṛṣṭe bhaginyau cārulocanām || 439 ||
[Analyze grammar]

paripapraccha bhaimaṃ ca kāryaṃ tatprati māninī || 440 ||
[Analyze grammar]

sa pitṛvyaṃ gadaṃ vīraṃ sāmbaṃ cāpyabravīttadā || 441 ||
[Analyze grammar]

rūpānvitau suśīlau ca śūrau ca raṇakarmaṇi || 442 ||
[Analyze grammar]

prabhāvatyuvāca parituṣṭena dattā me vidyā durvāsasā purā || 443 ||
[Analyze grammar]

parituṣṭena saubhāgyaṃ sadā kanyātvameva ca || 444 ||
[Analyze grammar]

devadānavayakṣāṇāṃ yaṃ dhyāsyasi sa te patiḥ || 445 ||
[Analyze grammar]

bhaviteti mayā caiva vīro'yamabhikāṅkṣitaḥ || 446 ||
[Analyze grammar]

pradyumnaṃ tvahameṣyāmi yuvāṃ tāvapyavāpsyatha || 446 ||
[Analyze grammar]

gṛhṇītaṃ tadimāṃ vidyāṃ sadyo vāṃ priyasaṃgamaḥ || 447 ||
[Analyze grammar]

tato jagṛhaturhṛṣṭe tāṃ vidyāṃ bhaginīmukhāt || 448 ||
[Analyze grammar]

dadhyaturgadasāmbau ca vidyāmabhyasya te śubhe || 449 ||
[Analyze grammar]

tau pradyumnena sahitau praviṣṭau bhaimanandanau || 450 ||
[Analyze grammar]

pracchannau māyayā vīrau kārṣṇinā māyinā nṛpa || 451 ||
[Analyze grammar]

tataḥ prabhāvatī dṛṣṭvā pradyumnapramukhānimān || 451 ||
[Analyze grammar]

haṃsīmukhavinirdiṣṭān harṣanirbharamānasā || 451 ||
[Analyze grammar]

utthāya saṃbhramāviṣṭā pradyumnaṃ parirabhya ca || 451 ||
[Analyze grammar]

uvāca vākyaṃ vākyajñā siñcantī netravāriṇā || 451 ||
[Analyze grammar]

dhanyāsmyanugṛhītāsmi yanmayāliṅgato bhavān || 451 ||
[Analyze grammar]

adya māmanugṛhṇīṣva bhartṛbhāvena mānada || 451 ||
[Analyze grammar]

ityuktastu prabhāvatyā pradyumno hṛṣṭamānasaḥ || 451 ||
[Analyze grammar]

gāndharveṇa vivāhena pratijagrāha tāṃ tadā || 451 ||
[Analyze grammar]

gāndharveṇa vivāhena tāvapyaribalārdanau || 452 ||
[Analyze grammar]

pāṇiṃ jagṛhaturvīrau mantrapūrvaṃ satāṃ priyau || 453 ||
[Analyze grammar]

candravatyā gadaḥ sāmbo guṇavatyā tu kaiśaviḥ || 454 ||
[Analyze grammar]

remire'surakanyābhirvīrāste yadupuṃgavāḥ || 455 ||
[Analyze grammar]

mārgamāṇāstvanujñāṃ te śakrakeśavayostadā || 456 ||
[Analyze grammar]

vaiśaṃpāyana uvāca nabho nabhasye'tha nirīkṣya māsi || 457 ||
[Analyze grammar]

kāmastadā toyadavṛndakīrṇam || 458 ||
[Analyze grammar]

prabhāvatīṃ cāruviśālanetrām || 459 ||
[Analyze grammar]

uvāca pūrṇendunikāśavaktraḥ || 460 ||
[Analyze grammar]

tavānanābho varagātri candro || 461 ||
[Analyze grammar]

na dṛśyate sundari cārubimbaḥ || 462 ||
[Analyze grammar]

tvatkeśapāśapratimairniruddho || 463 ||
[Analyze grammar]

balāhakaiścārunirantaroru || 464 ||
[Analyze grammar]

saṃdṛśyate subhru taḍidghanasthā || 465 ||
[Analyze grammar]

tvaṃ hemacārvābharaṇānviteva || 466 ||
[Analyze grammar]

muñcanti dhārāśca ghanā nadantas || 467 ||
[Analyze grammar]

tvaddhārayaṣṭeḥ sadṛśā varāṅgi || 468 ||
[Analyze grammar]

ghanapradeśeṣu balākapaṅktayas || 469 ||
[Analyze grammar]

tvadṛntapaṅktipratimā vibhānti || 470 ||
[Analyze grammar]

nimagnapadmāni saraḥsu subhru || 471 ||
[Analyze grammar]

na bhānti toyāni rayākulāni || 472 ||
[Analyze grammar]

amī ghanā vāyuvaśopayātā || 473 ||
[Analyze grammar]

balākamālāmalacārudantāḥ || 474 ||
[Analyze grammar]

anyonyamabhyāhanituṃ pravṛttā || 475 ||
[Analyze grammar]

vaneṣu nāgā iva śukladantāḥ || 476 ||
[Analyze grammar]

dhanustrivarṇaṃ varagātri paśya || 477 ||
[Analyze grammar]

kṛtaṃ tavāpāṅgamivānanastham || 478 ||
[Analyze grammar]

vibhūṣayantaṃ gaganaṃ ghanāṃśca || 479 ||
[Analyze grammar]

praharṣaṇaṃ kāmijanasya kānte || 480 ||
[Analyze grammar]

ghanānnadantaḥ pratinardamānān || 481 ||
[Analyze grammar]

nirīkṣya suśroṇi śikhīnprahṛṣṭān || 482 ||
[Analyze grammar]

samāhṛtānucchritapicchabhārān || 483 ||
[Analyze grammar]

priyābhirāmānupanṛtyamānān || 484 ||
[Analyze grammar]

harmyeṣu cānye śaśipāṇḍureṣu || 485 ||
[Analyze grammar]

rājanti suśroṇi mayūrasaṃghāḥ || 486 ||
[Analyze grammar]

muhūrtaśobhāmaticārurūpāṃ || 487 ||
[Analyze grammar]

dattvā patanto valabhīmukheṣu || 488 ||
[Analyze grammar]

praklinnapakṣāstarumastakeṣu || 489 ||
[Analyze grammar]

muhūrtacūḍāmaṇitāṃ vidhāya || 490 ||
[Analyze grammar]

prayānti bhūmiṃ navaśādvalānām || 491 ||
[Analyze grammar]

āśaṅkamānā dhṛtacārudehāḥ || 492 ||
[Analyze grammar]

pravāti dhārāntaraniḥsṛtaśca || 493 ||
[Analyze grammar]

sukho'nilaścandanapaṅkaśītaḥ || 494 ||
[Analyze grammar]

kadambasarjārjunapuṣpabhūtaṃ || 495 ||
[Analyze grammar]

samāvahan gandhaṃ naṅgabandhum || 496 ||
[Analyze grammar]

ratiśramasvedavināśahetur || 497 ||
[Analyze grammar]

navodabhārānayane ca hetuḥ || 498 ||
[Analyze grammar]

na mārutaḥ syād yadi cārugātri || 499 ||
[Analyze grammar]

na meghakālo mama vallabhaḥ syāt || 500 ||
[Analyze grammar]

evaṃvidheṣu priyasaṃgameṣu || 501 ||
[Analyze grammar]

ratāvasāne yadupaiti vāyuḥ || 502 ||
[Analyze grammar]

ratiśramasvedaharaḥ sugandhī || 503 ||
[Analyze grammar]

tataḥ paraṃ kiṃ sukhamasti loke || 504 ||
[Analyze grammar]

jalāplutānīkṣya mahānadīnāṃ || 505 ||
[Analyze grammar]

sugātri haṃsāḥ pulinānyadhṛṣṭāḥ || 506 ||
[Analyze grammar]

gatāḥ śramaṃ mānasavāsalubdhāḥ || 507 ||
[Analyze grammar]

sasārasāḥ krauñcagaṇānuviddhāḥ || 508 ||
[Analyze grammar]

na bhānti nadyo'dya sarāṃsi caiva || 509 ||
[Analyze grammar]

hatatviṣaścāyatacārunetre || 510 ||
[Analyze grammar]

gateṣu haṃseṣvatha sāraseṣu || 511 ||
[Analyze grammar]

rathāṅgatulyāhvayaneṣu caiva || 512 ||
[Analyze grammar]

bhogaikadeśena śubhaṃ śayānaṃ || 513 ||
[Analyze grammar]

druvaṃ jagannāthamupendramīśam || 514 ||
[Analyze grammar]

nidrābhyupetā varakālatajjñā || 515 ||
[Analyze grammar]

śriyaṃ praṇamyottamacārurūpām || 516 ||
[Analyze grammar]

nidrāyamāṇe bhagavatyupendre || 517 ||
[Analyze grammar]

meghāmbarākrāntaniśākaro'dya || 518 ||
[Analyze grammar]

padmāmalābhaḥ kamalāyatākṣi || 519 ||
[Analyze grammar]

kṛṣṇasya vaktrānukṛtiṃ karoti || 520 ||
[Analyze grammar]

kadambanīpārjunaketakānāṃ || 521 ||
[Analyze grammar]

srajo dhruvaṃ kṛṣṇamupānayanti || 522 ||
[Analyze grammar]

puṣpāṇi cānyāny ṛtavaḥ samastāḥ || 523 ||
[Analyze grammar]

kṛṣṇātprasādānabhikāṅkṣamāṇāḥ || 524 ||
[Analyze grammar]

nāgāścaranto viṣadigdhavaktrāḥ || 525 ||
[Analyze grammar]

spṛśanti puṣpāṇyatha pādapānām || 526 ||
[Analyze grammar]

pepīyamānānbhramarairjanānāṃ || 527 ||
[Analyze grammar]

kautūhalaṃ te janayantyatīva || 528 ||
[Analyze grammar]

toyātibhārāmbudavṛndanaddhaṃ || 529 ||
[Analyze grammar]

nabhaḥ patiṣyantamivābhīvīkṣya || 530 ||
[Analyze grammar]

nipātagambhīramatipraviṣṭaṃ || 531 ||
[Analyze grammar]

manoharaṃ cārumukhastanoru || 532 ||
[Analyze grammar]

balākamālākulamālyadāmnā || 533 ||
[Analyze grammar]

nirīkṣya ramyaṃ ghanavṛndametat || 534 ||
[Analyze grammar]

sasyāni bhūmāvabhivarṣamāṇaṃ || 535 ||
[Analyze grammar]

jagaddhitārthaṃ vimalāṅgayaṣṭi || 536 ||
[Analyze grammar]

jalāvalambāmbudavṛndakarṣī || 537 ||
[Analyze grammar]

ghanairghanānyodhayatīva vāyuḥ || 538 ||
[Analyze grammar]

pravṛttacakro nṛpatirvanasthān || 539 ||
[Analyze grammar]

gajān gajaiḥ svairiva vīryadṛptān || 540 ||
[Analyze grammar]

abhaumamambho visṛjanti meghāḥ || 541 ||
[Analyze grammar]

pūtaṃ pavitraṃ pavanaiḥ sugandhi || 542 ||
[Analyze grammar]

harṣāvahaṃ cātakabarhiṇānāṃ || 543 ||
[Analyze grammar]

varāṇḍajānāṃ jaladapriyāṇām || 544 ||
[Analyze grammar]

plavaṃgamaḥ ṣoḍaśapakṣaśāyī || 545 ||
[Analyze grammar]

virauti goṣṭhaḥ saha kāminībhiḥ || 546 ||
[Analyze grammar]

ṛco dvijātiḥ priyasatyadharmā || 547 ||
[Analyze grammar]

yathā suśiṣyaiḥ paricaryamāṇaḥ || 548 ||
[Analyze grammar]

guṇo mahāṃstoyajakālajo'yaṃ || 549 ||
[Analyze grammar]

pravṛddhameghasvanabhīṣitā yat || 550 ||
[Analyze grammar]

pariṣvajantyaḥ parivardhayanti || 551 ||
[Analyze grammar]

vināpi śayyāsamayaṃ priyāṇām || 552 ||
[Analyze grammar]

doṣo'yamekaḥ salilāgamasya || 553 ||
[Analyze grammar]

māṃ pratyudārānvayavarṇaśīle || 554 ||
[Analyze grammar]

na dṛśyate yattava vaktratulyo || 555 ||
[Analyze grammar]

ghanagrahagrastatanuḥ śaśāṅkaḥ || 556 ||
[Analyze grammar]

pradṛśyate bhīru yadā śaśāṅko || 557 ||
[Analyze grammar]

ghanāntarastho jagataḥ pradīpaḥ || 558 ||
[Analyze grammar]

tadā nu paśyanti janāḥ prahṛṣṭā || 559 ||
[Analyze grammar]

banduṃ pravāsādiva saṃnivṛttam || 560 ||
[Analyze grammar]

tatrotsavaḥ kāmasamāgamānāṃ || 560 ||
[Analyze grammar]

pradṛśyate yatra sudhāśaśāṅkaḥ || 560 ||
[Analyze grammar]

vilāpasākṣī priyahīnitānāṃ || 561 ||
[Analyze grammar]

saṃdṛśyate bhīru yadā śaśāṅkaḥ || 562 ||
[Analyze grammar]

netrotsavaḥ proṣitakāmukānāṃ || 563 ||
[Analyze grammar]

dṛṣṭvaiva kāntaṃ bhavatītyavaimi || 564 ||
[Analyze grammar]

netrotsavaḥ kāntasamāgatānāṃ || 565 ||
[Analyze grammar]

dāvāgnitulyaḥ priyahīnitānām || 566 ||
[Analyze grammar]

tenaiva dehena varāṅganānāṃ || 567 ||
[Analyze grammar]

candro'pi tāvatpriyavipriyaśca || 568 ||
[Analyze grammar]

vināpi candreṇa pure pituste || 569 ||
[Analyze grammar]

yataḥ prabhā candragabhastigaurī || 570 ||
[Analyze grammar]

guṇāguṇaṃ candramaso na vetsi || 571 ||
[Analyze grammar]

yatastato'haṃ praśaśaṃsayiṣye || 572 ||
[Analyze grammar]

avāpa yo brāhmaṇarājyamīḍyo || 573 ||
[Analyze grammar]

durāpamanyaiḥ sukṛtaistapobhiḥ || 574 ||
[Analyze grammar]

gāyanti viprāḥ pavamānasaṃjñaṃ || 575 ||
[Analyze grammar]

yaṃ sāmagāḥ parvaṇi cāpyudāram || 576 ||
[Analyze grammar]

pitā budhasyottamavīryakarmā || 577 ||
[Analyze grammar]

purūravā yasya suto nṛdevaḥ || 578 ||
[Analyze grammar]

prāṇāgnirīḍhyo'gnimajījanad yo || 579 ||
[Analyze grammar]

naṣṭaṃ śamīgarbhabhavaṃ bhavātmā || 580 ||
[Analyze grammar]

tathaiva paścāccakame mahātmā || 581 ||
[Analyze grammar]

purorvaśīmapsarasāṃ variṣṭhām || 582 ||
[Analyze grammar]

pītaḥ purā yo'mṛtasarvadeho || 583 ||
[Analyze grammar]

munipravīrairvaragātri ghoraiḥ || 584 ||
[Analyze grammar]

nṛpaḥ kuśāgraiḥ punareva yaśca || 585 ||
[Analyze grammar]

dhīmān gato'gnirdivi pūjyate ca || 586 ||
[Analyze grammar]

āyuśca vaṃśe nahuṣaśca yasya || 587 ||
[Analyze grammar]

yo devarājatvamavāpa vīraḥ || 588 ||
[Analyze grammar]

devātidevo bhagavānprasūto || 589 ||
[Analyze grammar]

vaṃśe hariryasya jagatpraṇetā || 590 ||
[Analyze grammar]

bhaimapravīraḥ surakāryahetor || 591 ||
[Analyze grammar]

yaḥ subhru dakṣasya vṛtaḥ sutābhiḥ || 592 ||
[Analyze grammar]

babhūva rājā ca vasuśca yasya || 593 ||
[Analyze grammar]

vaṃśe mahātmā śāśivaṃśaketuḥ || 594 ||
[Analyze grammar]

yaścakravartitvamavāpa vīraḥ || 595 ||
[Analyze grammar]

svaiḥ karmabhiḥ śakrasamaprabhāvaḥ || 596 ||
[Analyze grammar]

yaduśca rājā śāśivaṃśamukhyo || 597 ||
[Analyze grammar]

yo'vāpa mahyāmadhirājabhāvam || 598 ||
[Analyze grammar]

bhojāḥ kule yasya narādhipasya || 599 ||
[Analyze grammar]

vīrāḥ prasūtāḥ surarājatulyāḥ || 600 ||
[Analyze grammar]

na kutsito yasya nṛpo'sti vaṃśe || 601 ||
[Analyze grammar]

na nāstiko naikṛtiko'tha vāpi || 602 ||
[Analyze grammar]

aśraddadhāno'pyatha vā kadaryaḥ || 603 ||
[Analyze grammar]

śauryeṇa vā vāriruhākṣi hīnaḥ || 604 ||
[Analyze grammar]

vaṃśe vadhūstvaṃ kamalāyatākṣi || 605 ||
[Analyze grammar]

ślāghyā guṇānāmapi pātrabhūtā || 606 ||
[Analyze grammar]

kuru praṇāmaṃ śikharāgradanti || 607 ||
[Analyze grammar]

tasya tvamīśasya satāṃ priyasya || 608 ||
[Analyze grammar]

sadāśivenāpi dhṛtasya maulau || 608 ||
[Analyze grammar]

nārāyaṇātmabhavāyanāya || 609 ||
[Analyze grammar]

lokāyanāya tridaśāyanāya || 610 ||
[Analyze grammar]

khagendraketoḥ puruṣottamāya || 611 ||
[Analyze grammar]

kuru praṇāmaṃ śvaśurāya devi || 612 ||
[Analyze grammar]

vaiśaṃpāyana uvāca satrāvasāne tu muneḥ kaśyapasyātitejasaḥ || 613 ||
[Analyze grammar]

jagmurdevāsurāḥ svāni sthānānyamitavikramāḥ || 614 ||
[Analyze grammar]

vajranābho'pi nirvṛtte satre kaśyapamabhyagāt || 615 ||
[Analyze grammar]

trailokyavijayākāṅkṣi tamuvācātha kaśyapaḥ || 616 ||
[Analyze grammar]

vajranābha nibodhasva śrotavyaṃ yadi cenmama || 617 ||
[Analyze grammar]

vasa vajrapure putra svajanena samāvṛtaḥ || 618 ||
[Analyze grammar]

tapasābhyadhikaḥ śakraḥ śaktaścaiva svabhāvataḥ || 619 ||
[Analyze grammar]

brahmaṇyaśca kṛtajñaśca jyeṣṭhaḥ śreṣṭhatamo gunaiḥ || 620 ||
[Analyze grammar]

rājā kṛtsnasya jagataḥ pātrabhūtaḥ satāṃ gatiḥ || 621 ||
[Analyze grammar]

saṃprāpto lokarājyaṃ sa sarvabhūtahite rataḥ || 622 ||
[Analyze grammar]

naiva śakyastvayā jetuṃ vajranābha vihanyase || 623 ||
[Analyze grammar]

ahiṃ padā vyutkramanvai na cirādvinaśiṣyasi || 624 ||
[Analyze grammar]

vajranābhastu tadvākyaṃ nābhinandati bharata || 625 ||
[Analyze grammar]

kālapāśaparītāṅgo martukāma ivauṣadham || 626 ||
[Analyze grammar]

abhivādya sa durbuddhiḥ kaśyapaṃ lokabhāvanam || 627 ||
[Analyze grammar]

trailokyavijayārambhe matiṃ cakre durāsadaḥ || 628 ||
[Analyze grammar]

jñātiyodhān samānīya mitrāṇi subahūni ca || 629 ||
[Analyze grammar]

pratasthe svargamevāgre vijigīṣurviśāṃ pate || 630 ||
[Analyze grammar]

etasminnantare devau kṛṣṇendrau ca mahābalau || 631 ||
[Analyze grammar]

preṣayāmāsaturhaṃsānvajranābhavadhaṃ prati || 632 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā haṃsā vajrapuraṃ yayuḥ || 632 ||
[Analyze grammar]

ūcuśca vacanaṃ teṣāṃ śakrakeśavayostadā || 632 ||
[Analyze grammar]

samāgatāstu tacchrutvā yadumukhyā mahābalāḥ || 633 ||
[Analyze grammar]

mantrayitvā mahātmānaścintāmāpedire tadā || 634 ||
[Analyze grammar]

vajranābho'dya hantavyaḥ pradyumnenetyasaṃśayam || 635 ||
[Analyze grammar]

tayorduhitaro bhāryā bhaktyā tāḥ sarvabhāvanāḥ || 636 ||
[Analyze grammar]

sarvāḥ sagarbhāstāścaiva kiṃ tu kāryamanantaram || 637 ||
[Analyze grammar]

prāptaḥ prasavakālaśca tāsāṃ nāticirādiva || 638 ||
[Analyze grammar]

saṃmantrayitvaitadarthaṃ haṃsānūcurmahābalāḥ || 639 ||
[Analyze grammar]

ākhyeyamarthavatkṛtsnaṃ śakrakeśavayostadā || 640 ||
[Analyze grammar]

haṃsairgatvā tadākhyātaṃ devayostad yathātatham || 641 ||
[Analyze grammar]

tābhyāṃ haṃsāstu saṃdiṣṭā na bhetavyamiti prabho || 642 ||
[Analyze grammar]

utpatsyanti gunaiḥ ślāghyāḥ putrā vaḥ kāmarūpiṇaḥ || 643 ||
[Analyze grammar]

garbhasthāḥ sarvavedāṃśca sāṅgānvetsyantyaninditāḥ || 644 ||
[Analyze grammar]

tathā cānāgataṃ sarvamastrāṇi vividhāni ca || 645 ||
[Analyze grammar]

sadya eṣa yuvānaśca bhaviṣyanti supaṇḍitāḥ || 646 ||
[Analyze grammar]

evamuktvā gatā haṃsāḥ punarvajrapuraṃ vibho || 647 ||
[Analyze grammar]

śaśaṃsuścaiva bhaimānāṃ śakrakeśavabhāṣitam || 648 ||
[Analyze grammar]

prabhāvatī tadā putraṃ suṣuve sadṛśaṃ pituḥ || 649 ||
[Analyze grammar]

sadyoyauvanasaṃprāptaṃ sarvajñaṃ caiva bhārata || 650 ||
[Analyze grammar]

māsamātreṇa suṣuve devī candravatī nṛpa || 651 ||
[Analyze grammar]

candraprabhamiti khyātaṃ tanayaṃ sadṛśaṃ pituḥ || 652 ||
[Analyze grammar]

sadyaśca yauvanaprāptaṃ sarvajñatvaṃ ca bhārata || 653 ||
[Analyze grammar]

guṇavaty- api putraṃ ca guṇavantamaninditā || 654 ||
[Analyze grammar]

yuvānāvatha sadyastau sarvaśāstrārthakovidau || 655 ||
[Analyze grammar]

indropendraprasādena saṃvṛttau yadunandanau || 656 ||
[Analyze grammar]

harmyapṛṣṭhe vardhamānā hṛṣṭāste yadunandanāḥ || 657 ||
[Analyze grammar]

indropendrecchayā vīra nānyathetyavadhāryatām || 658 ||
[Analyze grammar]

niveditāśca saṃbhrāntairdautairākāśarakṣibhiḥ || 659 ||
[Analyze grammar]

vajranābhāya vīrāya triviṣṭapajayaiṣiṇe || 660 ||
[Analyze grammar]

vicārya sarve gṛhyantāṃ mamaite gṛhadharṣakāḥ || 661 ||
[Analyze grammar]

ityuvācāsurapatirvajranābho durāsadaḥ || 662 ||
[Analyze grammar]

tataḥ sainyaṃ samājñaptamasurendreṇa dhīmatā || 663 ||
[Analyze grammar]

āvārayāmāsa diśaḥ sarvāḥ kurukulodvaha || 664 ||
[Analyze grammar]

gṛhyantāmāśu vadhyantāmiti vācastatastataḥ || 665 ||
[Analyze grammar]

uccerurasurendrasya śāsanādariśāsana || 666 ||
[Analyze grammar]

tacchrutvā vyathitāsteṣāṃ mātaraḥ putravatsalāḥ || 667 ||
[Analyze grammar]

rurudustā rudantyo'tha pradyumnaḥ sahasābravīt || 668 ||
[Analyze grammar]

mā bhaiṣṭa jīvamāneṣu sthiteṣvasmāsu sarvathā || 669 ||
[Analyze grammar]

kiṃ no daityāḥ kariṣyanti sarvathā bhadramastu vaḥ || 670 ||
[Analyze grammar]

prabhāvatīmathovāca pradyumno viklavāṃ sthitām || 671 ||
[Analyze grammar]

pitā tava gadāpāṇiḥ pitṛvyaśca sthitastava || 672 ||
[Analyze grammar]

bhrātaraścaiva te devi jñātayaśca tathāpare || 673 ||
[Analyze grammar]

ete pūjyāśca mānyāśca tavārthe khalu sarvathā || 674 ||
[Analyze grammar]

bhaginyau pṛccha bhadraṃ te kāle'yaṃ khalu dāruṇaḥ || 675 ||
[Analyze grammar]

maraṇaṃ sahamānānāṃ yudhyatāṃ vijayo dhruvam || 676 ||
[Analyze grammar]

dānavendrādayo hyete yotsyante'smadvadhaiṣiṇaḥ || 677 ||
[Analyze grammar]

kimatra kāryamasmābhiḥ sarvaiścakrāntarasthitaiḥ || 678 ||
[Analyze grammar]

prabhāvatī rudantī tu pradyumnamidamabravīt || 679 ||
[Analyze grammar]

śirasyañjalimādhāya jānubhyāṃ patitā kṣitau || 680 ||
[Analyze grammar]

gṛhāṇa śastramātmānaṃ rakṣa śatrunibarhaṇa || 681 ||
[Analyze grammar]

jīvanputrāṃśca dārāṃśca draṣṭāsi yadunandana || 682 ||
[Analyze grammar]

āryāṃ nṛvara vaidarbhīmaniruddhaṃ ca mānada || 683 ||
[Analyze grammar]

smṛtvaitānmokṣayātmānaṃ vyasanādarimardana || 684 ||
[Analyze grammar]

durvāsasā varo datto muninā mama dhīmatā || 685 ||
[Analyze grammar]

vaidhavyarahitā hṛdyā jīvaputrā bhaviṣyasi || 686 ||
[Analyze grammar]

eṣa me hṛdayāśvāso bhavitā na tadanyathā || 687 ||
[Analyze grammar]

sūryāgnitejaso vākyaṃ munerindrānujātmaja || 688 ||
[Analyze grammar]

ityuktvā sāsimādāya sūpaspṛṣṭvā manasvinī || 689 ||
[Analyze grammar]

pradadau raukmiṇeyāya jayasveti varaṃ varā || 690 ||
[Analyze grammar]

sa taṃ jagrāha dharmātmā prahṛṣṭenāntarātmanā || 691 ||
[Analyze grammar]

praṇamya śirasā dattaṃ priyayā bhaktiyuktayā || 692 ||
[Analyze grammar]

candravaty- api nistriṃśaṃ gadāya pradadau mudā || 693 ||
[Analyze grammar]

tathā guṇavatī caiva sāmbāyāsiṃ mahātmane || 694 ||
[Analyze grammar]

haṃsaketumathovāca pradyumnaḥ praṇataṃ prabhuḥ || 695 ||
[Analyze grammar]

ihaiva sāmbasahitau yudhyasva saha dānavaiḥ || 696 ||
[Analyze grammar]

ākāśe dikṣu sarvāsu yotsyāmyahamāriṃdama || 697 ||
[Analyze grammar]

ityuktvātha rathaṃ cakre māyayā māyināṃ varaḥ || 698 ||
[Analyze grammar]

sahasraśirasaṃ nāgaṃ kṛtvā sārathimātmavān || 699 ||
[Analyze grammar]

anantabhogaṃ kauravya sarvanāgottamottamam || 700 ||
[Analyze grammar]

sa tena rathamukhyena harṣayanvai prabhāvatīm || 701 ||
[Analyze grammar]

cacārāsurasainyeṣu tṛṇeṣviva hutāśanaḥ || 702 ||
[Analyze grammar]

śarairāśīviṣaprakhyairardhacandrānukāribhiḥ || 703 ||
[Analyze grammar]

bhedanairgādhanaiścaiva tatarda ditisaṃbhavān || 704 ||
[Analyze grammar]

asurāśca raṇe mattāḥ kārṣṇiṃ śatrairitastataḥ || 705 ||
[Analyze grammar]

jaghnuḥ kamalapatrākṣaṃ paraṃ niścayamāsthitāḥ || 706 ||
[Analyze grammar]

ciccheda bāhūn keṣāṃcitkeyūravalayojjvalān || 707 ||
[Analyze grammar]

sukuṇḍalāni cānyeṣāṃ śirāṃsyapi sa cicchide || 708 ||
[Analyze grammar]

kṣuracchinnaiḥ śirobhistaiḥ kāyaiśca śakalairapi || 709 ||
[Analyze grammar]

asurāṇāṃ mahī kīrṇā pradyumnenātitejasā || 710 ||
[Analyze grammar]

deveśvaro devagaṇaiḥ sahitaḥ samitiṃjayaḥ || 711 ||
[Analyze grammar]

dadarśa mudito yuddhaṃ bhaimānāṃ ditijaiḥ saha || 712 ||
[Analyze grammar]

ye gadaṃ caiva sāmbaṃ ca daityāḥ samabhidudruvuḥ || 713 ||
[Analyze grammar]

te yayurnidhanaṃ sarve yādāṃsīva mahodadhau || 714 ||
[Analyze grammar]

viṣamaṃ tu tadā yuddhaṃ dṛṣṭvā devapatirhariḥ || 715 ||
[Analyze grammar]

gadāya preṣayāmāsa svarathaṃ harivāhanaḥ || 716 ||
[Analyze grammar]

dideśa mātalisutaṃ yantāraṃ ca suvarcasam || 717 ||
[Analyze grammar]

sāmbāyairāvaṇaṃ nāgaṃ preṣayāmāsa ceśvaraḥ || 718 ||
[Analyze grammar]

jayantaṃ raukmiṇeyasya sahāyamadadādvibhuḥ || 719 ||
[Analyze grammar]

airāvaṇamadhiṣṭhātuṃ pravaraṃ sa niyuktavān || 720 ||
[Analyze grammar]

devaputradvijau vīrāvaprameyaparākramau || 721 ||
[Analyze grammar]

anujñāpya varādhyakṣaṃ brahmāṇaṃ lokabhāvanam || 722 ||
[Analyze grammar]

anujñaptau vajriṇaivaṃ kuśalau raṇakarmasu || 722 ||
[Analyze grammar]

taṃ mātalisutaṃ caiva gajamairāvaṇaṃ tadā || 723 ||
[Analyze grammar]

devaḥ preṣitavāñchakro vidhijño varakarmasu || 724 ||
[Analyze grammar]

kṣīṇamasya tapo vadhyo yadunāmeṣa durmatiḥ || 725 ||
[Analyze grammar]

praviśanti tu bhūtāni sarvatra tu yathepsitam || 726 ||
[Analyze grammar]

pradyumnaśca jayantaśca prāptau harmyaṃ mahābalau || 727 ||
[Analyze grammar]

asurāñcharajālaughairvikrāmantau praṇeśatuḥ || 728 ||
[Analyze grammar]

parighairvikramantau ca yudhyantau ca raṇājire || 729 ||
[Analyze grammar]

gadaṃ kārṣṇistadovāca durvāryaṃ raṇadurjayaḥ || 730 ||
[Analyze grammar]

upendrānuja śakreṇa ratho'yaṃ preṣitastava || 731 ||
[Analyze grammar]

hariyuṅ mātalisuto yantā cāyaṃ mahābalaḥ || 732 ||
[Analyze grammar]

pravarādhiṣṭhitaścāyaṃ sāmbasyairāvaṇo gajaḥ || 733 ||
[Analyze grammar]

adyopahāro rudrasya dvārakāyāṃ mahābala || 734 ||
[Analyze grammar]

śva eṣyati hṛṣīkeśastasminvṛtte'cyutānuja || 735 ||
[Analyze grammar]

tasyājñayā vadhiṣyāmo vajranābhaṃ sabāndhavam || 736 ||
[Analyze grammar]

abhyutthānakṛtaṃ pāpaṃ triviṣṭapajayaṃ prati || 737 ||
[Analyze grammar]

kariṣyāmi vidhānaṃ tu naiṣa śakraṃ sutānvitam || 738 ||
[Analyze grammar]

vijeṣyatyapramādastu kartavya iti me matiḥ || 739 ||
[Analyze grammar]

kalatrarakṣaṇaṃ kāryaṃ sarvopāyairnarairyudhi || 740 ||
[Analyze grammar]

kalatradharṣaṇaṃ loke maraṇādatiricyate || 741 ||
[Analyze grammar]

evaṃ saṃdiśya bhaimaḥ sa gadasāmbau mahābalau || 742 ||
[Analyze grammar]

pradyumnakoṭyaḥ sasṛje māyayā divyarūpayā || 743 ||
[Analyze grammar]

tamaśca nāśayāmāsa daityasṛṣṭaṃ durāsadam || 744 ||
[Analyze grammar]

jahṛṣe devarājaśca taṃ dṛṣṭvā ripumardanam || 745 ||
[Analyze grammar]

dadṛśuḥ sarvabhūtāni kārṣṇiṃ sarveṣu śatruṣu || 746 ||
[Analyze grammar]

antarātmani vartantaṃ kṣetrajñamiti taṃ viduḥ || 747 ||
[Analyze grammar]

evaṃ vyatītā rajanī raukmiṇeyasya yudhyataḥ || 748 ||
[Analyze grammar]

sametya ca yathānyāyaṃ kṛṣṇo vāsavasaṃnidhau || 748 ||
[Analyze grammar]

asurāṇāṃ tribhāgaśca nihato nātitejasā || 749 ||
[Analyze grammar]

yāvaddhi yodhayāmāsa kārṣṇirdaityān raṇājire || 750 ||
[Analyze grammar]

saṃdhyopāstā jayantena tāvadviṣṇupadījale || 751 ||
[Analyze grammar]

ayodhayajjayantaśca yāvaddaityānmahābalaḥ || 752 ||
[Analyze grammar]

tāvadākāśagaṅgāyāṃ bhaimaḥ saṃdhyāmupāsta vān || 753 ||
[Analyze grammar]

vaiśaṃpāyana uvāca jagataścakṣuṣi tatastrimuhūrtodite ravau || 754 ||
[Analyze grammar]

prādurāsīddharirdevastārkṣyeṇoragaśatruṇā || 755 ||
[Analyze grammar]

haṃsavāyumanobhiśca suśīgrataragaḥ khagaḥ || 756 ||
[Analyze grammar]

tasthau viyati śakrasya samīpe kurunandana || 757 ||
[Analyze grammar]

sametya ca yathānyāyaṃ kṛṣṇo vāsavasaṃnidhau || 758 ||
[Analyze grammar]

pāñcajanyaṃ vibhurdadhmau daityānāṃ bhayavardhanam || 759 ||
[Analyze grammar]

taṃ śrutvābhyāgatastatra pradyumnaḥ paravīrahā || 760 ||
[Analyze grammar]

vajranābhaṃ jahītyuktaḥ keśavena tvareti ca || 761 ||
[Analyze grammar]

tārkṣyamāruhya gaccheti punareva pracoditaḥ || 762 ||
[Analyze grammar]

cakāra sa tathā vīraḥ praṇipatya surottamau || 763 ||
[Analyze grammar]

sa manoraṃhasā vīrastārkṣyeṇāśu yayau nṛpa || 764 ||
[Analyze grammar]

abhyāśaṃ vajranābhasya mahādvaṃdvasya bhārata || 765 ||
[Analyze grammar]

tatastārkṣyagato vīrastatarda raṇamūrdhani || 766 ||
[Analyze grammar]

vajranābhaṃ sthiro bhūtvā sarvāstravidaninditaḥ || 767 ||
[Analyze grammar]

tena tārkṣyagatenaiva gadayā kṛṣṇasūnunā || 768 ||
[Analyze grammar]

urasyabhihato vīro vajranābho mahātmanā || 769 ||
[Analyze grammar]

sa tenābhihato vīro daityo mohavaśaṃ gataḥ || 770 ||
[Analyze grammar]

cakṣāra ca bhṛśaṃ raktaṃ babhrāma ca gatāsuvat || 771 ||
[Analyze grammar]

āśvasetyatha taṃ kārṣṇiruvāca raṇadurjayaḥ || 772 ||
[Analyze grammar]

labdhasaṃjñaḥ sa vīrastu pradyumnamidamabravīt || 773 ||
[Analyze grammar]

sādhu yādava vīryeṇa ślāghyo mama ripurbhavān || 774 ||
[Analyze grammar]

pratiprahārakālo'yaṃ sthiro bhava mahābala || 775 ||
[Analyze grammar]

evamuktvā mahānādaṃ muktvā meghaśatopamam || 776 ||
[Analyze grammar]

gadāṃ mumoca vegena saghaṇṭāṃ bahukaṇṭakām || 777 ||
[Analyze grammar]

tayā lalāṭe'bhihataḥ pradyumno gadayā nṛpa || 778 ||
[Analyze grammar]

udvaman rudhiraṃ bhūri mumoha yadupuṃgavaḥ || 779 ||
[Analyze grammar]

taṃ dṛṣṭvā bhagavān kṛṣṇaḥ pāñcajanyaṃ jalodbhavam || 780 ||
[Analyze grammar]

dadhmāvāśvāsanakaraṃ putrasya ripunāśanaḥ || 781 ||
[Analyze grammar]

taṃ pāñcajanyaśabdena pratyāśvastaṃ mahābalam || 782 ||
[Analyze grammar]

dṛṣṭvā pramuditā lokā viśeṣeṇendrakeśavau || 783 ||
[Analyze grammar]

tasya cakraṃ kare jātaṃ kṛṣṇacchandena bhārata || 784 ||
[Analyze grammar]

kṣuranemisahasrāraṃ daityasaṃghakulāntakam || 785 ||
[Analyze grammar]

taṃ mumocācyutasutaḥ śatrunāśāya bhārata || 786 ||
[Analyze grammar]

namaskṛtvā surendrāya namaskṛtvā mahātmane || 787 ||
[Analyze grammar]

vajranābhasya tatkāyāduccakarta śirastadā || 788 ||
[Analyze grammar]

nārāyaṇasutonmuktaṃ daityānāmanupaśyatām || 789 ||
[Analyze grammar]

gadaḥ sunābhamavadhīd yatamānaṃ raṇājire || 790 ||
[Analyze grammar]

harmyapṛṣṭhe jighāṃsantaṃ raṇadṛptaṃ bhayānakam || 791 ||
[Analyze grammar]

sāmbaḥ samaramadhyasthānasurānarimardanaḥ || 792 ||
[Analyze grammar]

nināya niśitairbāṇaiḥ pretādhipaparigraham || 793 ||
[Analyze grammar]

nikumbho'pi hate vīre vajranābhe mahāsure || 794 ||
[Analyze grammar]

jagāma ṣaṭpuraṃ vīro nārāyaṇabhayārditaḥ || 795 ||
[Analyze grammar]

nibarhite devaripau vajranābhe durāsade || 796 ||
[Analyze grammar]

avatīrṇau mahātmānau harī vajrapuraṃ tadā || 797 ||
[Analyze grammar]

labdhapraśamanaṃ caiva cakratuḥ surasattamau || 798 ||
[Analyze grammar]

rājyasyāciralabdhasya praśamaṃ paripanthinām || 798 ||
[Analyze grammar]

rañjanaṃ prakṛtīnāṃ ca labdhapraśamanaṃ tadā || 798 ||
[Analyze grammar]

sāntvayāmāsatuścaiva bālavṛddhaṃ bhayārditam || 799 ||
[Analyze grammar]

indropendrau mahātmānau mantrayitvā mahābalau || 800 ||
[Analyze grammar]

āyatyāṃ ca tadātve ca bṛhaspatimatānugau || 801 ||
[Analyze grammar]

vajranābhasya tad rājyaṃ caturdhā cakraturnṛpa || 802 ||
[Analyze grammar]

vijayasya caturbhāgaṃ jayantatanayasya vai || 803 ||
[Analyze grammar]

pradyumnasya caturbhāgaṃ raukmiṇeyasutasya ca || 804 ||
[Analyze grammar]

guṇavate caturbhāgaṃ guṇavatyāḥ sutāya vai || 804 ||
[Analyze grammar]

candraprabhasya dadatuścaturbhāgaṃ janeśvara || 805 ||
[Analyze grammar]

sāmbaputrasya ca tadā caturbhāgaṃ narādhipa || 804 ||
[Analyze grammar]

dadatuśca caturbhāgaṃ sāmbaputrasya dhīmataḥ || 804 ||
[Analyze grammar]

koṭyaścatasro grāmāṇāmadhikāstā viśāṃ pate || 806 ||
[Analyze grammar]

śākhāpurasahasraṃ ca sphītaṃ vajrapuropamam || 807 ||
[Analyze grammar]

caturdhā cakratustatra saṃhṛṣṭau śakrakeśavau || 808 ||
[Analyze grammar]

kambalājinavāsāṃsi ratnāni vividhāni ca || 809 ||
[Analyze grammar]

caturdhā cakraturvīrau vīra vāsavakeśavau || 810 ||
[Analyze grammar]

tato'bhiṣiktāste vīro rājāno vāsavājñayā || 811 ||
[Analyze grammar]

devaduṃdubhivādyena nṛpa viṣṇupadījalaiḥ || 812 ||
[Analyze grammar]

svayaṃ śakreṇa devena keśavena ca dhīmatā || 813 ||
[Analyze grammar]

ṛṣivaṃśe mahātmānaḥ śakramādhavanandanāḥ || 814 ||
[Analyze grammar]

vijayasya prasiddhaiva gātirviyati dhīmataḥ || 815 ||
[Analyze grammar]

mātṛjane guṇenāpi mādhavānāṃ mahātmanām || 816 ||
[Analyze grammar]

abhiṣicya jayantaṃ tu bhagavānvāsavo'bravīt || 817 ||
[Analyze grammar]

tvayaite vīra saṃrakṣyā rājānaḥ samitiṃjaya || 818 ||
[Analyze grammar]

mama vaṃśakaro'traikaḥ keśavasya trayo'nagha || 819 ||
[Analyze grammar]

avadhyāḥ sarvabhūtānāṃ bhaviṣyanti mamājñayā || 820 ||
[Analyze grammar]

gamanāgamanaṃ caiva divi siddhaṃ bhaviṣyati || 821 ||
[Analyze grammar]

triviṣṭapaṃ dvārakāṃ ca ramyāṃ bhaimābhirakṣitām || 822 ||
[Analyze grammar]

diśāgajasutānnāgān hayāṃścoccaiḥśravonvayān || 823 ||
[Analyze grammar]

icchayaiṣāṃ prayacchasva rathāṃstvaṣṭṛkṛtānapi || 824 ||
[Analyze grammar]

gajāvairāvaṇasutau śatruṃjayaripuṃjayau || 825 ||
[Analyze grammar]

prayacchākāśagau vīra sāmbasya ca gadasya ca || 826 ||
[Analyze grammar]

ākāśena purīṃ yāntu dvārakāṃ bhaimarakṣitām || 827 ||
[Analyze grammar]

āyāntu ca sutaṃ draṣṭuṃ yatheṣṭaṃ bhimanandanau || 828 ||
[Analyze grammar]

iti saṃdiśya bhagavāndevarājaḥ puraṃdaraḥ || 829 ||
[Analyze grammar]

jagāma bhagavān svargaṃ dvārakāmapi keśavaḥ || 830 ||
[Analyze grammar]

ṣaṇmāsānuṣitastatra gadaḥ pradyumna eva ca || 831 ||
[Analyze grammar]

sāmbaśca dvārakāṃ yātā yānārūḍhā mahābalāḥ || 832 ||
[Analyze grammar]

adyāpi tāni rājyāni meroḥ pārśve nṛpottare || 833 ||
[Analyze grammar]

sthāsyanti ca jagad yāvattāvatte'marasaṃnibhāḥ || 834 ||
[Analyze grammar]

nivṛtte mausale yuddhe svargaṃ yāteṣu vṛṣṇiṣu || 835 ||
[Analyze grammar]

gadapradyumnasāmbāste gatā vajrapuraṃ vibho || 836 ||
[Analyze grammar]

tataḥ proṣya punaryānti svargaṃ svaiḥ karmabhiḥ śubhaiḥ || 837 ||
[Analyze grammar]

prasādena ca kṛṣṇasya lokakarturjaneśvara || 838 ||
[Analyze grammar]

pradyumnottarametatte nṛdeva kathitaṃ mayā || 839 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ śatrunāśanameva ca || 840 ||
[Analyze grammar]

putrapautrā vivardhante ārogyadhanasaṃpadaḥ || 841 ||
[Analyze grammar]

yaśo vipulamāpnoti dvaipāyanavaco yathā || 842 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29F

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: