Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 29E

vaiśaṃpāyana uvāca teṣāṃ krīḍāprasaktānāṃ yadūnāṃ puṇyakarmaṇām || 1 ||
[Analyze grammar]

chidramāsādya durbuddhirdevaśatrurdurāsadaḥ || 2 ||
[Analyze grammar]

kanyāṃ bhānumatīṃ nāma bhānorduhitaraṃ nṛpa || 3 ||
[Analyze grammar]

jahārātmavadhākāṅkṣī nikumbho nāma dānavaḥ || 4 ||
[Analyze grammar]

antarhito mohayitvā yadūnāṃ pramadājanam || 5 ||
[Analyze grammar]

māyāvī māyayā rājanpūrvavairamanusmaran || 6 ||
[Analyze grammar]

bhrāturhi vajranābhasya tasya kanyā prabhāvatī || 7 ||
[Analyze grammar]

pradyūmnena hṛtā vīra vajranābhastathā hataḥ || 8 ||
[Analyze grammar]

bhānoreva tathāraṇye vasatyavasareṇa hi || 9 ||
[Analyze grammar]

asvādhīne durādharṣe chidrajño dānavādhamaḥ || 10 ||
[Analyze grammar]

kanyāpure mahānādaḥ sahasā samupasthitaḥ || 11 ||
[Analyze grammar]

tasyāṃ hṛtāyāṃ kanyāyāṃ rudantyāṃ samitiṃjaya || 12 ||
[Analyze grammar]

vasudevāhukau vīrau daṃśitau nirgatāv ubhau || 13 ||
[Analyze grammar]

ārtanādamupaśrutya bhānoḥ kanyāpure tadā || 14 ||
[Analyze grammar]

na dṛṣṭigocare tau tu dadṛśate'pakāriṇam || 15 ||
[Analyze grammar]

tathaiva daṃśitau yātau yatra kṛṣṇo mahābalaḥ || 16 ||
[Analyze grammar]

śrutārthaḥ svaṃ vimānaṃ tadāruroha janārdanaḥ || 17 ||
[Analyze grammar]

pārthena sahitastārkṣyaṃ nāgaśatrumariṃdamaḥ || 18 ||
[Analyze grammar]

rathe tvamanugaccheti saṃdiśya makaradhvajam || 19 ||
[Analyze grammar]

tvareti garuḍaṃ vīraḥ saṃdideśa ca kāśyapam || 20 ||
[Analyze grammar]

vajraṃ nagaramāyāntaṃ nikumbhaṃ raṇadurjayam || 21 ||
[Analyze grammar]

pārthakṛṣṇau mahātmānāvāsedaturariṃdamau || 22 ||
[Analyze grammar]

pradyumnaśca mahātejā māyināṃ pravaro nṛpa || 23 ||
[Analyze grammar]

kṛṣṇāpradyumnapārthān sa dṛṣṭvātmānaṃ dvidhākarot || 23 ||
[Analyze grammar]

nikumbhastvatha taṃ dṛṣṭvā tridhātmānamathākarot || 24 ||
[Analyze grammar]

tān sarvānyodhayāmāsa nikumbhaḥ prahasanniva || 25 ||
[Analyze grammar]

bahukaṇṭakagurvībhirgadābhiramaropamaḥ || 26 ||
[Analyze grammar]

savyenālambya hastena kanyāṃ bhānumatīṃ nṛpa || 27 ||
[Analyze grammar]

dakṣiṇenātha hastena gadayā praharatyuta || 28 ||
[Analyze grammar]

kanyārthaṃ na ca kṛṇṣau vā kāmo vā nṛpasattama || 29 ||
[Analyze grammar]

nirdayaṃ praharanti sma nikumbhe ca mahāsure || 30 ||
[Analyze grammar]

samarthāste mahātmānaḥ śatruṃ hantuṃ durāsadāḥ || 31 ||
[Analyze grammar]

niśaśvasurnarapate dayābhārāvapīḍitāḥ || 32 ||
[Analyze grammar]

śreṣṭho dhanuṣmatāṃ pārthaḥ sarvathā kuśalo yudhi || 33 ||
[Analyze grammar]

nārācairvidhinā daityaṃ śaraśaktyā jaghāna ha || 34 ||
[Analyze grammar]

te tu vaitastikairbāṇairvividhurdānavaṃ yudhi || 35 ||
[Analyze grammar]

na kanyāṃ kalayā yuktyā śikṣayā ca mahīpate || 36 ||
[Analyze grammar]

tataḥ sa kanyayā sārdhaṃ tatraivāntaradhīyata || 37 ||
[Analyze grammar]

āsurīmāśrito māyāṃ na tāṃ vetti hi kaścana || 38 ||
[Analyze grammar]

taṃ kṛṣṇau raukmiṇeyaśca pṛṣṭhato'nuyayustadā || 39 ||
[Analyze grammar]

hārītaḥ śakuno bhūtvā tasthāvatha mahāsuraḥ || 40 ||
[Analyze grammar]

taṃ bāṇaiḥ punarevātha vīro bhūyo dhanaṃjayaḥ || 41 ||
[Analyze grammar]

vaitastikairmarmabhidbhiḥ kanyāṃ rakṣannatāḍayat || 42 ||
[Analyze grammar]

sa imāṃ pṛthivīṃ kṛtsnāṃ saptadvīpāṃ mahāsuraḥ || 43 ||
[Analyze grammar]

babhrāmānugataścaiva tairvīrairarimardanaḥ || 44 ||
[Analyze grammar]

gokarṇasyopariṣṭāttu parvatasya mahāsuraḥ || 45 ||
[Analyze grammar]

papāta celagaṅgāyāḥ puline saha kanyayā || 46 ||
[Analyze grammar]

na devā nāsurā vāpi laṅghayanti tapodhanāḥ || 47 ||
[Analyze grammar]

gokarṇaṃ tejasā guptaṃ mahādevasya bhārata || 48 ||
[Analyze grammar]

etadantaramāsādya pradyumnaḥ śīghravikramaḥ || 49 ||
[Analyze grammar]

kanyāṃ bhānumatīṃ bhaimo jagrāha raṇadurjayaḥ || 50 ||
[Analyze grammar]

asuraḥ so'rdito rājan kṛṣṇābhyāṃ niśitaiḥ śaraiḥ || 51 ||
[Analyze grammar]

tyaktvāthottaragokarṇāṃ nikumbho dakṣiṇāṃ diśam || 52 ||
[Analyze grammar]

jagāma pṛṣṭhato yātau kṛṣṇau tārkṣyagatau tadā || 53 ||
[Analyze grammar]

viveśa ṣaṭpuraṃ caiva jñātīnāmālayaṃ tadā || 54 ||
[Analyze grammar]

tatra vīrau guhādvāri kṛṣṇau rātriṃ tadoṣatuḥ || 55 ||
[Analyze grammar]

raukmiṇeyo'pi kṛṣṇena saṃdiṣṭo dvārakāṃ purīm || 56 ||
[Analyze grammar]

anayadbhānutanayāṃ prahṛṣṭenāntarātmanā || 57 ||
[Analyze grammar]

nayitvā cāyayau vīraḥ ṣaṭpuraṃ dānavākulam || 58 ||
[Analyze grammar]

dadarśa ca guhādvāri kṛṣṇau bhīmaparākramau || 59 ||
[Analyze grammar]

ūṣaturdvāramākramya ṣaṭpurasya mahābalau || 60 ||
[Analyze grammar]

kṛṣṇau pradyumnasahitau nikumbhavadhakāṅkṣiṇau || 61 ||
[Analyze grammar]

tato'nantarametasmādbilādatibalastadā || 62 ||
[Analyze grammar]

nirjagāma balī yoddhuṃ nikumbho bhīmavikramaḥ || 63 ||
[Analyze grammar]

tasya nirgacchatastasmādbilātpārtho viśāṃ pate || 64 ||
[Analyze grammar]

rurodha sarvato mārgaṃ śarairgāṇḍīvaniḥsṛtaiḥ || 65 ||
[Analyze grammar]

so'bhisṛtya gadāṃ ghorāmudyamya bahukaṇṭakām || 66 ||
[Analyze grammar]

śirasyatāḍayatpārthaṃ nikumbho balināṃ varaḥ || 67 ||
[Analyze grammar]

gadayābhihate pārthe raktaṃ vamati muhyati || 68 ||
[Analyze grammar]

hasitvā so'suro dṛpto raukmiṇeyamatāḍayat || 69 ||
[Analyze grammar]

taṃ prāṅmukhamukhaṃ vīraṃ māyāvī māyināṃ varam || 70 ||
[Analyze grammar]

adṛṣṭenāhato vīraḥ śirasyatha mumoha saḥ || 71 ||
[Analyze grammar]

tathāgatau tu dṛṣṭvā tau muhyamānau sutāḍitau || 72 ||
[Analyze grammar]

abhidudrāva govindo nikumbhaṃ krodhamūrchitaḥ || 73 ||
[Analyze grammar]

kaumodakīṃ samudyamya gadapūrvodbhavo gadām || 74 ||
[Analyze grammar]

tāvanyonyaṃ durādharṣau garjantāvabhipetatuḥ || 75 ||
[Analyze grammar]

airāvatagataḥ śakraḥ sarvairdevagaṇaiḥ saha || 76 ||
[Analyze grammar]

dadarśa tanmahāyuddhaṃ ghoraṃ devāsuraṃ tadā || 77 ||
[Analyze grammar]

dṛṣṭvā devān hṛṣīkeśaścitrairyuddhairariṃdamaḥ || 78 ||
[Analyze grammar]

iyeṣa dānavaṃ hantuṃ devānāṃ hitakāmyayā || 79 ||
[Analyze grammar]

sa maṇḍalāni citrāṇi darśayāmāsa keśavaḥ || 80 ||
[Analyze grammar]

kaumodakīṃ mahābāhurlālayanyuddhakovidaḥ || 81 ||
[Analyze grammar]

tathaivāsuramukhyo'pi gadāṃ tāṃ bahukaṇṭakām || 82 ||
[Analyze grammar]

śikṣayā bhrāmayāṇo'tha maṇḍalāni cacāra ha || 83 ||
[Analyze grammar]

ṛṣabhāviva garjantau bṛṃhantāviva kuñjarau || 84 ||
[Analyze grammar]

vāsitāntaramāsādya kruddhau sālāvṛkāviva || 85 ||
[Analyze grammar]

ājaghāna nikumbhastu gadayā gadapūrvajam || 86 ||
[Analyze grammar]

spaṣṭāṣṭaghaṇṭayā vīra nādaṃ muktvātidāruṇam || 87 ||
[Analyze grammar]

tatkālameva kṛṣṇo'pi bhrāmayitvā mahāgadām || 88 ||
[Analyze grammar]

nikumbhamūrdhani tadā pātayāmāsa bhārata || 89 ||
[Analyze grammar]

avaṣṭabhya muhūrtaṃ tu hariḥ kaumodakīṃ gadām || 90 ||
[Analyze grammar]

tasthau jagadgururdhīmānmumoha patitaḥ kṣitau || 91 ||
[Analyze grammar]

hāhābhūtaṃ jagatsarvaṃ tatkālamabhavattadā || 92 ||
[Analyze grammar]

tathā gate vāsudeve naradeve mahātmani || 93 ||
[Analyze grammar]

ākāśagaṅgātoyena śītena ca sugandhinā || 94 ||
[Analyze grammar]

siṣecāmṛtamiśreṇa kṛṣṇaṃ deveśvaraḥ svayam || 95 ||
[Analyze grammar]

nūnamātmecchayā kṛṣṇastathā cakre surottamaḥ || 96 ||
[Analyze grammar]

ko hi śakto mahātmānaṃ yuddhe mohayituṃ harim || 97 ||
[Analyze grammar]

kṛṣṇaḥ pratyāgataprāṇaścakramudyamya bhārata || 98 ||
[Analyze grammar]

pratīccheti durātmānamuvāca ripunāśanaḥ || 99 ||
[Analyze grammar]

nikumbho'pyatimāyāvī utpapāta durāsadaḥ || 100 ||
[Analyze grammar]

śarīraṃ tatparityajya na tu taṃ vetti keśavaḥ || 101 ||
[Analyze grammar]

mumūrṣati mṛto vāyamiti matvā janārdanaḥ || 102 ||
[Analyze grammar]

rarakṣa smaramāṇo'tha vīro vīravrataṃ vibho || 103 ||
[Analyze grammar]

atha pradyumnakaunteyāvāgatau labdhacetanau || 104 ||
[Analyze grammar]

sthitau nārāyaṇābhyāśe nikumbhavadhaniścitau || 105 ||
[Analyze grammar]

pradyumno'pyatha māyāvī viditaḥ kṛṣṇamabravīt || 106 ||
[Analyze grammar]

nikumbhastāta nāstyatra gataḥ kvāpi sudurmatiḥ || 107 ||
[Analyze grammar]

pradyumnenaiva mukte tu tannanāśa kalevaram || 108 ||
[Analyze grammar]

prajahāsātha bhagavānarjunena saha prabhuḥ || 109 ||
[Analyze grammar]

tathāyutasahasrāṇi nikumbhānāṃ janādhipa || 110 ||
[Analyze grammar]

dadṛśuste tadā vīrāḥ kṣitau divi ca sarvataḥ || 111 ||
[Analyze grammar]

sahasrāṇyeva kṛṣṇaṃ tu tathā pārthamariṃdamam || 112 ||
[Analyze grammar]

raukmiṇeyaṃ tathā vīraṃ tadadbhutamivābhavat || 113 ||
[Analyze grammar]

pāṇḍavasya dhanuḥ kecitkecidasya mahāśarān || 114 ||
[Analyze grammar]

anye'sya jagṛhurhastāvanye pādau mahāsurāḥ || 115 ||
[Analyze grammar]

evaṃ grahāya te vīramagamaṃste vihāyasi || 116 ||
[Analyze grammar]

pārthānāmapi koṭyastu gṛhītānāṃ tadābhavan || 117 ||
[Analyze grammar]

nāntaṃ dadarśa kṛṣṇaśca kārṣṇiśca ripunāśanau || 118 ||
[Analyze grammar]

vicchidya tau śarairvīrau nikumbhaṃ pārthavarjitau || 119 ||
[Analyze grammar]

ekaikastu dvidhā chinno dvaidhībhavati bhārata || 120 ||
[Analyze grammar]

divyajñānastadā kṛṣṇo bhagavānatra dṛṣṭvān || 121 ||
[Analyze grammar]

nikumbhaṃ tattvataścāpi dadarśa madhusūdanaḥ || 122 ||
[Analyze grammar]

sraṣṭāraṃ sarvamāyānāṃ hartāraṃ phalgunasya ca || 123 ||
[Analyze grammar]

sa cakreṇa śirastasya cakartāsurasūdanaḥ || 124 ||
[Analyze grammar]

paśyatāṃ sarvabhūtānāṃ bhūtabhavyabhavo hariḥ || 125 ||
[Analyze grammar]

sa muktvā phalgunaṃ rājaṃśchinne śirasi bhārata || 126 ||
[Analyze grammar]

papātāsuramukhyo'tha chinnamūla iva drumaḥ || 127 ||
[Analyze grammar]

athākāśagataṃ pārthaṃ patamānaṃ vihāyasaḥ || 128 ||
[Analyze grammar]

kṛṣṇavākyena jagraha kārṣṇirviyati mānada || 129 ||
[Analyze grammar]

nikumbhe patite bhūmau samāśvāsya dhanaṃjayam || 130 ||
[Analyze grammar]

jagāma dvārakāṃ devaḥ pārthakāmasamanvitaḥ || 131 ||
[Analyze grammar]

samiyāyātha dāśarho dvārakāṃ mudito vibhuḥ || 132 ||
[Analyze grammar]

nāradaṃ ca mahātmānaṃ vavande yadunandanaḥ || 133 ||
[Analyze grammar]

nārado'tha mahātejā bhānuṃ yādavamabravīt || 134 ||
[Analyze grammar]

bhāno mā kārṣīrmanyuṃ tvaṃ śrūyatāṃ bhaimanandana || 135 ||
[Analyze grammar]

krīḍantyā raivatodyāne durvāsāḥ kopito'nayā || 136 ||
[Analyze grammar]

sa śaśāpa tato roṣānmunirduhitaraṃ tava || 137 ||
[Analyze grammar]

atidurlalitaiḥ kanyā śatruhastaṃ gamiṣyati || 138 ||
[Analyze grammar]

sutārthe te mayā sārdhaṃ munibhiḥ sa prasāditaḥ || 139 ||
[Analyze grammar]

bālāṃ vratavatīṃ kanyāmanāgasamimāṃ mune || 140 ||
[Analyze grammar]

śaptavānasi dharmajña kathaṃ dharmabhṛtāṃ vara || 141 ||
[Analyze grammar]

anantaraṃ vidhatsvātra vayaṃ vijñāpayāmahe || 142 ||
[Analyze grammar]

asmābhirevamuktastu durvāsā bhaimanandana || 143 ||
[Analyze grammar]

uvācādhomukho bhūtvā muhūrtaṃ kṛpayānvitaḥ || 144 ||
[Analyze grammar]

yadavocamahaṃ vākyaṃ tattathā na tadanyathā || 145 ||
[Analyze grammar]

ripuhastamavaśyaṃ hi gamiṣyati na saṃśayaḥ || 146 ||
[Analyze grammar]

adūṣitā tu dharmeṇa bhartāramupalapsyati || 147 ||
[Analyze grammar]

bahuputrā bahudhanā subhagā ca bhaviṣyati || 148 ||
[Analyze grammar]

sugandhagandhā ca sadā kumārī ca punaḥ punaḥ || 149 ||
[Analyze grammar]

na ca śokāmimaṃ ghoraṃ tanvaṅgī dhārayiṣyati || 150 ||
[Analyze grammar]

evaṃ bhānumatī vīra sahadevāya dīyatām || 151 ||
[Analyze grammar]

śraddadhānaḥ sa śūraśca dharmaśīlaśca pāṇḍavaḥ || 152 ||
[Analyze grammar]

tato bhānumatīṃ bhānurdadau mādrīsutāya vai || 153 ||
[Analyze grammar]

sahadevāya dharmātmā nāradasya vacaḥ smaran || 154 ||
[Analyze grammar]

ānītaḥ sahadevaśca preṣite cakrapāṇinā || 155 ||
[Analyze grammar]

vivāhe ca tadā vṛtte sabhāryaḥ svapuraṃ gataḥ || 156 ||
[Analyze grammar]

imaṃ kṛṣṇasya vijayaṃ yaḥ paṭhecchṛṇuyādatha || 157 ||
[Analyze grammar]

vijayaṃ sarvakṛtyeṣu śraddadhāno labhennaraḥ || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29E

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: