Harivamsa [appendix] [sanskrit]
101,601 words
The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 29D
janamejaya uvāca mune'ndhakavadhaḥ śrāvyaḥ śruto'yaṃ khalu bho mayā || 1 ||
[Analyze grammar]
śāntistrayāṇāṃ lokānāṃ kṛtā devena dhīmatā || 2 ||
[Analyze grammar]
nikumbhasya hataṃ dehaṃ dvitīyaṃ cakrapāṇinā || 3 ||
[Analyze grammar]
yadarthaṃ ca yathā caiva tadbhavānvaktumarhati || 4 ||
[Analyze grammar]
vaiśaṃpāyana uvāca śraddadhānasya rājendra vaktavyaṃ bhavato'nagha || 5 ||
[Analyze grammar]
caritaṃ lokanāthasya hareramitatejasaḥ || 6 ||
[Analyze grammar]
dvāravatyāṃ nivasato viṣṇoratulatejasaḥ || 7 ||
[Analyze grammar]
samudrayātrā saṃprāptā tīrthe piṇḍārake nṛpa || 8 ||
[Analyze grammar]
ugraseno narapatirvasudevaśca bhārata || 9 ||
[Analyze grammar]
nikṣiptau nagarādhyakṣau śeṣāḥ sarve vinirgatāḥ || 10 ||
[Analyze grammar]
pṛthagbalaḥ pṛthagdhīmāl lokanātho janārdanaḥ || 11 ||
[Analyze grammar]
goṣṭhyaḥ pṛthakkumārāṇāṃ nṛdevāmaratejasām || 12 ||
[Analyze grammar]
gaṇikānāṃ sahasrāṇi niḥsṛtāni narādhipa || 13 ||
[Analyze grammar]
kumaraiḥ saha vārṣṇeyai rūpavadbhiḥ svalaṃkṛtaiḥ || 14 ||
[Analyze grammar]
daityādhivāsaṃ nirjitya yadubhirdṛḍhavikramaiḥ || 15 ||
[Analyze grammar]
veśyā niveśitā vīra dvāravatyāṃ sahasraśaḥ || 16 ||
[Analyze grammar]
sāmānyāstāḥ kumārāṇāṃ krīḍānāryo mahātmanām || 17 ||
[Analyze grammar]
icchābhojyā guṇaireva rājanyā veśayoṣitaḥ || 18 ||
[Analyze grammar]
sthitireṣā hi bhaimānāṃ kṛtā kṛṣṇena dhīmatā || 19 ||
[Analyze grammar]
strīnimittaṃ bhavedvairaṃ mā yadunāmiti prabho || 20 ||
[Analyze grammar]
revatyā caikayā sārdhaṃ balo reme'nukūlayā || 21 ||
[Analyze grammar]
cakravākānurāgeṇa yaduśreṣṭhaḥ pratāpavān || 22 ||
[Analyze grammar]
kādambarīpānakalo bhūṣito vanamālayā || 23 ||
[Analyze grammar]
cikrīḍa sāgarajale revatyā sahito balaḥ || 24 ||
[Analyze grammar]
ṣoḍaśa strīsahasrāṇi jale jalajalocanaḥ || 25 ||
[Analyze grammar]
ramayāmāsa govindo vaiśvarūpyeṇa sarvakṛt || 26 ||
[Analyze grammar]
ahamiṣṭā mayā sārdhaṃ jale vasati keśavaḥ || 27 ||
[Analyze grammar]
iti tā menire sarvā nārāyaṇaparāḥ striyaḥ || 28 ||
[Analyze grammar]
sarvāḥ suratacihnāṅgyaḥ sarvāḥ suratatarpitāḥ || 29 ||
[Analyze grammar]
mānamūhuśca tāḥ sarvā govinde bahumānajam || 30 ||
[Analyze grammar]
ahamiṣṭahamiṣṭeti snigdhe parijane tadā || 31 ||
[Analyze grammar]
nārāyaṇāstriyaḥ sarvā mudā śaślāghire śubhāḥ || 32 ||
[Analyze grammar]
karajadvijacihnāni kucādharagatāni tāḥ || 33 ||
[Analyze grammar]
dṛṣṭvā dṛṣṭvā jahṛṣire darpaṇeṣvaṅgalakṣaṇam || 34 ||
[Analyze grammar]
gotramuddiśya kṛṣṇasya jagire kṛṣṇayoṣitaḥ || 35 ||
[Analyze grammar]
pibantya iva kṛṣṇasya nayanairvadanāmbujam || 36 ||
[Analyze grammar]
kṛṣṇārpitamanodṛṣṭyaḥ kāntā nārāyaṇastriyaḥ || 37 ||
[Analyze grammar]
manoharatarā rājannabhavannekaniścayāḥ || 38 ||
[Analyze grammar]
ekārpitamanodṛṣṭyo nerṣyā tāścakrire'ṅganāḥ || 39 ||
[Analyze grammar]
nārāyaṇena devena tarpyamāṇamanorathāḥ || 40 ||
[Analyze grammar]
śirāṃsi garvitānyūhuḥ sarvā niravaśeṣataḥ || 41 ||
[Analyze grammar]
vāllabhyaṃ keśavamayaṃ vahantyaścārudarśanāḥ || 42 ||
[Analyze grammar]
tābhistu saha cikrīḍa sarvābhirharirātmavān || 43 ||
[Analyze grammar]
vaiśvarūpyeṇa vidhinā samudre vimale jale || 44 ||
[Analyze grammar]
uvāha sarvagandhāḍhyaṃ svacchaṃ vāri mahodadhiḥ || 45 ||
[Analyze grammar]
toyaṃ cālavaṇaṃ vīra vāsudevasya śāsanāt || 46 ||
[Analyze grammar]
gulphadaghnaṃ jānudaghnamūrudaghnamathāpi vā || 47 ||
[Analyze grammar]
nāryastāḥ stanadaghnaṃ vā jalaṃ samabhikāṅkṣitam || 48 ||
[Analyze grammar]
siṣicuḥ keśavaṃ patnyo dhārā iva mahodadhim || 49 ||
[Analyze grammar]
siṣeca taśca govindo meghaḥ phullalatā iva || 50 ||
[Analyze grammar]
avalambyāparāḥ kaṇṭhe hariṃ hariṇalocanāḥ || 51 ||
[Analyze grammar]
upagūhasva māṃ vīra patāmītyabruvan striyaḥ || 52 ||
[Analyze grammar]
kāścitkāṣṭhamayaisteruḥ plavaiḥ sarvāṅgaśobhanāḥ || 53 ||
[Analyze grammar]
krauñcabarhiṇanāgānāmākārasadṛśaiḥ striyaḥ || 54 ||
[Analyze grammar]
makarākṛtibhiścānyā mīnābhairapi cāparāḥ || 55 ||
[Analyze grammar]
bahurūpākṛtidharaiḥ pupluvuścāparāḥ striyaḥ || 56 ||
[Analyze grammar]
stanakumbhaistathā terūḥ kumbhairiva tathāparāḥ || 57 ||
[Analyze grammar]
samudrasalile ramye harṣayantyo janārdanam || 58 ||
[Analyze grammar]
rarāma saha rūkmiṇyā jale tasminmudā yutaḥ || 59 ||
[Analyze grammar]
yenaiva kāryayogena ramatyamarasattamaḥ || 60 ||
[Analyze grammar]
tattadeva hi tāścakrurmudā nārāyaṇastriyaḥ || 61 ||
[Analyze grammar]
tanuvastrāvṛtāstanvyo lilāyantyastathāparāḥ || 62 ||
[Analyze grammar]
cikrīḍurvāsudevasya jale jalajalocanāḥ || 63 ||
[Analyze grammar]
yasyā yasyāstu yo bhāvastāṃ tāṃ tenaiva keśavaḥ || 64 ||
[Analyze grammar]
anupraviśya bhāvajño nināyātmavaśaṃ vaśī || 65 ||
[Analyze grammar]
hṛṣīkeśo'pi bhagavān hṛṣīkeśaḥ sanātanaḥ || 66 ||
[Analyze grammar]
babhūva vaiśvarūpyeṇa kāntāvaśagataḥ prabhuḥ || 67 ||
[Analyze grammar]
kulaśīlasamo'smākaṃ yogyo'yamiti menire || 68 ||
[Analyze grammar]
vaiśvarūpyeṇa vartantamaṅganāstā janārdanam || 69 ||
[Analyze grammar]
dakṣā dākṣiṇyayuktaṃ taṃ smitapūrvābhibhāṣiṇam || 70 ||
[Analyze grammar]
kṛṣṇaṃ bhāryāścakamire bhaktyā ca bahu menire || 71 ||
[Analyze grammar]
pṛthaggoṣṭhyaḥ kumārāṇāṃ prakāśaṃ strīgaṇaiḥ saha || 72 ||
[Analyze grammar]
alaṃcakrurjalaṃ vīrāḥ sāgarasya guṇākarāḥ || 73 ||
[Analyze grammar]
gītanṛtyavidhijñānāṃ tāsāṃ strīṇāṃ janeśvara || 74 ||
[Analyze grammar]
tejasāpyāhṛtānāṃ te dākṣaṇyāttasthire vaśe || 75 ||
[Analyze grammar]
śṛṇvantaścārugītāni tathā svabhinayānyapi || 76 ||
[Analyze grammar]
tūryāṇyuttamanārīṇāṃ mumuduryadupuṃgavāḥ || 77 ||
[Analyze grammar]
pañcacūḍāstataḥ kṛṣṇaḥ kauberyaśca varāpsarāḥ || 78 ||
[Analyze grammar]
māhendrīścānayāmāsa vaiśvarūpyeṇa hetunā || 79 ||
[Analyze grammar]
tāḥ provācāprameyātmā sāntvayitvā jagatprabhuḥ || 80 ||
[Analyze grammar]
upasthitāśca praṇatāḥ kṛtāñjalipuṭāstathā || 81 ||
[Analyze grammar]
krīḍāyuvatyo bhaimānāṃ praviśadhvamaśaṅkitāḥ || 82 ||
[Analyze grammar]
matpriyārthaṃ varārohā ramayadhvaṃ ca yādavān || 83 ||
[Analyze grammar]
darśayadhvaṃ guṇān sarvānnṛtyagītai rahaḥsu ca || 84 ||
[Analyze grammar]
tathābhinayayogeṣu vādyeṣu vividheṣu ca || 85 ||
[Analyze grammar]
evaṃ kṛte vidhāsyāmi śreyo vo manasepsitam || 86 ||
[Analyze grammar]
maccharīrasamā hyete sarve niravaśeṣataḥ || 87 ||
[Analyze grammar]
śirasājñāṃ tu tāḥ sarvāḥ pratigṛhya harestadā || 88 ||
[Analyze grammar]
krīḍāyuvatyo viviśurbhaimānāmapsarovarāḥ || 89 ||
[Analyze grammar]
tābhiḥ praviṣṭamātrābhirdyotitaḥ sa mahārṇavaḥ || 90 ||
[Analyze grammar]
saudāminībhirnabhasi ghanavṛnda ivānagha || 91 ||
[Analyze grammar]
tā jale sthalavatsthitvā jaguścāthāpyavādayan || 92 ||
[Analyze grammar]
cakruścābhinayaṃ samyaksvargāvāsa ivāṅganāḥ || 93 ||
[Analyze grammar]
gandhairmālyaiśca tā divyairvastraiścāyatalocanāḥ || 94 ||
[Analyze grammar]
helābhirhāsabhāvaiśca jahrurbhaimamanāṃsyatha || 95 ||
[Analyze grammar]
kaṭākṣairiṅgitairhāsaiḥ kalaroṣaiḥ prasāditaiḥ || 96 ||
[Analyze grammar]
manonukūlairbhaimānāṃ samājahrurmanāṃsi tāḥ || 97 ||
[Analyze grammar]
utkṣipyotkṣipya cākāśaṃ vātaskandhānbahūṃśca tān || 98 ||
[Analyze grammar]
madirāvaśagā bhaimā mānayanti varāpsarāḥ || 99 ||
[Analyze grammar]
kṛṣṇo'pi teṣāṃ prītyarthaṃ vijahre viyati prabhuḥ || 100 ||
[Analyze grammar]
sarvaiḥ ṣoḍaśabhiḥ sārdhaṃ strīsahasrairmudānvitaḥ || 101 ||
[Analyze grammar]
prabhāvajñāstu te vīrāḥ kṛṣṇasyāmitatejasaḥ || 102 ||
[Analyze grammar]
na jagmurvismayaṃ bhaimā gāmbhīryaṃ paramāsthitāḥ || 103 ||
[Analyze grammar]
kecid raivatakaṃ gatvā punarāyānti bhārata || 104 ||
[Analyze grammar]
gṛhānanye vanānyanye kāṅkṣitānyarimardana || 105 ||
[Analyze grammar]
apeyaḥ peyasalilaḥ sāgaraścābhavattadā || 106 ||
[Analyze grammar]
ājñayā lokanāthasya viṣṇoratulatejasaḥ || 107 ||
[Analyze grammar]
adhāvan sthalavaccāpi jale jalajalocanāḥ || 108 ||
[Analyze grammar]
gṛhya haste tathā nāryo yuktā majjaṃstathāpi ca || 109 ||
[Analyze grammar]
bhakṣyabhojyāni peyāni coṣyaṃ lehyaṃ tathaica ca || 110 ||
[Analyze grammar]
bahuprakāraṃ manasā dhyāte teṣāṃ bhavatyuta || 111 ||
[Analyze grammar]
amlānamālyadhāriṇyastāḥ striyastānaninditān || 112 ||
[Analyze grammar]
rahaḥsu ramayāṃ cakruḥ svarge devaratānugāḥ || 113 ||
[Analyze grammar]
naubhirgṛhaprakārābhiścikrīḍuraparājitāḥ || 114 ||
[Analyze grammar]
snātānuliptamuditāḥ sāyāhne'ndhakavṛṣṇayaḥ || 115 ||
[Analyze grammar]
āyatāścaturasrāśca vṛttāśca svastikāstathā || 116 ||
[Analyze grammar]
prāsādā nauṣu kauravya vihitā viśvakarmaṇā || 117 ||
[Analyze grammar]
kailāsamandaracchandā merucchandāstathaiva ca || 118 ||
[Analyze grammar]
tathā nānāvayaśchandāstathehāmṛgarūpiṇaḥ || 119 ||
[Analyze grammar]
vaidūryatoraṇaiścitrāścitrābhirmaṇibhaktibhiḥ || 120 ||
[Analyze grammar]
masāragalvarkamayaiścitrabhaktiśatairapi || 121 ||
[Analyze grammar]
prakrīḍagaruḍacchandāścitrā kanakarītibhiḥ || 122 ||
[Analyze grammar]
krauñcacchandāḥ śukacchandā gajacchandāstathāpare || 123 ||
[Analyze grammar]
karṇadhārairgṛhītāstā nāvaḥ kārtasvarojjvalāḥ || 124 ||
[Analyze grammar]
salilaṃ śobhayāmāsuḥ sāgarasya mahormimat || 125 ||
[Analyze grammar]
samucchritaiḥ sitaiḥ potairyānapātraistathaiva ca || 126 ||
[Analyze grammar]
naubhiśca jhillikābhiśca śuśubhe varuṇālayaḥ || 127 ||
[Analyze grammar]
purāṇyākāśagāmīni gandharvāṇāmitastataḥ || 128 ||
[Analyze grammar]
babhramuḥ sāgarajale bhaimayānāni bhārata || 129 ||
[Analyze grammar]
nandanacchandayukteṣu yānapātreṣu bhārata || 130 ||
[Analyze grammar]
nandanapratimaṃ sarvaṃ vihitaṃ viśvakarmaṇā || 131 ||
[Analyze grammar]
udyānāni sabhā vṛkṣā dīrghikāḥ syandanāni ca || 132 ||
[Analyze grammar]
niveśitāni svalpāni tādṛśānyeva sarvathā || 133 ||
[Analyze grammar]
svargacchandeṣu cānyeṣu samāsātsvargasaṃnibhāḥ || 134 ||
[Analyze grammar]
nārāyaṇājñayā vīra vihitā viśvakarmaṇā || 135 ||
[Analyze grammar]
vaneṣu ruruvurhṛdyaṃ madhuraṃ caiva pakṣiṇaḥ || 136 ||
[Analyze grammar]
manoharataraṃ caiva bhaimānāmatitejasām || 137 ||
[Analyze grammar]
devalokodbhavāḥ śvetā vilepuḥ kokilāstadā || 138 ||
[Analyze grammar]
madhurāṇi vicitrāṇi yadūnāṃ kāṅkṣitāni ca || 139 ||
[Analyze grammar]
candrāṃśusamarūpeṣu harmyapṛṣṭheṣu barhiṇaḥ || 140 ||
[Analyze grammar]
nanṛturmadhurārāvāḥ śikhaṇḍigaṇasaṃvṛtāḥ || 141 ||
[Analyze grammar]
patākā yānapātrāṇāṃ sarvāḥ pakṣigaṇāyutāḥ || 142 ||
[Analyze grammar]
bhramarairupagītāśca sragdāmāsaktavāsibhiḥ || 143 ||
[Analyze grammar]
nārāyaṇājñayā vṛkṣāḥ puṣpāṇi mumucurbhṛśam || 144 ||
[Analyze grammar]
ṛtavaścānurūpāṇi vihāyasigatāstadā || 145 ||
[Analyze grammar]
vavau manoharo vāto ratikhedaharaḥ sukhaḥ || 146 ||
[Analyze grammar]
rajobhiḥ sarvapuṣpāṇāṃ yuktaścandanaśaityabhṛt || 147 ||
[Analyze grammar]
śītoṣṇamicchatāṃ tatra babhūva vasudhāpate || 148 ||
[Analyze grammar]
vāsudevaprasādena bhaimānāṃ krīḍatāṃ tadā || 149 ||
[Analyze grammar]
na kṣutpipāsā na glānirna cintā śoka eva ca || 150 ||
[Analyze grammar]
āviveśa tadā bhaimānprabhāvāccakrapāninaḥ || 151 ||
[Analyze grammar]
apraśāntamahātūryā gītanṛtyopaśobhitāḥ || 152 ||
[Analyze grammar]
babhūvuḥ sāgarakrīḍā bhaimānāmatitejasām || 153 ||
[Analyze grammar]
bahuyojanavistīrṇaṃ samudraṃ salilāśayam || 154 ||
[Analyze grammar]
rūdhvā cikrīḍurindrābhā bhaimāḥ kṛṣṇābhirakṣitāḥ || 155 ||
[Analyze grammar]
paricchadasyānurūpaṃ yānapātraṃ mahātmanaḥ || 156 ||
[Analyze grammar]
nārāyaṇasya devasya vihitaṃ viśvakarmaṇā || 157 ||
[Analyze grammar]
ratnāni yāni trailaukye viśiṣṭāni viśāṃ pate || 158 ||
[Analyze grammar]
kṛṣṇasya tāni sarvāṇi yānapātre'titejasaḥ || 159 ||
[Analyze grammar]
pṛthakpṛthaṅ nivāsāśca strīṇāṃ kṛṣṇasya bhārata || 160 ||
[Analyze grammar]
maṇivaidūryacitrāntāḥ kārtasvaravibhūṣitāḥ || 161 ||
[Analyze grammar]
sarvartukusumākīrṇāḥ sarvagandhādhivāsitāḥ || 162 ||
[Analyze grammar]
yadusiṃhāḥ śubhairjuṣṭāḥ śakunaiḥ svargavāsibhiḥ || 163 ||
[Analyze grammar]
vaiśaṃpāyana uvāca reme balaścandanapaṅkadigdhaḥ || 164 ||
[Analyze grammar]
kādambarīpānakalaḥ pṛthuśrīḥ || 165 ||
[Analyze grammar]
raktekṣaṇo revatimāśrayitvā || 166 ||
[Analyze grammar]
pralambabāhuḥ skhalitaprayātaḥ || 167 ||
[Analyze grammar]
nīlāmbudābhe vasane vasānaś || 168 ||
[Analyze grammar]
candrāṃśugauro madirāvilākṣaḥ || 169 ||
[Analyze grammar]
rarāja rāmo'mbudamadhyametya || 170 ||
[Analyze grammar]
saṃpūrṇabimbo bhagavānivenduḥ || 171 ||
[Analyze grammar]
vāmaikakarṇāmalakuṇḍalaśrīḥ || 172 ||
[Analyze grammar]
smeraṃ manojñābjakṛtāvataṃsaḥ || 173 ||
[Analyze grammar]
tiryakkaṭākṣaṃ priyayā mumoda || 174 ||
[Analyze grammar]
rāmo mukhaṃ cārvabhivīkṣamāṇaḥ || 175 ||
[Analyze grammar]
athājñayā kaṃsanikumbhaśatror || 176 ||
[Analyze grammar]
udārarūpo'psarasāṃ gaṇaḥ saḥ || 177 ||
[Analyze grammar]
draṣṭuḥ mudā revatimājagāma || 178 ||
[Analyze grammar]
balālayaṃ svargasamānamṛddhyā || 179 ||
[Analyze grammar]
tāṃ revatīṃ cāpyatha vāpi rāmaṃ || 180 ||
[Analyze grammar]
sarvā namaskṛtya varāṅgayaṣṭyaḥ || 181 ||
[Analyze grammar]
vādyānurūpaṃ nanṛtuḥ sugātryaḥ || 182 ||
[Analyze grammar]
samantato'nyā jagire ca samyak || 183 ||
[Analyze grammar]
cakrustathaivābhinayena labdhaṃ || 184 ||
[Analyze grammar]
yathāvadeṣāṃ priyamarthayuktam || 185 ||
[Analyze grammar]
hṛdyānukūlaṃ ca valasya tasya || 186 ||
[Analyze grammar]
tathājñayā raivatarājaputryāḥ || 187 ||
[Analyze grammar]
cikrīḍuranyāśca tathaiva tāsāṃ || 188 ||
[Analyze grammar]
taddeśabhāṣākṛtiveṣayuktaḥ || 189 ||
[Analyze grammar]
sahastatālaṃ lalitaṃ salīlaṃ || 190 ||
[Analyze grammar]
varāṅganāḥ sarvaratānatāṅgyaḥ || 191 ||
[Analyze grammar]
saṃkarṣaṇādhokṣajanandanāni || 192 ||
[Analyze grammar]
saṃkīrtayantyo'tha ca maṅgalāni || 193 ||
[Analyze grammar]
kaṃsapralambādivadhaṃ ca ramyaṃ || 194 ||
[Analyze grammar]
cāṇūraghātaṃ ca tathaiva raṅge || 195 ||
[Analyze grammar]
yaśodayā ca prathitaṃ yaśo'tha || 196 ||
[Analyze grammar]
dāmodaratvaṃ ca janārdanasya || 197 ||
[Analyze grammar]
vadhaṃ tathāriṣṭakadhenukābhyāṃ || 198 ||
[Analyze grammar]
vraje ca vāsaṃ śakunīvadhaṃ ca || 199 ||
[Analyze grammar]
tathā ca bhagnau yamalārjunau ca || 200 ||
[Analyze grammar]
sṛṣṭiṃ vṛkāṇāmapi kālamuktām || 201 ||
[Analyze grammar]
sa kāliyo nāgapatirhrade ca || 202 ||
[Analyze grammar]
kṛṣṇena dāntaśca yathā durātmā || 203 ||
[Analyze grammar]
śaṅkhahradāduddharaṇaṃ ca vīra || 204 ||
[Analyze grammar]
padmotpalānāṃ madhusūdanena || 205 ||
[Analyze grammar]
govardhano'rthe ca gavāṃ dhṛto'bhūd || 206 ||
[Analyze grammar]
yathā ca kṛṣṇena janārdanena || 207 ||
[Analyze grammar]
kubjāṃ yathā gandhakapeṣikāṃ ca || 208 ||
[Analyze grammar]
kubjatvahīnāṃ kṛtavāṃśca krṣṇaḥ || 209 ||
[Analyze grammar]
avāmanaṃ vāmanakaṃ ca cakre || 210 ||
[Analyze grammar]
kṛṣṇo yathātmānamajo'pyanindyaḥ || 211 ||
[Analyze grammar]
saubhapramāthaṃ ca halāyudhatvaṃ || 212 ||
[Analyze grammar]
vadhaṃ murasyāpyatha devaśatroḥ || 213 ||
[Analyze grammar]
gandhārakanyāvahane nṛpāṇāṃ || 214 ||
[Analyze grammar]
rathe tathāyojanamūrjitānām || 215 ||
[Analyze grammar]
tataḥ subhadrāharaṇe jayaṃ ca || 216 ||
[Analyze grammar]
yuddhe ca bālāhakajambumāle || 217 ||
[Analyze grammar]
ratnapravekaṃ ca yudhā jitairyat || 218 ||
[Analyze grammar]
samāhṛtaṃ śakrasamakṣamāsīt || 219 ||
[Analyze grammar]
etāni cānyāni ca cārurūpā || 220 ||
[Analyze grammar]
jaguḥ striyaḥ prītikarāṇi rājan || 221 ||
[Analyze grammar]
saṃkarṣaṇādhokṣajaharṣaṇāni || 222 ||
[Analyze grammar]
citrāṇi cānekakathāśrayāṇi || 223 ||
[Analyze grammar]
kādambarīpānamadotkaṭastu || 224 ||
[Analyze grammar]
balaḥ pṛthuśrīḥ sa cukūrda rāmaḥ || 225 ||
[Analyze grammar]
sahastatālaṃ madhuraṃ samaṃ ca || 226 ||
[Analyze grammar]
sa bhāryayā revatarājaputryā || 227 ||
[Analyze grammar]
taṃ kūrdamānaṃ madhusūdanaśca || 228 ||
[Analyze grammar]
dṛṣṭvā mahātmā harṣānvitātmā || 229 ||
[Analyze grammar]
cukūrda satyāsahito mahātmā || 230 ||
[Analyze grammar]
balasya bhīmān harṣāgamārtham || 231 ||
[Analyze grammar]
samudrayātrārthamathāgataśca || 232 ||
[Analyze grammar]
cukūrda pārtho naralokavīraḥ || 233 ||
[Analyze grammar]
kṛṣṇena sārdhaṃ muditaścukūrda || 234 ||
[Analyze grammar]
subhadrayā caiva varāṅgayaṣṭyā || 235 ||
[Analyze grammar]
gadaśca dhīmānatha sāraṇaśca || 236 ||
[Analyze grammar]
pradyumnasāmbau nṛpa satyakaśca || 237 ||
[Analyze grammar]
sātrājitīsūnurudāravīryaḥ || 238 ||
[Analyze grammar]
sa cārūdeṣṇaśca sucārūrūpaḥ || 239 ||
[Analyze grammar]
vīrau kumārau niśaṭholmukau ca || 240 ||
[Analyze grammar]
rāmātmajau vīratamau cukūrdatuḥ || 241 ||
[Analyze grammar]
akrūrasenāpatiśaṃkaraśca || 242 ||
[Analyze grammar]
tathāpare bhaimakulapradhānāḥ || 243 ||
[Analyze grammar]
tad yānapātraṃ vavṛdhe tadānīṃ || 244 ||
[Analyze grammar]
kṛṣṇaprabhāvena janendraputra || 245 ||
[Analyze grammar]
āpūrṇamāpūrṇamudārakīrteś || 246 ||
[Analyze grammar]
cukūrdayadbhirnṛpa bhaimamukhyaiḥ || 247 ||
[Analyze grammar]
tai rāsasaktairatikūrdamānair || 248 ||
[Analyze grammar]
yadupravīrairamaraprakāśaiḥ || 249 ||
[Analyze grammar]
harṣānvitaṃ vīra jagattadābhūc || 250 ||
[Analyze grammar]
chemuśca pāpāni janendrasūno || 251 ||
[Analyze grammar]
devātithistatra ca nārado'tha || 252 ||
[Analyze grammar]
vipraḥ priyārthaṃ madhukeśiśatroḥ || 253 ||
[Analyze grammar]
cukūrda madhye yadusattamānāṃ || 254 ||
[Analyze grammar]
jaṭākalāpāgalitaikadeśaḥ || 255 ||
[Analyze grammar]
rāsapraṇetā dhuri rājaputra || 256 ||
[Analyze grammar]
sa eva tatrābhavadaprameyaḥ || 257 ||
[Analyze grammar]
madhyaṃ ca gatvā sa cukūrda bhūyo || 258 ||
[Analyze grammar]
helāvikāraiḥ saviḍambitāṅgaiḥ || 259 ||
[Analyze grammar]
sa satyabhāmāmatha keśavaṃ ca || 260 ||
[Analyze grammar]
pārthaṃ subhadrāṃ ca balaṃ ca devam || 261 ||
[Analyze grammar]
devīṃ tathā raivatarājaputrīṃ || 262 ||
[Analyze grammar]
saṃdṛśya saṃdṛśya jahāsa dhīmān || 263 ||
[Analyze grammar]
tā hāsayāmāsa sudhairyayuktās || 264 ||
[Analyze grammar]
taistairūpāyaiḥ parihāsaśīlaḥ || 265 ||
[Analyze grammar]
ceṣṭānukārairhasitānukārair || 266 ||
[Analyze grammar]
līlānukārairaparaiśca dhīmān || 267 ||
[Analyze grammar]
ābhāṣitaṃ kiṃcidivopalakṣya || 268 ||
[Analyze grammar]
nādātinādānbhagavānmumoca || 269 ||
[Analyze grammar]
hasanvihāsāṃśca jahāsa harṣād || 270 ||
[Analyze grammar]
dhāsyāgame kṛṣṇavinodanārtham || 271 ||
[Analyze grammar]
kṛṣṇājñayā sātiśayāni tatra || 272 ||
[Analyze grammar]
yathānurūpāṇi daduryuvatyaḥ || 273 ||
[Analyze grammar]
ratnāni vastrāṇi ca rūpavanti || 274 ||
[Analyze grammar]
jagatpradhānāni nṛdevasūno || 275 ||
[Analyze grammar]
mālyāni ca svargasamudbhavāni || 276 ||
[Analyze grammar]
saṃtānadāmānyatimuktakāni || 277 ||
[Analyze grammar]
sarvartukānyapyanayaṃstadānīṃ || 278 ||
[Analyze grammar]
dadurhareriṅgitakālatajjñāḥ || 279 ||
[Analyze grammar]
rāsāvasāne tvatha gṛhya haste || 280 ||
[Analyze grammar]
mahāmuniṃ nāradamaprameyaḥ || 281 ||
[Analyze grammar]
papāta kṛṣṇo bhagavān samudre || 282 ||
[Analyze grammar]
sātrājitīṃ cārjunameva cātha || 283 ||
[Analyze grammar]
uvāca cāmeyaparākramo'tha || 284 ||
[Analyze grammar]
śaineyamīṣatprahasanpṛthuśrīḥ || 285 ||
[Analyze grammar]
dvidhākṛtāḥ sma patitāḥ sma bhūtvā || 286 ||
[Analyze grammar]
krīḍā jale no'stu sahāṅganābhiḥ || 287 ||
[Analyze grammar]
sarevatīko'stu balo'rdhanetā || 288 ||
[Analyze grammar]
putrā madīyāśca sahārdhabhaimāḥ || 289 ||
[Analyze grammar]
bhaimārdhamevātha balātmajāśca || 290 ||
[Analyze grammar]
matpakṣiṇaḥ santu samudratoye || 291 ||
[Analyze grammar]
ājñāpayāmāsa tataḥ samudraṃ || 292 ||
[Analyze grammar]
kṛṣṇaḥ sthitaṃ prāñjalinaṃ pratītaḥ || 293 ||
[Analyze grammar]
sugandhatoyo bhava mṛṣṭatoyas || 294 ||
[Analyze grammar]
tathā bhava grāhavivarjitaśca || 295 ||
[Analyze grammar]
dṛśyā ca te ratnavibhūṣitā tu || 296 ||
[Analyze grammar]
sā velikābhūratha patsukhā ca || 297 ||
[Analyze grammar]
manonukūlaṃ ca janasya yattat || 298 ||
[Analyze grammar]
prayaccha vijñāsyasi matprabhāvāt || 299 ||
[Analyze grammar]
bhavasva peyo'pyatha ceṣṭapeyo || 300 ||
[Analyze grammar]
janasya sarvasya manonukūlaḥ || 301 ||
[Analyze grammar]
vaidūryamuktāmaṇihemacitrā || 302 ||
[Analyze grammar]
bhavantu matsyāstvayi saumyarūpāḥ || 303 ||
[Analyze grammar]
vidhatsva ca tvaṃ kamalotpalāni || 304 ||
[Analyze grammar]
sugandhasusparśarasakṣamāṇi || 305 ||
[Analyze grammar]
ṣaṭpādajuṣṭāni manoharāṇi || 306 ||
[Analyze grammar]
cārūṇi kīlālasamanvitāni || 307 ||
[Analyze grammar]
maireyamādhvīkasurāsavānāṃ || 308 ||
[Analyze grammar]
kumbhāṃśca pūrṇānsthapayasva toye || 309 ||
[Analyze grammar]
jāmbūnadaṃ pānanimittameṣāṃ || 310 ||
[Analyze grammar]
pātraṃ papuryeṣu dadasva bhaimāḥ || 311 ||
[Analyze grammar]
puṣpoccayairvāsitaśītatoyo || 312 ||
[Analyze grammar]
bhavāpramattaḥ khalu toyarāśe || 313 ||
[Analyze grammar]
yathā vyalīkaṃ na bhaved yadūnāṃ || 314 ||
[Analyze grammar]
sastrījanānāṃ kuru tatprayatnam || 315 ||
[Analyze grammar]
itīdamuktvā bhagavān samudraṃ || 316 ||
[Analyze grammar]
tataḥ pracikrīḍa sahārjunena || 317 ||
[Analyze grammar]
siṣeca pūrvaṃ nṛpa nāradaṃ tu || 318 ||
[Analyze grammar]
sātrājitī kṛṣṇamukheṅgitajñā || 319 ||
[Analyze grammar]
sa cāpi satyāmatha rukmiṇīṃ ca || 319 ||
[Analyze grammar]
siṣeca cānyāḥ parihāsapūrvam || 319 ||
[Analyze grammar]
tato madāvarjitacārudehaḥ || 320 ||
[Analyze grammar]
papāta rāmaḥ salile salīlam || 321 ||
[Analyze grammar]
sākāramālambya karaṃ kareṇa || 322 ||
[Analyze grammar]
manoharāṃ raivatarājaputrīm || 323 ||
[Analyze grammar]
kṛṣṇātmajā ye tvatha bhaimamukhyā || 324 ||
[Analyze grammar]
rāmasya patnyaḥ patitāḥ samudre || 325 ||
[Analyze grammar]
virāgavastrābharaṇāḥ prahṛṣṭāḥ || 326 ||
[Analyze grammar]
kṛīḍābhirāmā madirāvilākṣāḥ || 327 ||
[Analyze grammar]
śeṣāstu bhaimā harimabhyupetāḥ || 328 ||
[Analyze grammar]
krīḍābhirāmā niśaṭholmukādyāḥ || 329 ||
[Analyze grammar]
vicitravastrābharaṇāśca mattāḥ || 330 ||
[Analyze grammar]
saṃtānamālyāvṛtakaṇṭhadeśāḥ || 331 ||
[Analyze grammar]
vīryopapannāḥ kṛtacārucihnā || 332 ||
[Analyze grammar]
viliptagātrā jalayantrahastāḥ || 333 ||
[Analyze grammar]
jītāni taddeśamanoharāṇi || 334 ||
[Analyze grammar]
kharopapannānyatha gāyamānāḥ || 335 ||
[Analyze grammar]
tataḥ pracakrurjalavāditāni || 336 ||
[Analyze grammar]
nānāsvarāṇi priyavādyaghoṣāḥ || 337 ||
[Analyze grammar]
sahāpsarobhistridivālayābhiḥ || 338 ||
[Analyze grammar]
kṛṣṇājñayā veśavadhūśatāni || 339 ||
[Analyze grammar]
ākāśagaṅgājalavādyatajjñaḥ || 340 ||
[Analyze grammar]
sadāyuvatyo madanaikacittāḥ || 341 ||
[Analyze grammar]
avādayaṃstā jaladardurāṃśca || 342 ||
[Analyze grammar]
vādyānurūpaṃ jagire ca hṛṣṭāḥ || 343 ||
[Analyze grammar]
kuśeśayākośaviśālanetrāḥ || 344 ||
[Analyze grammar]
kuśeśayāpīḍavibhūṣitāśca || 345 ||
[Analyze grammar]
kuśeśayānāṃ ravibodhitānāṃ || 346 ||
[Analyze grammar]
jahruḥ śriyaṃ tāḥ suravāramukhyāḥ || 347 ||
[Analyze grammar]
strīvaktracandraiḥ sakalendukalpai || 348 ||
[Analyze grammar]
rarāja rājañchataśaḥ samudraḥ || 349 ||
[Analyze grammar]
yadṛcchayā devavidhānato vā || 350 ||
[Analyze grammar]
nabho yathā candrasahasrakīrṇam || 351 ||
[Analyze grammar]
samudrameghaḥ sa rarāja rajañ || 352 ||
[Analyze grammar]
śatahradāstrīprabhayābhirāmaḥ || 353 ||
[Analyze grammar]
saudāminībhinna ivāmbunātho || 354 ||
[Analyze grammar]
dedīpyamāno nabhasīva meghaḥ || 355 ||
[Analyze grammar]
nārāyaṇaścaiva sa nāradaśca || 356 ||
[Analyze grammar]
siṣeca pakṣe kṛtacārucihnaḥ || 357 ||
[Analyze grammar]
balaṃ sapakṣaṃ kṛtacārucihnaṃ || 358 ||
[Analyze grammar]
sa caiva pakṣaṃ madhusūdanasya || 359 ||
[Analyze grammar]
hastapramuktairjalayantrakaiśca || 360 ||
[Analyze grammar]
prahṛṣṭarūpāḥ siṣicustadānīm || 361 ||
[Analyze grammar]
rāgoddhatā vāruṇimaṇḍamattāḥ || 362 ||
[Analyze grammar]
saṃkarṣaṇādhokṣajadevapatnyaḥ || 363 ||
[Analyze grammar]
āraktanetrā jalamuktisiktāḥ || 364 ||
[Analyze grammar]
strīṇāṃ samakṣaṃ puruṣāyamāṇāḥ || 365 ||
[Analyze grammar]
te noparemuḥ suciraṃ ca bhaimā || 366 ||
[Analyze grammar]
mānaṃ vahanto madanaṃ madaṃ ca || 367 ||
[Analyze grammar]
atiprasaṅgaṃ tu vicintya kṛṣṇas || 368 ||
[Analyze grammar]
tānvārayāmāsa rathāṅgapāṇiḥ || 369 ||
[Analyze grammar]
svayaṃ nivṛtto jalavādyaśabdaiḥ || 370 ||
[Analyze grammar]
sanāradaḥ pārthasahāyavāṃśca || 371 ||
[Analyze grammar]
kṛṣṇeṅgitajñā jalayuddhasaṅgād || 372 ||
[Analyze grammar]
bhaimā nivṛttā dṛḍhamānino'pi || 373 ||
[Analyze grammar]
nityaṃ tathānandakarāḥ priyāṇāṃ || 374 ||
[Analyze grammar]
priyāśca teṣāṃ nanṛtuḥ pratītāḥ || 375 ||
[Analyze grammar]
nṛtyāvasāne bhagavānupendras || 376 ||
[Analyze grammar]
tatyāja dhīmānatha toyasaṅgān || 377 ||
[Analyze grammar]
uttīrya toyādanukūlalepaṃ || 378 ||
[Analyze grammar]
jagrāha dattvā munisattamāya || 379 ||
[Analyze grammar]
upendramuttīrṇamathāśu dṛṣṭvā || 380 ||
[Analyze grammar]
bhaimā hi te tatyajureva toyam || 381 ||
[Analyze grammar]
viliptagātrāstvatha pānabhūmiṃ || 382 ||
[Analyze grammar]
kṛṣṇājñayā te yayuraprameyāḥ || 383 ||
[Analyze grammar]
yathānupūrvyā ca yathāvayaśca || 384 ||
[Analyze grammar]
yatsaṃniyaugaiśca tadopaviṣṭāḥ || 385 ||
[Analyze grammar]
annāni vīrā bubhujuḥ pratītāḥ || 386 ||
[Analyze grammar]
papuśca peyāni yathānukūlam || 387 ||
[Analyze grammar]
māṃsāni pakvāni phalāmlakāni || 388 ||
[Analyze grammar]
cukrottareṇātha ca dāḍimena || 389 ||
[Analyze grammar]
niṣṭaptaśūlān sakalānpaśūṃśca || 390 ||
[Analyze grammar]
tatropajahruḥ śucayo'tha sūdāḥ || 391 ||
[Analyze grammar]
susvinnaśūlyānmahiṣāṃśca bālān || 392 ||
[Analyze grammar]
sthūlān suniṣṭaptaghṛtāvasiktān || 393 ||
[Analyze grammar]
vṛkṣāmlasauvarcalacukrapūrṇān || 394 ||
[Analyze grammar]
paurogavoktānupajahrureṣām || 395 ||
[Analyze grammar]
paurogavoktyā vidhinā mṛgāṇāṃ || 396 ||
[Analyze grammar]
māṃsāni siddhāni ca pīvarāṇi || 397 ||
[Analyze grammar]
nānāprakārāṇyupajahrureṣāṃ || 398 ||
[Analyze grammar]
mṛṣṭāni pakvāni ca cukracūtaiḥ || 399 ||
[Analyze grammar]
pārśvāni cānye śakalāni tatra || 400 ||
[Analyze grammar]
daduḥ paśūnāṃ ghṛtamṛkṣitāni || 401 ||
[Analyze grammar]
sāmudracūrṇairavacūrṇitāni || 402 ||
[Analyze grammar]
cūrṇena mṛṣṭena samāricena || 403 ||
[Analyze grammar]
samūlakairdāḍimamātuluṅgaiḥ || 404 ||
[Analyze grammar]
parṇāsahiṅgvārdrakabhūstṛṇaiśca || 405 ||
[Analyze grammar]
pāṭhīnamatsyairmahiṣaiśca vanyaiḥ || 405 ||
[Analyze grammar]
paśūn haridrārdrakakarpaṭaiśca || 405 ||
[Analyze grammar]
tadopadaṃśaiḥ sumukhottaraiste || 406 ||
[Analyze grammar]
pānāni hṛṣṭāḥ papuraprameyāḥ || 407 ||
[Analyze grammar]
kaṭvaṅgaśūlairapi pakṣibhiśca || 408 ||
[Analyze grammar]
ghṛtāmlasauvarcalatailasiktaiḥ || 409 ||
[Analyze grammar]
maireyamādhvīkasurāvāṃste || 410 ||
[Analyze grammar]
papuḥ priyābhiḥ parivāryamāṇāḥ || 411 ||
[Analyze grammar]
śvetena yuktānapi śoṇitena || 412 ||
[Analyze grammar]
bhakṣyān sugandhāṃl lavaṇānvitāṃśca || 413 ||
[Analyze grammar]
ārdrān kilāṭān ghṛtapūrṇakāṃśca || 414 ||
[Analyze grammar]
nānāprakārānapi khaṇḍakhādyān || 415 ||
[Analyze grammar]
apānapāścoddhavabhojamiśrāḥ || 416 ||
[Analyze grammar]
śākaiśca sūpaiśca bahuprakāraiḥ || 417 ||
[Analyze grammar]
peyaiśca dadhnā payasā ca vīrāḥ || 418 ||
[Analyze grammar]
svinnāni rājanbubhujuḥ prahṛṣṭāḥ || 419 ||
[Analyze grammar]
tathā rasālāṃśca bahuprakārān || 420 ||
[Analyze grammar]
papuḥ sugandhānapi pālavīṣu || 421 ||
[Analyze grammar]
śṛtaṃ payaḥ śarkarayā ca yuktaṃ || 422 ||
[Analyze grammar]
phalaprakārāṃśca bahūṃśca khādan || 423 ||
[Analyze grammar]
ardhāḍhakaṃ suciraparyuṣitasya dadhnaḥ || 423 ||
[Analyze grammar]
khaṇḍasya ṣoḍaśapalāni śaśiprabhasya || 423 ||
[Analyze grammar]
sarpiḥ palaṃ madhu palaṃ maricaṃ dvikarṣaṃ || 423 ||
[Analyze grammar]
śuṇṭhyāḥ palārdhamapi cārdhapalaṃ caturṇām || 423 ||
[Analyze grammar]
ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭe || 423 ||
[Analyze grammar]
karpūradhūlisurabhīkṛtacārubhāṇḍe || 423 ||
[Analyze grammar]
eṣā vṛkodarakṛtā sarasā rasālā || 423 ||
[Analyze grammar]
yāsvāditā bhagavatā madhusūdanena || 423 ||
[Analyze grammar]
tṛptāḥ pravṛttāḥ punareva vīrās || 424 ||
[Analyze grammar]
te bhaimamukhyā vanitāsahāyāḥ || 425 ||
[Analyze grammar]
gītāni ramyāṇi jaguḥ prahṛṣṭāḥ || 426 ||
[Analyze grammar]
kāntābhinītāni manoharāṇi || 427 ||
[Analyze grammar]
ājñāpayāmāsa tataḥ sa tasyāṃ || 428 ||
[Analyze grammar]
niśi prahṛṣṭo bhagavānupendraḥ || 429 ||
[Analyze grammar]
chālikyageyaṃ bahusaṃvidhānaṃ || 430 ||
[Analyze grammar]
yaddevagāndharvamudāharanti || 431 ||
[Analyze grammar]
jagrāha vīṇāmatha nāradastu || 432 ||
[Analyze grammar]
ṣaḍgrāmarāgādisamādhiyuktām || 433 ||
[Analyze grammar]
hallīsakaṃ tu svayameva kṛṣṇaḥ || 434 ||
[Analyze grammar]
suvaṃśaghoṣaṃ naradeva pārthaḥ || 435 ||
[Analyze grammar]
mṛdaṅgavādyānaparāṃśca vādyān || 436 ||
[Analyze grammar]
varāpsarāstā jagṛhuḥ pratītāḥ || 437 ||
[Analyze grammar]
āsāritānte ca tataḥ pratītā || 438 ||
[Analyze grammar]
rambhotthitā sābhinayārthatajjñā || 439 ||
[Analyze grammar]
tayābhinīte varagātrayaṣṭyā || 440 ||
[Analyze grammar]
tutoṣa rāmaśca janārdanaśca || 441 ||
[Analyze grammar]
athorvaśī cāruviśālanetrā || 442 ||
[Analyze grammar]
hemā ca rājannatha miśrakeśī || 443 ||
[Analyze grammar]
tilottamā cāpyatha menakā ca || 444 ||
[Analyze grammar]
etāstathānyāśca haripriyārtham || 445 ||
[Analyze grammar]
jagustathaivābhinayaṃ ca cakrur || 446 ||
[Analyze grammar]
iṣṭaiśca kāmairmanaso'nukūlaiḥ || 447 ||
[Analyze grammar]
tā vāsudeve'pyanuraktacittāḥ || 448 ||
[Analyze grammar]
svagītanṛtyābhinayairudāraiḥ || 449 ||
[Analyze grammar]
narendrasūno paritoṣitena || 450 ||
[Analyze grammar]
tāmbūlayogāśca varāpsarobhiḥ || 451 ||
[Analyze grammar]
tadāgatābhirnṛvarāhṛtāstu || 452 ||
[Analyze grammar]
kṛṣṇepsayā mānamayāstathaiva || 453 ||
[Analyze grammar]
phalāni gandhottamavanti vīrāś || 454 ||
[Analyze grammar]
chālikyagāndharvamathāhṛtaṃ ca || 455 ||
[Analyze grammar]
kṛṣṇecchayā ca tridivānnṛdeva || 456 ||
[Analyze grammar]
anugrahārtha bhuvi mānuṣāṇām || 457 ||
[Analyze grammar]
sthitaṃ ca ramyaṃ haritejasaiva || 458 ||
[Analyze grammar]
prayojayāmāsa sa raukmiṇeyaḥ || 459 ||
[Analyze grammar]
chālikyagāndharvamudārabuddhis || 460 ||
[Analyze grammar]
tenaiva tāmbūlamatha prayuktam || 461 ||
[Analyze grammar]
prayojitaṃ pañcabhiri ndratulyaiś || 462 ||
[Analyze grammar]
chālikyamiṣṭaṃ satataṃ narāṇām || 463 ||
[Analyze grammar]
kṛṣṇārjunābhyāṃ gadarāmasāmbaiḥ || 463 ||
[Analyze grammar]
śubhāvahaṃ vṛddhikaraṃ praśastaṃ || 464 ||
[Analyze grammar]
maṅgalyamevātha tathā yaśasyam || 465 ||
[Analyze grammar]
puṇyaṃ ca puṣṭyabhyudayāvahaṃ ca || 466 ||
[Analyze grammar]
nārāyaṇasyeṣṭamudārakīrteḥ || 467 ||
[Analyze grammar]
jayāvahaṃ dharmadhurāvahaṃ ca || 468 ||
[Analyze grammar]
duḥsvapnanāśaṃ parikīrtyamānam || 469 ||
[Analyze grammar]
karoti pāpaṃ ca tathā vihanti || 470 ||
[Analyze grammar]
śṛṇvan surāvāsagato narendra || 471 ||
[Analyze grammar]
chālikyagāndharvamudārakīrtim || 472 ||
[Analyze grammar]
vidheḥ sabhāyāṃ tadadhīnacetāḥ || 472 ||
[Analyze grammar]
mene kilaikaṃ divasaṃ sahasram || 473 ||
[Analyze grammar]
caturyugānāṃ nṛpa raivato'tha || 474 ||
[Analyze grammar]
tataḥ pravṛttā ca kumārajātiḥ || 475 ||
[Analyze grammar]
gāndharvajātiśca tathāparāpi || 476 ||
[Analyze grammar]
dīpād yathā dīpaśatāni rājan || 477 ||
[Analyze grammar]
viveda kṛṣṇaśca sa nāradaśca || 478 ||
[Analyze grammar]
pradyumnamukhyairnṛpa bhaimamukhyaiḥ || 479 ||
[Analyze grammar]
vijñātametaddhi parairyathāvad || 480 ||
[Analyze grammar]
uddeśamātrāṇi janāstu loke || 481 ||
[Analyze grammar]
jānanti chālikyaguṇodayānāṃ || 482 ||
[Analyze grammar]
toyaṃ nadīnāmatha vā samudraḥ || 483 ||
[Analyze grammar]
jñātuṃ hi śakyaṃ hi mahāgirirvā || 484 ||
[Analyze grammar]
phalāgrato vā guṇato'tha vāpi || 485 ||
[Analyze grammar]
śakyaṃ na chālikyamṛte tapobhis || 486 ||
[Analyze grammar]
tālairvidhānānyatha mūrchanāsu || 487 ||
[Analyze grammar]
ṣaḍgrāmarāgeṣu ca tatra kāryaṃ || 488 ||
[Analyze grammar]
tasyaikadeśāvayavena rājan || 489 ||
[Analyze grammar]
saṃgītaśāstraṃ bhuvi saṃpravṛttam || 489 ||
[Analyze grammar]
leśābhidhānaṃ sukumārajātiṃ || 490 ||
[Analyze grammar]
niṣṭāṃ suduḥkhena narāḥ prayānti || 491 ||
[Analyze grammar]
chālikyagāndharvaguṇodayeṣu || 492 ||
[Analyze grammar]
ye devagandharvamaharṣisattvāḥ || 493 ||
[Analyze grammar]
chālikyagāndharvamidaṃ manojñaṃ || 493 ||
[Analyze grammar]
sṛṣṭaṃ kilaikaṃ divasaṃ vicārya || 493 ||
[Analyze grammar]
caturyugānāṃ nṛpate sahasraṃ || 493 ||
[Analyze grammar]
savādyagītābhinayaṃ vidhātrā || 493 ||
[Analyze grammar]
niṣṭāṃ prāyāntītyavagaccha buddhyā || 494 ||
[Analyze grammar]
chālikyamevaṃ madhusūdanena || 495 ||
[Analyze grammar]
bhaimottamānāṃ naradeva dattam || 496 ||
[Analyze grammar]
lokasya cānugrahakāmyayeha || 497 ||
[Analyze grammar]
gataṃ pratiṣṭāmamaropageyam || 498 ||
[Analyze grammar]
bālā yavānaśca tathaiva vṛddhāḥ || 499 ||
[Analyze grammar]
krīḍanti bhaimāḥ pravarotsaveṣu || 500 ||
[Analyze grammar]
pūrvaṃ tu bālāḥ samudāharanti || 501 ||
[Analyze grammar]
vṛddhāstu paścātpratimānayanti || 502 ||
[Analyze grammar]
sthāneṣu nityaṃ pratimānayanti || 503 ||
[Analyze grammar]
martyeṣu martyānyadavo'tivīrāḥ || 504 ||
[Analyze grammar]
svavaṃśadharmaṃ samanusmarantaḥ || 505 ||
[Analyze grammar]
purātanaṃ dharmavidhānatajjñāḥ || 506 ||
[Analyze grammar]
prītipramāṇaṃ ha vayaḥpramāṇam || 507 ||
[Analyze grammar]
prītipramāṇāni ha sauhṛdāni || 508 ||
[Analyze grammar]
prītiṃ puraskṛtya hi te daśārhāḥ || 509 ||
[Analyze grammar]
vṛṇyandhakāḥ putrasakhā babhūvur || 510 ||
[Analyze grammar]
visarjitāḥ keśivināśanena || 511 ||
[Analyze grammar]
svargaṃ gatāścāpsarasāṃ samūhāḥ || 512 ||
[Analyze grammar]
kṛtvā praṇāmaṃ madhukaṃsaśatroḥ || 513 ||
[Analyze grammar]
prahṛṣṭarūpasya suhṛṣṭarūpāḥ || 514 ||
[Analyze grammar]
vinoditāḥ keśiniṣūdanena || 515 ||
[Analyze grammar]
bhaimādayo mumuduḥ kṛṣṇacetasaḥ || 515 ||
[Analyze grammar]
yadupravīrā mumudustadānīm || 515 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29D
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Buy now!
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]
Buy now!
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]
Buy now!
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Buy now!
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]
Buy now!