Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 29C

janamejaya uvāca śruto'yaṃ ṣaṭpuravadho ramyo munivarottama || 1 ||
[Analyze grammar]

puroktamandhakavadhaṃ vaiśaṃpāyana kīrtaya || 2 ||
[Analyze grammar]

bhānumatyāśca haraṇaṃ nikumbhasya vadhaṃ tathā || 3 ||
[Analyze grammar]

prabrūhi vadatāṃ śreṣṭha paraṃ kautūhalaṃ hi me || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca ditirhateṣu putreṣu viṣṇunā prabhaviṣṇunā || 5 ||
[Analyze grammar]

tapasārādhayāmāsa mārīcaṃ kaśyapaṃ purā || 6 ||
[Analyze grammar]

tapasā kālayuktena tathā śuśrūṣayā muneḥ || 7 ||
[Analyze grammar]

ānukūlyena ca tathā mādhuryeṇa ca bhārata || 8 ||
[Analyze grammar]

parituṣṭaḥ kaśyapastu tāmuvāca tapodhanām || 9 ||
[Analyze grammar]

parituṣṭo'haṃ te bhadre varaṃ varaya suvrate || 10 ||
[Analyze grammar]

ditiruvāca hataputrāsmi bhagavandevairdharmabhṛtāṃ vara || 11 ||
[Analyze grammar]

avaśyaṃ putramicchāmi devairamitavikramam || 12 ||
[Analyze grammar]

kaśyapa uvāca avadhyaste suto devi dākṣāyaṇi bhavediti || 13 ||
[Analyze grammar]

devānāṃ saṃśayo nātra kaścitkamalalocane || 14 ||
[Analyze grammar]

devadevamṛte rudraṃ tasya na prabhavāmyaham || 15 ||
[Analyze grammar]

ātmā tataste putreṇa rakṣitavyo hi sarvathā || 16 ||
[Analyze grammar]

anvālabhata tāṃ devīṃ kaśyapaḥ satyavāgatha || 17 ||
[Analyze grammar]

aṅgulyodaradeśe tu sā putraṃ suṣuve tataḥ || 18 ||
[Analyze grammar]

sahasrabahuṃ kauravya sahasraśirasaṃ tathā || 19 ||
[Analyze grammar]

dvisahasrekṣaṇaṃ caiva tāvaccaraṇameva ca || 20 ||
[Analyze grammar]

sa vrajatyandhavad yasmādanandho'pi hi bhārata || 21 ||
[Analyze grammar]

tamandhako'yaṃ nāmneti procustatranivāsinaḥ || 22 ||
[Analyze grammar]

avadhyo'smīti lokān sa sarvānbādhati bhārata || 23 ||
[Analyze grammar]

haratyapi ca ratnāni sarvāṇyātmabalāśrayāt || 24 ||
[Analyze grammar]

vāsayatyātmavīryeṇa nigṛhyāpsarasāṃ guṇān || 25 ||
[Analyze grammar]

sa veśmanyūrjito'tyarthaṃ sarvalokabhayaṃkaraḥ || 26 ||
[Analyze grammar]

paradārāpaharaṇaṃ pararatnavilopanam || 27 ||
[Analyze grammar]

cakāra satataṃ mohādandhakaḥ pāpaniścayaḥ || 28 ||
[Analyze grammar]

trailokyavijayaṃ kartumudyataḥ satu bhārata || 29 ||
[Analyze grammar]

sahāyairasuraiḥ sārdhaṃ bahubhiḥ sarvadharṣibhiḥ || 30 ||
[Analyze grammar]

taṃ śrutvā bhagavāñchakraḥ kaśyapaṃ pitaraṃ bravīt || 31 ||
[Analyze grammar]

andhakenedamārabdhamīdṛśaṃ munisattama || 32 ||
[Analyze grammar]

ājñāpaya vibho kāryamasmākaṃ samanantaram || 33 ||
[Analyze grammar]

yavīyasaḥ kathaṃ nāma soḍhavyaṃ syānmune mayā || 34 ||
[Analyze grammar]

iṣṭaputre prahartavyaṃ kathaṃ nāma mayā vibho || 35 ||
[Analyze grammar]

ihātrabhavatī kuryānmanyuṃ mayi hate sute || 36 ||
[Analyze grammar]

devendravacanaṃ śrutvā kaśyapo'bravīnmuniḥ || 37 ||
[Analyze grammar]

vārayiṣyāmi devendra sarvathā bhadramastu te || 38 ||
[Analyze grammar]

andhakaṃ vārayāmāsa dityā saha tu kaśyapaḥ || 39 ||
[Analyze grammar]

trailokyavijayādvīra kṛcchrakṛcchreṇa bharata || 40 ||
[Analyze grammar]

vārito'pi sa duṣṭātmā bādhatyeva divaukasaḥ || 41 ||
[Analyze grammar]

taistairupāyairduṣṭātmā pramathya ca tathā parān || 42 ||
[Analyze grammar]

babhañja kānane vṛkānudyānāni ca durmatiḥ || 43 ||
[Analyze grammar]

uccaiḥśravaḥsutānaśvānbalādapyānayaddivaḥ || 44 ||
[Analyze grammar]

nāgāndiśāgajasutāndivyānāpi ca bhārata || 45 ||
[Analyze grammar]

balāddharati devānāṃ paśyatāṃ baladarpitaḥ || 46 ||
[Analyze grammar]

devānāpyāyante tu ye yajñaistapasā balāt || 47 ||
[Analyze grammar]

teṣāṃ cakāra vidhvaṃsaṃ duṣṭātmā devakaṇṭakaḥ || 48 ||
[Analyze grammar]

nejuryajñaistrayo varṇāstepurnaiva tapāṃsyapi || 49 ||
[Analyze grammar]

andhakasya bhayād rājanyajñavighnāni kurvataḥ || 50 ||
[Analyze grammar]

tasyecchayā vāti vāyurādityaśca tapatyuta || 51 ||
[Analyze grammar]

candramāśca sanakṣatro dṛśyate naiva vā punaḥ || 52 ||
[Analyze grammar]

na bhajanti vimānāni vihāyasy prabhāṃ prabho || 53 ||
[Analyze grammar]

andhakasyātighorasya baladṛptasya durmateḥ || 54 ||
[Analyze grammar]

niroṃkāravaṣaṭkāraṃ jagadvīra tadābhavat || 55 ||
[Analyze grammar]

andhakasyātighorasya bhayātkurukulodvaha || 56 ||
[Analyze grammar]

kurūnathottarānpāpo drāvayāmāsa bhārata || 57 ||
[Analyze grammar]

bhadrāśvān ketumālāṃśca jambudvīpāṃstathaiva ca || 58 ||
[Analyze grammar]

mānayanti ca taṃ devā dānavāśca durāsadāḥ || 59 ||
[Analyze grammar]

bhūtāni ca tathānyāni samarthānyapi sarvathā || 60 ||
[Analyze grammar]

ṛṣayo vadhyamānāstu sametā brahmavādinaḥ || 61 ||
[Analyze grammar]

acintayannandhakasya vadhaṃ dharmabhṛtāṃ vara || 62 ||
[Analyze grammar]

teṣāṃ bṛhaspatirmadhye dhīmānidamathābravīt || 63 ||
[Analyze grammar]

nāsya rudrādṛte mṛtyurvidyate ca kathaṃcana || 64 ||
[Analyze grammar]

tathā vare dīyamāne kaśyapenāpi śabditaḥ || 65 ||
[Analyze grammar]

nāhaṃ rudrātparitrātuṃ śakta ityeva dhīmatā || 66 ||
[Analyze grammar]

tadupāyaṃ cintayāmaḥ śarvo yena sanātanaḥ || 67 ||
[Analyze grammar]

jānīyātsarvabhūtāni pīḍyamānāni śaṃkaraḥ || 68 ||
[Analyze grammar]

viditārtho hi bhagavānavaśyaṃ jagataḥ prabhuḥ || 69 ||
[Analyze grammar]

aśrupramarjanaṃ devaḥ kariṣyati satāṃ gatiḥ || 70 ||
[Analyze grammar]

vrataṃ hi devadevasya bhavasya jagato guroḥ || 71 ||
[Analyze grammar]

santo'sadbhyo rakṣitavyā brāhmaṇāstu viśeṣataḥ || 72 ||
[Analyze grammar]

te vayaṃ nāradaṃ sarve prayāmaḥ śaraṇaṃ dvijaṃ || 73 ||
[Analyze grammar]

upāyaṃ vetsyate tatra vayasyo hi bhavasya saḥ || 74 ||
[Analyze grammar]

bṛhaspativacaḥ śrutvā sarve te'tha tapodhanāḥ || 75 ||
[Analyze grammar]

tāvaddadṛśurākāśe prāptaṃ devarṣisattamam || 75 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ satkṛtya vidhivanmunim || 75 ||
[Analyze grammar]

devā ūcuḥ devarṣe bhagavan sādho kailāsaṃ vraja satvaram || 75 ||
[Analyze grammar]

vijñaptumarhase devamandhakasya vadhe haram || 75 ||
[Analyze grammar]

trāṇārthaṃ nāradaṃ procustāṃstatheti sa coktavān || 76 ||
[Analyze grammar]

ṛṣiṣvatha prayāteṣu tatkāryaṃ nārado muniḥ || 77 ||
[Analyze grammar]

vicārya manasā vidvāniti kāryaṃ sa dṛṣṭavān || 78 ||
[Analyze grammar]

sa devadevaṃ bhagavāndraṣṭuṃ munirathāyayau || 79 ||
[Analyze grammar]

mandāravanamadhyastho yatra nityaṃ vṛṣadhvajaḥ || 80 ||
[Analyze grammar]

sa tatra rajanīmekāmuṣitvā munisattamaḥ || 81 ||
[Analyze grammar]

mandārāṇāṃ vane ramnye dayitaḥ śūlapāṇinaḥ || 82 ||
[Analyze grammar]

ājagāma punaḥ svargaṃ labdhvānujñāṃ vṛṣadhvajāt || 83 ||
[Analyze grammar]

mandārapuṣpaiḥ sukṛtāṃ mālāmābadhya bhārata || 84 ||
[Analyze grammar]

grathitāṃ saviśeṣāṃ tāṃ sarvagandhottamottamām || 85 ||
[Analyze grammar]

saṃtānamālyadāmaṃ ca sarvaistaiḥ kusumaiḥ kṛtam || 86 ||
[Analyze grammar]

tacca kaṇṭhe samāsajya mahāgandhaṃ nārādhipa || 87 ||
[Analyze grammar]

āyayāvandhako yatra durātmā baladarpitaḥ || 88 ||
[Analyze grammar]

andhakastvatha taṃ dṛṣṭvā gandhamāghrāya cottamam || 89 ||
[Analyze grammar]

saṃtānakānāṃ sraṅmālāṃ mahāgandhāṃ mahāmuneḥ || 90 ||
[Analyze grammar]

kuto'yaṃ puṣpajātirvā kamanīyā tapodhana || 91 ||
[Analyze grammar]

gandhānvarṇāñchubhāṃstān hi bhoḥ puṣyati muhurmuhuḥ || 92 ||
[Analyze grammar]

svarge saṃtānakusumānyativartanti sarvathā || 93 ||
[Analyze grammar]

kaḥ prabhustasya deśasya yaḥ sa sukṛtavānmune || 94 ||
[Analyze grammar]

ācakṣya yadyanugrāhyā vayaṃ te devatātithe || 95 ||
[Analyze grammar]

ācakṣva me mune sarvaṃ saṃsiśasva varaṃ hi vai || 95 ||
[Analyze grammar]

yad yadiṣṭaṃ mamāpi syāttaddeyaṃ devatātithau || 95 ||
[Analyze grammar]

tamuvāca muniśreṣṭhaḥ prahasanniva bhārata || 96 ||
[Analyze grammar]

grahāya dakṣiṇe haste mahatastapaso nidhiḥ || 97 ||
[Analyze grammar]

mandaraḥ parvataśreṣṭho vīra kāmagamaṃ vanam || 98 ||
[Analyze grammar]

tatra caivaṃvidhaṃ puṣpaṃ bhoḥ sṛṣṭiḥ śūlapāṇinaḥ || 99 ||
[Analyze grammar]

na tu tatra vanaṃ kaścidacchandena mahātmanaḥ || 100 ||
[Analyze grammar]

praveṣṭuṃ labhate taddhi rakṣanti pramathottamāḥ || 101 ||
[Analyze grammar]

nānāpraharaṇā ghorā nānāveṣā durāsadāḥ || 102 ||
[Analyze grammar]

avadhyāḥ sarvabhūtānāṃ mahādevābhirakṣitāḥ || 103 ||
[Analyze grammar]

nityaṃ prakrīḍate tatra somaḥ sapravaro haraḥ || 104 ||
[Analyze grammar]

mandāradrumaṣaṇḍeṣu sarvātmā sarvabhāvanaḥ || 105 ||
[Analyze grammar]

tapoviśeṣairārādhya haraṃ tribhuvaneśvaram || 106 ||
[Analyze grammar]

śakyaṃ mandārapuṣpāṇi prāptuṃ kaśyapavaṃśaja || 107 ||
[Analyze grammar]

strīratnamaṇiratnāni yāni cānyāni cāpyatha || 108 ||
[Analyze grammar]

kāṅkṣitāni phalanti sma te drumā haravallabhāḥ || 109 ||
[Analyze grammar]

na tatra sūryaḥ somo'tha tapatyatulavikrama || 110 ||
[Analyze grammar]

svayaṃprabhaṃ taruvanaṃ tadbho duḥkhavivarjitam || 111 ||
[Analyze grammar]

tatra gandhāḥ sravantyanye ratnānyanye mahādrumāḥ || 112 ||
[Analyze grammar]

vāsāṃsi vividhānyanye sugandhāni mahābala || 113 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca || 114 ||
[Analyze grammar]

tarubhyaḥ sravate tebhyo vividhaṃ manasepsitam || 115 ||
[Analyze grammar]

pipāsā vā bubhukṣā vā glāniścintāpi vānagha || 116 ||
[Analyze grammar]

na mandāravane vīra bhavatītyupadhāryatām || 117 ||
[Analyze grammar]

na te varṇayituṃ śakyā guṇā varṣaśatairapi || 118 ||
[Analyze grammar]

guṇā ye tatra vartante svargādbahuguṇottarāḥ || 119 ||
[Analyze grammar]

atīva vijayel lokān samahendrānna saṃśayaḥ || 120 ||
[Analyze grammar]

ekāhamapi yastatra vasedvai ditijottama || 121 ||
[Analyze grammar]

svargasyāpi hi tatsvargaṃ sukhānāmapi satsukham || 122 ||
[Analyze grammar]

babhūva jagataḥ sarvamiti me dhīyate manaḥ || 123 ||
[Analyze grammar]

vaiśaṃpāyana uvāca andhako nāradavacaḥ śrutvā tattvena bhārata || 124 ||
[Analyze grammar]

mandaraṃ parvataṃ gantuṃ mano dadhre mahāsuraḥ || 125 ||
[Analyze grammar]

so'surān sumahātejāḥ samānīya mahābalaḥ || 126 ||
[Analyze grammar]

jagāma mandaraṃ kruddho mahādevālayaṃ tadā || 127 ||
[Analyze grammar]

taṃ mahābhrapraticchannaṃ mahauṣadhisamākulam || 128 ||
[Analyze grammar]

nānāsiddhasamākīrṇaṃ maharṣigaṇasevitam || 129 ||
[Analyze grammar]

candanāgaruvṛkṣāḍhyaṃ saraladrumasaṃkulam || 130 ||
[Analyze grammar]

kiṃnarodgītaramyaṃ ca bahunāgakulākulam || 131 ||
[Analyze grammar]

vātoddhūtairvanaiḥ phullairnṛtyantamiva ca kvacit || 132 ||
[Analyze grammar]

prasrutairdhātubhiścitrairviliptamiva ca kvacit || 133 ||
[Analyze grammar]

pakṣisvanaiḥ sumadhurairnadantamiva ca kvacit || 134 ||
[Analyze grammar]

haṃsaiḥ śucipadaiḥ kīrṇaṃ saṃpatadbhiritastataḥ || 135 ||
[Analyze grammar]

mahābalaiśca mahiṣaiścaradbhirdaityanāśanaiḥ || 136 ||
[Analyze grammar]

candrāṃśuvimalaiḥ siṃhairbhūṣitaṃ himasaṃcayam || 137 ||
[Analyze grammar]

mṛgarājaśatākīrṇaṃ mṛgavṛndaniṣevitam || 138 ||
[Analyze grammar]

camarīgaṇasaṃkīrṇaṃ śabarīgaṇasaṃkulam || 138 ||
[Analyze grammar]

sa mandaraṃ giriṃ prāha rūpiṇaṃ baladarppitaḥ || 139 ||
[Analyze grammar]

vetsi tvaṃ hi yathāvadhyo varadānādahaṃ pituḥ || 140 ||
[Analyze grammar]

mama caiva vaśe sarvaṃ trailokyaṃ sacarācaram || 141 ||
[Analyze grammar]

pratiyoddhuṃ na māṃ kaścidicchatyapi gire bhayāt || 142 ||
[Analyze grammar]

pārijātavanaṃ cāsti tava sānau mahāgire || 143 ||
[Analyze grammar]

sarvakāmapradaiḥ puṣpairbhūṣitaṃ ratnamuttamam || 144 ||
[Analyze grammar]

tadācakṣvopabhokṣyāmi tadvanaṃ tava sānujam || 145 ||
[Analyze grammar]

kiṃ kariṣyasi kruddhastvaṃ mano hi tvarate mama || 146 ||
[Analyze grammar]

trātāraṃ nānupaśyāmi mayā khalvarditasya te || 147 ||
[Analyze grammar]

ityukto mandarastena tatraivāntarhito'bhavat || 148 ||
[Analyze grammar]

tato'ndhako'tiruṣito varadānena darpitaḥ || 149 ||
[Analyze grammar]

mumoca nādaṃ sumahadidaṃ vacanamabravīt || 150 ||
[Analyze grammar]

mayā nāma yācyamāno yasmānna bahu manyase || 151 ||
[Analyze grammar]

ahaṃ cūrṇīkaromi tvāṃ balaṃ parvata paśya me || 152 ||
[Analyze grammar]

evamuktvā gireḥ śṛṅgamutpāṭya bahuyojanam || 153 ||
[Analyze grammar]

niṣpipeṣa girestasya śṛṅge'thānyatra vīryavān || 154 ||
[Analyze grammar]

saha tairasuraiḥ sarvairvaradānena darpitaḥ || 155 ||
[Analyze grammar]

taṃ pracchannanadījālaṃ bhajyamānaṃ mahāgirim || 156 ||
[Analyze grammar]

viditvā bhagavān rudraścakārānugrahaṃ gireḥ || 157 ||
[Analyze grammar]

saviśeṣataraṃ vīra mattadvipamṛgāyutam || 158 ||
[Analyze grammar]

nadījālairbahutarairācitaṃ citrakānanam || 159 ||
[Analyze grammar]

nabhaścyutaiḥ purā yadvattadvadeva virājate || 160 ||
[Analyze grammar]

atha devaprabhāvena śṛṅgāṇyutpāṭitāni tu || 161 ||
[Analyze grammar]

kṣiptāni cāsurāneva ghnanti ghorāṇi bhārata || 162 ||
[Analyze grammar]

kṣiptvā ye prapalāyante śṛṅgāṇi tu mahāsurāḥ || 163 ||
[Analyze grammar]

śṛṅaistaistaiḥ sma vadhyante parvatasya janādhipa || 164 ||
[Analyze grammar]

ye svasthāstvasurāstatra tiṣṭhanti girisānuṣu || 165 ||
[Analyze grammar]

śṛṅgaiste tasya vadhyante mandarasya mahāgireḥ || 166 ||
[Analyze grammar]

tato'ndhakastadā dṛṣṭvā senāṃ tāṃ sūditāṃ tathā || 167 ||
[Analyze grammar]

ruṣitaḥ sumahānādaṃ naditvedaṃ tadābravīt || 168 ||
[Analyze grammar]

āhvayaitaṃ vanaṃ yasya yuddhārthamupatiṣṭhatu || 169 ||
[Analyze grammar]

kiṃ tvayācala yuddhena hatāḥ sma cchadmanā raṇe || 170 ||
[Analyze grammar]

evamukte tvandhakena vṛṣabheṇa maheśvaraḥ || 171 ||
[Analyze grammar]

saṃprāptaḥ śūlamudyamya devo'ndhakajighāṃsayā || 172 ||
[Analyze grammar]

pramathānāṃ gaṇairdhīmānvṛto vai bahulocanaḥ || 173 ||
[Analyze grammar]

tathā bhūtagaṇaiścaiva dhīmānbhūtagaṇeśvaraḥ || 174 ||
[Analyze grammar]

pracakampe tataḥ kṛtsnaṃ trailokyaṃ ruṣite hare || 175 ||
[Analyze grammar]

sindhavaśca pratisrotamūhuḥ prajvalitodakāḥ || 176 ||
[Analyze grammar]

jagmurdiśo'gnidāhaṃ ca sarvato haratejasā || 177 ||
[Analyze grammar]

yuyudhuśca grahāḥ sarve viparītā janādhipa || 178 ||
[Analyze grammar]

celuśca girayastatra kāle kurukulodvaha || 179 ||
[Analyze grammar]

pravavarṣātha parjanyaḥ sadhūmāṅgāravṛṣṭimān || 180 ||
[Analyze grammar]

uṣṇabhāścandramāścāsītsūryaḥ śītaprabhastathā || 181 ||
[Analyze grammar]

na brahma vividustatra munayyo brahmavādinaḥ || 182 ||
[Analyze grammar]

vaḍavāḥ suṣuvurgāśca gāvo'śvānapi cānagha || 183 ||
[Analyze grammar]

peturvṛkṣāśca medinyāmacchinna bhasmasātkṛtāḥ || 184 ||
[Analyze grammar]

bādhante vṛṣabhā gāśca gāvaścāruruhurvṛṣān || 185 ||
[Analyze grammar]

rākṣasā yātudhānāśca piśācāścāpi sarvaśaḥ || 186 ||
[Analyze grammar]

andhakaṃ purataḥ kṛtvā parivavrurvṛṣabhadhvajam || 86 ||
[Analyze grammar]

andhako'pi mahātejā bāṇairapi vavarṣa tam || 86 ||
[Analyze grammar]

viparītaṃ jagaddṛṣṭvā mahādevastathā gatam || 187 ||
[Analyze grammar]

mumoca bhagavāñchūlaṃ pradīptāgnisamaprabham || 188 ||
[Analyze grammar]

tatpapāta harotsṛṣṭamandhakorasi durdharam || 189 ||
[Analyze grammar]

bhasmasāccākarod raudramandhakaṃ sādhukaṇṭakam || 190 ||
[Analyze grammar]

tato devagaṇāḥ sarve munayaśca tapodhanāḥ || 191 ||
[Analyze grammar]

śaṃkaraṃ tuṣṭuvuścaiva jagacchatrau nibarhite || 192 ||
[Analyze grammar]

devaduṃdubhayo neduḥ puṣpavṛṣṭiḥ papāta ha || 193 ||
[Analyze grammar]

trailokyaṃ virvṛtaṃ cāsīnnarendra vigatajvaram || 194 ||
[Analyze grammar]

prajagurdevagandharvā nanṛtuścāpsarogaṇāḥ || 195 ||
[Analyze grammar]

jepuśca brāhmaṇā vedānījuśca kratubhistathā || 196 ||
[Analyze grammar]

grahāḥ prakṛtimāpedurūhurnadyo yathā purā || 197 ||
[Analyze grammar]

na jajvāla jale vahnirāśāḥ sarvāḥ prasedire || 198 ||
[Analyze grammar]

mandaraḥ parvataśreṣṭhaḥ pureva virarāja ha || 199 ||
[Analyze grammar]

śriyā paramayā juṣṭaḥ sarvatejaḥsamucchrayāt || 200 ||
[Analyze grammar]

reme somaśca bhagavānpārijātavane haraḥ || 201 ||
[Analyze grammar]

supracārān surān kṛtvā śakrādīndharmataḥ prabhuḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29C

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: