Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 29B

janamejaya uvāca vaiśaṃpāyana dharmajña vyāsaśiṣya tapodhana || 1 ||
[Analyze grammar]

pārijātasya haraṇe ṣaṭpuraṃ parikīrtitam || 2 ||
[Analyze grammar]

nivāso'suramukhyānāṃ dāruṇānāṃ tapodhana || 3 ||
[Analyze grammar]

teṣāṃ vadhaṃ muniśreṣṭha kīrtayasvāndhakasya ca || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tripure nihate vīre rudreṇākliṣṭakarmaṇā || 5 ||
[Analyze grammar]

tatra pradhānā bahavo babhūvurasurottamāḥ || 6 ||
[Analyze grammar]

śarāgninā na dagdhāste rudreṇa tripurālayāḥ || 7 ||
[Analyze grammar]

ṣaṣṭiḥ śatasahasrāṇi na nyūnānyadhikāni ca || 8 ||
[Analyze grammar]

te jñātivadhasaṃtaptāścakrurvīrāḥ purā tapaḥ || 9 ||
[Analyze grammar]

jambumārge satāmiṣṭe maharṣigaṇasevite || 10 ||
[Analyze grammar]

ādityābhimukhāvīrāḥ sahasrāṇāṃ śataṃ samāḥ || 11 ||
[Analyze grammar]

vāyubhakṣā nṛpaśreṣṭha stuvantaḥ padmasaṃbhavam || 12 ||
[Analyze grammar]

teṣāmudumbaraṃ rājan gaṇa ekaḥ samāśritaḥ || 13 ||
[Analyze grammar]

vṛkṣaṃ tatrāvasanvīra te kurvanto mahattapaḥ || 14 ||
[Analyze grammar]

kapitthaṃ vṛkṣamāśritya kecittatroṣitāḥ purā || 15 ||
[Analyze grammar]

sṛgālavāṭīṃ tvaparre cerurugraṃ tathā tapaḥ || 16 ||
[Analyze grammar]

vaṭamūle tathā cerustapaḥ kauravanandana || 17 ||
[Analyze grammar]

adhīyantaḥ pare brahma vaṭaṃ gatvāsurātmajāḥ || 18 ||
[Analyze grammar]

teṣāṃ tuṣṭaḥ prajākartā naradeva pitāmahaḥ || 19 ||
[Analyze grammar]

varaṃ dātuṃ suraśreṣṭhaḥ prāpto dharmabhṛtāṃ varaḥ || 20 ||
[Analyze grammar]

varaṃ varayatetyuktāste rājanpadmayoninā || 21 ||
[Analyze grammar]

te neṣurvaradānaṃ tu dviṣantastryambakaṃ vibhum || 22 ||
[Analyze grammar]

icchanti'pacitiṃ gantuṃ jñātīnāṃ kurunandana || 23 ||
[Analyze grammar]

tānuvāca tato brahmā sarvajñaḥ kurunandana || 24 ||
[Analyze grammar]

viśvasya jagataḥ kartuḥ saṃhartuśca mahātmanaḥ || 25 ||
[Analyze grammar]

kaḥ śakto'pacitiṃ gantuṃ māstu vo'tha vṛthā śramaḥ || 26 ||
[Analyze grammar]

anādimadhyanidhanaḥ somo devo maheśvaraḥ || 27 ||
[Analyze grammar]

tamastūya sukhaṃ svarge vastumicchanti ye'surāḥ || 28 ||
[Analyze grammar]

te neṣustatra kecittu durātmāno mahāsurāḥ || 29 ||
[Analyze grammar]

atheṣurapare rājannasurā bhavyabhāvanāḥ || 30 ||
[Analyze grammar]

neṣurye sudurātmānastānuvāca tāmaḥ || 31 ||
[Analyze grammar]

varayadhvaṃ varaṃ vīrā rudrakrodhaṃ kṛte'surāḥ || 32 ||
[Analyze grammar]

te ūcuḥ sarvadevānāmavadhyāḥ syāma he vibho || 33 ||
[Analyze grammar]

purāṇi ṣaṭ ca no deva bhavantvantarmahītale || 34 ||
[Analyze grammar]

sarvakāmasamṛddhārthaṃ ṣaṭpuraṃ cāstu naḥ prabho || 35 ||
[Analyze grammar]

vayaṃ ca ṣaṭpuragatās vasema ca sukhaṃ vibho || 36 ||
[Analyze grammar]

rudrācca no bhayaṃ na syād yena no jñātayo hatāḥ || 37 ||
[Analyze grammar]

nihataṃ tripuraṃ dṛṣṭvā bhītāḥ sma tapasāṃ nidhe || 38 ||
[Analyze grammar]

pitāmaha uvāca asurā bhavatāvadhyā devānāṃ śaṃkarasya ca || 39 ||
[Analyze grammar]

na bādhiṣyatha cedviprān satpathasthān satāṃ priyān || 40 ||
[Analyze grammar]

vipropaghātaṃ mohāccetkariṣyatha kathaṃcana || 41 ||
[Analyze grammar]

nāśaṃ yāsyatha viprā hi jagataḥ paramā gatiḥ || 42 ||
[Analyze grammar]

nārāyaṇāddhi bhetavyaṃ kurvadbhirbrāhmaṇāhitam || 43 ||
[Analyze grammar]

sarvabhūteṣu bhagavān hitaṃ dhatte janārdanaḥ || 44 ||
[Analyze grammar]

te gatā asurā rājanbrahmaṇā ye visarjitāḥ || 45 ||
[Analyze grammar]

antarmakhītale kṛtvā ṣaṭpuraṃ roṣavarjitāḥ || 45 ||
[Analyze grammar]

ye'pi bhaktā mahādevamasurā dharmacāriṇaḥ || 46 ||
[Analyze grammar]

svaṃ hi darśanaṃ teṣāṃ dadau tripuranāśanaḥ || 47 ||
[Analyze grammar]

śvetaṃ vṛṣabhamāruhya somaḥ sapravaraḥ prabhuḥ || 48 ||
[Analyze grammar]

uvāca cedaṃ bhagavānasurān sa satāṃ gatiḥ || 49 ||
[Analyze grammar]

vairaṃ utsṛjya dambhaṃ ca hiṃsāṃ cāsurasattamāḥ || 50 ||
[Analyze grammar]

māmeva cāśritāstasmādvaraṃ sādhu dadāmi vaḥ || 51 ||
[Analyze grammar]

yairdīkṣitāḥ stha munibhiḥ satkriyāparamairdvijaiḥ || 52 ||
[Analyze grammar]

saha tairgamyatāṃ svargaḥ prīto'haṃ vaḥ sukarmaṇā || 53 ||
[Analyze grammar]

iha ye caiva vatsyanti tāpasā brahmavādinaḥ || 54 ||
[Analyze grammar]

api kāpitthikāvṛkṣe teṣāṃ lokā yathā mama || 55 ||
[Analyze grammar]

iha māsāntapakṣāntau yaḥ kariṣyati mānavaḥ || 56 ||
[Analyze grammar]

vānaprathena vidhinā pūjayanmāṃ tapodhanaḥn || 57 ||
[Analyze grammar]

varṣāṇāṃ sa sahasraṃ tu tapasāṃ prāpsyate phalam || 58 ||
[Analyze grammar]

kṛtvā trirātraṃ vidhival lapsyate cepsitaṃ gatim || 59 ||
[Analyze grammar]

arkadvīpe nivasato dviguṇaṃ tadbhaviṣyati || 60 ||
[Analyze grammar]

nīce deśe ca bhadraṃ vo varametaṃ dadāmyaham || 61 ||
[Analyze grammar]

śvetavāhananāmānaṃ yaśca māṃ pūjayiṣyati || 62 ||
[Analyze grammar]

sarvato bhayacitto'pi gatiṃ sa mama yāsyati || 63 ||
[Analyze grammar]

audumbarānvāṭamūlāndvijān kāpitthikānapi || 64 ||
[Analyze grammar]

tathā sṛgālavāṭīyāndharmātmāno dṛḍhavratān || 65 ||
[Analyze grammar]

munīṃśca brahmavāṭīyān saviśeṣeṇa ye narāḥ || 66 ||
[Analyze grammar]

pūjayiṣyanti satataṃ te yāsyantīpsitāṃ gatim || 67 ||
[Analyze grammar]

ityuktvātha mahādevo bhagavāñchvetavāhanaḥ || 68 ||
[Analyze grammar]

taireva sahitaḥ sarvai rudralokaṃ jagāma vai || 69 ||
[Analyze grammar]

jambūmārgaṃ gamiṣyāmi jambūmārge vasāmyaham || 70 ||
[Analyze grammar]

evaṃ saṃkalpamāno'pi rudraloke mahīyate || 71 ||
[Analyze grammar]

vaiśaṃpāyana uvāca etasminneva kāle tu caturvedaṣaḍaṅgavit || 72 ||
[Analyze grammar]

brāhmaṇo yājñyavalkasya śiṣyo dharmaguṇānvitaḥ || 73 ||
[Analyze grammar]

brahmadatteti vikhyāto vipro vājasaneyivān || 74 ||
[Analyze grammar]

aśvamedhaḥ kṛtastena vasudevasya dhīmataḥ || 75 ||
[Analyze grammar]

sa sāṃvatsaradīkṣāyāṃ dīkṣitaḥ ṣaṭpurālayaḥ || 76 ||
[Analyze grammar]

āvartāyāḥ śubhe tīre sunadyā munijuṣṭayā || 77 ||
[Analyze grammar]

sakhā tu vasudevasya sahādhyāyī dvijottamaḥ || 78 ||
[Analyze grammar]

upādhyāyaśca kauravya kṣīrahotā mahātmanaḥ || 79 ||
[Analyze grammar]

vasudevastatra yāto devakyā sahitaḥ prabho || 80 ||
[Analyze grammar]

yajamānaṃ ṣaṭpurasthaṃ yathā śakro bṛhaspatim || 81 ||
[Analyze grammar]

tatsatraṃ brahmadattasya bahvannaṃ bahudakṣiṇam || 82 ||
[Analyze grammar]

upāsanti muniśreṣṭhā mahātmāno dṛḍhavratāḥ || 83 ||
[Analyze grammar]

buddhyānurūpayā yuktyā vasudevasya yājane || 83 ||
[Analyze grammar]

vyāso'haṃ yājñavalkyaśca sumanturjaiministathā || 84 ||
[Analyze grammar]

dhṛtimāñjājaliścaiva devalādyāśca bhārata || 85 ||
[Analyze grammar]

ṛddhyānurūpayā yuktaṃ vasudevasya dhīmataḥ || 86 ||
[Analyze grammar]

yatrepsitāndadau kāmāndevakī dharmacāriṇī || 87 ||
[Analyze grammar]

vāsudevaprabhāvena jagatsraṣṭuṃ mahīpate || 88 ||
[Analyze grammar]

tasmin satre vartamāne daityāḥ ṣaṭpuravāsinaḥ || 89 ||
[Analyze grammar]

nikumbhādyāḥ samāgamya tamucurvaradarpitāḥ || 90 ||
[Analyze grammar]

kalpyatāṃ yajñabhāgo naḥ somaṃ pāsyāmahe vayam || 91 ||
[Analyze grammar]

kanyāśca brahmadatto no yajamānaḥ prayacchatu || 92 ||
[Analyze grammar]

bahvyaḥ santyasya kanyāśca rūpavatyo mahātmanaḥ || 93 ||
[Analyze grammar]

āhūya tāḥ pradātavyāḥ sarvathaiva hi naḥ śrutam || 94 ||
[Analyze grammar]

ratnāni ca brahmadatto viśiṣṭāni dadātu naḥ || 95 ||
[Analyze grammar]

anyathā tu na yaṣṭavyaṃ vayamājñāpayāmahe || 96 ||
[Analyze grammar]

etacchrutvā brahmadattastānuvāca mahāsurān || 97 ||
[Analyze grammar]

yajñabhāgo na vihitaḥ purā vo'surasattamāḥ || 98 ||
[Analyze grammar]

kathaṃ sattre somapānaṃ śakyaṃ dātuṃ mayā hi vaḥ || 99 ||
[Analyze grammar]

pṛcchatheha muniśreṣṭhānvedabhāṣyārthakovidān || 100 ||
[Analyze grammar]

kanyā hi mama yā deyāstāśca saṃkalpitā mayā || 101 ||
[Analyze grammar]

antarvedyāṃ pradātavyāḥ sadṛśānāmasaṃśayam || 102 ||
[Analyze grammar]

ratnāni tu prayacchāmi sāntvenāhaṃ vicintya vai || 103 ||
[Analyze grammar]

balānnaiva pradāsyāmi devakīputramāśritaḥ || 104 ||
[Analyze grammar]

nikumbhādyāstu ruṣitāḥ pāpāḥ ṣaṭpuravāsinaḥ || 105 ||
[Analyze grammar]

yajñavāṭaṃ vilulupurjahruḥ kanyāśca tāstathā || 106 ||
[Analyze grammar]

taṃ dṛṣṭvā saṃpravṛttaṃ tu dadhyāvānakaduṃdubhiḥ || 107 ||
[Analyze grammar]

vāsudevaṃ mahātmānaṃ balabhadraṃ gadaṃ tathā || 108 ||
[Analyze grammar]

viditārthastataḥ kṛṣṇaḥ pradyumnamidamabravīt || 109 ||
[Analyze grammar]

gaccha kanyāparitrāṇaṃ kuru putrāśu māyayā || 110 ||
[Analyze grammar]

yāvad yāvanasainyena ṣaṭpuraṃ yāmyahaṃ prabho || 111 ||
[Analyze grammar]

sa yayau ṣaṭpuraṃ vīraḥ piturājñākarastadā || 112 ||
[Analyze grammar]

nimeṣāntaramātreṇa gatvā kāmo mahābalaḥ || 113 ||
[Analyze grammar]

kanyāstā māyayā dhīmānājahre sa mahābalaḥ || 114 ||
[Analyze grammar]

māyāmayīśca kṛtvānyā nyastavān rukmiṇīsutaḥ || 115 ||
[Analyze grammar]

mā bhairiti ca dharmātmā devakīmuktavāṃstadā || 116 ||
[Analyze grammar]

māyāmayīstu tā hatvā sutā hyasya durāsadāḥ || 117 ||
[Analyze grammar]

ṣaṭpuraṃ viviśurdaityāḥ parituṣṭā nārādhipa || 118 ||
[Analyze grammar]

karma cāsārya te tatra vidhidṛṣṭena karmaṇā || 119 ||
[Analyze grammar]

yadviśiṣṭaṃ bahuguṇaṃ tadabhūcca narādhipa || 120 ||
[Analyze grammar]

etasminnantare prāptā rājānastatra bhārata || 121 ||
[Analyze grammar]

satre nimantritāḥ pūrvaṃ brahmadattena dhīmatā || 122 ||
[Analyze grammar]

jarāsaṃdho danta vaktraḥ śiśupālastathaiva ca || 123 ||
[Analyze grammar]

pāṇḍavā dhārtarāṣṭrāśca mālavānāṃ gaṇāstathā || 124 ||
[Analyze grammar]

rukmī caivāhvṛtiścaiva nīlo nādhrama eva ca || 125 ||
[Analyze grammar]

vindānuvindāvāvantyau ślayaḥ śakunireva ca || 126 ||
[Analyze grammar]

rājānaścāpare vīrā mahātmāno dṛḍhāyudhāḥ || 127 ||
[Analyze grammar]

ete caiva mahātejā rājānaśca dṛḍhavratāḥ || 127 ||
[Analyze grammar]

āvāsitā nātidūre ṣaṭpurasya ca bhārata || 128 ||
[Analyze grammar]

tāndṛṣṭvā nāradaḥ śrīmānacintayadaninditaḥ || 129 ||
[Analyze grammar]

kṣatrasya yādavānāṃ ca bhaviṣyati samāgamaḥ || 130 ||
[Analyze grammar]

atra heturayaṃ yuddhe tasmāttatprayatāmyaham || 131 ||
[Analyze grammar]

evaṃ saṃcintayitvā sa nikumbhabhavanaṃ gataḥ || 132 ||
[Analyze grammar]

pūjitaḥ sa nikumbhena dānavaiśca tathāparaiḥ || 133 ||
[Analyze grammar]

upaviṣṭaḥ sa dharmātmā nikumbhamidamabravīt || 134 ||
[Analyze grammar]

kathaṃ virodhaṃ yadubhiḥ kṛtvā svasthairihāsyate || 135 ||
[Analyze grammar]

yo brahmadattaḥ sa kṛṣṇaḥ sa hi tasya pituḥ sakhā || 136 ||
[Analyze grammar]

śatāni pañca bhāryāṇāṃ brahmadattasya dhīmataḥ || 137 ||
[Analyze grammar]

ānītā vasudevasya sutasya priyakāmyayā || 138 ||
[Analyze grammar]

śatadvayaṃ brahmaṇīnāṃ rājanyānāṃ tathā śatam || 139 ||
[Analyze grammar]

vaiśyānāṃ śataṃ ekaṃ ca śādrīṇāṃ śatameva ca || 140 ||
[Analyze grammar]

tābhiḥ śuśrūṣito dhīmāndurvāsa dharmavittamaḥ || 141 ||
[Analyze grammar]

tena tāsāṃ varo datto muninā puṇyakarmaṇā || 142 ||
[Analyze grammar]

ekaikastanayo rānnekekā duhitā tathā || 143 ||
[Analyze grammar]

rūpeṇānupamāḥ sarvā varadānena dhīmataḥ || 144 ||
[Analyze grammar]

kanyā bhavanti tanayāstasyāsure punaḥ punaḥ || 145 ||
[Analyze grammar]

saṃgame saṃgame vīra bhartṛbhiḥ śayane saha || 146 ||
[Analyze grammar]

sarvaṃ puṣpamayaṃ gandhaṃ sravanti ca varāṅganāḥ || 147 ||
[Analyze grammar]

sarvadā yauvane nyastāḥ sarvāścaiva pativratāḥ || 148 ||
[Analyze grammar]

sarvaguṇairapsarasāṃ gītanṛtyaguṇodayaṃ || 149 ||
[Analyze grammar]

jānanti sarvā daiteya varadānena dhīmataḥ || 150 ||
[Analyze grammar]

putrāśca rūpasaṃpannāḥ śāstrārthakuśalāstathā || 151 ||
[Analyze grammar]

svīkariṣyanti tāṃścaiva ye samiṣyanti vai nṛpāḥ || 151 ||
[Analyze grammar]

sve sve sthitā varṇadharme yathāvadanupūrvaśaḥ || 152 ||
[Analyze grammar]

tāḥ kanyā bhaimamukhyānāṃ dattāḥ prāyeṇa dhīmatā || 153 ||
[Analyze grammar]

avaśeṣaṃ śataṃ tvekaṃ yadānītaṃ kila tvayā || 154 ||
[Analyze grammar]

tadarthe yādavānvīrānyodhayiṣyasi sarvathā || 155 ||
[Analyze grammar]

sāhāyyārthe tu rājāno vriyantāṃ hetupūrvakam || 156 ||
[Analyze grammar]

brahmadattasutārthaṃ ca rātnāni vividhāni ca || 157 ||
[Analyze grammar]

dīyantāṃ bhūmipālānāṃ sāhāyyārthaṃ mahātmanām || 158 ||
[Analyze grammar]

ātithyaṃ kriyatāṃ caiva ye sameṣyanti vai nṛpāḥ || 159 ||
[Analyze grammar]

evamukte tathā cakrurasurāste'tihṛṣṭavat || 160 ||
[Analyze grammar]

labdhvā pañcaśataṃ kanyā ratnāni vividhāni ca || 161 ||
[Analyze grammar]

yathārheṇa narendraistā vibhaktā bhaktivatsalāḥ || 162 ||
[Analyze grammar]

ṛte pāṇḍusutānvīrānvāritā nāradena te || 163 ||
[Analyze grammar]

nimeṣāntaramātreṇa tatra gatvā mahātmnanā || 164 ||
[Analyze grammar]

tuṣṭaistairasurā hyuktā rājanbhūmipasattamaiḥ || 165 ||
[Analyze grammar]

sarvakāmasamṛddhārthkairbhavadbhiḥ khagamaiḥ svayam || 166 ||
[Analyze grammar]

arcitāḥ sma yathānyāyaṃ kṣatraṃ suraripustadā || 167 ||
[Analyze grammar]

kṣatraṃ nārcitapūrvaṃ hi divyairvīrairbhavadvidhaiḥ || 168 ||
[Analyze grammar]

nikumbho'thābravīddhṛṣṭaḥ kṣatraṃ suraripustadā || 169 ||
[Analyze grammar]

anuvarṇayitvā kṣatrasya mahātmyaṃ satyameva ca || 170 ||
[Analyze grammar]

yuddhaṃ no ripubhiḥ sārdhaṃ bhaviṣyati nṛpottamāḥ || 171 ||
[Analyze grammar]

sāhāyyaṃ dattamiccchāmo bhavadbhistatra sarvathā || 172 ||
[Analyze grammar]

evamastviti tānūcuḥ kṣatriyāḥ kṣīṇakilbiṣāḥ || 173 ||
[Analyze grammar]

pāṇḍaveyānṛte vīrāñchrutārthānnāradādvibho || 174 ||
[Analyze grammar]

kṣatriyāḥ saṃniviṣṭāste yuddhārthaṃ kurunandana || 175 ||
[Analyze grammar]

patnyastu brahmadattasya yajñavāṭaṃ gatā api || 176 ||
[Analyze grammar]

kṛṣṇo'pi senayā sārdhaṃ prayayau ṣaṭpuraṃ vibhuḥ || 177 ||
[Analyze grammar]

mahādevasya vacanamudvahanmanasā nṛpa || 178 ||
[Analyze grammar]

sthāpayitvā dvāravatyāṃ āhukaṃ pārthivaṃ tadā || 179 ||
[Analyze grammar]

sa tayā senayā sārdhaṃ paurāṇāṃ hitakāmyayā || 180 ||
[Analyze grammar]

yajñyavāṭasyāvidūre devo niviviśe vibhuḥ || 181 ||
[Analyze grammar]

deśe pravarakalyāṇe vasudevapracoditaḥ || 182 ||
[Analyze grammar]

dattāgulmāpratisaraṃ kṛtvā taṃ vidhivatprabhuḥ || 183 ||
[Analyze grammar]

pradyumnamaṭane śrīmān rakṣārthaṃ viniyujya ca || 184 ||
[Analyze grammar]

vaiśaṃpāyana uvāca muhūrtābhyudite sūrye janacakṣuṣi nirmale || 185 ||
[Analyze grammar]

balaḥ kṛṣṇaḥ sātyakiśca tārkṣyamāruruhurmudā || 186 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇā daṃśitā yuddhakāṅkṣiṇaḥ || 187 ||
[Analyze grammar]

bilvodakeśvaraṃ devaṃ namaskṛtyāsurottamam || 188 ||
[Analyze grammar]

āvartāyā jale snātvā rudreṇa varadattayā || 189 ||
[Analyze grammar]

gaṅgāyāḥ kuruśārdūla rudravākyena puṇyayā || 190 ||
[Analyze grammar]

pradyumnamagre sainyasya viyati sthāpya mānada || 191 ||
[Analyze grammar]

rakṣārthaṃ yajñavāṭasya pāṇḍavānviniyujya ca || 192 ||
[Analyze grammar]

śeṣāṃ senāṃ guhādvāri bhagavānviniyujya ca || 193 ||
[Analyze grammar]

jayantamatha sasmāra pravaraṃ ca satāṃ gatiḥ || 194 ||
[Analyze grammar]

tāvāpetaturevātha svayaṃ cāpaśyatāṃ tathā || 195 ||
[Analyze grammar]

viyatyeva niyuktau tau pradyumna iva bhārata || 196 ||
[Analyze grammar]

tataḥ kṛṣṇasya vacanādāhato raṇaduṃdubhiḥ || 197 ||
[Analyze grammar]

jalajā murajāścaiva vādyānyapyaparāṇi ca || 198 ||
[Analyze grammar]

mākaro racito vyūhaḥ sāmbena ca gadena ca || 199 ||
[Analyze grammar]

sāraṇaścoddhavaścobhau bhojo vaitaraṇastathā || 200 ||
[Analyze grammar]

anādhṛṣṭiśca dharmātmā vipṛthuḥ pṛthureva ca || 201 ||
[Analyze grammar]

kṛtavarmā ca daṃṣṭre dve vicakṣurarimardanaḥ || 202 ||
[Analyze grammar]

sanatkumāro dhkarmātmā cārudeṇṣaśca bhārata || 203 ||
[Analyze grammar]

aniruddhasahāyau tau pṛṣṭhānīkaṃ rarakṣatuḥ || 204 ||
[Analyze grammar]

śeṣā yādavasenā tu vyūhamadhye vyavasthitā || 205 ||
[Analyze grammar]

rathairaśvairnarairnāgairākulā kulavardhana || 206 ||
[Analyze grammar]

ṣaṭpurādapi niṣkrāntā dānavā yuddhadurmadāḥ || 207 ||
[Analyze grammar]

āruhya meghanādāṃśca gardabhānapi hastinaḥ || 208 ||
[Analyze grammar]

makarāñchiśumārāṃśca hayānapi ca bhārata || 209 ||
[Analyze grammar]

mahiṣānatha khaḍgāṃśca drutānapi ca kacchapān || 210 ||
[Analyze grammar]

etaireva rathairyuktairvividhāyudhapāṇayaḥ || 211 ||
[Analyze grammar]

kirīṭāpīḍamukuṭairaṅgadairapi maṇḍitāḥ || 212 ||
[Analyze grammar]

nānardamānairvividhaistūryairnemisvanākulaiḥ || 213 ||
[Analyze grammar]

pradhmāyamānaiḥ śaṅkhaiśca mahkkāmbudasamasvanaiḥ || 214 ||
[Analyze grammar]

tāsāmasurasenāsāmudyatānāṃ janeśvara || 215 ||
[Analyze grammar]

nikumbho niryayau agre devānāmiva vāsavaḥ || 216 ||
[Analyze grammar]

bhūmiṃ dyāṃ ca vavṛdhire dānavāste balotkaṭāḥ || 217 ||
[Analyze grammar]

nadanto vividhānnādān kṣveḍantaśca punaḥ punaḥ || 218 ||
[Analyze grammar]

rājasenāpi saṃyattā cedirājapurogamā || 219 ||
[Analyze grammar]

asurāṇāṃ sahāyārthaṃ niścitā janamejaya || 220 ||
[Analyze grammar]

duryodhanabhrātṛśataṃ cedirājānugāgragam || 221 ||
[Analyze grammar]

sthitaṃ narairnaravyāghra gandharvanagarupamaiḥ || 222 ||
[Analyze grammar]

kaṭhinā nādino vīrā drupadasyandanāstathā || 223 ||
[Analyze grammar]

rukmī caivāhvṛtiścaiva tasthaturniścitau raṇe || 224 ||
[Analyze grammar]

tālavṛkṣapratīkāśe dhunvānau dhanuṣī śubhe || 225 ||
[Analyze grammar]

śalyaśca śakuniścobhau bhagadattaśca pārthivaḥ || 226 ||
[Analyze grammar]

jarāsaṃdhastrijgartaśca virāṭaśca sahottaraḥ || 227 ||
[Analyze grammar]

yuddhārthamudyatā vīrā nikumbhādyā jayaiṣiṇaḥ || 228 ||
[Analyze grammar]

yuyutsamānā yadubhirdevairiva mahāsurāḥ || 229 ||
[Analyze grammar]

tato nikumbhaḥ samare śarairāśīviṣopamaiḥ || 230 ||
[Analyze grammar]

mamarda samare senāṃ bhaimnānāṃ bhīmadarśanām || 231 ||
[Analyze grammar]

senāpatiranādṛṣṭirmamṛṣe tanna yādavaḥ || 232 ||
[Analyze grammar]

mamarda ghorairbāṇaughaiścitrapuṅkhaiḥ śilāśitaiḥ || 233 ||
[Analyze grammar]

na ratho'suramukhyasya dadṛśe na ca vājinaḥ || 234 ||
[Analyze grammar]

na dhvajo na nikumbhaśca sarvaṃ bāṇābhisaṃvṛtam || 235 ||
[Analyze grammar]

sa parītya tato vīro nikumbho māyināṃ varaḥ || 236 ||
[Analyze grammar]

astambhayadanāvṛṣṭiṃ māyayā bhaimasattamam || 237 ||
[Analyze grammar]

stambhayitvānayadvīraṃ guhāṃ ṣaṭpurasaṃjñitām || 238 ||
[Analyze grammar]

ruddhvā cābhyagamadvīraṃ māyābalamupāśritaḥ || 239 ||
[Analyze grammar]

punareva nikumbhastu kṛtavarmāṇamāhave || 240 ||
[Analyze grammar]

anayaccārudeṣṇaṃ ca bhojaṃ vaitaraṇaṃ tathā || 241 ||
[Analyze grammar]

sanatkumāraṃ tārkṣyaṃ ca tathaiva niśaṭholmukau || 242 ||
[Analyze grammar]

bahūṃścaivāparānbhojānmāyābalasamāśritaḥ || 243 ||
[Analyze grammar]

na tasya dadṛśe deho māyācchanno janeśvara || 244 ||
[Analyze grammar]

nayato yādavān ghorān guhāṃ ṣaṭpurasaṃjñitām || 245 ||
[Analyze grammar]

taddṛṣṭvā kadanaṃ ghoraṃ bhaimānāṃ bhītivardhanam || 246 ||
[Analyze grammar]

cukopa bhagavān kṛṣṇo balaḥ satyaka eva ca || 247 ||
[Analyze grammar]

saviśeṣaṃ tathā kāmaḥ sāmbaśca paravīrahā || 248 ||
[Analyze grammar]

aniruddhaśca durdharṣo bhaimāśca bahavo'pare || 249 ||
[Analyze grammar]

tataḥ śārṅgāyudhaḥ śārṅgaṃ kṛtvā sajyaṃ nareśvara || 250 ||
[Analyze grammar]

dānaveṣu pravṛtteṣu tṛṇeṣviva hutāśanaḥ || 251 ||
[Analyze grammar]

taṃ dṛṣṭvā dānavā devamabhidudruvurīśvaram || 252 ||
[Analyze grammar]

śalabhāḥ kālapāśārtāḥ pradīptamiva pāvakam || 253 ||
[Analyze grammar]

samutsṛjya śataghnīśca parighāṃśca sahasraśaḥ || 254 ||
[Analyze grammar]

śūlāni cāgnitulyāni pradīptāṃśca paraśvadhān || 255 ||
[Analyze grammar]

parvatāgrāṇi vṛkṣāṃśca ghorāśca vipulāḥ śilāḥ || 256 ||
[Analyze grammar]

utkṣipya ca gajānmattān rathānapi hayānapi || 257 ||
[Analyze grammar]

nārāyaṇāgnistān sarvāndadāha prahasanniva || 258 ||
[Analyze grammar]

bāṇārciṣā mahātejā jagaddhitakaro hariḥ || 259 ||
[Analyze grammar]

śāradaṃ varṣaṇaṃ yadvatsahedvīra gavāṃ patiḥ || 260 ||
[Analyze grammar]

tadvad yaduvṛṣaḥ sehe bāṇavarṣamariṃdamaḥ || 261 ||
[Analyze grammar]

na sehire'surā bāṇānnārāyaṇadhanuścyutān || 262 ||
[Analyze grammar]

varṣaṃ parjanyavihitaṃ vālukāsetavo yathā || 263 ||
[Analyze grammar]

na śekuḥ pramukhe sthātuṃ kṛṣṇasyāsurasattamāḥ || 264 ||
[Analyze grammar]

vyāditāsyasya siṃhasya vṛṣabhā iva bhārata || 265 ||
[Analyze grammar]

te vadhyamānāḥ kṛṣṇena divamācakramustadā || 266 ||
[Analyze grammar]

jīvitāśāṃ vahantastu nārāyaṇabhayārditāḥ || 267 ||
[Analyze grammar]

tānākāśagatānaindrirjayantaḥ pravarastadā || 268 ||
[Analyze grammar]

nijaghnatuḥ śarairghorairjvalanārciḥsamaprabhaiḥ || 269 ||
[Analyze grammar]

nipeturasurāṇāṃ tu śirāṃsi dharaṇītale || 270 ||
[Analyze grammar]

tṛṇarājaphalānīva muktāni śikharāttaroḥ || 271 ||
[Analyze grammar]

nipeturbahavaścchinnā daityānāṃ vasudhātale || 272 ||
[Analyze grammar]

kālenopahatā vīra pañcavaktrā ivoragāḥ || 273 ||
[Analyze grammar]

raukmiṇeyastataḥ sṛṣṭvā ghorāṃ māyāmayīṃ guhām || 274 ||
[Analyze grammar]

adṛśyaniṣkramāṃ vīraḥ kṣatraṃ prakṣeptumudyataḥ || 275 ||
[Analyze grammar]

gadena saha dharmātmā sāraṇena śaṭhena ca || 276 ||
[Analyze grammar]

sāmbena cāparaiścāpi pūrvaṃ yena praveśitāḥ || 277 ||
[Analyze grammar]

pramathya tarasā karṇaṃ yatantaṃ raṇamūrdhani || 278 ||
[Analyze grammar]

jagrāha balavān kārṣṇiḥ prasphurantaṃ tatastataḥ || 279 ||
[Analyze grammar]

vinadya ca guhāṃ vīro ghorāṃ māyāmayīṃ nṛpa || 280 ||
[Analyze grammar]

duryodhanaṃ ca rājānaṃ virāṭadrupadāvapi || 281 ||
[Analyze grammar]

śakuniṃ caiva śalyaṃ ca nīlaṃ cāpi nadīsutam || 282 ||
[Analyze grammar]

vindānuvindau rājānau jarāsaṃdhaṃ ca bhārata || 283 ||
[Analyze grammar]

trigartānmālavāṃścaiva vasātīṃśca mahābalān || 284 ||
[Analyze grammar]

dhṛṣṭadyumnādikāṃścaiva pañcālāmastrakovidām || 285 ||
[Analyze grammar]

tathāhvṛtimuvācedaṃ mātulaṃ rukmimeva ca || 286 ||
[Analyze grammar]

śiśupālaṃ ca rājānaṃ bhagadattaṃ ca bhārata || 287 ||
[Analyze grammar]

saṃbamdhaṃ ca gurutvaṃ ca mānayāmi narādhipāḥ || 288 ||
[Analyze grammar]

guhāmimāṃ ghorarūpāṃ yena prakṣepayāmi vaḥ || 289 ||
[Analyze grammar]

bilvodakeśvareṇāhamājñaptaḥ śūlapāṇinā || 290 ||
[Analyze grammar]

prakṣeptavyā narendrāste guhāyāmiti dhīmatā || 291 ||
[Analyze grammar]

āśritya śāmbarīṃ māyāṃ nikumbhena mahātmanā || 292 ||
[Analyze grammar]

prakṣiptānyādavāṃścaiva mākṣayiṣyāmi sarvathā || 293 ||
[Analyze grammar]

ityukte śiśupālastu rājā senapatistathā || 294 ||
[Analyze grammar]

śaraistatarda tānbhaimānpradyumnaṃ saviśeṣataḥ || 295 ||
[Analyze grammar]

bilvodakeśvaraṃ devaṃ raukmiṇeyo namasya ca || 296 ||
[Analyze grammar]

ārambhannṛpatiṃ baddhuṃ śiśupālaṃ mahābalam || 297 ||
[Analyze grammar]

tataḥ pāśasahasrāṇi grahāya pravarottamaḥ || 298 ||
[Analyze grammar]

śailādirabravīdvīraṃ raukmiṇeyaṃ mahābalam || 299 ||
[Analyze grammar]

bilvodakeśvaro devaḥ prāha tvāṃ yadunandana || 300 ||
[Analyze grammar]

sarvaṃ kuru yathā rātryāṃ proktastvaṃ bhaima māyayā || 301 ||
[Analyze grammar]

kanyārthaṃ ratnalubdhāṃstu badhānemānnarādhipān || 302 ||
[Analyze grammar]

pāśaistvameva moktuṃ ca pramāṇaṃ yadunandana || 303 ||
[Analyze grammar]

asurāṃstu mahābāho niḥśeṣān kartumarhasi || 304 ||
[Analyze grammar]

evameva ca vaktavyastvayā vīra janārdanaḥ || 305 ||
[Analyze grammar]

tataḥ sa bhagadattaṃ ca śiśupālaṃ ca bhūmipam || 306 ||
[Analyze grammar]

āhvṛtiṃ caiva rumiṃ ca śeṣāṃścānyānnarādhipān || 307 ||
[Analyze grammar]

babandha haradattaistaiḥ pāśairuttamavīryavān || 308 ||
[Analyze grammar]

māyāmayīṃ guhāṃ caiva nināya kurunandana || 309 ||
[Analyze grammar]

baddhvā ca raukmiṇeyo'tha niḥśvasanta ivoragān || 310 ||
[Analyze grammar]

aniruddhaṃ cakārātha rakṣitāraṃ svamātmajam || 311 ||
[Analyze grammar]

teṣāṃ niravaśeṣeṇa babandha yadunandanaḥ || 312 ||
[Analyze grammar]

senapatiṃ kṣatriyāṃśca kośādhyakṣāṃśca bhārata || 313 ||
[Analyze grammar]

hastyaśvarathavṛndāṃśca cakāra ca tathātmasāt || 314 ||
[Analyze grammar]

avyagrastu tato hantumasurānudyataḥ prabho || 315 ||
[Analyze grammar]

saṃnaddha eva covāca brahmadattaṃ dvijottamam || 316 ||
[Analyze grammar]

viśrabdhaṃ vartatāṃ karma mā bhaiḥ paśya dhanaṃjayam || 317 ||
[Analyze grammar]

na devebhyo nāsurebhyo nānyebhyo dvijasattama || 318 ||
[Analyze grammar]

bhayaṃ hi vidyate tasya goptāro yasya pāṇḍavāḥ || 319 ||
[Analyze grammar]

na cāsuraistava sutāḥ spṛṣṭāḥ khalvapi tejasā || 320 ||
[Analyze grammar]

yajñavaṭe nirīkṣyaitānmāyayā nihitā mayā || 321 ||
[Analyze grammar]

vaiśaṃpāyana uvāca rudreṣu bhūmipāleṣu sānugeṣu viśāṃ pate || 322 ||
[Analyze grammar]

āviveśāsurāṃścaiva kaśmalaṃ janamejaya || 323 ||
[Analyze grammar]

diśaḥ prasasruste vārā vadhyamānāḥ samantataḥ || 324 ||
[Analyze grammar]

kṛṣṇānantaprabhṛtibhiryadubhiryuddhadurmadaiḥ || 325 ||
[Analyze grammar]

nikumbhastānathovāca ruṣito dānavottamaḥ || 326 ||
[Analyze grammar]

bhittvā pratijñāṃ kiṃ mohādbhayārtā yātha vihvalāḥ || 327 ||
[Analyze grammar]

hīnapratijñāḥ kāṃl lokānprayāsyatha palāyitāḥ || 328 ||
[Analyze grammar]

agatvāpacitiṃ yuddhe jñātīnāṃ kṛtaniścayāḥ || 329 ||
[Analyze grammar]

phalaṃ jitveha bhoktavyaṃ ripūn samarakarkaśān || 330 ||
[Analyze grammar]

hatena cāpi śūreṇa vastavyaṃ tridive sukham || 331 ||
[Analyze grammar]

palāyitvā grḥaṃ gatvā kasya drakṣyatha he mukham || 332 ||
[Analyze grammar]

dārānvakṣyatha kiṃ cāpi dhigdhikkiṃ kiṃ na lajjatha || 333 ||
[Analyze grammar]

evamuktā nivṛttāste lajjamānā nṛpāsurāḥ || 334 ||
[Analyze grammar]

dviguṇena ca vegena yuyudhuryadubhiḥ saha || 335 ||
[Analyze grammar]

utsave yuddhaśauṇḍānāṃ nānāpraharaṇairnṛpa || 336 ||
[Analyze grammar]

ye yānti yajñavāṭaṃ tu tānnihati dhanaṃjayaḥ || 337 ||
[Analyze grammar]

yamau bhīmaśca rājā ca dharmaputro yudhiṣṭhiraḥ || 338 ||
[Analyze grammar]

dyāṃ prayātājjaghānaindriḥ pravaraśca dvijottamaḥ || 339 ||
[Analyze grammar]

athāsurāsṛktoyāḍhyā keśaśaivalaśāḍvalā || 340 ||
[Analyze grammar]

cakrakūrmarathāvartā gajaśailānuśobhinī || 341 ||
[Analyze grammar]

dhvajakuntatarucchannā stanitotkruṣṭaśabdinī || 342 ||
[Analyze grammar]

govindaśailaprabhavā bhīrucittapramāthinī || 343 ||
[Analyze grammar]

asṛgbudbudaphenāṣhyā asimatsyataraṃgiṇī || 344 ||
[Analyze grammar]

susrāva śoṇitanadī nadīva jalādāgame || 345 ||
[Analyze grammar]

tāṃ dṛṣṭvaiva nikumbhastu vardhamānāṃśca śātravān || 346 ||
[Analyze grammar]

hatān sarvān sahāyāṃśca vīryādevotpapāta ha || 347 ||
[Analyze grammar]

sa vārito jayantena pravareṇa ca bhārata || 348 ||
[Analyze grammar]

śaraiḥ kuliśasaṃkāśairnikumbho raṇakarkaśaḥ || 349 ||
[Analyze grammar]

saṃnivṛtyātha daṣṭauṣṭaiḥ parigheṇa durāsadaḥ || 350 ||
[Analyze grammar]

pravaraṃ tāḍayāmāsa sa papāta mahītale || 351 ||
[Analyze grammar]

aindristaṃ patitaṃ bhūmau bāhubhyāṃ parṣasvaje || 352 ||
[Analyze grammar]

tataḥ suniścayaṃ kṛtvā pravaraṃ mucya satvaram || 352 ||
[Analyze grammar]

viditvā caiva saprāṇaṃ hitvāsuramabhidrutaḥ || 353 ||
[Analyze grammar]

abhidrutya nikumbhaṃ ca nistriṃśena jaghana ha || 354 ||
[Analyze grammar]

parigheṇāpi daiteyo jayantaṃ samatāḍayat || 355 ||
[Analyze grammar]

tatakṣa bahulaṃ gātraṃ nikumbhasyaindrirāhave || 356 ||
[Analyze grammar]

sa cintayāmāsa tadā vadhyamāno mahāsuraḥ || 357 ||
[Analyze grammar]

kṛṣṇena saha yoddhavyaṃ vairiṇā jñātighātinā || 358 ||
[Analyze grammar]

śrāvayāmi kimātmānamāhave śakrasūnunā || 359 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā tattraivāntaradhīyata || 360 ||
[Analyze grammar]

jagāma caiva yuddhārthaṃ yatra kṛṣṇo mahābalaḥn || 361 ||
[Analyze grammar]

taṃ dṛṣvairāvataskandhamāsthito balanāśanaḥ || 362 ||
[Analyze grammar]

draṣṭumabhyāgato yuddhaṃ jahṛṣe saha daivataiḥ || 363 ||
[Analyze grammar]

sāghu sādhviti putraṃ ca parituṣṭaḥ sa sasvaje || 364 ||
[Analyze grammar]

pravaraṃ cāpi dharmātmā sasvaje mohavarjitam || 365 ||
[Analyze grammar]

devaduṃdubhayaścāpi praṇedurvāsavājñayā || 366 ||
[Analyze grammar]

jayamānaṃ raṇe dṛṣṭvā jayantaṃ raṇadurjayam || 367 ||
[Analyze grammar]

dadarśātha nikumbhastu keśavaṃ raṇadurjayam || 368 ||
[Analyze grammar]

arjunena sthitaṃ sārdhaṃ yajñavāṭāvidūrataḥ || 369 ||
[Analyze grammar]

sa nādaṃ sumahatkṛtvā pakṣirājamatāḍayat || 370 ||
[Analyze grammar]

parigheṇa sughoreṇa balaṃ sātyakimeva ca || 371 ||
[Analyze grammar]

nārāyaṇaṃ cārjunaṃ ca bhīmaṃ cātha yudhiṣṭhiram || 372 ||
[Analyze grammar]

yamau ca vasudevaṃ ca sāmbaṃ kāmaṃ ca vīryavān || 373 ||
[Analyze grammar]

yuyudhe māyayā daityaḥ śīghrakārī ca bhārata || 374 ||
[Analyze grammar]

na cainaṃ dadṛśuḥ sarve sarvaśastraviśāradāḥ || 375 ||
[Analyze grammar]

yadā tu naiva paśyanti tadā bilvodakeśvaram || 376 ||
[Analyze grammar]

dadhyau devaṃ hṛṣīkeśaḥ pramathānāṃ gaṇeśvaram || 377 ||
[Analyze grammar]

yadā tu naiva paśyanti tadā devaṃ janārdanam || 377 ||
[Analyze grammar]

dadhyurdevaṃ jagannāthamarjunādyā janādhipa || 377 ||
[Analyze grammar]

tataste dadṛśuḥ sarve prabhāvādatitejasaḥ || 378 ||
[Analyze grammar]

bilvodakeśvarasyāśu nikumbhaṃ māyināṃ varam || 379 ||
[Analyze grammar]

kailāsaśikharākāraṃ grasantamiva dhiṣṭhitam || 380 ||
[Analyze grammar]

āhvayantaṃ raṇe kṛṣṇaṃ vairiṇaṃ jñātināśanam || 381 ||
[Analyze grammar]

sajjagāṇḍīva evātha pārthastasya ratheṣubhiḥ || 382 ||
[Analyze grammar]

parighaṃ caiva gātreṣu vivyādhainamathāsakṛt || 383 ||
[Analyze grammar]

te bāṇāstasya gātreṣu parighaśca janādhipa || 384 ||
[Analyze grammar]

bhagnāḥ śilāśitāḥ sarve nipetuḥ kuñcitāḥ kṣitau || 385 ||
[Analyze grammar]

viphalānastrayuktāṃstāndṛṣṭvā bāṇāndhanaṃjayaḥ || 386 ||
[Analyze grammar]

papraccha keśavaṃ vīraḥ kimetaditi bhārata || 387 ||
[Analyze grammar]

parvatānapi bhindanti mama vajropamāḥ śarāḥ || 388 ||
[Analyze grammar]

kimidaṃ devakīputra vismayo'tra mahānmama || 389 ||
[Analyze grammar]

tamuvāca tataḥ kṛṣṇaḥ prahasanniva bhārata || 390 ||
[Analyze grammar]

mahadbhūtaṃ nikumbho'yaṃ kaunteya śṛṇu vistaram || 391 ||
[Analyze grammar]

purā gatvottarakurūṃstapaścakre mahāsuraḥ || 392 ||
[Analyze grammar]

śataṃ varṣasahasrāṇāṃ devaśatrurdurāsadaḥ || 393 ||
[Analyze grammar]

athainaṃ chandayāmāsa vareṇa bhagavān haraḥ || 394 ||
[Analyze grammar]

sa vavre trīṇi rūpāṇi navadhyāni surāsuraiḥ || 395 ||
[Analyze grammar]

tvatprasādātpaśupate etadevārthayāmyaham || 395 ||
[Analyze grammar]

tamuvāca mahādevo bhagavānvṛṣabhadhvajaḥ || 396 ||
[Analyze grammar]

mama vā brāhmaṇānāṃ vā viṣṇorvāpriyamācaran || 397 ||
[Analyze grammar]

bhaviṣyasi harervadhyo na tvanyasya mahāsura || 398 ||
[Analyze grammar]

bramaṇyo'haṃ ca viṣṇuśca viprā naḥ paramā gatiḥ || 399 ||
[Analyze grammar]

sa eṣa sarvaśastrāṇāmavadhyaḥ pāṇḍunandana || 400 ||
[Analyze grammar]

trideho'tipramāthī ca varadattaśca dānavaḥ || 401 ||
[Analyze grammar]

bhānumatyāpahataṇe deho'syaiko hato mayā || 402 ||
[Analyze grammar]

avadhyaṃ ṣaṭpuraṃ dehamidamasya durātmanaḥ || 403 ||
[Analyze grammar]

ditiṃ śuśrūṣati tveko deho'sya tapasānvitaḥ || 404 ||
[Analyze grammar]

anyastu deho ghoro'sya yenāvasati ṣaṭpuram || 405 ||
[Analyze grammar]

etatte sarvamakhyātaṃ nikumbhacaritaṃ mayā || 406 ||
[Analyze grammar]

tvarayāsya vadhe vīra kathā paścādbhaviṣyati || 407 ||
[Analyze grammar]

tayoḥ kathayatorevaṃ kṛṣṇayorasurastadā || 408 ||
[Analyze grammar]

guhāṃ ṣaṭpurasaṃjñāṃ tāṃ viveśa taṇadurjayaḥ || 409 ||
[Analyze grammar]

anviṣya tasya bhagavānviveśa madhusūdanaḥ || 410 ||
[Analyze grammar]

tāṃ ṣaṭpuraguhāṃ ghrāṃ durdharṣāṃ kurunandana || 411 ||
[Analyze grammar]

candrasūryaprabhāhīnāṃ jvalantīṃ svena tejasā || 412 ||
[Analyze grammar]

sukhaduḥkhoṣṇaśītāni prayacchantīṃ yathepsitam || 413 ||
[Analyze grammar]

yatra praviśya bhagavānapaśyata janādhipān || 414 ||
[Analyze grammar]

yuyudhe saha ghoreṇa nikumbhena janādhipa || 415 ||
[Analyze grammar]

kṛṣṇasyānu praviṣṭāstu balādyā yādavāstathā || 416 ||
[Analyze grammar]

praviṣṭāśca tataḥ sarve pāṇḍavāśca mahātmanaḥ || 417 ||
[Analyze grammar]

sametāstu praviṣṭāste kṛṣṇasyānumatena vai || 418 ||
[Analyze grammar]

yuyudhe sa tu kṛṣṇena raukmiṇeyaḥ pracoditaḥ || 419 ||
[Analyze grammar]

nikumbho daityapuṃgavaḥ || 419 ||
[Analyze grammar]

tadā tu vasudevena || 419 ||
[Analyze grammar]

anayad yādavān sarvānyānayaṃ baddhavānpurā || 420 ||
[Analyze grammar]

te muktā raukmiṇeyena prāptā yatra janārdanaḥ || 421 ||
[Analyze grammar]

prahṛṣṭamanasaḥ sarve nikumbhavadhakāṅkṣiṇaḥ || 422 ||
[Analyze grammar]

rājāno vīra muñceti punaḥ kāmamathābruvan || 423 ||
[Analyze grammar]

mumoca cātha tānvīro raukmiṇeyo pratāpavān || 424 ||
[Analyze grammar]

adhomukhamukhāḥ sarve baddhamaunā narādhipāḥ || 425 ||
[Analyze grammar]

lajjayābhiplutā vīrāstasthurnaṣṭaśriyastathā || 426 ||
[Analyze grammar]

nikumbhamappi govindaḥ prayatantaṃ jayaṃ prati || 427 ||
[Analyze grammar]

yodhayāmāsa bhagavān ghoramātmaripuṃ hariḥ || 428 ||
[Analyze grammar]

parigheṇāhataḥ kṛṣṇo nikumbhena bhṛśaṃ vibho || 429 ||
[Analyze grammar]

gadayā cāpi kṛṣṇena nikumbhastāḍito bhṛśam || 430 ||
[Analyze grammar]

tāv ubhau mohamāpannau suprahārahatau tadā || 431 ||
[Analyze grammar]

tataḥ pravyathitāndṛṣṭvā pāṇḍavāṃścātha yādavān || 432 ||
[Analyze grammar]

jepurmuṇigaṇāstatra kṛṣṇasya hitakāmyayā || 433 ||
[Analyze grammar]

tuṣṭuvuśca mahātmānaṃ vedaproktaistathā stavaiḥ || 434 ||
[Analyze grammar]

tataḥ pratyāgataprāṇo bhagavān keśavastadā || 435 ||
[Analyze grammar]

dānavaśca punarvīrau udyatau samaraṃ prati || 436 ||
[Analyze grammar]

vṛṣabhāviva nardantau gajāviva ca bhārata || 437 ||
[Analyze grammar]

śālāvṛkāviva kruddhau praharantau raṇotkaṭau || 438 ||
[Analyze grammar]

atha kṛṣṇaṃ tadovāca nṛpa vāgaśarīriṇī || 439 ||
[Analyze grammar]

cakreṇa śamasyasvainaṃ devabrāhmaṇakaṇṭakam || 440 ||
[Analyze grammar]

iti hovāca bhagavāndevo bilvodakeśvaraḥ || 441 ||
[Analyze grammar]

dharmaṃ yaśaśca vipulaṃ prāpnuhi tvaṃ mahābala || 442 ||
[Analyze grammar]

tathetyuktvā namaskṛtvā lokanāthaḥ satāṃ gatiḥ || 443 ||
[Analyze grammar]

sudarśanaṃ mumocātha cakraṃ daityakulāntakam || 444 ||
[Analyze grammar]

tannikumbhasya ciccheda śiraḥ pravarakuṇḍalam || 445 ||
[Analyze grammar]

nārāyaṇabhujotsṛṣṭaṃ sūryamaṇḍalavarcasam || 446 ||
[Analyze grammar]

tatpapāta śirastasya bhūmau jvalitakuṇḍalam || 447 ||
[Analyze grammar]

meghamatto gireḥ śṛṅgānmayūra iva bhūtale || 448 ||
[Analyze grammar]

nikumbhe nihate tasmindevo bilvodakeśvaraḥ || 449 ||
[Analyze grammar]

tutoṣa ca naravyāghra jagattrāsakare vibho || 450 ||
[Analyze grammar]

papāta puṣpavṛṣṭiśca śakrasṛṣṭā nabhastalāt || 451 ||
[Analyze grammar]

devaduṃdubhayścaiva praṇedurarināśana || 452 ||
[Analyze grammar]

nananda ca jagatkṛtsnaṃ munayaśca viśeṣataḥ || 453 ||
[Analyze grammar]

daityakanyāśca bhagavānyadubhyaḥ śataśo dadau || 454 ||
[Analyze grammar]

kṣatriyāṇāṃ ca bhagavān sāntvayitvā punaḥ punaḥ || 455 ||
[Analyze grammar]

ratnāni ca vicitrāṇi vāsāṃsi pravarāṇi ca || 456 ||
[Analyze grammar]

rathānāṃ vājiyuktānāṃ ṣaṭsahasrāṇi keśavaḥ || 457 ||
[Analyze grammar]

rathānāṃ ṣaṭsahasrāṇi vājiyuktāni keśavaḥ || 457 ||
[Analyze grammar]

adadātpāṇdaveyebhyaḥ prītātmā gadapūrvajaḥ || 458 ||
[Analyze grammar]

tadeva cātha pravaraṃ saṭpuraṃ puravardhanaḥ || 459 ||
[Analyze grammar]

dvijāya brahmadattāya dadau tārkṣyavaradhvajaḥ || 460 ||
[Analyze grammar]

sattre samāpte ca tadā śaṅkhacakragadādharaḥ || 461 ||
[Analyze grammar]

visarjayitvā tatkṣatraṃ pāṇḍavāṃśca mahābalaḥ || 462 ||
[Analyze grammar]

bilvodakeśvarasyātha samājamakarotprabhuḥ || 463 ||
[Analyze grammar]

māṃsasūpasamākīrṇaṃ bahvannaṃ vyañjanākulam || 464 ||
[Analyze grammar]

niyuddhakuśalānmallāndevo mallapriyastadā || 465 ||
[Analyze grammar]

yodhayitvā dadau bhūri vittaṃ vastrāṇi cātmavān || 466 ||
[Analyze grammar]

mātāpitṛbhyāṃ sahito yadubhiśca mahābalaḥ || 467 ||
[Analyze grammar]

abhivādya brahmadattaṃ yayau dvāravatīṃ purīm || 468 ||
[Analyze grammar]

sa viveśa purīṃ ramyāṃ hṛṣṭapuṣṭajanākulām || 469 ||
[Analyze grammar]

puṣpacitrapathāṃ vīro vandyamāno naraiḥ pathi || 470 ||
[Analyze grammar]

imaṃ yaḥ ṣaṭpuravadhaṃ vijayaṃ cakrapāṇinaḥ || 471 ||
[Analyze grammar]

śṛṇuyādvā paṭhedvāppi sa yuddhe jayamāpnuyāt || 472 ||
[Analyze grammar]

aputro labhate putramadhano labhate dhanam || 473 ||
[Analyze grammar]

vyādhito mucyate rogādbaddhaścpayatha bandhanāt || 474 ||
[Analyze grammar]

idaṃ puṃsavanaṃ proktaṃ gaubhādhānaṃ ca bhārata || 475 ||
[Analyze grammar]

śrāddheṣu paṭhitaṃ samyagakṣayyakaraṇaṃ smṛtam || 476 ||
[Analyze grammar]

idamamaravarasya bhārate || 477 ||
[Analyze grammar]

prathitabalasya jayaṃ mahātmanaḥ || 478 ||
[Analyze grammar]

satatamiha hi yaḥ paṭhennaraḥ || 479 ||
[Analyze grammar]

sugatimito vrajate gatajvaraḥ || 480 ||
[Analyze grammar]

maṇikanakavicitrapāṇipādo || 481 ||
[Analyze grammar]

niratiśayārkaguṇo'rihādimadhyaḥ || 482 ||
[Analyze grammar]

caturudadhiśayaścaturvidhātmā || 483 ||
[Analyze grammar]

jayati jagatpuruṣaḥ sahasranāmā || 484 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29B

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: