Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

bhaviṣyaddaivayogena vidhātrā tatra nīyate || 1 ||
[Analyze grammar]

taṃ deśamagamadvīraḥ suyāmunadidṛkṣayā || 1 ||
[Analyze grammar]

rathamāruhya divyena kāmagenāśugāminā || 1 ||
[Analyze grammar]

kāmagena rathenāśu taruṇādityavarcasā || 2 ||
[Analyze grammar]

yadṛcchayāgatastatra suyāmunadidṛkṣayā || 3 ||
[Analyze grammar]

vihāyasā kāmagamo manaso'pyāśugāminā || 4 ||
[Analyze grammar]

saṃprāptaḥ parvatavaramṛṣisiddhaniṣevitam || 4 ||
[Analyze grammar]

dṛṣṭvā prahlādayacceto nandanopamakānanam || 4 ||
[Analyze grammar]

avatīrya rathāddhṛṣtaścacāra drumilo nṛpaḥ || 4 ||
[Analyze grammar]

vanāntaraṃ vicaratā divyasānuṃ manoramam || 4 ||
[Analyze grammar]

sa taṃ prāpya parvatendramavatīrya rathottamāt || 5 ||
[Analyze grammar]

parvatopavane nyasya rathaṃ pararathārujam || 6 ||
[Analyze grammar]

ubhau tau sūtasahitau ceraturnagamūrdhani || 7 ||
[Analyze grammar]

tato bahūnyapaśyetāṃ kānanāni vanāni ca || 8 ||
[Analyze grammar]

sarvartuguṇasaṃpanne nandanasyeva kānane || 9 ||
[Analyze grammar]

ceraturnagaśṛṅgeṣu kandareṣu nadīṣu ca || 10 ||
[Analyze grammar]

nānādhātupinaddhaiśca śṛṅgairbahubhirucchritaiḥ || 11 ||
[Analyze grammar]

nānāvarṇavicitreṣu kāñcanāñcanarājatān || 12 ||
[Analyze grammar]

nānākusumagandhāḍhyānnānāsattvagaṇairyutān || 13 ||
[Analyze grammar]

nānādvijagaṇoddhuṣṭānnānāpuṣpaphaladrumān || 14 ||
[Analyze grammar]

nānauṣadhisamāyuktānṛṣisiddhānusevitān || 15 ||
[Analyze grammar]

vidādharān kiṃpuruṣānṛkṣavānararākṣasān || 16 ||
[Analyze grammar]

siṃhānvyāghrānvarāhāṃśca mahiṣāñchrabhāñchaśān || 17 ||
[Analyze grammar]

sṛmarāṃścamarānnyaṅkūnmātaṅgānyakṣarākṣasān || 18 ||
[Analyze grammar]

evaṃ bahuvidhānpaśyaṃścaramāṇo nagottame || 19 ||
[Analyze grammar]

dūrāddadarśa nṛpatirdevīṃ surasutopamām || 20 ||
[Analyze grammar]

krīḍamānāṃ sakhībhiśca puṣpāṇi pravicinvatīm || 21 ||
[Analyze grammar]

tataścarantīṃ suśroṇīṃ sakhībhiḥ saha saṃvṛtām || 22 ||
[Analyze grammar]

dṛṣṭvā bhaumapatirdūrādvismayan sūtamabravīt || 23 ||
[Analyze grammar]

kasyeyaṃ mṛgaśāvākṣī vanāntaravicāriṇī || 24 ||
[Analyze grammar]

rūpaudāryaguṇopetā manmathasya ratiryathā || 25 ||
[Analyze grammar]

śacīva puruhūtasya utāho vā tilottamā || 26 ||
[Analyze grammar]

nārāyaṇoruṃ nirbhidya saṃbhūtā varavarṇinī || 27 ||
[Analyze grammar]

ailasya dayitā devī yoṣidratnaṃ kimurvaśī || 28 ||
[Analyze grammar]

kṣīrārṇave mathyamāne surāsuragaṇaiḥ saha || 29 ||
[Analyze grammar]

manthānaṃ mandaraṃ kṛtvā amṛtārtheti naḥ śrutam || 30 ||
[Analyze grammar]

tato amṛtātsamuttasthau devī śrīrlokabhāvanī || 31 ||
[Analyze grammar]

nārāyaṇāṅkalalitā kiṃ śrīreṣā varāṅganā || 32 ||
[Analyze grammar]

nīlameghāntaragatā dyotayantyaciraprabhā || 33 ||
[Analyze grammar]

tathā yoṣidgaṇānmadhye rūpaṃ pradyotayadvanam || 34 ||
[Analyze grammar]

atīva sukumārāṅgī prabhevendunibhānanā || 35 ||
[Analyze grammar]

dṛṣṭvā rūpamanidyāṅgyā vibhrānto vyākulendriyaḥ || 36 ||
[Analyze grammar]

kāmasya vaśamāpanno mano vihvalatīva me || 37 ||
[Analyze grammar]

bhṛśaṃ kṛntanti me'ṅgāni kusumāyudhasāyakāḥ || 38 ||
[Analyze grammar]

bhittvā hṛdi śarāḥ pañca nirdahantīva me manaḥ || 39 ||
[Analyze grammar]

kāmaḥ śaraiḥ pañcabhirme hṛdayaṃ nirdahanniva || 39 ||
[Analyze grammar]

hṛdayāgnirvardhayati ājyasikta ivānalaḥ || 40 ||
[Analyze grammar]

kathamadya bhavetkāryaṃ śāntyarthaṃ manmathārciṣaḥ || 41 ||
[Analyze grammar]

kenopāyena kiṃ kurma bhajenmāṃ mattakāśinī || 42 ||
[Analyze grammar]

evaṃ bahu cintayāno nopalabhya ca dānavaḥ || 43 ||
[Analyze grammar]

sūtamāha muhūrtaṃ tu tiṣṭhasva tvamihānagha || 44 ||
[Analyze grammar]

ahaṃ yāsyāmi tāṃ draṣṭuṃ kasyeyamiti yoṣitam || 45 ||
[Analyze grammar]

pratīkṣamāṇastiṣṭhasva yāvadāgamanaṃ mama || 46 ||
[Analyze grammar]

śrutvā tu vacanaṃ sūtastathāstviti ca so'bravīt || 47 ||
[Analyze grammar]

evamuktvā dānavendro gamanāya mano dadhe || 48 ||
[Analyze grammar]

hṛcchayāviṣṭahṛdayo dṛṣṭvā tāmasitekṣaṇām || 48 ||
[Analyze grammar]

vāryupaspṛśya balavāndhyānamevānvapadyata || 49 ||
[Analyze grammar]

muhūrtaṃ dhyānamātreṇa dṛṣṭaṃ jñānabalāttataḥ || 50 ||
[Analyze grammar]

ugrasenasya patnīti jñātvā harṣamavāpa saḥ || 51 ||
[Analyze grammar]

ugrasenasya vai rūpaṃ kṛtvā svaṃ parivartya saḥ || 52 ||
[Analyze grammar]

upāsarpanmahābāhuḥ prahasandānaveśaraḥ || 53 ||
[Analyze grammar]

smayamānaśca śanakairjagrāhāmitavīryavān || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 15

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: