Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca syālo'tha nandagopasya mithileṣu gavāṃ patiḥ || 1 ||
[Analyze grammar]

pravṛddhagodhano dakṣaḥ kumbhako nāma nāmataḥ || 2 ||
[Analyze grammar]

dātā dugdhasya sarveṣāṃ takrasya ca ghṛtasya ca || 3 ||
[Analyze grammar]

janasya priyavāṅ nityaṃ yaśodāyā jaghanyajaḥ || 4 ||
[Analyze grammar]

dharmadā tasya bhāryāsīddharmadaiva ca nāmataḥ || 5 ||
[Analyze grammar]

sā sūtāpatyayugalaṃ śobhanaṃ gopabhūṣaṇam || 6 ||
[Analyze grammar]

tayostatra pumāñjātaḥ śrīdāmā nāma viśrutaḥ || 7 ||
[Analyze grammar]

sarvaiśca sadguṇairyuktaḥ sarvaprāṇimanoramaḥ || 8 ||
[Analyze grammar]

nīlā nāma ca kanyāsīd rūpaudāryaguṇānvitā || 9 ||
[Analyze grammar]

hasantī gamanairhaṃsānbhūspṛṣṭacaraṇānmuhuḥ || 10 ||
[Analyze grammar]

padmapatranibhau pādau vartulāyatajaṅginī || 11 ||
[Analyze grammar]

līnāsthijānusaṃdhānā māṃsalorudvayā mṛduḥ || 12 ||
[Analyze grammar]

rathavistīrṇajaghanā mṛdūtkīrṇagaḷatrikā || 13 ||
[Analyze grammar]

viśālorusamāviṣṭā cakranābhirmanoramā || 14 ||
[Analyze grammar]

kramādūrdhvavalī nimna tanumadhyatanūruhā || 15 ||
[Analyze grammar]

suvarṇakumbhasadṛśau dṛḍhau pīnau stanau mṛdū || 16 ||
[Analyze grammar]

dhārayantī mṛdusparśā kāmasya jananī nṛṇām || 17 ||
[Analyze grammar]

kambugrīvā sunāsā sā sukapolamanoharā || 18 ||
[Analyze grammar]

śubhavidrumabimbauṣṭhī sudatī śubhanāsikā || 19 ||
[Analyze grammar]

vinidrāmbujavaktrā sā nīlotpalanibhekṣaṇā || 20 ||
[Analyze grammar]

vilāsinī sukarṇāntā smaracāpanibhe ubhe || 21 ||
[Analyze grammar]

bhruvau dadhānā susnigdhā ardhacandralalāṭikā || 22 ||
[Analyze grammar]

dīrghakuñcitakeśāḍhyā lakṣaṇaiḥ sakalairyutā || 23 ||
[Analyze grammar]

trilokaratnabhūtā sā viśvacittavilolinī || 24 ||
[Analyze grammar]

yauvanasthā sukāntāṅgī devamartyavilobhinī || 25 ||
[Analyze grammar]

tāṃ vavruḥ sarvabhūpālā bhūyo bhūyo viśāṃ pate || 26 ||
[Analyze grammar]

na teṣāṃ kasyaciddattā pitrā vidhibalāśrayāt || 27 ||
[Analyze grammar]

etasminneva kāle tu vṛṣarūpā mahāsurāḥ || 28 ||
[Analyze grammar]

kālanemisutāḥ sapta vikrāntā bāhuśālinaḥ || 29 ||
[Analyze grammar]

tadā devāsure yuddhe viṣṇunā prabhaviṣṇunā || 30 ||
[Analyze grammar]

saṃgrāmānbahuśaḥ kṛtvā tena yuddhe jitāstadā || 31 ||
[Analyze grammar]

diśo mūḍhāḥ prajagmuste viṣṇuṃ hantuṃ samudyatāḥ || 32 ||
[Analyze grammar]

yāvatkṛṣṇo yadukule jāto daiteyasattamāḥ || 33 ||
[Analyze grammar]

jñātvā viṣṇuṃ yadukule yatnavantaḥ samutthitāḥ || 34 ||
[Analyze grammar]

vṛṣarūpadharāḥ sapta kumbhakasya vraje vasan || 35 ||
[Analyze grammar]

balavanto mahāśṛṅgā mahākukṣiśirodharāḥ || 36 ||
[Analyze grammar]

lambasāsnā mahāgrīvā mahākumbhakakudminaḥ || 37 ||
[Analyze grammar]

pṛthudīrghamahāvālāḥ pṛthutīkṣṇakhurāḥ kharāḥ || 38 ||
[Analyze grammar]

dīrghavaktrā dīrghadantāḥ kuṇḍanetrā sukarṇakāḥ || 39 ||
[Analyze grammar]

nityadṛptāḥ mahāhrādāstrāsitāḥ śeṣagogaṇāḥ || 40 ||
[Analyze grammar]

te vṛṣāḥ sarvato jaghnurgāśca vatsāṃśca durmadāḥ || 41 ||
[Analyze grammar]

garbhānāsrāvayan sarvān gavāṃ sasyānyabhakṣayan || 42 ||
[Analyze grammar]

videhasasyajātāni bhakṣayitvā muhurmuhuḥ || 43 ||
[Analyze grammar]

sasyānāṃ pālakān sarvānādhāvanti sma sarvataḥ || 44 ||
[Analyze grammar]

kumbhakasya vraje rātrau vasanti sma mudānvitāḥ || 45 ||
[Analyze grammar]

kṛṣīvālāstataḥ sarve rājño mithilavarmaṇaḥ || 46 ||
[Analyze grammar]

nyavedayaṃstadā sarvaṃ vṛṣaiḥ sasyavināśanam || 47 ||
[Analyze grammar]

yānyeva tava sasyāni rāṣṭre jātāni sarvaśaḥ || 48 ||
[Analyze grammar]

bhakṣitāni samastāni kumbhakasya vṛṣairnṛpa || 49 ||
[Analyze grammar]

saptabhistaiḥ samudriktairdamanena vivarjitaiḥ || 50 ||
[Analyze grammar]

te nivāryā mahīpāla yadi te syājjagattrayam || 51 ||
[Analyze grammar]

sādayanti muhuḥ sarvānnaṣṭā rājanbhavatprajāḥ || 52 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā rājā janakasaṃbhavaḥ || 53 ||
[Analyze grammar]

dūtaiḥ kumbhakamāhūya vacanaṃ cedamabravīt || 54 ||
[Analyze grammar]

tava sapta vṛṣā gopa nirdamāḥ sasyaghātakāḥ || 55 ||
[Analyze grammar]

damyantāmadya sarve te vṛṣāḥ sarvaprayatnataḥ || 56 ||
[Analyze grammar]

anyathā daṇḍya eva syātsabandhuḥ saprajo bhavān || 57 ||
[Analyze grammar]

gaccha gopairmatiyutairdamane kuśalaiḥ samam || 58 ||
[Analyze grammar]

damyantāṃ te vṛṣāḥ sapta na bhayaṃ vidyate tava || 59 ||
[Analyze grammar]

atha rātrau kvaciddṛptāndānavānvṛṣarūpiṇaḥ || 60 ||
[Analyze grammar]

gopālairaparaiḥ sārdhaṃ niyantumupacakrame || 61 ||
[Analyze grammar]

rajjuhastāstadā sarve mandaṃ mandamupāyayuḥ || 62 ||
[Analyze grammar]

atha te ballavāndṛṣṭvā rajjuhastān samantataḥ || 63 ||
[Analyze grammar]

huṃbhāravaṃ prakurvāṇā gopānevābhidudruvuḥ || 64 ||
[Analyze grammar]

tān khuraiḥ śṛṅgakoṇaiśca samājagmuḥ samantataḥ || 65 ||
[Analyze grammar]

te hatā gopamukhyāstairgataprāṇāḥ samaṃ bhuvi || 66 ||
[Analyze grammar]

patitāḥ śerate bhūmau vajrabhagnā ivācalāḥ || 67 ||
[Analyze grammar]

dārakā dārikā vatsāstairhatāḥ patitā bhuvi || 68 ||
[Analyze grammar]

śerate mṛtabhūyiṣṭhāḥ kumbhakasya vraje sma ha || 69 ||
[Analyze grammar]

niśceṣṭamabhavatsarvaṃ vrajaṃ nihatadārakam || 70 ||
[Analyze grammar]

na śekuste vṛṣān roddhuṃ dṛḍhairdāmabhirudyatāḥ || 71 ||
[Analyze grammar]

nirvīryāḥ sarva evāmī bhagnāstairvṛṣarūpibhiḥ || 72 ||
[Analyze grammar]

vraje tasminmahīpāla nihate ca tathā hate || 73 ||
[Analyze grammar]

visaṃjñaḥ kumbhako bhūtvā niśceṣṭaḥ samapadyata || 74 ||
[Analyze grammar]

tato vimṛśya tairgopairmatimevaṃ samādadhe || 75 ||
[Analyze grammar]

taptānāṃ vṛṣamallānāṃ damitā yo bhavedbhuvi || 76 ||
[Analyze grammar]

tasmai kanyāṃ pradāsyāmi nīlāṃ nīradalocanām || 77 ||
[Analyze grammar]

gopāḥ sarve samāyāntu ye gopā goṣu jīvinaḥ || 78 ||
[Analyze grammar]

śūdrā vā ye samarthā syuste ca gacchantu sarvaśaḥ || 79 ||
[Analyze grammar]

evamāghoṣayāmāsa kumbhakaḥ sa vraje kila || 80 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tato gopagaṇaḥ sarvo mithilāmanvavartata || 81 ||
[Analyze grammar]

vṛṣān sapta samāhatya nīlāṃ gṛhṇāma yatnataḥ || 82 ||
[Analyze grammar]

iti gopāḥ samājagmuḥ pratyekaṃ tāṃ jighṛkṣavaḥ || 83 ||
[Analyze grammar]

mithilā rājadhānī sā na kvacidballavairvinā || 84 ||
[Analyze grammar]

gopālamayamevaitad rāṣṭraṃ mithilavarmaṇaḥ || 85 ||
[Analyze grammar]

te gopāstvāyatabhujā vistīrṇabalasaṃyutāḥ || 86 ||
[Analyze grammar]

āsphoṭitabhujā mattāḥ pratyekaṃ vṛṣamanvayuḥ || 87 ||
[Analyze grammar]

kumbhakasya tadā dūtairāhūto gopanandanaḥ || 88 ||
[Analyze grammar]

gopālairaparaiḥ sārdhaṃ nandagopaḥ samāyayau || 89 ||
[Analyze grammar]

rāmakṛṣṇau ca saṃyātau kumbhakasya vrajaṃ kila || 90 ||
[Analyze grammar]

dārakairaparaiḥ sārdhaṃ savayobhirmudānvitaiḥ || 91 ||
[Analyze grammar]

mayūrāṅgadacaitrāṅgau nīlakuñcitamūrdhajau || 92 ||
[Analyze grammar]

pīte vasānau vasane haricandanacarcitau || 93 ||
[Analyze grammar]

vanamālākṛtoraskau dāmayajñopavītinau || 94 ||
[Analyze grammar]

śikyālambaddhaṭakarau parṇavādyavinodinau || 95 ||
[Analyze grammar]

kiṃkiṇījālasaṃhrādau śikhipicchairalaṃkṛtau || 96 ||
[Analyze grammar]

veṇuvīṇākṛtaravau śṛṅgadhvanisamākulau || 97 ||
[Analyze grammar]

divisthairdevagandharvairanuyātau mahāmatī || 98 ||
[Analyze grammar]

gopāste naubhiruttīrya yamunāmūrmimālinīm || 99 ||
[Analyze grammar]

gaṅgāṃ caivābhisaṃyātā mithilāṃ kṛṣṇasaṃyutāḥ || 100 ||
[Analyze grammar]

kumbhakaśca mahābuddhirmaithileyo mudānvitaḥ || 101 ||
[Analyze grammar]

nandagopaṃ tadā dṛṣṭvā saputraṃ ca samāgatam || 102 ||
[Analyze grammar]

utthāyāgre samāgamya samāliṅgya mudānvitaḥ || 103 ||
[Analyze grammar]

bṛsīṃ saṃcodayāmāsa yaśodāṃ caiva dharmadā || 104 ||
[Analyze grammar]

balabhadrasya kṛṣṇasya śrīdāmā cāsanaṃ dadau || 105 ||
[Analyze grammar]

kṛsaraṃ pāyasaṃ caiva tathā dadhyodanaṃ bahu || 106 ||
[Analyze grammar]

nivedya nandagopāya saputrāya mudānvitaḥ || 107 ||
[Analyze grammar]

apūpāḥ saktavo dhānāḥ śarkarākṣīramiśritāḥ || 108 ||
[Analyze grammar]

dattāḥ kṛṣṇāya rāmāya nandāyātha sajātaye || 109 ||
[Analyze grammar]

evaṃ prītāḥ sumanaso nandagopapuraḥsarāḥ || 110 ||
[Analyze grammar]

ūṣuḥ sukhaṃ tadā rātrau gopālāḥ sarva eva te || 111 ||
[Analyze grammar]

atha tasyāṃ vṛṣā rātrau goṣu vaiśasanaṃ muhuḥ || 112 ||
[Analyze grammar]

pratyekaṃ sapta te mallā dāvanā vṛṣarūpiṇaḥ || 113 ||
[Analyze grammar]

vatsāñjaghnuratho gāśca kuṭīrbhūyo babhañjire || 114 ||
[Analyze grammar]

āgantukāṃstadā gopān rātrau yuddhāya niḥsṛtān || 115 ||
[Analyze grammar]

jaghnuḥ śṛṅgaiḥ khuraiścaiva śiṣṭā gopāḥ diśo yayuḥ || 116 ||
[Analyze grammar]

humbhāravaṃ prakurvanto diggajā iva tasthire || 117 ||
[Analyze grammar]

rajjūśchittvā ghaṭānbhittvā kīlakānatha śikyakān || 118 ||
[Analyze grammar]

vatsānvidrāvayāmāsurgāśca rājandiśo daśa || 119 ||
[Analyze grammar]

tataḥ prabhāte vimale vyuṣṭā sā rajanī kila || 120 ||
[Analyze grammar]

vṛṣāstasthurmahānādāstasmin kumbhakaveśmani || 121 ||
[Analyze grammar]

diggajā iva saṃhrādaṃ humbhāravapuraḥsaram || 122 ||
[Analyze grammar]

cakrire parvatākārā kālāntakayamopamāḥ || 123 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha tasyāmavasthāyāṃ niśceṣṭaḥ kumbhakaḥ kila || 124 ||
[Analyze grammar]

vṛṣāṃstathāvidhāndṛṣṭvā vrajaniḥśeṣakāriṇaḥ || 125 ||
[Analyze grammar]

gopān sarvān samāhūya vacanaṃ cedamabravīt || 126 ||
[Analyze grammar]

śrūyantāṃ mama vākyāni gopā nandapuraḥsarāḥ || 127 ||
[Analyze grammar]

vṛṣāḥ sapta samudbhūtā vraje'sminmadadurmadāḥ || 128 ||
[Analyze grammar]

siṃhā iva grahākrāntā diggajā iva daṃśitāḥ || 129 ||
[Analyze grammar]

apratarkyā anāsādyā gogopīvyatikramāḥ || 130 ||
[Analyze grammar]

yatnāśca bahavo'smābhiḥ kṛtā roddhumimānmuhuḥ || 131 ||
[Analyze grammar]

eṣāmekaṃ balād yoddhuṃ na śaktā smeti saṃgatāḥ || 132 ||
[Analyze grammar]

bhītāstebhyo muhurgopā visaṃjñā paryaṭāmahe || 133 ||
[Analyze grammar]

kiṃ ca rājñā muhurdaṇḍyā vayaṃ mithilavarmaṇā || 134 ||
[Analyze grammar]

gatimeṣāṃ na jānīmo nāgatiṃ na ca cintitam || 135 ||
[Analyze grammar]

na ca te kevalavṛṣā rākṣasā vā vṛṣātmanā || 136 ||
[Analyze grammar]

daityā vā dānavā vāpi yakṣagandharva eva vā || 137 ||
[Analyze grammar]

asmadutsādanārthāya vraje'smin samupasthitāḥ || 138 ||
[Analyze grammar]

yuṣmākamāgatānāṃ tu yo vṛṣāndamayiṣyati || 139 ||
[Analyze grammar]

tasyeyaṃ sarvakalyāṇī nīlā deyā manasvinī || 140 ||
[Analyze grammar]

nīlā sumadhyamā tasmai dattā kamalalocanā || 141 ||
[Analyze grammar]

ityuktvāhūya tāṃ kanyāṃ gopamadhye karotthitām || 142 ||
[Analyze grammar]

yūnāṃ manāṃsi cākṣīṇi tasyāmeva prapedire || 143 ||
[Analyze grammar]

stanayoḥ sthitimājagmuḥ keṣāmcinnetrapaṅkaje || 144 ||
[Analyze grammar]

anyeṣāmadhare caiva pareṣāṃ ca sumadhyame || 145 ||
[Analyze grammar]

evaṃ vyālolamanaso gopāścitrasthitā iva || 146 ||
[Analyze grammar]

tatra nandasutaḥ kaścijjyeṣṭhaḥ kṛṣṇasya saṃmataḥ || 147 ||
[Analyze grammar]

sa tadāghoṣayadvācā damayiṣye vṛṣānamūn || 148 ||
[Analyze grammar]

iti pratasthe tān hantuṃ daiteyānvṛṣarūpiṇaḥ || 149 ||
[Analyze grammar]

bhujāvāsphoṭya ruddho'pi pitrā yatnavatā tadā || 150 ||
[Analyze grammar]

iyeṣa yoddhuṃ mandātmā yānna śaknoti mādhavaḥ || 151 ||
[Analyze grammar]

rāvaṇasya raṇe hantā yaśca hantā sumālinaḥ || 152 ||
[Analyze grammar]

teṣāṃ madhye samāsthāya humbhāravamathākarot || 153 ||
[Analyze grammar]

tena śabdena te sapta vṛṣā ghoṣavataḥ puraḥ || 154 ||
[Analyze grammar]

khurāñchṛṅgān samuddhṛtya samuttasthuḥ samudyatāḥ || 155 ||
[Analyze grammar]

teṣāṃ sthitānāmekasya ghoṣavānmastake'hanat || 156 ||
[Analyze grammar]

tato gopāḥ samāgamya siṃhanādaṃ vyanīnadan || 157 ||
[Analyze grammar]

āhato mastake so'tha vṛṣo ghoṣavatā tadā || 158 ||
[Analyze grammar]

agre khurābhyāmāhṛtya ghoṣavantaṃ dadaṃśa ha || 159 ||
[Analyze grammar]

punaḥ śṛṅgeṇa taṃ hatvā khurābhyāṃ dūrato'kṣipat || 160 ||
[Analyze grammar]

vyanīnadacca sahasā gopānvidrāvayaṃstadā || 161 ||
[Analyze grammar]

yuvānastvatha ye gopā nīlāgrahaṇalālasāḥ || 162 ||
[Analyze grammar]

muṣṭiṃ saṃvartya saṃvartya bhujāsphoṭanatatparāḥ || 163 ||
[Analyze grammar]

gopalīlāṃ prakurvantasteṣāmagre padaṃ dadhuḥ || 164 ||
[Analyze grammar]

sthiteṣu gopavīreṣu te vṛṣā gopaghātakāḥ || 165 ||
[Analyze grammar]

sarvāṃstāñchṛṅgakoṇaiśca nijaghnuḥ sarvatastataḥ || 166 ||
[Analyze grammar]

mastakaiśca khuraiścaiva nyahananmuditā bhṛśam || 167 ||
[Analyze grammar]

te gopā vṛṣadaityaiśca nihatā bhuvi pātitāḥ || 168 ||
[Analyze grammar]

gatānabhimukhaṃ hatvā saṃsthitāḥ sumahāvṛṣāḥ || 169 ||
[Analyze grammar]

humbhāravaninādena bhīṣayantaḥ sagogaṇān || 170 ||
[Analyze grammar]

gopālān gopamukhyāṃśca balādvidrāvya daṃśitān || 171 ||
[Analyze grammar]

valmīkān khādayanto vai taṭaghātaṃ pracakrire || 172 ||
[Analyze grammar]

kumbhako nandagopaśca ye vṛddhā goṣu jīvinaḥ || 173 ||
[Analyze grammar]

kṛtyamūḍhāḥ susaṃvṛttāstadā gopapuraḥsarāḥ || 174 ||
[Analyze grammar]

rājño bhītā babhūvuśca daṇḍyā vayamiti sthitāḥ || 175 ||
[Analyze grammar]

vaiśaṃpāyana uvāca atha kṛṣṇastadā rāmaṃ babhāṣe vaiśase sati || 176 ||
[Analyze grammar]

naite vṛṣā mahābāho daityāḥ sapta samutthitāḥ || 177 ||
[Analyze grammar]

kālanemisutā ārya māṃ hantumiha saṃgatāḥ || 178 ||
[Analyze grammar]

purā mayā hatā yuddhe tadā tārāmaye vibho || 179 ||
[Analyze grammar]

ete'tibalino nityaṃ mayi vidveṣakāriṇaḥ || 180 ||
[Analyze grammar]

nihantavyā mayā rāma gogopān rakṣatā samam || 181 ||
[Analyze grammar]

etairgopā hatā bhūyo bhūyo hantuṃ samudyatāḥ || 182 ||
[Analyze grammar]

vayametairyathāyogaṃ krīḍāṃ kūrmaḥ sagopakāḥ || 183 ||
[Analyze grammar]

nandaśca kumbhakaścobhau viṣaṇṇau samapadyatām || 184 ||
[Analyze grammar]

rakṣitavyau balādetau gopau bandhū mayā vibho || 185 ||
[Analyze grammar]

nīlāmenāṃ grahīṣyāmi hatvā sapta vṛṣānimān || 186 ||
[Analyze grammar]

śrīdāmānaṃ sakhitvena grahīṣyāmi na saṃśayaḥ || 187 ||
[Analyze grammar]

iti niścitya rāmeṇa kṛṣṇaḥ kamalalocanaḥ || 188 ||
[Analyze grammar]

purasteṣāṃ padaṃ cakre vṛṣāṇāṃ balaśālinām || 189 ||
[Analyze grammar]

te vṛṣā didijāḥ kruddhā viṣṇuṃ dṛṣṭvā puraḥsthitam || 190 ||
[Analyze grammar]

pūrvavairaṃ samāśritya parāhantuṃ pracakramuḥ || 191 ||
[Analyze grammar]

te samaṃ sahasā petuḥ kṛṣṇasyopari dānavāḥ || 192 ||
[Analyze grammar]

tato yuddhaṃ samabhavatteṣāṃ kṛṣṇasya ca prabho || 193 ||
[Analyze grammar]

tato gopagaṇāḥ sarve kṛṣṇamevāśritābhavan || 194 ||
[Analyze grammar]

śṛṅgaiste sahasā jaghnuḥ kṛṣṇaṃ hantumabhīpsavaḥ || 195 ||
[Analyze grammar]

pādaprahārais apariḥ pucchaghātaiśca keśavam || 196 ||
[Analyze grammar]

pṛthakpṛthaksamāhanyuḥ pratyekaṃ vṛṣadānavāḥ || 197 ||
[Analyze grammar]

dantairdadaṃśurapare khurairanye janārdanam || 198 ||
[Analyze grammar]

tataḥ kṛṣṇo ruṣā muṣṭiṃ saṃnihatya jaghāna ha || 199 ||
[Analyze grammar]

teṣāmekaṃ kṣaṇāddhatvā punaranyaṃ jaghāna ha || 200 ||
[Analyze grammar]

krameṇa muṣṭyā tān sarvān hatvā daiteyagopatīn || 201 ||
[Analyze grammar]

nīlāṃ haste gṛhītvātha kṛṣṇastasminvyarocata || 202 ||
[Analyze grammar]

kumbhako nandagopaṃ taṃ provāca vrajasaṃsadi || 203 ||
[Analyze grammar]

prasādāttava putrasya jīvāmo vigatajvarāḥ || 204 ||
[Analyze grammar]

saputrāḥ saha gopālaiḥ savatsā godhanaiḥ samam || 205 ||
[Analyze grammar]

vṛṣaiśca saptabhirnanda hatā gāvaḥ sahasraśaḥ || 206 ||
[Analyze grammar]

garbhāśca niḥsṛtāstāvadvatsāstāvanta eva hi || 207 ||
[Analyze grammar]

yataste nihatā nanda sukhaṃ tasmādavāpnumaḥ || 208 ||
[Analyze grammar]

sosahasraṃ tava vibho mahiṣā mahiṣīśatam || 209 ||
[Analyze grammar]

yāvadicchasi vā nanda tāvatte vai dadāmyaham || 210 ||
[Analyze grammar]

nīlāyai lakṣamayutaṃ dāsyāmi bahugodhanam || 211 ||
[Analyze grammar]

nandagopa uvāca alaṃ mama vibho tāta gobhirvatsairdhanairapi || 212 ||
[Analyze grammar]

tiṣṭhantāmadya gāvaste gāvo me bahavo matāḥ || 213 ||
[Analyze grammar]

ghṛtavatyaḥ kṣīravatyo babhūvuḥ putrajanmataḥ || 214 ||
[Analyze grammar]

yadā ca kṛṣṇa udbhūtastadāprabhṛti me vraje || 215 ||
[Analyze grammar]

yāvaddugdhaṃ samudbhūtaṃ tāvadeva ghṛtaṃ bhavet || 216 ||
[Analyze grammar]

gulme gulme madhu bhavetsvādu svādu bhavatyalam || 217 ||
[Analyze grammar]

gāvo vatsāśca nīrogā jāte kṛṣṇe vraje mama || 218 ||
[Analyze grammar]

alpakaṃ na ca me syāttadgehe svaṃ kṛṣṇasaṃnidhau || 219 ||
[Analyze grammar]

yāsyāmyahamatho gopa gṛhāyābhyanujānatām || 220 ||
[Analyze grammar]

ityuktvā prayayau nandaḥ savrajaḥ sahagogaṇaḥ || 221 ||
[Analyze grammar]

kṛṣṇaśca nīlayā sārdhaṃ śrīdāmnā saha saṃgatah || 222 ||
[Analyze grammar]

sākaṃ ca balabhadreṇa yayau vṛndāvanaṃ vanam || 223 ||
[Analyze grammar]

prāpya vṛḍāvanaṃ gopā remire sahakeśavāḥ || 224 ||
[Analyze grammar]

janamejaya uvāca aho citramaho citraṃ mādhavasya jagatpateḥ || 225 ||
[Analyze grammar]

krīḍeyaṃ vāsudevasya gopalīlāṃ prakurvataḥ || 226 ||
[Analyze grammar]

dhanyāsta eva deveśaṃ gopaveṣavibhūṣitam || 227 ||
[Analyze grammar]

apaśyandevamīśaṃ ye mayūrāṅgadabhūṣaṇam || 228 ||
[Analyze grammar]

kīladāmāsthitakaraṃ kiṃkiṇīkvaṇitāṅgadam || 229 ||
[Analyze grammar]

tālageyarataṃ devaṃ parṇavādyāntaraiṣiṇam || 230 ||
[Analyze grammar]

bāṇapuṣpasphuṭanmauliṃ nīlameghanibhaṃ harim || 231 ||
[Analyze grammar]

paśyanti devamīśeśaṃ namastebhyaḥ punaḥ punaḥ || 232 ||
[Analyze grammar]

hatvā vṛṣān hariḥ sapta punarāgamya mādhavaḥ || 233 ||
[Analyze grammar]

vṛndāvanaṃ sarāmastu gopaiḥ saha mahāmune || 234 ||
[Analyze grammar]

akarotkiṃ jagannāthastanme brūhi tapodhana || 235 ||
[Analyze grammar]

vaiśaṃpāyana uvāca tasyāṃ śaradi govindaḥ sukhaṃ vṛndāvane vane || 236 ||
[Analyze grammar]

cacāra godhanaḥ sākaṃ jagatāṃ prītivardhanaḥ || 237 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 12

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: