Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

prāgeva vasudevastu nandagopena vāritaḥ || 1 ||
[Analyze grammar]

vṛndāvananivāsaste parihartavya ityapi || 2 ||
[Analyze grammar]

sa putragurutāṃ paśyanvanaṃ cāsurasevitam || 3 ||
[Analyze grammar]

vimamarśātha buddhyaiva nandagopo mahāmatiḥ || 4 ||
[Analyze grammar]

bahusaṃpadamālokya gavāṃ vṛndāvane vane || 5 ||
[Analyze grammar]

gopāḥ praveṣṭumicchanti pralambastatra cāsuraḥ || 6 ||
[Analyze grammar]

nānyadvanaṃ ca paśyāmi samīpe saṃpadā yutam || 7 ||
[Analyze grammar]

kiṃ nu kartavyamiti me putrayośca hitaṃ bhavet || 8 ||
[Analyze grammar]

evaṃ vicārayantaṃ taṃ nārado'bhyāgamanmithaḥ || 9 ||
[Analyze grammar]

brahmaṇā codito vipra indreṇa ca mahātmanā || 10 ||
[Analyze grammar]

yadṛcchayā mahāyogī nityaṃ lokahite rataḥ || 11 ||
[Analyze grammar]

vavande nandagopastu tasya vai caraṇau muneḥ || 12 ||
[Analyze grammar]

tamāha sasmitaṃ vipraḥ saṃbhramākulamānasam || 13 ||
[Analyze grammar]

jñātvā tvayi manoduḥkhaṃ praṇayātte'hamāgataḥ || 14 ||
[Analyze grammar]

idaṃ rahasyaṃ devānāṃ nākhyātavyaṃ kadācana || 15 ||
[Analyze grammar]

asmin kāle mahāprājña kāle jñāsyati vai bhavān || 16 ||
[Analyze grammar]

yattvāṃ vakṣyāmi ghoṣeśa tattvaṃ jñāsyasi vai vibho || 17 ||
[Analyze grammar]

na kevalau tava sutau devau mānuṣatāṃ gatau || 18 ||
[Analyze grammar]

rāmakṛṣṇāvimau jātau daityamūlaharāviti || 19 ||
[Analyze grammar]

asuraṃ pakṣamuddhartuṃ jāyamānaṃ janārdanam || 20 ||
[Analyze grammar]

daityaḥ śakaṭaveṣeṇa jñātvā tvāmāśrito'suraḥ || 21 ||
[Analyze grammar]

śakaṭasya tvadhaḥ suptaṃ nihantuṃ niścitaṃ śiśum || 22 ||
[Analyze grammar]

rakṣāhīnaṃ yuvābhyāṃ ca viyuktaṃ vīkṣya dānavaḥ || 23 ||
[Analyze grammar]

yuvābhyāmatha nirmuktaṃ vīkṣya dāmodaraṃ tadā || 23 ||
[Analyze grammar]

labdharandhraśca niṣpeṣṭuṃ tatkṣaṇācchiśunā hataḥ || 24 ||
[Analyze grammar]

tāḍito vāmapādena viparyasto mamāra ha || 25 ||
[Analyze grammar]

prabuddhasya tu bālasya tanmuhūrtaṃ vijṛmbhataḥ || 26 ||
[Analyze grammar]

tasyāmeva niśāyāṃ ca pūtanāṃ nāma rākṣasīm || 27 ||
[Analyze grammar]

pāyayantīṃ viṣapayaḥ sastanyaṃ prāṇamāharat || 28 ||
[Analyze grammar]

punararjunabhūtau tau daityau tacchidradarśinau || 29 ||
[Analyze grammar]

hantukāmau tadā bālaḥ svayameva jaghāna ha || 30 ||
[Analyze grammar]

nānārūpadharāndaityānevaṃ hantā tavātmajaḥ || 31 ||
[Analyze grammar]

bhayasthānaṃ na te gopa viśa vṛndāvanaṃ vanam || 32 ||
[Analyze grammar]

tatrāpi sumahatkāryaṃ kartā kṛṣṇo'yamīdṛśam || 33 ||
[Analyze grammar]

pratyakṣaṃ tava caitāni karmāṇīha kṛtāni ca || 34 ||
[Analyze grammar]

haniṣyati pralambaṃ ca rāmaḥ parabalārdanaḥ || 35 ||
[Analyze grammar]

kṛṣṇaścāsurasaṃghātaṃ na bhīstvāmupasarpa tu || 36 ||
[Analyze grammar]

ityuktvā nandagopaṃ tu kṛṣṇaṃ tuṣṭāva nāradaḥ || 37 ||
[Analyze grammar]

namastubhyaṃ jagaddhātre viśvakartre namo namaḥ || 38 ||
[Analyze grammar]

kṛṣṇāya balarūpāya bahurūpāya te namaḥ || 39 ||
[Analyze grammar]

nīlajīmūtavarṇāya gopaveṇupravādine || 40 ||
[Analyze grammar]

namaste devakīmatarnamaste yādaveśvara || 41 ||
[Analyze grammar]

namaste devadeveśa namo māyāvidhāyine || 42 ||
[Analyze grammar]

trailokyasthitisaṃhāra sṛṣṭikartre namo namaḥ || 43 ||
[Analyze grammar]

viśa vṛndāvanāṃ deva vihara tvaṃ yathāsukham || 44 ||
[Analyze grammar]

tatra daityānmahāvīryāñjahi yatnaparo bhava || 45 ||
[Analyze grammar]

ityuktvā nārade yāte nandagopo mahāmatiḥ || 46 ||
[Analyze grammar]

vyapetabhayasaṃtrāsaḥ putrayormudamāvahat || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 10

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: