Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

kvacidveśmani saṃgamya śikyasthānpayaso ghaṭān || 1 ||
[Analyze grammar]

ādāya yugapatsarvānpayaḥ pītvā mudā bhṛśam || 2 ||
[Analyze grammar]

abhihatya tataḥ sarvānniṣpapeṣa hasanbahiḥ || 3 ||
[Analyze grammar]

ācchidya śikyamanyatra tato dadhno ghaṭān kṣipan || 4 ||
[Analyze grammar]

yathākāmaṃ tataḥ pītvā dārakebhyastato dadau || 5 ||
[Analyze grammar]

atha vegānmudā kṛṣṇaḥ kvacidanyatra veśmani || 6 ||
[Analyze grammar]

guptān ghaṭānupādāya tvarito'tha babhañja ha || 7 ||
[Analyze grammar]

kvaciddhṛtaghaṭānpūrṇānbahūnādāya vesmani || 8 ||
[Analyze grammar]

vyabhajaddārakebhyastu bhakṣayaṃśca svayaṃ dadau || 9 ||
[Analyze grammar]

anyato veśmanaḥ śikyān ghaṭāṃstakrasya pūrayan || 10 ||
[Analyze grammar]

ādāyādhūya bahudhā tasminneva muhuḥ kṣipan || 11 ||
[Analyze grammar]

vyahasadvividhaṃ hāsaṃ nanarta ca sa dārakaḥ || 12 ||
[Analyze grammar]

takreṣu ca payaḥ kṣipya takraṃ ca payasi kṣipan || 13 ||
[Analyze grammar]

payo jaleṣu saṃyojya ghṛtamagnau juhāva ca || 14 ||
[Analyze grammar]

evaṃ tau satataṃ tatra cakraturveśmasaṃgaram || 15 ||
[Analyze grammar]

gāvaḥ puṣṭā nīrujāśca vatsalāḥ kāmadohanāḥ || 15 ||
[Analyze grammar]

āgamya harṣitāstau tu pucchādiṣvavalambatām || 15 ||
[Analyze grammar]

pucchagomūtrasusnātau śṛṅgakarṇāvalambinau || 15 ||
[Analyze grammar]

vatsānārohamāṇau ca tatpāne phenavo śiśū || 15 ||
[Analyze grammar]

atha vatsānmuhurbaddhāndāmabhiḥ kīlakeṣu vai || 16 ||
[Analyze grammar]

bhittvā cchittvā ca dāmāni vatsāndhenuṣvanīyatām || 17 ||
[Analyze grammar]

dāmanyācchidya sarvatra vatsāndikṣu prakālayan || 18 ||
[Analyze grammar]

ākṛṣya dārakān keśairanyonyaṃ samabandhata || 19 ||
[Analyze grammar]

nirudhyamāno gopībhiḥ sa cakre vai muhurmuhuḥ || 20 ||
[Analyze grammar]

sarpiṣā payasā caiva dadhnā takreṇa śūnyakam || 21 ||
[Analyze grammar]

prāyeṇa govrajaṃ cakre pūrvajena sahāyavān || 22 ||
[Analyze grammar]

paśyantīnāṃ ca gopīnāṃ kṛṣṇo nityaṃ sa saṃbhramam || 23 ||
[Analyze grammar]

pibanpayaśca vividhaṃ cakre caivaṃ sa vaiśasam || 24 ||
[Analyze grammar]

krandantyo'tha muhurgopyo yaśodānikaṭaṃ yayuḥ || 25 ||
[Analyze grammar]

kṛṣṇasya ceṣṭitaṃ sarvaṃ yaśodāyai nyavedayan || 26 ||
[Analyze grammar]

mama kumbhyo daśa hatāḥ putreṇānena durmate || 27 ||
[Analyze grammar]

na ca śiṣṭaṃ payastakraṃ ghṛtaṃ vā dadhi leśakam || 28 ||
[Analyze grammar]

kimadya kriyate mūḍhe jīvikā mama naśyati || 29 ||
[Analyze grammar]

anyāḥ pañcāśanmama kumbhīnāṃ śikyādādāya te sutaḥ || 30 ||
[Analyze grammar]

ghṛtasya pūrṇān suśliṣṭānpaśyantyā mama hanti ha || 31 ||
[Analyze grammar]

aparāḥ antarveśmanyaśūnyāṃśca kumbhān sarvān ghṛtena vai || 32 ||
[Analyze grammar]

tāñchūnyān kārayāmāsa na ca śiṣṭaṃ ghṛtaṃ mama || 33 ||
[Analyze grammar]

atikruddhā tathānyāha keśānārujya sarvaśaḥ || 34 ||
[Analyze grammar]

pañcatriṃśadghaṭān kṛṣṇo ghṛtena payasā samam || 35 ||
[Analyze grammar]

ādhūyotkṣipya cāvidhya niṣpapeṣa ca bhūtale || 36 ||
[Analyze grammar]

na kiṃcidvyañjanaṃ mūḍhe mama veśmani vidyate || 37 ||
[Analyze grammar]

gāvaśca vatsakaiḥ pītāḥ kṛṣṇenānena mokṣitaiḥ || 38 ||
[Analyze grammar]

anyā pāyasaṃ bahu pakvaṃ me bhadre jagdhamanena vai || 39 ||
[Analyze grammar]

dadhyodanaṃ bhṛśaṃ dattaṃ dārakebhyo rasānvitam || 40 ||
[Analyze grammar]

apūpā bahavo jagdhā bhartrarthe rakṣitā mayā || 41 ||
[Analyze grammar]

saktavo bahavaḥ pītāḥ saṃskṛtāḥ śarkarādibhiḥ || 42 ||
[Analyze grammar]

kiṃ gṛheṇa ca me kāryaṃ kiṃ ghoṣaiḥ kiṃ gavādibhiḥ || 43 ||
[Analyze grammar]

eṣā yāsyāmi durmedhe mūḍhe duṣputrasūyini || 44 ||
[Analyze grammar]

anyā dhenavo mama naṣṭāḥ syurvatsaiḥ sārdhaṃ daśādya vai || 45 ||
[Analyze grammar]

anena kālitā mūḍhe tava putreṇa durhṛdā || 46 ||
[Analyze grammar]

bhakṣitaṃ navanītaṃ me valmīkapratimaṃ navam || 47 ||
[Analyze grammar]

jīvikā mama naṣṭābhūdeṣā yāsyāmi deśakam || 48 ||
[Analyze grammar]

evamatyantato gopyo vinedurvisvaraṃ bhṛśam || 49 ||
[Analyze grammar]

kā gatirvada bhadreti gopyaḥ sarvāstadābruvan || 50 ||
[Analyze grammar]

atha tābhyo yathānaṣṭaṃ yaśodā dattavatyalam || 51 ||
[Analyze grammar]

samāśvāsya tataḥ sarvāḥ svaṃ svaṃ veśma vyakālayat || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 9A

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: