Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

atiprasaktau krīḍāyāṃ kṛṣṇasaṃkarṣaṇau muhuḥ || 1 ||
[Analyze grammar]

kvacidveśmani nirgatya navanītaṃ ca gṛhṇataḥ || 2 ||
[Analyze grammar]

saṃkṣobhya takraṃ bahuśo dārakau dārakaiḥ saha || 3 ||
[Analyze grammar]

anvabhūtām tato rājan ghaṭāṃśca parijaghnatuḥ || 4 ||
[Analyze grammar]

dadhi pītvā tu deveśau tān ghaṭāṃśca pipeṣatuḥ || 5 ||
[Analyze grammar]

śikyaṃ ca parijagrāha kṛṣṇo dārakaveṣavān || 6 ||
[Analyze grammar]

bhittvā chittvā ca govindaḥ papau kṣīrāṇi sarvaśaḥ || 7 ||
[Analyze grammar]

tacchiṣṭaṃ caiva deveśaḥ kṣitau ca samavākṣipat || 8 ||
[Analyze grammar]

pāyasaṃ ca samānīya gṛhādanyatra vikṣipan || 9 ||
[Analyze grammar]

dārakhebhyastadā kṛṣṇo dadau svaṃ ca samācaran || 10 ||
[Analyze grammar]

śikyācca ghaṭamādāya dadhnāṃ dārakasattamaḥ || 11 ||
[Analyze grammar]

nirbhidyācchidya bhūmau tu niṣpapeṣa sa keśavaḥ || 12 ||
[Analyze grammar]

dārakau tau tu sahasā vatsānāṃ ca paraṃtapa || 13 ||
[Analyze grammar]

dāmnāṃ vimocanaṃ kṛtvā vatsāndhenūrapāyatām || 14 ||
[Analyze grammar]

prativeśma tadā tau tu vyasanaṃ paryakurvatām || 15 ||
[Analyze grammar]

atiprasaktau tau dṛṣṭvā sarvavrajavicāriṇau || 16 ||
[Analyze grammar]

na ca śakto vārayituṃ nandagopaḥ sudurmadau || 17 ||
[Analyze grammar]

tatastu dārakaiḥ sārdhaṃ kṛṣṇaścakṣuśca tadgatam || 18 ||
[Analyze grammar]

ekasya tu tadā kṛṣṇo dārakasya mahīpate || 19 ||
[Analyze grammar]

pracchādya tarasānyaṃ tu dārakaṃ pratyuvāca ha || 20 ||
[Analyze grammar]

gaccha vatsa yathānyatra tathā dṛṣṭaiśca dārakaiḥ || 21 ||
[Analyze grammar]

yadi dṛṣṭastvamanyaistu jito daṇḍadharo mama || 22 ||
[Analyze grammar]

ityuktvā balabhadraṃ tu taṃ draṣṭuṃ praiṣayadbalī || 23 ||
[Analyze grammar]

sa gatvā balabhadrastu gṛhītvā dārakaṃ balāt || 24 ||
[Analyze grammar]

keśavāya dadau taṃ tu tvaṃ jitaḥ keśavo'bravīt || 25 ||
[Analyze grammar]

kīlakaṃ ca samānīya vikṣipya bhuvi gūhitam || 26 ||
[Analyze grammar]

āhūya dārakān sarvānidamāha jagatpatiḥ || 27 ||
[Analyze grammar]

śaktaścedbhavatāṃ kaścitkīlaṃ gṛhṇātu paśyataḥ || 28 ||
[Analyze grammar]

mama pārśvagato bhūtvā daṇḍo deyaśca tasya ha || 29 ||
[Analyze grammar]

tacchrutvā dārakāḥ sarve taṃ draṣṭuṃ yatnamāsthitāḥ || 30 ||
[Analyze grammar]

nāśaknuvaṃśca te sarve jitāṃstānabravīditi || 31 ||
[Analyze grammar]

evamādyāni govindo bālakrīḍanakāni vai || 32 ||
[Analyze grammar]

cakāra matimān kṛṣṇo dārakaiḥ saha gokule || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 9

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: