Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca āryā kātyāyanī devī kauśikī brahmacāriṇī || 1 ||
[Analyze grammar]

jananī siddhasenasya durgā vīrā mahātapāḥ || 2 ||
[Analyze grammar]

jayā ca vijayā caiva puṣṭiśca tvaṃ kṣamā dayā || 3 ||
[Analyze grammar]

jyeṣṭhā yamasya bhaginī nīlakauśeyavāsinī || 4 ||
[Analyze grammar]

bahurūpā virūpā ca anekavidharūpiṇī || 5 ||
[Analyze grammar]

virūpākṣī viśālākṣī bhaktānāṃ parirakṣaṇī || 6 ||
[Analyze grammar]

parvatāgreṣu ghoreṣu nadīṣu ca guhāsu ca || 7 ||
[Analyze grammar]

vāsastava mahādevi vaneṣūpavaneṣu ca || 8 ||
[Analyze grammar]

śabarairbarbaraiścaiva pulindaiśca supūjitā || 9 ||
[Analyze grammar]

mayūrapakṣadhvajinī lokān krāmasi sarvaśaḥ || 10 ||
[Analyze grammar]

kukkuṭaiśchāgalairmeṣaiḥ siṃhairvyāghraiḥ samākulā || 11 ||
[Analyze grammar]

ghaṇṭāninādabahulā viśrutā vindhyavāsinī || 12 ||
[Analyze grammar]

triśūlapaṭṭisadharā sūryacandrapatākinī || 13 ||
[Analyze grammar]

navamī kṛṣṇapakṣasya śuklasyaikādaśī priyā || 14 ||
[Analyze grammar]

bhaginī vāsudevasya rajanī kalahapriyā || 15 ||
[Analyze grammar]

āvāsaḥ sarvabhūtānāṃ niṣṭhā ca paramā gatiḥ || 16 ||
[Analyze grammar]

nandagopasutā caiva devānāṃ vijayāvahā || 17 ||
[Analyze grammar]

cīravāsāḥ suvāsāśca raudrī saṃdhyā tvameva ca || 18 ||
[Analyze grammar]

prakīrṇakeśī mṛtyuśca tathā māṃsaudanapriyā || 19 ||
[Analyze grammar]

lakṣmīralakṣmīrūpeṇa dānavānāṃ vadhāya ca || 20 ||
[Analyze grammar]

sāvitrī cāpi devānāṃ mātā bhūtagaṇasya ca || 21 ||
[Analyze grammar]

antarvedī ca yajñānāmṛtvijāṃ caiva dakṣiṇā || 22 ||
[Analyze grammar]

siddhiḥ sāṃyātrikāṇāṃ ca velā sāgarayāyinām || 23 ||
[Analyze grammar]

yakṣāṇāṃ prathamā yakṣī nāgānāṃ suraseti ca || 24 ||
[Analyze grammar]

kanyānāṃ brahmacaryā ca saubhāgyaṃ pramadāsu ca || 24 ||
[Analyze grammar]

brahmavādinyatho dīkṣā śobhā ca paramā tathā || 25 ||
[Analyze grammar]

jyotiṣāṃ tvaṃ prabhā devi nakṣatrāṇāṃ ca rohiṇī || 26 ||
[Analyze grammar]

rājadvāreṣu tīrtheṣu nadīnāṃ saṃgameṣu ca || 27 ||
[Analyze grammar]

pūrṇe ca pūrṇimācandre kṛttivāsā iti smṛtā || 28 ||
[Analyze grammar]

sarasvatī ca vālmīkeḥ smṛtirdvaipāyane tathā || 29 ||
[Analyze grammar]

suradevī ca bhūteṣu stūyase tvaṃ svakarmabhiḥ || 30 ||
[Analyze grammar]

indrasya cārudṛṣṭistvaṃ sahasranayaneti ca || 31 ||
[Analyze grammar]

ṛṣīṇāṃ dharmabuddhistu devānāmaditistathā || 32 ||
[Analyze grammar]

karṣakānāṃ ca sīteti bhūtānāṃ dharaṇīti ca || 33 ||
[Analyze grammar]

tāpasānāṃ ca devī tvamaraṇī cāgnihotriṇām || 34 ||
[Analyze grammar]

kṣudhā ca sarvabhūtānāṃ tṛptistvaṃ ca divaukasām || 35 ||
[Analyze grammar]

svāhā tuṣṭirdhṛtirmedhā vasūnāṃ tvaṃ vasūmatī || 36 ||
[Analyze grammar]

āśā tvaṃ mānuṣāṇāṃ tu tuṣṭiśca kṛtakarmaṇām || 37 ||
[Analyze grammar]

diśaśca vidiśaścaiva tathā hyagniśikhā prabhā || 38 ||
[Analyze grammar]

śakunī pūtanā ca tvaṃ revatī ca sudāruṇā || 39 ||
[Analyze grammar]

nidrā ca sarvabhūtānāṃ mohanī kṣatriyā tathā || 40 ||
[Analyze grammar]

vidyānāṃ brahmavidyā tvamoṃkāro'stha vaṣaṭ tathā || 41 ||
[Analyze grammar]

nārīṇāṃ pārvatī ca tvaṃ paurāṇīmṛṣayo viduḥ || 42 ||
[Analyze grammar]

arundhatyekabhartṝṇāṃ prajāpativaco yathā || 43 ||
[Analyze grammar]

bhedo vivādaśīlānaṃ tvamindrāṇīti viśrutā || 43 ||
[Analyze grammar]

paryāyanāmabhirdivyairindrāṇī ceti viśrutā || 44 ||
[Analyze grammar]

tvayā vyāptamidaṃ sarvaṃ jagatsthāvarajaṃgamam || 45 ||
[Analyze grammar]

saṃgrāmeṣu ca sarveṣu agniprajvaliteṣu ca || 46 ||
[Analyze grammar]

nadītīreṣu ghoreṣu kāntāreṣu bhayeṣu ca || 47 ||
[Analyze grammar]

pravāse rājabandhe ca śatrūṇāṃ ca pramardane || 48 ||
[Analyze grammar]

prāṇātyayeṣu sarveṣu tvaṃ hi rakṣā na saṃśayaḥ || 49 ||
[Analyze grammar]

tvayi me hṛdayaṃ devi tvayi buddhirmanastvayi || 50 ||
[Analyze grammar]

rakṣa māṃ sarvapāpebhyaḥ prasādaṃ ca kariṣyasi || 51 ||
[Analyze grammar]

imaṃ devyāḥ stavaṃ divyamitihāsasamanvitam || 52 ||
[Analyze grammar]

yaḥ paṭhetprātarutthāya śuciḥ prayatamānasaḥ || 53 ||
[Analyze grammar]

tribhiśca kāṅkṣitaṃ māsaiḥ phalaṃ vai saṃprayacchati || 54 ||
[Analyze grammar]

ṣadbhirmāsairvariṣṭhaṃ tu varamekaṃ prayacchati || 55 ||
[Analyze grammar]

ṣaṇmāsānpaṭhate yastu kāṅkṣitaṃ ca labheta saḥ || 55 ||
[Analyze grammar]

asrcitā navabhirmāsairdivyaṃ cakṣuḥ prayacchati || 56 ||
[Analyze grammar]

saṃvatsareṇa siddhiṃ tu yathākāmaṃ prayacchati || 57 ||
[Analyze grammar]

satyaṃ ca brahmacaryaṃ ca dvaipāyanavaco yathā || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 8

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: