Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

sanatkumāra uvāca ataḥ paraṃ pravakṣyāmi kriyākalpaṃ yathāvidhi || 1 ||
[Analyze grammar]

kāmyanaimittikājasra śrāddhakarmaṇi nityaśaḥ || 2 ||
[Analyze grammar]

āgrahāyaṇamūlāḥ syuraśṭakāstisra eva ca || 3 ||
[Analyze grammar]

kṛṣṇapakṣe variṣṭhā ca pūrvā caindrī ca bhāṣitā || 4 ||
[Analyze grammar]

prājāpatyā dvitīyā syāttṛtīyā vaiśvadevikī || 5 ||
[Analyze grammar]

ādyāpūpaiḥ smṛtā nityaṃ māṃsairanyā bhavetsadā || 6 ||
[Analyze grammar]

śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ || 7 ||
[Analyze grammar]

anvaṣṭakyaṃ pitṝṇāṃ vai nityameva vidhīyate || 8 ||
[Analyze grammar]

yā cāpyanyā caturthī syāttāṃ ca kuryātprayatnataḥ || 9 ||
[Analyze grammar]

āyuḥśrāddhaṃ budhaḥ kuryātsarvasvenāpi nityaśaḥ || 10 ||
[Analyze grammar]

śreyāṃsi kṣipramāyānti paratreha ca modate || 11 ||
[Analyze grammar]

pitaraḥ sarvakāleṣu tithikāleṣu devatāḥ || 12 ||
[Analyze grammar]

sarve puruṣamāyānti nipāneṣviva dhenavaḥ || 13 ||
[Analyze grammar]

mā sma śreyaḥ prayaccheyuraṣṭakāyāmapūjitāḥ || 14 ||
[Analyze grammar]

moghāstasya bhavantyāśāḥ paratreha ca nityaśaḥ || 15 ||
[Analyze grammar]

pūjakānāṃ sadotkarṣo nāstikānāmavāggatiḥ || 16 ||
[Analyze grammar]

devāṃśca dāyino yānti tiryaggacchantyadāyinaḥ || 17 ||
[Analyze grammar]

puṣṭiṃ prajāṃ smṛtiṃ medhāṃ putrānaiśvaryameva ca || 18 ||
[Analyze grammar]

kurvāṇaḥ paurṇamāsyāṃ tu sarvaṃ saṃpūrṇamaśnute || 19 ||
[Analyze grammar]

pratipaddhanalābhāya labdhaṃ cāsya na naśyati || 20 ||
[Analyze grammar]

dvitīyāyāṃ tu yaḥ kuryāddvipadādhipatirbhavet || 21 ||
[Analyze grammar]

phalārthināṃ tṛtīyā tu śatrughnī pāpanāśanī || 22 ||
[Analyze grammar]

caturthyāṃ vai prakurvāṇaḥ śatrucchidrāṇi paśyati || 23 ||
[Analyze grammar]

pañcamyāmapi kurvāṇaḥ prāpnoti mahatīṃ śriyam || 24 ||
[Analyze grammar]

ṣaṣṭhyāṃ śrāddhāni kurvāṇaḥ prāpnoti dvijapūjanam || 25 ||
[Analyze grammar]

kurute yastu saptamyāṃ śrāddhāni satataṃ naraḥ || 26 ||
[Analyze grammar]

mahāsatramavāpnoti gaṇānāṃ cādhipo bhavet || 27 ||
[Analyze grammar]

pūrṇāṃ vṛttimavāpnoti yo'ṣṭamyāṃ kurute naraḥ || 28 ||
[Analyze grammar]

śrāddhaṃ navamyāṃ kartavyamaiśvaryaṃ nṛṣu kāṅkṣatā || 29 ||
[Analyze grammar]

kurvandaśamyāṃ tu naro brāhmīṃ śriyamavāpnuyāt || 30 ||
[Analyze grammar]

vedāṃścaivāpnuyātsarvānviprāṇāṃ saṃmato bhavet || 31 ||
[Analyze grammar]

ekādaśyāṃ paraṃ dānamaiśvaryaṃ saṃtatiṃ tathā || 32 ||
[Analyze grammar]

dvādaśyāṃ jayalābhāya rājyamāyurvasūni ca || 33 ||
[Analyze grammar]

prajāvṛddhiṃ maśūnmedhyān svātantryaṃ puṣṭimuttamām || 34 ||
[Analyze grammar]

dīrghamāyurathaiśvaryaṃ kurvāṇasya trayodaśīm || 35 ||
[Analyze grammar]

yuvānastu gṛhe yasya mṛtāsteṣāṃ pradāpayet || 36 ||
[Analyze grammar]

śastreṇa vā hatā ye tu teṣāṃ dadyāccaturdaśīm || 37 ||
[Analyze grammar]

amāvāsyāṃ prayatnena śrāddhaṃ kuryācchuciḥ sadā || 38 ||
[Analyze grammar]

sarvān kāmānavāpnoti svarge cānantyamaśnute || 39 ||
[Analyze grammar]

annaṃ dadyādamāvāsyāṃ somasyāpyāyanaṃ bhavet || 40 ||
[Analyze grammar]

lokaṃ mānavamāpnoti tatra sarvaṃ samaśnute || 40 ||
[Analyze grammar]

evamāpyāyitaḥ somastrīṃl lokāndhārayiṣyati || 41 ||
[Analyze grammar]

siddhacāraṇagandharvaiḥ stūyate nityamūrjitaḥ || 42 ||
[Analyze grammar]

stavaiḥ puṇyairmanojñaiśca sarvakāmaparicchadaiḥ || 43 ||
[Analyze grammar]

nṛttavāditragītaiśca apsarobhiḥ sahasraśaḥ || 44 ||
[Analyze grammar]

upanṛtto vimānasthaḥ pitṛbhakto dṛḍhavrataḥ || 45 ||
[Analyze grammar]

stuvanti devagandharvāḥ siddhasaṃghāśca taṃ sadā || 46 ||
[Analyze grammar]

pitṛbhaktastvamāvāsyāṃ sarvān kāmānavāpnuyāt || 47 ||
[Analyze grammar]

maghāsu kurvañchrāddhāni sarvān kāmānavāpnuyāt || 48 ||
[Analyze grammar]

pratyakṣamarcitāstena bhavanti pitaraḥ sadā || 49 ||
[Analyze grammar]

pitṛdevā maghā yasmāttasmāttāsvakṣayaṃ viduḥ || 50 ||
[Analyze grammar]

yamastu yāni śrāddhāni provāca śaśabindave || 51 ||
[Analyze grammar]

tāni me śṛṇu kāmyāni nakṣatreṣu pṛthakpṛthak || 52 ||
[Analyze grammar]

śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ || 53 ||
[Analyze grammar]

agnīnādhāya sāpatyo yajeta vigatajvaraḥ || 54 ||
[Analyze grammar]

durgāṇi tarate nityaṃ dhṛtimānpuṣṭimānbhavet || 54 ||
[Analyze grammar]

apatyakāmo rohiṇyāṃ saumyenaujasvitāṃ vrajet || 55 ||
[Analyze grammar]

krūrakarmaṇi bhāgī syādārdrāyāṃ śrāddhamācaran || 56 ||
[Analyze grammar]

kṣetre putreṣu bhāgī syācchrāddhaṃ kurvanpunarvasau || 57 ||
[Analyze grammar]

mṛgaśīrṣe tu kīrtimān || 57 ||
[Analyze grammar]

ārdrāyāṃ nītimān saumyaḥ puṣṭimāṃśca punarvasau || 57 ||
[Analyze grammar]

puṣṭikāmaḥ punaḥ puṣye śrāddhaṃ kurvīta mānavaḥ || 58 ||
[Analyze grammar]

āśleṣāsu punardattvā vīrānputrānavāpnuyāt || 59 ||
[Analyze grammar]

śreṣṭho bhavati bandhūnāṃ maghāsu śrāddhamācaran || 60 ||
[Analyze grammar]

phalgunīṣu punaḥ kṛtvā saubhāgyaṃ labhate naraḥ || 61 ||
[Analyze grammar]

pradānaśīlaḥ sāpatya uttarāsu karoti yaḥ || 62 ||
[Analyze grammar]

saṃsatsu mukhyo bhavati haste yastarpayetpitṝn || 63 ||
[Analyze grammar]

citrāyāṃ kurute yastu putrān rūpavato labhet || 64 ||
[Analyze grammar]

svātinā tu dvijaḥ kuryādvāṇijyena jijīviṣuḥ || 65 ||
[Analyze grammar]

putrārthaṃ tu viśākhāsu śrāddhamīheta mānavaḥ || 66 ||
[Analyze grammar]

anurādhāsu kurvāṇo naraścakraṃ pravartayet || 67 ||
[Analyze grammar]

ādhipatyaṃ labhecchrāddhaṃ jyeṣṭhāyāṃ kurute hi yaḥ || 68 ||
[Analyze grammar]

mūlenārogyalābhaḥ syādāṣāḍhāsu mahadyaśaḥ || 69 ||
[Analyze grammar]

tathottarāsvaṣāḍhāsu vītaśoko bhavennaraḥ || 70 ||
[Analyze grammar]

śravaṇena tu lokeṣu prāpnuyātparamāṃ gatiṃ || 71 ||
[Analyze grammar]

rājyabhogāñchraviṣṭhāsu prāpnuyādvipulaṃ dhanam || 72 ||
[Analyze grammar]

śrāddhaṃ tvabhijitā kurvanvedān sāṅgānavāpnuyāt || 73 ||
[Analyze grammar]

nakṣatre vāruṇe kurvanbhiṣaksiddhimavāpnuyāt || 74 ||
[Analyze grammar]

pūrvaproṣṭhapade kurvanvindate jīvitaṃ bahu || 75 ||
[Analyze grammar]

uttarāsu punaḥ kurvaṃl labhate gāḥ sahasraśaḥ || 76 ||
[Analyze grammar]

revatyāṃ kurute yastu rūpyaṃ bahu labhennaraḥ || 77 ||
[Analyze grammar]

aśvinīṣu hayāñchreṣṭhānbharaṇyāmāyuruttamam || 78 ||
[Analyze grammar]

imaṃ śrāddhavidhiṃ kurvañchaśabindurmahīmimām || 79 ||
[Analyze grammar]

akleśenālabhatkṛtsnāṃ labdhvā ca praśaśāsa ha || 80 ||
[Analyze grammar]

rājataṃ rajatāktaṃ vā pitṝṇāṃ pātramucyate || 81 ||
[Analyze grammar]

rajatasya kathā vāpi darśanaṃ dānameva ca || 82 ||
[Analyze grammar]

ānantyamakṣayaṃ svargyaṃ rājataṃ dānamucyate || 83 ||
[Analyze grammar]

pitṝṇāṃ tena dānena satputrāstārayantyuta || 84 ||
[Analyze grammar]

paṭhyamānaḥ sadā śrāddhe niyato brahmavādibhiḥ || 85 ||
[Analyze grammar]

rājate hi svadhā dugdhā pātre'sminpitṛbhiḥ purā || 86 ||
[Analyze grammar]

akṣayārthaṃ mahī yasmāttasmindattamato'kṣayam || 87 ||
[Analyze grammar]

kṛṣṇājinasya sāṃnidhyaṃ darśanaṃ dānameva ca || 88 ||
[Analyze grammar]

rakṣoghnaṃ brahmavarcasyaṃ paśūnputrāṃśca tārayet || 89 ||
[Analyze grammar]

kāñcanaṃ rājataṃ pātraṃ dauhitraḥ kutapastilāḥ || 90 ||
[Analyze grammar]

bastaśca pāvanīyāni tridaṇḍī yoginastathā || 91 ||
[Analyze grammar]

śrāddhakarmaṇyayaṃ śreṣṭho vidhirbrahman sanātanaḥ || 92 ||
[Analyze grammar]

āyuḥ puṣṭiryaśaḥ kīrtiḥ prajñā saṃtativardhanaḥ || 93 ||
[Analyze grammar]

diśi dakṣiṇapūrvasyāṃ vedisthānaṃ niveśayet || 94 ||
[Analyze grammar]

sarvato'ratnimātraṃ tu caturasraṃ susaṃvṛtam || 95 ||
[Analyze grammar]

vakṣyāmi vidhivatsthānaṃ pitṝṇāmiti śāstrataḥ || 96 ||
[Analyze grammar]

dhanyamāyuṣyamārogyaṃ puṣṭikīrtivivardhanam || 97 ||
[Analyze grammar]

tatra gartāstrayaḥ kāryāstrayo daṇḍāśca khādirāḥ || 98 ||
[Analyze grammar]

aratnimātrāste kāryā rajatena vibhūṣitāḥ || 99 ||
[Analyze grammar]

te vitastyāyatā gartāḥ sarvataścaturaṅgulāḥ || 100 ||
[Analyze grammar]

prāgdakṣiṇāyatāḥ kāryāḥ sthirā naśuṣirāstathā || 101 ||
[Analyze grammar]

adbhiḥ pavitrapūtābhiḥ plāvayetsatataṃ śuciḥ || 102 ||
[Analyze grammar]

payobhyāmājagavyābhyāṃ śodhanaṃ vāgbhireva ca || 103 ||
[Analyze grammar]

tarpaṇaṃ satataṃ hyetattṛptirbhavati śāśvatī || 104 ||
[Analyze grammar]

iha cāmutra ca śrīmān sarvakāmasamanvitaḥ || 105 ||
[Analyze grammar]

evaṃ triṣavaṇasnāto yo'rcayetprayataḥ sadā || 106 ||
[Analyze grammar]

mantreṇa vidhivatsamyakso'śvamedhaphalaṃ labhet || 107 ||
[Analyze grammar]

triḥsaptasaṃjñāste yasmāttrailokyaṃ dhāryate hi taiḥ || 108 ||
[Analyze grammar]

tasya puṣṭirathaiśvaryamāyuḥ saṃtatireva ca || 109 ||
[Analyze grammar]

divi ca bhrājate lakṣmyā mokṣaṃ ca labhate kramāt || 110 ||
[Analyze grammar]

pāpmāpahaṃ pāvanīyamaśvamedhaphalaṃ labhet || 111 ||
[Analyze grammar]

mantraṃ tasmādahaṃ vakṣye amṛtaṃ brahmasaṃmitam || 112 ||
[Analyze grammar]

devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca || 113 ||
[Analyze grammar]

namaḥ svadhāyai svāhāyai nityameva namo namaḥ || 114 ||
[Analyze grammar]

ādyāvasāne śrāddhasya trirāvṛttaṃ japetsadā || 115 ||
[Analyze grammar]

aśvamedhaphalaṃ hyetadvipraiḥ satkṛtya pūjitam || 116 ||
[Analyze grammar]

piṇḍanirvāpaṇe cāpi japedevaṃ samāhitaḥ || 117 ||
[Analyze grammar]

pitaraḥ kṣipramāyānti rākṣasāḥ pradravanti ca || 118 ||
[Analyze grammar]

pitryo'yaṃ triṣu lokeṣu mantro'yaṃ tārayatyuta || 119 ||
[Analyze grammar]

paṭhyamānaḥ sadā śrāddhe niyatairbrahmavādibhiḥ || 120 ||
[Analyze grammar]

rājyakāmo japedevaṃ sadā mantramatandritaḥ || 121 ||
[Analyze grammar]

vīryaśauryārthabuddhiśrī cirāyuḥkīrtivardhanaḥ || 122 ||
[Analyze grammar]

prīyante pitaro yena japena niyamena ca || 123 ||
[Analyze grammar]

saptarcaṃ saṃpravakṣyāmi sarvakāmapradaṃ śubham || 124 ||
[Analyze grammar]

amūrtānāṃ mūrtimatāṃ pitṝṇāṃ dīptatejasām || 125 ||
[Analyze grammar]

namasyāmi sadā teṣāṃ dhyāyināṃ yogacakṣuṣām || 126 ||
[Analyze grammar]

indrādīnāṃ ca pitaro dakṣamārīcayostathā || 127 ||
[Analyze grammar]

pitaraḥ saptarṣīṇāṃ ca tānnamasyāmi kāmadān || 128 ||
[Analyze grammar]

manvādīnāṃ janitṝṃśca sarvalokanamaskṛtān || 129 ||
[Analyze grammar]

tānnamaskṛtya sarvānvai pitṝñjalasamudrayoḥ || 130 ||
[Analyze grammar]

nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnipitaraśca ye || 131 ||
[Analyze grammar]

dyāvāpṛthivyośca sadā namasye'haṃ kṛtāñjaliḥ || 132 ||
[Analyze grammar]

devarṣīṇāṃ saṃjanitṝn sarvalokanamaskṛtān || 133 ||
[Analyze grammar]

etacca vidhinā yuktaḥ śrīmān kuryānnarādhipa || 133 ||
[Analyze grammar]

saṃghātṝn sarvalokānāṃ namasye'haṃ pitāmahān || 134 ||
[Analyze grammar]

prajāpatergavāṃ vahneḥ somāya ca yamāya ca || 135 ||
[Analyze grammar]

yogeśvarebhyaśca sadā namasye'haṃ kṛtāñjaliḥ || 136 ||
[Analyze grammar]

namaḥ pitṛgaṇebhyaḥ saptabhyo ye ca kīrtitāḥ || 137 ||
[Analyze grammar]

svayaṃbhuve namasye'haṃ brahmaṇe yogacakṣuṣe || 138 ||
[Analyze grammar]

etaduktaṃ ca saptarcaṃ devarṣigaṇapūjitam || 139 ||
[Analyze grammar]

pavitraṃ paramaṃ hyetacchrīmad rakṣoghnameva ca || 140 ||
[Analyze grammar]

etena vidhinā yuktastrīnvarāṃl labhate naraḥ || 141 ||
[Analyze grammar]

bhaktyā paramayā yuktaḥ śraddadhāno jitendriyaḥ || 142 ||
[Analyze grammar]

saptarcaṃ tu japed yastu nityameva samāhitaḥ || 143 ||
[Analyze grammar]

saptadvīpasamudrāyāḥ pṛthivyā ekarāḍbhavet || 144 ||
[Analyze grammar]

yena proktastvayaṃ kalpo namastasmai svayaṃbhuve || 145 ||
[Analyze grammar]

mahāyogeśvarebhyaśca sadā saṃpraṇato'smyaham || 146 ||
[Analyze grammar]

vartante pitarastāta devānāṃ divi devatāḥ || 147 ||
[Analyze grammar]

saptasvete sthitā nityaṃ sthāneṣu pitaro'vyayāḥ || 148 ||
[Analyze grammar]

prajāpatisutā ete sarveṣāṃ tu mahātmanām || 149 ||
[Analyze grammar]

ādyo gaṇastu yogīnāṃ sa nityo yogavardhanaḥ || 150 ||
[Analyze grammar]

dvitīyo devatānāṃ tu tṛtīyo dānavādinām || 151 ||
[Analyze grammar]

yugadharmamanuprāptā yogadharmānusāriṇaḥ || 151 ||
[Analyze grammar]

śeṣāstu varṇināṃ jñeyā iti sarve prakīrtitāḥ || 152 ||
[Analyze grammar]

pitṝnprīṇāti yo bhaktyā pitaraḥ prīṇayanti tam || 153 ||
[Analyze grammar]

yacchanti pitaraḥ prītāḥ prajāṃ puṣṭiṃ tathaiva ca || 154 ||
[Analyze grammar]

svargamāyuṣyamārogyaṃ yadanyadapi vāñchitam || 155 ||
[Analyze grammar]

devakāryādapi mune pitṛkāryaṃ praśasyate || 156 ||
[Analyze grammar]

devatānāṃ hi pitaraḥ pūrvamāyatanaṃ smṛtam || 157 ||
[Analyze grammar]

te suprasādāḥ suprītā lokasyāpyāyanaṃ param || 158 ||
[Analyze grammar]

sthiraprasādāśca sadā tānnamasyasva bhārgava || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 4

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Like what you read? Consider supporting this website: