Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 11 - Nityakṛtyasamāpana-vilāsa

śrīcaitanyaṃ prapadye taṃ mahāścaryaprabhāvakam |
prasāde yasya duṣṭo 'pi bhagavadbhaktimān bhavet || 1 ||
[Analyze grammar]

tato dināntyabhāgeṣu bāhyeṣu surasadmasu |
yātrāṃ kṛtvā dvijaḥ sandhyām upāsīta yathāvidhi || 2 ||
[Analyze grammar]

śrīviṣṇupurāṇe aurvasagarasaṃvāde |
dināntasandhyāṃ sūryeṇa pūrvā mṛkṣair yutāṃ budhaḥ |
upatiṣṭhed yathānyāyaṃ samyag ācamya pārthiva || 3 ||
[Analyze grammar]

sarvakālam upasthānaṃ sandhyāyāḥ pārthiveṣyate |
anyatra sūtikāśaucavibhramāturabhītitaḥ || 4 ||
[Analyze grammar]

upatiṣṭhanti vai sandhyāṃ ye na pūrvāṃ na paścimām |
vrajanti te durātmānas tāmisraṃ narakaṃ nṛpa || 5 ||
[Analyze grammar]

iti |
tato yathāśramācāraṃ karma sāyantanaṃ kṛtī |
nirvartya pūrvavat kuryād bhaktyā bhagavadarcanam || 6 ||
[Analyze grammar]

śrīkṛṣṇabhaktyāsaktyā tu sandhyopāsyādikaṃ yadi |
patet karma na pātityadoṣaśaṅkā kathañcana || 7 ||
[Analyze grammar]

pādme śrībhagavaduktau |
matkarma kurvatāṃ puṃsāṃ kriyālopo bhaved yadi |
teṣāṃ karmāṇi kurvanti tisraḥ koṭyo maharṣayaḥ || 8 ||
[Analyze grammar]

ādipurāṇe ca |
smaranti mama nāmāni ye tyaktvā karma cākhilam |
teṣāṃ karmāṇi kurvanti ṛṣayo bhagavatparāḥ || 9 ||
[Analyze grammar]

iti |
mṛduśraddhasya bhaktasya prauḍhatām anupeyuṣaḥ |
kiṃcit karmādhikāritvāt karmāsyaitat prapañcitam || 10 ||
[Analyze grammar]

prauḍhaśraddhasya bhaktasyakarmasv anadhikārataḥ |
pātityaṃ na bhavaty eva lekhanīyaṃ tadagrataḥ || 11 ||
[Analyze grammar]

kiṃcid dhyānādibhedena trisandhyaṃ ca pṛthak pṛthak |
proktaḥ pūjāvidhiḥ prājñais tattatkāmāśusiddhaye || 12 ||
[Analyze grammar]

śrīgautamīyatantre |
ārādhanavidhiṃ vakṣye prātaḥkāle viśeṣataḥ |
varaṃ vṛndāvanaṃ dhyāyet puṇyavṛkṣādisevitam || 13 ||
[Analyze grammar]

punnāgair nāgavṛkṣaiś ca panasaiś caiva kāñcanaiḥ |
bakulaiś caiva bilvaiś ca vanyaiḥ kurvakair api || 14 ||
[Analyze grammar]

sarvartukusumopetaiḥ puṣpāvanataśākhibhiḥ |
tanmadhye pulinaṃ dhyāyed bahupuṣpakacampakam || 15 ||
[Analyze grammar]

dhūpadipair vitānena puṣpamālāvibhūṣitam |
muktādāmapatākābhir vanyapuṣpair alaṅkṛtam || 16 ||
[Analyze grammar]

tanmadhye kalpavṛkṣasya cchāyāyāṃ paṅkajāsane |
susthitaṃ veṇugītāḍhyaṃ sarvābharaṇabhūṣitam || 17 ||
[Analyze grammar]

vanamālāparivṛtaṃ gopikāśataveṣṭitam |
devāsuraiś ca siddhaiś ca gandharvair apsarogaṇaiḥ || 18 ||
[Analyze grammar]

yakṣair vidyādharagaṇair vihagair bhuvi saṃsthitaiḥ |
brahmarṣibhiḥ stūyamānaṃ kṛṣṇaṃ caiva śucismitam || 19 ||
[Analyze grammar]

nānāvidhaiś ca gopālair mṛgapakṣivibhūṣitam |
lelihyamānaṃ praṇayāt paśūnāṃ śatakoṭibhiḥ || 20 ||
[Analyze grammar]

indīvaranibhaṃ divyaṃ sundaraṃ tv indirālayam |
sampūrṇacandravadanaṃ padmapatranibhekṣaṇam || 21 ||
[Analyze grammar]

padmābhapāṇipādaṃ ca padmarāgavarārcitam |
śaraṇyaṃ sarvalokānāṃ gopīnāṃ prāṇavallabham || 22 ||
[Analyze grammar]

evaṃ dhyātvārcayen nityaṃ ṣoḍaśenopacārataḥ |
dugdhaṃ ca dadhikhaṇḍena sahitaṃ saṃnivedayet || 23 ||
[Analyze grammar]

sauvarṇapātre gopānāṃ grāsaṃ kāṃsye nivedayet |
evaṃ samarcayed bhaktyā japan mantraṃ samāhitaḥ || 24 ||
[Analyze grammar]

madhyāhne sampravakṣyāmi pūjāṃ sarvārthasiddhidām |
sauvarṇaparvate mūle dhātubhiḥ samalaṅkṛte || 25 ||
[Analyze grammar]

puṇyavṛkṣasamākīrṇe puṇyapakṣininādite |
padmotpalādisaṅkīrṇe vāpībhiḥ samalaṅkṛte || 26 ||
[Analyze grammar]

tasmin satpuline ramye chāyāyāṃ paṅkajāsane |
sauvarṇamaṇḍape samyagvitānādivibhūṣite || 27 ||
[Analyze grammar]

mālādiracite ramye maṇibhiḥ puṣpaśobhitaiḥ |
suvarṇaratnasandohair antarāntaraśobhite || 28 ||
[Analyze grammar]

siṃhāsane samāsīnaṃ viśrāntaṃ kaṃsasūdanam |
muktāmayaiḥ surucirair hārair dāmavibhūṣitam || 29 ||
[Analyze grammar]

dhyātvā samyag viśuddhātmā jātīpuṣpaiḥ samarcayet |
mahārajatapātre tu naivedyānnaṃ nivedayet || 30 ||
[Analyze grammar]

dadyād grāsaṃ sakhīnāṃ ca gopīnāṃ vijitSTARTriyaḥ |
devakīparamānandam evaṃ dhyāyet sukhāsanam || 31 ||
[Analyze grammar]

rātripūjāvidhiṃ vakṣye rukmiṇīvallabhasya ca |
adhastāt kalpavṛkṣasya sarvapuṣpaphalasya ca || 32 ||
[Analyze grammar]

ratnamaṇḍapamadhyasthaṃ divyapītāmbaraṃ harim |
divyacandanaliptāṅgaṃ divyābharaṇabhūṣitam || 33 ||
[Analyze grammar]

anekadivyamālābhir maṇḍitaṃ paṅkajekṣaṇam |
ratnamaṇḍapamadhyasthaṃ sundaraṃ sundarasmitam || 34 ||
[Analyze grammar]

śobhayantaṃ svavapuṣā sarvalokān nijaśriyā |
gopījanānāṃ hṛdayavallabhaṃ proktavarcasam || 35 ||
[Analyze grammar]

sugandhipuṣpair ārādhyaṃ śrīkṛṣṇaṃ sarvanāyakam |
rājate tu payaḥ śuddhaṃ pakvaṃ pātre nivedayet || 36 ||
[Analyze grammar]

evam abhyarcya manasā japen mantraṃ samāhitaḥ |
kālatrayārcane caiva sahasraṃ sāṣṭakaṃ japet |
eṣa nityakramaḥ proktaḥ kṛṣṇamantrasya sūribhiḥ || 37 ||
[Analyze grammar]

tatraivādau saṃkṣiptatrikālapūjoktyanantaram |
manasā vā samabhyarcya triṣu sandhyāsu saṃyamī |
pratyahaṃ tu japen mantram aṣṭottarasahasrakam |
asāmarthye japen mantraṃ nityam aṣṭaśataṃ tathā || 38 ||
[Analyze grammar]

iti |
tato yathāsampradāyaṃ homaṃ niṣpādya vaiṣṇavaḥ |
gītanṛtyādikaṃ bhaktyā vidhāya prārthayet prabhum || 39 ||
[Analyze grammar]

tathā coktam |
balīyasā padā svāmin padavīm avadhāraya |
āgaccha śayanasthānaṃ priyābhiḥ saha keśava || 40 ||
[Analyze grammar]

iti |
evaṃ prārthya samarpyāsmai pāduke śayanālayam |
ānīya devaṃ tatratyān upacārān prakalpayet || 41 ||
[Analyze grammar]

viśeṣato 'rpayet tatra ghanaṃ dugdhaṃ saśarkaram |
tāmbūlaṃ ca sakarpūraṃ divyamālyānulepanam || 42 ||
[Analyze grammar]

itthaṃ bhaktyā samārādhyaṃ bhagavantaṃ svaśaktitaḥ |
tatprītyai sarvakarmāṇi tat phalaṃ vārpayet kṛtī || 43 ||
[Analyze grammar]

ekādaśaskandhe |
kāyena vācā manasSTARTriyair vā buddhyātmanā vānusṛtasvabhāvāt |
karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat || 44 ||
[Analyze grammar]

kiṃ cātra |
sādhu vāsādhu vā karma yad yad ācaritaṃ mayā |
tat sarvaṃ bhagavan viṣṇo gṛhāṇārādhanaṃ param || 45 ||
[Analyze grammar]

kiṃ ca |
apāṃ samīpe śayanāsane gṛhe divā ca rātrau ca yathā ca gacchatā |
yad asti kiṃcit sukṛtaṃ kṛtaṃ mayā janārdanas tena kṛtena tuṣyatu || 46 ||
[Analyze grammar]

ataivoktaṃ tṛtīyaskandhe brahmāṇaṃ prati śrībhagavatā |
pūrtena tapasā yajñair dānair yogasamādhinā |
rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītis tattvavinmatam || 47 ||
[Analyze grammar]

iti |
ittham ārādhayen nityaṃ bhagavantaṃ yathā vidhi |
nyāyārjitāptavittena samagraphalasiddhaye || 48 ||
[Analyze grammar]

daśamaskandhe |
ayaṃ svastyayanaḥ panthā dvijāter gṛhamedhinaḥ |
yac chraddhayāptavittena śuklenejyeta pūruṣaḥ || 49 ||
[Analyze grammar]

agastyasaṃhitāyāṃ ca |
nyāyāj jitaiḥ sādhanaiś ca dānahomārcanādikam |
kuryān na ced adho yāti bhaktyā kurvann api dvija || 50 ||
[Analyze grammar]

iti |
yatnāt siddhair nijaiḥ śuddhair dravyair dhanyo 'rcayet prabhum |
pūjādravyāṇy aśaktaś ced dahyād īkṣeta vārcanam || 51 ||
[Analyze grammar]

agastyasaṃhitāyāṃ |
ārādhanāsamarthyaś ced dadyād arcanasādhanam |
yo dātuṃ naiva śaknoti kuryād arcanadarśanam || 52 ||
[Analyze grammar]

nistārāya tad evālaṃ bhavābdher munisattama |
naikaṃ ca yasya vidyeta so 'dho yāty eva nānyathā || 53 ||
[Analyze grammar]

kiṃ ca tatraiva |
yas tu bhaktyā prayatnena svayaṃ sampādya cākhilam |
sādhanaṃ cārcayed vidvān samagraṃ labhate phalam || 54 ||
[Analyze grammar]

yo 'rcayed vidhivad bhaktyā parānītaiś ca sādhanaiḥ |
pūjāphalārdham eva syān na samagraṃ phalaṃ labhet || 55 ||
[Analyze grammar]

kiṃ ca pādme śrīkṛṣṇasatyabhāmāsaṃvādīyakārttikamāhātmye |
dharmoddeśena yo dravyam aparaṃ yācate naraḥ |
tatpuṇyakarmajaṃ tasya dhanadas tv āpnuyāt phalam || 56 ||
[Analyze grammar]

pādme śrīpulastyabhagīrathasaṃvāde |
pūjitaṃ pūjyamānaṃ ca ye paśyanti janārdanam |
kapilāśatadānasya nityaṃ bhavati tat phalam || 57 ||
[Analyze grammar]

āgneye |
pūjitaṃ pūjyamānaṃ vā yo paśyed bhaktito harim |
śraddhayā modayed yas tu so 'pi yāgaphalaṃ labhet || 58 ||
[Analyze grammar]

sampūjyamānaṃ vidhinā yaḥ paśyet śraddhayā harim |
so 'pi yāgaphalaṃ kṛtsnaṃ prāpnuyāt nātra saṃśayaḥ || 59 ||
[Analyze grammar]

dṛṣṭvā sampūjitaṃ devaṃ nṛtyamāno 'numodayet |
asaṃśayamatiḥ śuddhaḥ paraṃ brahmādhigacchati || 60 ||
[Analyze grammar]

viṣṇudharmottare |
tāvad bhramanti saṃsāre manuṣyā mandabuddhayaḥ |
yāvad rūpaṃ na paśyanti keśavasya mahātmanaḥ || 61 ||
[Analyze grammar]

pādme ca tatraiva |
pūjyamānaṃ hṛṣīkeśaṃ ye na paśyanti vaiṣṇavāḥ |
teṣāṃ dattaṃ hutaṃ japtaṃ daiteyāyopatiṣṭhati || 62 ||
[Analyze grammar]

kiṃ ca tatraiva nārāyaṇanāradasaṃvāde pūjāvidhikathane |
yatra kutrāpi pratimāṃ vedadharmasamanvitām |
na paśyanti janā gatvā te daṇḍyā yamakiṅkaraiḥ || 63 ||
[Analyze grammar]

skānde |
viṣṇum uddiśya yat kiñcid viṣṇubhaktāya dīyate |
dānaṃ tad vimalaṃ proktaṃ kevalaṃ mokṣasādhanam || 64 ||
[Analyze grammar]

kaurme |
yat kiñcid deyam īśānam uddiśya brāhmaṇāya ca |
prabhave viṣṇave cātha tad anantaphalaṃ smṛtam || 65 ||
[Analyze grammar]

viṣṇudharmottare |
anugraheṇa mahatā pretasya patitasya ca |
nārāyaṇabaliḥ kāryas tenāsyānugraho bhavet || 66 ||
[Analyze grammar]

anādinidhano devaḥ śaṅkhacakragadādharaḥ |
akṣayaḥ puṇḍarīkākṣas tatra dattaṃ na naśyati || 67 ||
[Analyze grammar]

yathā kathañcid yad dattaṃ devadeve janārdane |
avināśi tu tad viddhi pātram eko janārdanaḥ || 68 ||
[Analyze grammar]

tatraiva tṛtīyakāṇḍe |
sāmānyabhaktyā yad dattaṃ tad dhi padbhyāṃ pratīcchati |
ekāntabhāvopagamair mūrdhnā divjavarottamāḥ || 69 ||
[Analyze grammar]

ananto bhagavān viṣṇus tasya kāmavivarjitaiḥ |
yad eva dīyate kiñcit tad evākṣayam ucyate || 70 ||
[Analyze grammar]

padbhyāṃ pratīcchate devaḥ sakāmena niveditam |
mūrdhnā pratīcchate dattam akāmena dvijottamāḥ || 71 ||
[Analyze grammar]

tathaivoktaṃ mokṣadharme śrīnāradena |
brahmā yad ṛṣayaś caiva svayaṃ paśupatiś ca yat |
anye ca vibudhaśreṣṭhā daityadānavarākṣasāḥ || 72 ||
[Analyze grammar]

nāgāḥ suvarṇāḥ gandharvāḥ siddhā rājarṣayas tathā |
havyaṃ kravyaṃ ca satataṃ vidhiyuktaṃ prabhuñjate |
kṛtsnaṃ tu tasya devasya caraṇāv upatiṣṭhati || 73 ||
[Analyze grammar]

yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ |
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam || 74 ||
[Analyze grammar]

brahmavaivarte |
ekām api naro dhenuṃ savatsāṃ vidhipūrvakam |
dattvoddeśena kṛṣṇasya prāpnoty evābhivāñchitam || 75 ||
[Analyze grammar]

nārasiṃhe |
yo gāṃ payasvinīṃ viṣṇoḥ kṛṣṇavarṇāṃ prayacchati |
aśvamedhasya yajñasya phalaṃ prāpya hariṃ vrajet || 76 ||
[Analyze grammar]

sarvapāpair virahitaḥ sarvabhūṣaṇabhūṣitaḥ |
gavāṃ sahasradānasya prāpyaṃ divyaṃ vrajet || 77 ||
[Analyze grammar]

viṣṇudharmottare |
gavāṃ lokam avāpnoti dhenuṃ dattvā payasvinīm |
dadhikṣīraghṛtārthāya vāsudevasya cālaye |
dattvā gāṃ madhuparkāya mahat phalam avāpnuyāt || 78 ||
[Analyze grammar]

jalāśayaṃ tathā kṛtvā sarvapāpaiḥ pramucyate || 79 ||
[Analyze grammar]

sapuṣpaiḥ saphalair vṛkṣair yutaṃ kṛtvā jalāśayam |
udyānaiḥ padminīṣaṇḍair āśramaiś ca manoharaiḥ |
śvedadvīpam avāpnoti punar nāvartate tataḥ || 80 ||
[Analyze grammar]

devāgre kārayed yas tu ramyām āpaṇavīthikām |
rājā bhavati lokeṣu vijitārir mahāśayāḥ || 81 ||
[Analyze grammar]

nagaraṃ ca tathā kṛtvā sāmrājyam adhigacchati |
śivikāṃ ye prayacchanti te prayānty amarāvatīm || 82 ||
[Analyze grammar]

aśvadāḥ svargalokasthā rājante divi sūryavat |
kavīndradānāc chakrasya cirāl lokācyuto naraḥ || 83 ||
[Analyze grammar]

rājā bhavati dharmātmā pṛthivyāṃ pṛthivīpatiḥ || 84 ||
[Analyze grammar]

viṣṇor āyatane dattvā tatkathāpustakaṃ naraḥ |
brahmalokam avāpnoti bahukālasthiraṃ dvijāḥ || 85 ||
[Analyze grammar]

pustakāṃś ca tathaivānyān yaḥ pradadyān naras tv iha |
sārasvatam avāpnoti lokaṃ kālaṃ tathā bahum || 86 ||
[Analyze grammar]

svabhṛtaṃ vācakaṃ kṛtvā devāgāre naraḥ sadā |
vidyādānaphalaṃ prāpya brahmaloke mahīyate || 87 ||
[Analyze grammar]

viṣṇoḥ śaṅkhapradānena vāruṇaṃ lokam aśnute |
mānuṣyam āsādya tathā khyātaśabdaś ca jāyate || 88 ||
[Analyze grammar]

ghaṇṭāpradānena tathā mahadyaśa upāśnute |
kūṭāgāraṃ tathā dattvā nagarādhipatir bhavet || 89 ||
[Analyze grammar]

dattvā tu devakarmārthaṃ navāṃ vedīṃ dṛḍhāṃ śubhām |
pārthivatvam avāpnoti vedī hi pṛthivī yataḥ || 90 ||
[Analyze grammar]

toraṇaṃ kārayed yas tu devadevālaye naraḥ |
lokeṣu tasya dvārāṇi bhavanti vivṛtāni vai || 91 ||
[Analyze grammar]

devaveśmopayogyāni śilpabhāṇḍāni yo naraḥ |
dadyād vā vādyabhāṇḍāni gaṇeśatvam avāpnuyāt || 92 ||
[Analyze grammar]

yaḥ kumbhaṃ devakarmārthaṃ naro dadyān navaṃ śubham |
vāruṇaṃ lokam āpnoti sarvapāpaiḥ pramucyate || 93 ||
[Analyze grammar]

caturaḥ kalasān dadyād yas tu devagṛhe naraḥ |
catuḥsamudravalayāṃ sa hi bhuṅkte vasundharām || 94 ||
[Analyze grammar]

dattvaikam api viprSTARTrāḥ kalasaṃ susamāhitaḥ |
rājā bhavati dharmātmā bhūtale nātra saṃśayaḥ || 95 ||
[Analyze grammar]

vāridhānīṃ tathā dattvā vāruṇaṃ lokam aśnute |
kamaṇḍalupradānena yajñasya phalam āpnuyāt || 96 ||
[Analyze grammar]

mātrāṃ tu paricaryārthaṃ nivedya haraye tathā |
sarvakāmasamṛddhasya yajñasya phalam aśnute || 97 ||
[Analyze grammar]

tālavṛntapradānena nirvṛtiṃ prāpnuyāt parām |
mālyādhāraṃ tathā dattvā dhūpādhāraṃ tathaiva ca |
gandhādhāraṃ tathā pātraṃ kāmānāṃ pātratāṃ vrajet || 98 ||
[Analyze grammar]

saumdrajāni pātrāṇi dattvā vai taijasāni vā |
pātraṃ bhavati kāmānāṃ vidyānāṃ ca dhanasya ca || 99 ||
[Analyze grammar]

śayanāsanadānena sthitiṃ vindati śāśvatīm |
uttaracchadadānena sarvān kāmān avāpnuyāt || 100 ||
[Analyze grammar]

naraḥ suvarṇadānena sarvān kāmān avāpnuyāt |
rūpyado rūpam āpnoti viśeṣād bhuvi durlabham || 101 ||
[Analyze grammar]

ratnadānena lokeṣu prāmāṇyam upagacchati |
anaḍvāhapradānena daśadhenuphalaṃ labhet || 102 ||
[Analyze grammar]

ājñāvimahiṣoṣṭrāṇāṃ dānam aśvatarasya ca |
sahasraguṇitaṃ dānāt pūrvaproktāt prakīrtitam || 103 ||
[Analyze grammar]

vāruṇaṃ lokam āpnoti dattvā vastuṃ dvijottamāḥ |
avipradānāc ca tathā tam enaṃ lokam aśnute || 104 ||
[Analyze grammar]

uṣṭraṃ vā gardabhaṃ vāpi kharaṃ vā yaḥ prayacchati |
alakāṃ sa samāsādya yakṣSTARTraiḥ saha modate || 105 ||
[Analyze grammar]

āraṇyamṛgajātīnāṃ tathā dānāc ca pakṣiṇām |
agniṣṭomam avāpnoti subhagaś ca tathā bhavet || 106 ||
[Analyze grammar]

dāsaṃ dattvā sukhe loke neṣṭabhraṣṭo vijāyate |
dāsīṃ dattvā tathā viprā nātra kāryā vicāraṇā || 107 ||
[Analyze grammar]

gaṇikāṃ ye prayacchanti nṛtyagītaviśāradām |
sarvaduḥkhavinirmuktās te prayānty amarāvatīm || 108 ||
[Analyze grammar]

nṛtyaṃ dattvā tathāpnoti rudralokam asaṃśayam || 109 ||
[Analyze grammar]

prekṣaṇīyapradānena śakraloke mahīyate |
gītaṃ dattvā tathāpnoti brahmalokam asaṃśayam || 110 ||
[Analyze grammar]

dundubhiṃ ye prayacchanti kīrtimanto bhavanti te || 111 ||
[Analyze grammar]

dattvā dhānyāni bījāni śasyāni vividhāni ca |
rūpakāni ca tāny eva prāpnuyāt surapūjyatām || 112 ||
[Analyze grammar]

dattvā śākāni ramyāni viśokas tv abhijāyate |
dattvā ca vyañjanārthāya tathopakaraṇāni ca || 113 ||
[Analyze grammar]

puṣpavṛkṣaṃ tathā dattvā deśasyādhipatir bhavet |
phalavṛkṣaṃ tathā nagarādhipatir bhavet || 114 ||
[Analyze grammar]

tathā |
sugandhasādhanānīha paṭavāsāni yo naraḥ |
dadāti devadevasya so 'śvamedhaphalaṃ labhet || 115 ||
[Analyze grammar]

kaṅkatasya pradānena viromas tv abhijāyate |
kūrcaprasādhanaṃ kṛtvā paraṃ maṅgalam aśnute || 116 ||
[Analyze grammar]

vismāpanīyaṃ yat kiñcid dattvātyantaṃ sukhaṃ labhet || 117 ||
[Analyze grammar]

vastrālaṅkaraṇādīnāṃ kṛṣṇārpaṇaphalaṃ ca yat |
upacāraprayoge prāk tatra tatra vyalekhi tat || 118 ||
[Analyze grammar]

upacārāś ca vividhāḥ śrīmadbhagavadarcane |
śakyaśaktyādibhedena tāntrikair vaiṣṇavir matāḥ || 119 ||
[Analyze grammar]

āgame |
āsanasvāgate sārghye pādyam ācamanīyakam |
madhuparkācamasnānavasanābharaṇāni ca || 120 ||
[Analyze grammar]

sugandhasumanodhūpadīpanaivedyavandanam |
prayojayed aracanājñām upacārāṃs tu ṣoḍaśa || 121 ||
[Analyze grammar]

arghyaṃ ca pādyācamanamadhuparkācamāny api |
gandhādayo nivedyāntā upacārā daśa kramāt || 122 ||
[Analyze grammar]

gandhādibhir nivedyāntaiḥ pūjā pañcopacārikī |
saparyās trividhāḥ proktās tāsām ekāṃ samācaret || 123 ||
[Analyze grammar]

kvacic ca |
āsanāvāhanaṃ caiva pādyārghyācamanīyakam |
snānaṃ vāso bhūṣaṇaṃ ca gandhaḥ puṣpaṃ ca dhūpakaḥ || 124 ||
[Analyze grammar]

pradīpaś caiva naivedyaṃ puṣpāñjalir ataḥ param |
pradakṣiṇaṃ namaskāro visargaś caiva ṣoḍaśa || 125 ||
[Analyze grammar]

kecic cāhuś catuḥṣaṣṭim upacārān mamārcane |
teṣv anekaprakāreṣu prakāraiko 'tra likhyate || 126 ||
[Analyze grammar]

sukhasuptasya kṛṣṇasya prātar ādau prabodhanam |
vedaghoṣaṇavīṇāvivādyair vandistavair api || 127 ||
[Analyze grammar]

jayaśabdā namaskārā maṅgalārātrikaṃ tataḥ |
āsanaṃ dantakāṣṭhaṃ ca pādyārghyācamanāny api || 128 ||
[Analyze grammar]

tataś ca madhuparkāḍhyācamanaṃ pādukārpaṇam |
aṅgamārjanam abhyaṅgodvartane snapanaṃ jalaḥ || 129 ||
[Analyze grammar]

kṣīreṇa dadhnā haviṣā madhunā sitayā tathā |
mantrapūtaiḥ punar vārbhir aṅgavāso 'tha vāsasī || 130 ||
[Analyze grammar]

upavītaṃ punaāc cācamanīyaṃ cānulepanam |
bhūṣaṇaṃ kusumaṃ dhūpo dīpo dṛṣṭyapasāraṇam || 131 ||
[Analyze grammar]

naivedyaṃ mukhavāsas tu tāmbūlaṃ śayanottamam |
keśaprasādhanaṃ divyavastrāṇi mukuṭaṃ mahat || 132 ||
[Analyze grammar]

divyagandhānulepaś ca kaustubhādivibhūṣaṇam |
vicitradivyapuṣpāṇi maṅgalārātrikaṃ tataḥ || 133 ||
[Analyze grammar]

ādarśaḥ sukhayānena maṇḍapāgamanotsavaḥ |
siṃhāsanopaveśaś ca pādyādyaiḥ punar arcanam || 134 ||
[Analyze grammar]

punar dhūpādyarpaṇena prāgvan naivedyam uttamam |
tataś ca divyatāmbūlamahānīrājanaṃ punaḥ || 135 ||
[Analyze grammar]

cāmaravyajanacchatraṃ gītaṃ vādyaṃ ca nartanam |
pradakṣiṇaṃ namaskāraḥ stutiḥ śrīcaraṇābjayoḥ || 136 ||
[Analyze grammar]

tayoś ca sthāpanaṃ mūrdhni tīrthanirmālyadhāraṇam |
ucchiṣṭabhojanaṃ pādasevoddeśopaveśanam || 137 ||
[Analyze grammar]

naktaṃ śayyāvinirmāṇaṃ divyair vividhasādhanaiḥ |
hastapradānaṃ śayanasthānāgamamahotsavaḥ || 138 ||
[Analyze grammar]

śayyopaveśanaṃ śrīmatpādakṣālanapūrvakam |
gandhaprasūnatāmbūlārpaṇanīrājanotsavaḥ || 139 ||
[Analyze grammar]

śeṣaparyaṅkaśayanapādasaṃvāhanādikam |
krameṇaite catuḥṣaṣṭhir upacārāḥ prakīrtitāḥ || 140 ||
[Analyze grammar]

sadācārānusāreṇa yad yad ācaryate svayam |
nityakarmādikaṃ tat tat śrīkṛṣṇasyāpi kārayet || 141 ||
[Analyze grammar]

ato 'trālikhitaṃ yad yad upacārādikaṃ param |
sarvaṃ tat tac ca jānīyāl lokarītyanusārataḥ || 142 ||
[Analyze grammar]

uktānāṃ copacārāṇām abhāve bhagavān sadā |
bhaktenārcyo yathālabdhais tair antarbhāvitair api || 143 ||
[Analyze grammar]

tantre |
upacāroktavastūnām upasaṅgrahaṇe vidhiḥ |
dravyāṇām apy abhāve tu puṣpākṣatayavaiḥ kriyāḥ || 144 ||
[Analyze grammar]

arcopacāravastūnām abhāve samupasthite |
nirmalenodakenaiva dravyasampūrṇatā bhavet || 145 ||
[Analyze grammar]

upacāreṣu dravyeṣu yat kiñcid duṣkaraṃ budhaḥ |
tat sarvaṃ manasā buddhyā puṣpakṣepeṇa kalpayet || 146 ||
[Analyze grammar]

eteṣu copacāreṣu vittaśāṭhyavivarjitam |
yad asampannam eteṣāṃ manasā tu prakalpayet || 147 ||
[Analyze grammar]

agastyasaṃhitāyāṃ śrītulasīmāhātmye |
yad yan nyūnaṃ bhavaty eva rāmārādhanasādhanam |
tulasīdalamātreṇa yuktaṃ tat paripūryate || 148 ||
[Analyze grammar]

ekādaśaskandhe ca śrībhagavaduddhavasaṃvāde |
dravyaiḥ prasiddhair madyāgaḥ pratimādiṣv amāyinaḥ |
bhaktasya ca yathālabdhair hṛdi bhāvena caiva hi || 149 ||
[Analyze grammar]

tato 'nujñāṃ prabhoḥ prārthya daṇḍavat taṃ praṇamya ca |
sāyaṃ bhuktvā yathānyāyaṃ sukhaṃ svapyāt prabhuṃ smaret || 150 ||
[Analyze grammar]

āgame |
nirguṇo niṣkalaś caiva viśvamūrtidharo 'vyayaḥ |
anādyante sadānante phaṇāmaṇiviśobhite |
kṣīrābdhimadhye yaḥ śete sa māṃ rakṣatu mādhavaḥ || 151 ||
[Analyze grammar]

sabāhyābhyantaraṃ deham āpādatalamastakam |
sarvātmā sarvaśaktiś ca pātu māṃ garuḍadhvajaḥ || 152 ||
[Analyze grammar]

iti rakṣāṃ puraskṛtya svaped viṣṇum anusmaran || 153 ||
[Analyze grammar]

kiṃ cānyatra |
adbhiḥ śaucavidhiṃ vidhāya caraṇau prakṣāly copaspṛśed dviḥ saṃsmṛtya jagatpatiṃ vrajapatiṃ śrīvallabhīvallabham |
rādhāyāḥ suciraṃ pibantam amṛtāsārāyamāṇāṃ giraṃ vastreṇāṅghriyugaṃ pramṛjyaa śayanaṃ tv āpādya sadyaḥ svapet || 154 ||
[Analyze grammar]

kiṃ ca |
rāmaṃ skandaṃ hanumantaṃ vainateyaṃ vṛkodaram |
śayane yaḥ smaren nityaṃ duḥsvapnas tasya naśyati || 155 ||
[Analyze grammar]

api ca skāndapādmayoḥ |
ṛtukālābhigāmī yaḥ svadāranirataś ca yaḥ |
sarvadā brahmacārīha vijñeyaḥ sa gṛhāśramī || 156 ||
[Analyze grammar]

ṛtuḥ ṣoḍaśayāminyaś catasras tāsu garhitāḥ |
putradās tāsu yā yugmā ayugmāḥ kanyakāpradāḥ || 157 ||
[Analyze grammar]

tyaktvā candramasaṃ duṣṭaṃ maghāṃ mūlaṃ vihāya ca |
śuciḥ sannirviśet patnīṃ puṃnāmarkṣe viśeṣataḥ |
śuciṃ putraṃ prasūyeta puruṣārthaprasādhanam || 158 ||
[Analyze grammar]

viṣṇupurāṇe aurvasagarasaṃvāde |
kṛtapādādiśaucaś ca bhuktvā sāyaṃ tato gṛhī |
gacchec chayyām asphuṭitām ekadārumayīṃ nṛpa || 159 ||
[Analyze grammar]

nāviśālāṃ na vai bhagnāṃ nāsamāṃ malināṃ na ca |
na ca jantumayīṃ śayyām adhitiṣṭhed anāstṛtām || 160 ||
[Analyze grammar]

prācyāṃ diśi śiraḥ śastaṃ yāmyāyām athavā nṛpa |
sadaiva svapataḥ puṃso viparītaṃ tu rogadam || 161 ||
[Analyze grammar]

ṛtāv upagamaḥ śastaḥ svapatnyām avanīpate |
punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu || 162 ||
[Analyze grammar]

nāsnātāṃ tu striyaṃ gacchen nāturāṃ na rajasvalām |
nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na gurviṇīm || 163 ||
[Analyze grammar]

nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam |
kṣutkṣāmām atibhuktāṃ vā svayaṃ caibhir guṇair yutaḥ || 164 ||
[Analyze grammar]

snātaḥ sraggandhadhṛkprīto nādhyātaḥ kṣudhito 'pi vā |
sakāmaḥ sānurāgaś ca vyavāyaṃ puruṣo vrajet || 165 ||
[Analyze grammar]

caturdaśyaṣṭamī caiva amāvasyātha pūrṇimā |
parvāṇy etāni rājSTARTra ravisaṅkrāntir eva ca || 166 ||
[Analyze grammar]

tailastrīmāṃsasambhogī parvasv eteṣu vai pumān |
viṇmūtrabhojanaṃ nāma prayāti narakaṃ nṛpa || 167 ||
[Analyze grammar]

nānyayonāv ayonau vā nopayuktauṣadhas tathā |
devadvijagurūṇāṃ ca vyavāyī nāśramī bhavet || 168 ||
[Analyze grammar]

caityacatvaratīrtheṣu naiva goṣṭhe catuṣpathe |
naiva śmaśānopavane salileṣu mahīpate || 169 ||
[Analyze grammar]

proktaparvasvaśeṣeṣu naiva bhūpāla sandhyayoḥ |
gacched vyavāyaṃ matimān na mūtroccārapīḍitaḥ || 170 ||
[Analyze grammar]

paradārān na gaccheta manasāpi kadācana |
kim u vācāsthibandho 'pi nāsti teṣu vyavāyinām || 171 ||
[Analyze grammar]

mṛto narakam abhyeti hīyate cātra cāyuṣaḥ |
paradāraratiḥ puṃsām ubhayatrāpi bhītidā || 172 ||
[Analyze grammar]

iti matvā svadāreṣu ṛtumatsu budho vrajet |
yathoktadoṣahīneṣu sakāmeṣv anṛtāv api || 173 ||
[Analyze grammar]

iti |
teṣāṃ bhaktyupayogitvaṃ na syād yadyapi karmaṇām |
tathāpi kṛta ullekho gṛhiṣv āvaśyakaṃ tataḥ || 174 ||
[Analyze grammar]

itthaṃ hi prātaru tthānāt pratyahaṃ śayanāvadhi |
śrīkṛṣṇaṃ pūjayan siddhasarvārtho 'sya priyo bhavet || 175 ||
[Analyze grammar]

śrīkūrmapurāṇe |
na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam |
tasmād anādimadhyāntaṃ nityam ārādhayed dharim || 176 ||
[Analyze grammar]

tatraiva bhṛgvādīn prati sākṣāt śrībhagavaduktau |
ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ |
vidhinā vedadṛṣṭena te gamiṣyanti tatpadam || 177 ||
[Analyze grammar]

viṣṇurahasye |
śrīviṣṇor arcanaṃ ye tu prakurvanti narā bhuvi |
te yānti śāśvataṃ viṣṇor ānandaṃ paramaṃ padam || 178 ||
[Analyze grammar]

iti |
tatraiva śrībhagavaduktau |
na me dhyānaratāḥ samyagyoginaḥ parituṣṭaye |
tathā bhavanti devarṣe kriyāyogaratā yathā || 179 ||
[Analyze grammar]

kriyāyogo hi me'bhīṣṭaḥ parayogāt svanuṣṭhitāt |
tuṣṭir me sambhavet pumbhir bhaktimadbhir amatsaraiḥ || 180 ||
[Analyze grammar]

ye'rcayanti narā nityaṃ kriyāyogaratāḥ svayam |
dhyāyanti ye ca māṃ nityaṃ teṣāṃ śreṣṭhāḥ kriyā matāḥ || 181 ||
[Analyze grammar]

kriyāhīnasya devarṣe tathā dhyānaṃ na muktidam |
na tathā māṃ vidur viprā dhyāninas tattvato vinā |
kriyāyogaratāḥ samyag labhante māṃ samādhinā || 182 ||
[Analyze grammar]

yathā hi kāmadaṃ nṝṇāṃ mama tuṣṭikaraṃ param |
bhaktiyogaṃ mahāpuṇyaṃ bhuktimuktipradaṃ śubham || 183 ||
[Analyze grammar]

saṃvatsareṇa yat puṇyaṃ labhante dhyānino mama |
prāpyante tad ihaikāhāt kriyāyogaparair naraiḥ || 184 ||
[Analyze grammar]

ādipurāṇe |
na karmasadṛśaṃ dhyānaṃ na karmasadṛśaṃ phalam |
na karmasadṛśas tyāgo na karmasadṛśaṃ tapaḥ |
na karmasadṛśaṃ puṇyaṃ na karmasadṛśī gatiḥ || 185 ||
[Analyze grammar]

nāradīye bhaktigrāhyo hṛṣīkeśo na dhanair dharaṇīdhara |
bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham || 186 ||
[Analyze grammar]

tasmād viprāḥ sadā bhaktiḥ kartavyā cakrapāṇinaḥ |
janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet || 187 ||
[Analyze grammar]

haribhaktisudhodaye |
kṛtāpi dambhahāsyārthe sevā tārayate janān |
viphalā nānyakarmeva kṛpāluḥ ko nv ataḥ paraḥ || 188 ||
[Analyze grammar]

brahmavaivarte |
sa samārādhito devo muktikṛt syād yathā tathā |
anicchayāpi hutabhuk saṃspṛṣṭo dahati dvija || 189 ||
[Analyze grammar]

dhanavān putravān bhogī yaśasvī bhayavarjitaḥ |
medhāvī matimān prājño bhavaty ārādhanād dhareḥ || 190 ||
[Analyze grammar]

skānde sanatkumāramarkaṇḍeyasaṃvāde |
viśiṣṭaḥ sarvadharmāc ca dharmo viṣṇvarcanaṃ nṝṇām |
sarvayajñatapohomas tīrthasnānaiś ca yat phalam || 191 ||
[Analyze grammar]

tat phalaṃ koṭiguṇitaṃ viṣṇuṃ sampūjya cāpnuyāt |
tasmāt sarvaprayatnena nārāyaṇam ihārcayet || 192 ||
[Analyze grammar]

tatraiva śrīśivomāsaṃvāde |
yaḥ pradadyad dvijSTARTraya sarvaṃ bhumiṃ sasagaram |
arcayed yaḥ sakṛd viṣṇuṃ tat phalaṃ labhate naraḥ || 193 ||
[Analyze grammar]

masardham api yo viṣṇuṃ nairantaryena pūjayet |
puruṣottamaḥ sa vijñeyo viṣṇubhakto na saṃśayaḥ || 194 ||
[Analyze grammar]

madhyandinagate surye yo viṣṇuṃ paripūjayet |
vasupūrṇamahidatur yat punyaṃ tad avāpnuyāt || 195 ||
[Analyze grammar]

prātar utthaya yo viṣṇuṃ satataṃ paripūjayet |
agnistomasahasrasya labhate phalam uttamam || 196 ||
[Analyze grammar]

yo viṣṇuṃ prayato bhūtvā sayaṃkale samarcayet |
gavaṃ medhasya yajñasya phalam āpnoti durlabham || 197 ||
[Analyze grammar]

evaṃ sarvāsu velāsu avelāsu ca keśavam |
sampūjayan naro bhaktyā sarvān kāmān avāpnuyāt || 198 ||
[Analyze grammar]

kiṃ punar yo 'rcayen nityaṃ sarvadevanamaskṛtam |
dhanyaḥ saḥ kṛtakṛtyaś ca viṣṇulokam avāpnuyāt || 199 ||
[Analyze grammar]

kiṃ ca |
dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ labhanti vai |
kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ naraḥ || 200 ||
[Analyze grammar]

tatraiva śrībrahmanaradasaṃvāde saṃsāre'smin mahāghore janmamṛtyubhayākule |
pūjanaṃ vāsudevasya tārakaṃ vādibhiḥ smrtam || 201 ||
[Analyze grammar]

sa nāma sukṛti loke kulaṃ tena hy alaṅkṛtam |
ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasaditaḥ || 202 ||
[Analyze grammar]

yajñānāṃ tapasāṃ caiva śubhānām api karmaṇām |
tad viśiṣṭaphalaṃ nṝṇāṃ sadaivārādhanaṃ hareḥ || 203 ||
[Analyze grammar]

kalau kalimalākrāntā na jānanti hariṃ param |
ye'rcayanti tam īśānaṃ kṛtakṛtyas ta eva hi |
nāsti śreyottamaṃ nṝṇāṃ viṣṇor ārādhanat param || 204 ||
[Analyze grammar]

yuge'smin tamase tasmāt satataṃ harim arcayet |
arcite devadevese śaṅkhacakragadādhare || 205 ||
[Analyze grammar]

arcitaḥ sarvadevāḥ syur yataḥ sarvagato hariḥ |
arcite sarvalokeśe surāsuranamaskṛte |
keśave keśikaṃsaghne na yāti narakaṃ naraḥ || 206 ||
[Analyze grammar]

sakṛd abhyarcito yena helayāpi namaskṛtaḥ |
sa yāti paramaṃ sthānaṃ yat surair api pūjitam || 207 ||
[Analyze grammar]

samastalokanāthasya devadevasya śārṅgiṇaḥ |
sākṣād bhagavato nityaṃ pūjanaṃ janmanaḥ phalam || 208 ||
[Analyze grammar]

tatraivagre |
asāre khalu saṃsāre sāram etan nirūpitam |
samastalokanāthasya śraddhayārādhanaṃ hareḥ || 209 ||
[Analyze grammar]

kiṃ ca |
yatra viṣṇukathā nityaṃ yatra tiṣṭhanti vaiṣṇavāḥ |
kalibāhyā narās te vai ye'rcayanti sadā harim || 210 ||
[Analyze grammar]

kāśīkhaṇḍe harer ārādhanaṃ puṃsāṃ kiṃ kiṃ na kurute bata |
putramitrakalatrārthaṃ rājyasvargāpavargadam || 211 ||
[Analyze grammar]

haraty aghaṃ dhvamsayati vyādhīn ādhīn nirasyati |
dharmaṃ vivardhayet kṣipraṃ prayacchanti manoratham || 212 ||
[Analyze grammar]

ata eva skānde dhruvaṃ prati markaṇḍeyasya vacanaṃ |
sakṛd abhyarcito yena devadevo janārdanaḥ |
sa prāpnoti paraṃ sthānaṃ satyam etan mayoditam || 213 ||
[Analyze grammar]

tathāṅgīrasaḥ |
yasyāntaḥ sarvam evedaṃ yasya nānto mahātmanaḥ |
tam ārādhaya govindaṃ sthānam āgryaṃ yad icchasi || 214 ||
[Analyze grammar]

pulastasya |
paraṃ brahma paraṃ dhāma yo 'sau sasvatapūruṣaḥ |
tam ārādhya hariṃ yāti muktim apy atidurlabham || 215 ||
[Analyze grammar]

pulahasya |
aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim |
prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata || 216 ||
[Analyze grammar]

vasiṣṭhasya |
prāpnoty ārādhite viṣṇau manasā yad yad icchati |
trailokyāntargataṃ sthānaṃ kim u sarvottamottamam || 217 ||
[Analyze grammar]

yan yan kāmayate kāmān nārī vā puruṣo 'pi vā |
tan samāpnoti vipulān samārādhya janārdanam || 218 ||
[Analyze grammar]

agastyasaṃhitāyāṃ |
ārādhyaiva naro viṣṇuṃ manasā yad yad icchati |
phalaṃ prāpnoty avihataṃ bhūri svalpam athāpi vā || 219 ||
[Analyze grammar]

idrsaṃ viṣṇupurane'pi kiṃcid adhikaṃ cedaṃ śrīmarīceḥ anārādhitagovindair narair sthānaṃ nṛpātmaja |
na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam || 220 ||
[Analyze grammar]

kiṃ ca tatraiva |
bhaumān manorathān svargaṃ svargavandyaṃ tathāspadam |
prāpnoty ārādhite viṣṇau nirvāṇam api cottamam || 221 ||
[Analyze grammar]

tathā brahmavaivarte |
yatpādodakam ādhāya śivaḥ śirasi nṛtyati |
yannābhinalinād āsīd brahmā lokapitāmahaḥ || 222 ||
[Analyze grammar]

yadicchāśaktivikṣobhād brahmaṇḍodbhavasaṅkṣayau |
tam ārādhaya govindaṃ sthānam agryaṃ yadīcchasi || 223 ||
[Analyze grammar]

nārasiṃhe markaṇḍeyasahasranikasaṃvāde |
yas tu sampūjayen nityaṃ narasiṃha nareśvara |
sa svargamokṣabhāgī syān nātra kāryā vicāraṇā || 224 ||
[Analyze grammar]

tasmād ekamanā bhūtvā yāvajjīvaṃ pratijñayā |
arcanān narasiṃhasya samprāpnoty abhivāñchitam || 225 ||
[Analyze grammar]

tatraiva śrīvyāsaśukasaṃvāde śrīmārkaṇḍeyamṛtyuñjayasaṃvādānantaraṃ |
narake pacyamānas tu yamena paribhāṣitaḥ |
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ || 226 ||
[Analyze grammar]

udakenāpy alābhe tu dravyāṇāṃ pūjitaḥ prabhuḥ |
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na pūjitaḥ || 227 ||
[Analyze grammar]

narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ |
smaranān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ || 228 ||
[Analyze grammar]

bṛhannāradīye'ditimāhātmye śrīsūtoktau |
yatra pūjāparo viṣṇos tatra vighno na bādhate |
rājā ca taskaraś cāpi vyādhayaś ca na santi hi || 229 ||
[Analyze grammar]

pretāḥ piśācāḥ kuṣmāṇḍā grahā bālagrahās tathā |
ḍākinyo rākṣasāś caiva na bādhante'cyutarcakam || 230 ||
[Analyze grammar]

tatraiva yamabhagīrathasaṃvāde |
patraiḥ puṣpaiḥ phalair vārcya pūjārahitam acyutam |
sa yāti viṣṇusālokyaṃ kulasaptatisaṃyutaḥ || 231 ||
[Analyze grammar]

tatraiva dhvajāropaṇamāhātmye śrīviṣṇudūtānām uktau |
utkrāntikāle yannāma śrutavanto 'pi vai sakṛt |
labhante paramaṃ sthānaṃ kim u śuśrūṣaṇe rataḥ || 232 ||
[Analyze grammar]

muhūrtaṃ vā muhūrtārdhaṃ yas tiṣṭhed dharimandire |
sa yāti paramaṃ sthānaṃ kim u śuśrūṣaṇe rataḥ || 233 ||
[Analyze grammar]

tatraiva vibhāṇḍakamuneḥ sumatinṛpaṃ prati |
avaśenāpi yat karma kṛtaṃ tu sumahat phalam |
dadāti nṝṇāṃ rājSTARTra kiṃ punaḥ samyagarcanā || 234 ||
[Analyze grammar]

prāyaścittaprakāraṇānte |
samparkād yadi vā mohād yas tu pūjayate harim |
sarvapāpavinirmuktaḥ sa yāti paramaṃ padam || 235 ||
[Analyze grammar]

sarvāntarāyā naśyanti manaḥsuddhiś ca jāyate |
paraṃ mokṣaṃ labhec caiva pūjyamāne janārdane || 236 ||
[Analyze grammar]

dharmārthakāmamokṣākhyā puruṣārthāḥ sanātanāḥ |
haripūjāparāṇāṃ tu sidhyante nātra saṃśayaḥ || 237 ||
[Analyze grammar]

sarvatīrthāni yajñāś ca sāṅgā vedāś ca sattamāḥ |
nārāyaṇarcanasyaite kālaṃ narhanti sodasim || 238 ||
[Analyze grammar]

śrīviṣṇutoṣavidhipraśnottare |
satyaṃ vacmi hitaṃ vacmi sāraṃ vacmi punaḥ punaḥ |
asārodagrasaṃsāre sāraṃ yad viṣṇupūjanam || 239 ||
[Analyze grammar]

upalepanamāhātmyante |
akāmād api ye viṣṇoḥ sakṛt pūjāṃ prakurvate na teṣām |
bhavabandhas tu kadācid api jāyate || 240 ||
[Analyze grammar]

yajñadhvajopākhyānānte |
tasmāt śṛṇuta viprSTARTra devo nārāyaṇo 'vyayaḥ |
jānato 'jānato vāpi pūjakānāṃ vimuktidaḥ || 241 ||
[Analyze grammar]

te vandyās te prapūjyāś ca namaskāryā viśeṣataḥ |
ye'rcayanti mahāviṣṇuṃ prapannārtipraṇāśanam || 242 ||
[Analyze grammar]

ye yajanti spṛhāśūnyā hariṃ vā haram eva vā |
ta eva bhuvanaṃ sarvaṃ punanti vibudharṣabhāḥ || 241 ||
[Analyze grammar]

pādme śrīnārāyaṇanāradasaṃvāde pūjavidhiprasaṅge |
madbhakto yo madarcāṃ ca karoti vidhidṛṣṭaye |
tasyāntarāyaḥ svapne'pi na bhavaty abhayo hi saḥ || 242 ||
[Analyze grammar]

tatraiva vaiśākhamāhātmye nāradāmbarīṣasaṃvāde |
putrān kalatrān dīrghāyū rājyaṃ svargāpavargakam |
sa dadyād īpsitaṃ sarvaṃ bhaktyā sampūjito 'jitaḥ || 245 ||
[Analyze grammar]

narake'pi ciraṃ magnāḥ pūrvajā ye kuladvaye |
tatraiva yānti te svargaṃ yadārceta sūto harim || 246 ||
[Analyze grammar]

tatraiva śrīyamabrahmasaṃvāde |
anārādhya hariṃ bhaktyā ko lokān prāpnuyād budhaḥ |
ārādhite harau kāmāḥ sarve karatalasthitāḥ || 247 ||
[Analyze grammar]

viṣṇudharmottare śrīkṛṣṇāmṛtastotre |
so 'pi dhanyatamo loke yo 'rcayed acutyaṃ sakṛt |
kiṃ punaḥ śraddhayā yuktaḥ sapuṣpaiḥ prativāsaram || 248 ||
[Analyze grammar]

vaiṣṇavān api ye nityaṃ prapaśyanty arcayanti ca |
te'pi viṣṇupadaṃ yānti kiṃ punar viṣṇusevakāḥ || 249 ||
[Analyze grammar]

sa yogī sa viśuddhātmā sa śāntaḥ sa mahāmatiḥ |
sa śuddhaḥ sa ca sampūrṇaḥ kṛṣṇaṃ seveta yo naraḥ || 250 ||
[Analyze grammar]

agastyasaṃhitāyām |
ananyamanasaḥ śaśvad gaṇayanto 'kṣamālayā |
japanto rāmarāmeti sukhāmṛtanidhau manaḥ |
pravilāpyāmṛtībhūya sukhaṃ tiṣṭhanti kecana || 251 ||
[Analyze grammar]

paricaryāparāḥ kecit prāsādādiṣu śerate |
manuṣyam iva taṃ draṣṭuṃ vyavahartuṃ ca bandhuvat || 252 ||
[Analyze grammar]

kiṃ ca |
yathā vidhiniṣedhau tu muktaṃ naviopasarpataḥ |
tathā na spṛśato rāmopāsakaṃ vidhipūrvakam || 253 ||
[Analyze grammar]

śrībhagavadgītāsu |
evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate |
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ || 254 ||
[Analyze grammar]

ity arjunena pṛṣṭaḥ śrībhagavān uvāca |
mayy āveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetās te me yuktatamā matāḥ || 255 ||
[Analyze grammar]

caturthaskandhe |
yatpādasevābhirucis tapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ |
sadyaḥ kṣiṇoty anvaham edhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit || 256 ||
[Analyze grammar]

kiṃ ca nāradoktau |
yathā taror mūlaniṣecanena tṛpyanti tatskandhabhujopaśākhāḥ |
prāṇopahārāc ca yathSTARTriyāṇāṃ tathaiva sarvārhaṇam acyutejyā || 257 ||
[Analyze grammar]

ekādaśaskandhe ca kaviyogeśvarasya vākyaṃ |
manye'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam |
udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ || 258 ||
[Analyze grammar]

śrībhagavataś ca |
evaṃ kriyāyogapathaiḥ pumān vaidikatāntrikaiḥ |
arcann ubhayataḥ siddhiṃ matto vindaty abhīpsitām || 259 ||
[Analyze grammar]

kiṃ ca mām eva nairapekṣyeṇa bhaktiyogena vindati |
bhaktiyogaṃ sa labhata evaṃ yaḥ pūjayeta mām || 260 ||
[Analyze grammar]

gautamīyatantre śrīnāradasya |
tulasīdalamātreṇa jalasya culukena ca |
vikrīṇīte svam ātmānaṃ bhaktebhyo bhaktavatsalaḥ || 261 ||
[Analyze grammar]

mahābhārate |
mātṛvat parirakṣantaṃ sṛṣṭisaṃhārakārakam |
yo nārcayati deveśaṃ taṃ vidyād brahmaghātakam || 262 ||
[Analyze grammar]

ata evoktaṃ bṛhannāradīye pādodakamāhātmyākhyānārambhe |
haripūjāvidhānaṃ tu yasya veśmani no dvijaḥ |
śmaśānasadṛśaṃ vidyān na kadāpi viśec ca tat || 263 ||
[Analyze grammar]

ata evoktaṃ viṣṇudharmottare |
puṣpair vā yadi vā patraih phalair vā yadi vāmbubhiḥ |
yaṣṭavyaḥ puṇḍarīkākṣas tyaktvā kāryaśatāni ca || 264 ||
[Analyze grammar]

kiṃ ca nāradīye |
nimitteṣu ca sarveṣu tattatkālaviśeṣataḥ |
pūjayed devadeveśaṃ dravyaṃ sampādya yatnataḥ || 265 ||
[Analyze grammar]

ata evoktaṃ bhagavatā hāyagrīveṇa hāyaśīrṣapañcarātre |
pratiṣṭhitārcā na tyājyā yāvajjīvaṃ samarcayet |
varaṃ prāṇasya vā tyāgaḥ śiraso vāpi karttanam || 266 ||
[Analyze grammar]

pūjayā nityatālekhi prāk ca naivedyabhakṣaṇe |
māhātmyaṃ ca paraṃ śālagrāmacakraprasaṅgataḥ || 267 ||
[Analyze grammar]

pūjāṅgānāṃ ca māhātmyaṃ yad yad vilikhitaṃ purā |
tat sarvam iha pūjāyāṃ paryavasyati hi svataḥ || 268 ||
[Analyze grammar]

pūjāmahimamattebhāh śāstrāraṇyavihāriṇaḥ |
kīṭena kati saṅgrāhyāḥ prabhāvam śrīharer vinā || 269 ||
[Analyze grammar]

atha śrībhagavannāma sadā seveta sarvataḥ |
tanmāhātmyaṃ ca vikhyātaṃ saṅkṣepenātra likhyate || 270 ||
[Analyze grammar]

tatra śrībhagavannāmaviśeṣasya ca sevanam |
ṛṣibhiḥ kṛpayādiṣṭaṃ tattatkāmahatātmanām || 271 ||
[Analyze grammar]

śrīkaurme |
śrīśabdapūrvaṃ jayaśabdamadhyaṃ jayadvayād uttaratas tathā hi |
triḥsaptakṛtvo narasiṃhanāma japtaṃ nihanyād api viprahatyām || 272 ||
[Analyze grammar]

tatraiva |
śrīpūrvo narasiṃho dvir jayād uttaratas tu saḥ |
triḥsaptakṛtvo japato mahābhayanivāraṇaḥ || 273 ||
[Analyze grammar]

kālaviśeṣe tu maṅgalārthaṃ viṣṇudharmottare mārkaṇḍeyavajrasaṃvāde puruṣaṃ vāsudevaṃ ca tathā saṅkarṣaṇaṃ vibhum |
pradyumnam aniruddhaṃ ca kramād abdeṣu kīrtayet || 274 ||
[Analyze grammar]

balabhadraṃ tathā kṛṣṇaṃ kīrtayed ayanadvaye |
madhavaṃ puṇḍarīkākṣaṃ tathā vai bhogasayinam || 275 ||
[Analyze grammar]

padmanābhaṃ hṛṣīkeśaṃ tathā devaṃ trivikramam |
kramena rajasardula vasantadisu kīrtayet || 276 ||
[Analyze grammar]

viṣṇuṃ ca madhuhantāraṃ tathā devaṃ trivikramam |
vāmanaṃ śrīdharaṃ caiva hṛṣīkeśaṃ tathāiva ca || 277 ||
[Analyze grammar]

dāmodaraṃ padmanābhaṃ keśavaṃ ca yadūttamam |
nārāyaṇaṃ mādhavaṃ ca govindaṃ ca tathā kramāt || 278 ||
[Analyze grammar]

caitrādiṣu ca māseṣu devadevam anusmaret |
pradyumnam aniruddhaṃ ca pakṣayoḥ kṛṣṇaśuklayoḥ || 279 ||
[Analyze grammar]

sarvaḥ śarvaḥ sivaḥ sthāṇur bhūtādir nidhir avyayaḥ |
adityādiṣu vareṣu kramād evam anusmaret || 280 ||
[Analyze grammar]

viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtabhṛd bhūtakṛd bhavo bhūtātmā bhūtabhavanaḥ || 281 ||
[Analyze grammar]

avyaktaḥ puṇḍarīkākṣo visvakarma sucisravaḥ |
sadbhavo bhavano bharta prabhavaḥ prabhur isvaraḥ || 282 ||
[Analyze grammar]

aprameyo hṛṣīkeśah padmanabho 'maraprabhuḥ |
agrahyaḥ sasvato dhata kṛṣṇaś caitany anusmaret |
devadevasya nāmāni kṛttikadisu yadava || 283 ||
[Analyze grammar]

brahmāṇaṃ śrīpatiṃ viṣṇuṃ kapilaṃ śrīdharaṃ prabhum |
dāmodaraṃ hṛṣīkeśaṃ govindaṃ madhusūdanam || 284 ||
[Analyze grammar]

bhūdharaṃ gadinaṃ devaṃ saṅkhinaṃ padminaṃ tathā |
cakriṇaṃ ca mahārāja prathamādiṣu saṃsmaret || 285 ||
[Analyze grammar]

sarvaṃ vā sarvadā nāma devadevasya yādava || 286 ||
[Analyze grammar]

nāmāni sarvāṇi janārdanasya kālaś ca sarvaḥ puruṣapravīrāḥ |
tasmāt sadā sarvagatasya nāma grāhyaṃ yatheṣṭaṃ varadasya rājan || 287 ||
[Analyze grammar]

pulastyoktau |
kāmaḥ kāmapradaḥ kāntaḥ kāmapālas tathā hariḥ |
ānando mādhavaś caiva kāmasaṃsiddhaye japet || 288 ||
[Analyze grammar]

rāmaḥ paraśurāmaś ca nṛsiṃho viṣṇur eva ca |
vikramaś caivam ādīni japyāny arijigīṣubhiḥ || 289 ||
[Analyze grammar]

vidyām abhyastatā nityaṃ japtavyaḥ puruṣottamaḥ |
dāmodaraṃ bandhagato nityam eva japen naraḥ || 290 ||
[Analyze grammar]

keśavaṃ puṇḍarīkākṣam aniśaṃ hi tathā japet |
netrabādhāsu sarvāsu hṛṣīkeśaṃ bhayeṣu ca || 291 ||
[Analyze grammar]

acyutaṃ cāmṛtaṃ caiva japed auṣadhakarmāṇi |
saṅgrāmābhimukho gacchan saṃsmared aparājitam || 292 ||
[Analyze grammar]

cakriṇaṃ gadinaṃ caiva śārṅgiṇaṃ khaḍginaṃ tathā |
kṣemārthī pravasan nityaṃ dikṣu pracyādiṣu smaret || 293 ||
[Analyze grammar]

ajitaṃ cādhipaṃ caiva sarvaṃ sarveśvaraṃ tathā |
saṃsmaret puruṣo bhaktyā vyavahāreṣu sarvadā || 294 ||
[Analyze grammar]

nārāyaṇaṃ sarvakālaṃ kṣutapraskhalanādiṣu |
grahanakṣatrapīḍāsu devabādhāsu sarvataḥ || 295 ||
[Analyze grammar]

dasyuvairinirodheṣu vyāghrasiṃhādisaṅkaṭe |
andhākāre tamastīvre narasiṃham anusmaret || 296 ||
[Analyze grammar]

agnidāhe samutpanne saṃsmarej jalaśāyinam |
garuḍadhvajānusmaranād viṣavīryaṃ vyapohati || 297 ||
[Analyze grammar]

snāne devārcane home praṇipāte pradakṣine |
kīrtayed bhagavannāma vāsudeveti tatparaḥ || 298 ||
[Analyze grammar]

sthāpane vittadhānyāder apadhyāne ca duṣṭaje |
kurvīta tanmanā bhūtvā anantācyutakīrtanam || 299 ||
[Analyze grammar]

nārāyaṇam śārṅgadharaṃ śrīdharaṃ puruṣottamam |
vāmanaṃ khaḍginaṃ caiva duṣṭasvapne sadā smaret || 300 ||
[Analyze grammar]

mahārṇavādau paryaṅkaśāyinaṃ ca naraḥ smaret |
balabhadraṃ samṛddhyarthaṃ sarvakarmāṇi saṃsmaret || 301 ||
[Analyze grammar]

jagatpatim apatyārthaṃ stuvān bhaktyā na sīdati |
śrīśaṃ sarvābhyudayike karmany āśu prakīrtayet || 302 ||
[Analyze grammar]

ariṣṭeṣu hy aśeṣeṣu viśokaṃ ca sadā japet |
maruprapātāgnijalabandhanādiṣu mṛtyuṣu |
svatantraparatantreṣu vāsudevaṃ japed budhaḥ || 302 ||
[Analyze grammar]

sarvārthaśaktiyuktasya devadevasya cakriṇaḥ |
yathābhirocate nāma tat sarvārtheṣu kīrtayet || 303 ||
[Analyze grammar]

sarvārthasiddhim āpnoti nāmnām ekārthatā yathā |
sarvāṇy etāni nāmāni parasya brahmaṇo hareḥ || 304 ||
[Analyze grammar]

evaṃ viṣṇudharmottare ca mārkaṇḍeyavajrasaṃvāde kiṃ ca |
kūrmaṃ varāhaṃ matsyaṃ vā jalaprataraṇe smaret |
bhrājiṣṇum agnijanane japen nāma tv akhaṇḍitam || 306 ||
[Analyze grammar]

garuḍadhvajānusmaraṇād āpado mucyate naraḥ |
jvarajuṣṭaśirorogaviṣavīryaṃ ca śamyati || 307 ||
[Analyze grammar]

balabhadraṃ tu yuddhārthī kṛśyārambhe halāyudham |
uttarānāṃ vāṇijyārthī rāmam abhyudaye nṛpa || 308 ||
[Analyze grammar]

maṅgalyaṃ maṅgalaṃ viṣṇum maṅgalyeṣu ca kīrtayet |
uttiṣṭhan kīrtayed viṣṇum prasvapan madhavaṃ naraḥ |
bhojane caiva govindaṃ sarvatra madhusūdanam || 309 ||
[Analyze grammar]

tatraivānyatra |
auṣadhe cintayed viṣṇum bhojane ca janārdanam |
śayane padmanābhaṃ ca maithune ca prajāpatim || 310 ||
[Analyze grammar]

saṅgrāme cakriṇaṃ kruddham sthānabhraṃśe trivikramam |
nārāyaṇaṃ vṛṣotsarge śrīdharaṃ priyasaṅgame |
jalamadhye ca vārāhaṃ pāvake jalaśāyinam || 311 ||
[Analyze grammar]

kānane narasiṃhaṃ ca parvate raghunandanam |
duḥsvapne smara govindaṃ viśuddhau madhusūdanam |
māyāsu vāmanaṃ devaṃ sarvakāryeṣu mādhavam || 312 ||
[Analyze grammar]

kiṃ ca |
kīrtayed vāsudevaṃ ca anukteṣv api yādava |
kāryārambhe tathā rājan yatheṣṭaṃ nāma kīrtayet || 313 ||
[Analyze grammar]

sarvāṇi nāmāni hi tasya rājan sarvārthasiddhyai tu bhavanti pumsaḥ |
tasmād yatheṣṭaṃ khalu kṛṣṇanāma sarveṣu kāryeṣu japeta bhaktyā || 314 ||
[Analyze grammar]

viṣṇudharme haribhaktisudhodaye coktaṃ nāradena |
aho sunirmala yūyam rāgo hi harikīrtane |
avidhūya tamaḥ kṛtsnaṃ nṛṇām udeti sūryavat || 315 ||
[Analyze grammar]

garude |
pāpānalasya dīptasya mā kurvantu bhayaṃ narāḥ |
govindanāmameghaughair naśyate nīrabindubhiḥ || 316 ||
[Analyze grammar]

avaśenāpi yannāmni kīrtane sarvapātakaiḥ |
pumān vimucyate sadyaḥ siṃhatrastair mṛgair iva || 317 ||
[Analyze grammar]

yannāmakīrtanaṃ bhaktyā vilāpanam anuttamam |
maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ || 318 ||
[Analyze grammar]

yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane vighno yatra niveśitātmamanaso brāhmo 'pi loko 'lpakaḥ |
muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ kiṃ citraṃ yadaghaṃ prayāti vilayaṃ tatrācyute kīrtite || 319 ||
[Analyze grammar]

viṣṇudharmottare |
sāyaṃ prātas tathā kṛtvā devadevasya kīrtanam |
sarvapāpavinirmuktaḥ svargaloke mahīyate || 320 ||
[Analyze grammar]

vāmane |
nārāyaṇo nāma naro narāṇāṃ prasiddhacauraḥ kathitaḥ pṛthivyām |
anekajanmārjitapāpasañcayam haraty aśeṣaṃ śrutamātra eva || 321 ||
[Analyze grammar]

skānde |
govindeti tathā proktaṃ bhaktyā vā bhaktivarjitaiḥ |
dahate sarvapāpāni yugāntāgnir ivotthitaḥ || 322 ||
[Analyze grammar]

govindanāmnā yaḥ kaścin naro bhavati bhūtale |
kīrtanād eva tasyāpi pāpaṃ yāti sahasradhā || 323 ||
[Analyze grammar]

kāśīkhaṇḍe |
pramādād api saṃspṛṣṭo yathānalakaṇo dahet |
tathauṣṭhapuṭasaṃspṛṣṭaṃ harināma dahed agham || 324 ||
[Analyze grammar]

bṛhannāradīye lubdhakopakhyānānte |
narāṇāṃ viṣayāndhānām mamatākulacetasām |
ekam eva harer nāma sarvapāpavināśanam || 325 ||
[Analyze grammar]

ata eva tatraiva yamenoktam |
hari hari sakṛd uccāritam dasyucchalena yair manuṣyaiḥ |
jananījaṭharamārgaluptā na mama paṭalipiṃ viśanti martyāḥ || 326 ||
[Analyze grammar]

pādme vaiśākhamāhātmye devaśarmopākhyānānte śrīnāradoktau |
hatyāyutaṃ pānasahasram ugram gurvaṅganākoṭiniṣevanaṃ ca |
steyāny anekāni haripriyeṇa govindanāmnā nihatāni sadyaḥ || 327 ||
[Analyze grammar]

anicchayāpi dahati spṛṣṭo hutavaho yathā |
tathā dahati govindanāma vyājād apīritam || 328 ||
[Analyze grammar]

tatraiva śrīyamabrāhmaṇasaṃvāde |
kīrtanād eva kṛṣṇasya viṣṇor amitatejasaḥ |
duritāni vilīyante tamāṃsīva dinodaye || 329 ||
[Analyze grammar]

nānyat paśyāmi jantūnām vihāya karikīrtanam |
sarvapāpapraśamanam prāyaścittam dvijottama || 330 ||
[Analyze grammar]

ṣaṣṭhaskandhe ayaṃ hi kṛtanirveśo janmakoṭyaṃhasām api |
yad vyājahāra vivaśo nāma svastyayanaṃ hareḥ || 331 ||
[Analyze grammar]

stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ |
strīrājapitṛgohantā ye ca pātakino 'pare || 332 ||
[Analyze grammar]

sarveṣām apy aghavatām idam eva suniṣkṛtam |
nāmavyāharaṇaṃ viṣṇor yatas tadviṣayā matiḥ || 333 ||
[Analyze grammar]

na niṣkṛtair uditair brahmavādibhis tathā viśuddhyaty aghavān vratādibhiḥ |
yathā harer nāmapadair udāhṛtais tad uttamaślokaguṇopalambhakam || 334 ||
[Analyze grammar]

sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanam eva vā |
vaikuṇṭhanāmagrahaṇam aśeṣāghaharaṃ viduḥ || 335 ||
[Analyze grammar]

patitaḥ skhalito bhagnaḥ sandaṣṭas tapta āhataḥ |
harir ity avaśenāha pumān nārhati yātanāḥ || 336 ||
[Analyze grammar]

ajñānād athavā jñānād uttamaślokanāma yat |
saṅkīrtitam aghaṃ puṃso dahed edho yathānalaḥ || 337 ||
[Analyze grammar]

brahmahā pitṛhā goghno mātṛhācāryahāghavān |
śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt || 338 ||
[Analyze grammar]

laghubhāgavate |
vartamānaṃ tu yat pāpaṃ yad bhūtaṃ yad bhaviṣyati |
tat sarvaṃ nirdahaty āśu govindānalakīrtanāt || 339 ||
[Analyze grammar]

sadā drohaparo yas tu sajjanānāṃ mahītale |
jāyate pāvano dhanyo harer nāmānukīrtanāt || 340 ||
[Analyze grammar]

kaurme |
vasanti yāni koṭis tu pāvanāni mahītale |
na tāni tattulāṃ yānti kṛṣṇanāmānukīrtane || 341 ||
[Analyze grammar]

bṛhadviṣṇupurāṇe |
nāmno 'sya yāvatī śaktiḥ pāpanirharaṇe hareḥ |
tāvat kartuṃ na śaknoti pātakaṃ pātakī janaḥ || 342 ||
[Analyze grammar]

itihāsottame |
svādo 'pi na hi śaknoti kartuṃ pāpāni yatnataḥ |
tāvantī yāvatī śaktir viṣṇor nāmno 'subhakṣaye || 343 ||
[Analyze grammar]

viśeṣataḥ kalau skānde |
tan nāsti karmajaṃ loke vāgjaṃ mānasam eva vā |
yan na kṣapayate pāpaṃ kalau govindakīrtanam || 344 ||
[Analyze grammar]

viṣṇudharmottare |
śamāyālaṃ jalaṃ vahnes tamaso bhaskarodayaḥ |
śāntyai kaler aghaughasya nāmasaṅkīrtanaṃ hareḥ || 345 ||
[Analyze grammar]

nāmnāṃ hareḥ kīrtanataḥ prayāti saṃsārapāraṃ duritaughamuktaḥ |
naraḥ sa satyaṃ kalidoṣajanma pāpaṃ nihaty āśu kim atra citram || 346 ||
[Analyze grammar]

brahmāṇḍapurāṇe |
varākacāndrāyaṇataptakṛcchrair na dehiśuddhir bhavatīha tādṛk |
kalau sakṛn mādhavakīrtanena govindanāmnā bhavatīha yādṛk || 347 ||
[Analyze grammar]

tatraiva |
mahāpātakayukto 'pi kīrtayenn aniśaṃ harim |
śuddhāntaḥkaraṇo bhūtvā jāyate paṅktipāvanaḥ || 348 ||
[Analyze grammar]

laghubhāgavate |
govindeti mudā yuktaḥ kīrtayed yas tv ananyadhīḥ |
pāvanena ca dhanyena teneyaṃ pṛthivī dhṛtā || 349 ||
[Analyze grammar]

haribhaktisudhodaye |
na caivam ekaṃ vaktāraṃ jihvā rakṣati vaiṣṇavī |
āśrāvya bhagavatkhyātiṃ jagat kṛtsnaṃ punāti hi || 350 ||
[Analyze grammar]

daśamaskandhe |
yannāma gṛhṇann akhilan śrotṝn ātmānam eva ca |
sadyaḥ punāti kiṃ bhūyas tasya spṛṣṭaḥ padā hi te || 351 ||
[Analyze grammar]

ata evoktaṃ prahlādena nārasiṃhe |
te santaḥ sarvabhūtānāṃ nirupādhikabāndhavāḥ |
ye nṛsiṃha bhavannāma gāyanty uccair mudānvitāḥ || 352 ||
[Analyze grammar]

bṛhannāradīye bhagavattoṣaprasaṅge |
acyutānandagovindanāmoccaraṇabhīṣitaḥ |
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmy aham || 353 ||
[Analyze grammar]

parāśarasaṃhitāyāṃ sāmbaṃ prati vyāsoktau |
na sāmba vyādhijaṃ duḥkhaṃ heyaṃ nānyauṣadhair api |
harināmauṣadhaṃ pītvā vyādhis tyājyo na saṃśayaḥ || 354 ||
[Analyze grammar]

skānde |
ādhayo vyādhayo yasya smaraṇān nāmakīrtanāt |
tadaiva vilayaṃ yānti tam anantaṃ namāmy aham || 355 ||
[Analyze grammar]

vahnipurāṇe |
mahāvyādhisamācchanno rājavadhopāpiditaḥ |
nārāyaṇeti saṅkīrtya nirāṭaṅko bhaven naraḥ || 356 ||
[Analyze grammar]

brhadviṣṇupurāṇe |
sarvarogopaśamanaṃ sarvopadravanāśanam |
śāntidaṃ sarvāriṣṭānāṃ harer nāmānukīrtanam || 357 ||
[Analyze grammar]

brahmavaivarte |
sarvapāpapraśamanaṃ sarvopadravanāśanam |
sarvaduḥkhakṣayakāraṃ harināmānukīrtanam || 358 ||
[Analyze grammar]

dvādaśaskandhe |
saṅkīrtyamāno bhagavān anantaḥ śrutanubhāvo vyasanaṃ hi puṃsām |
praviśya cittaṃ vidhunoty aśeṣaṃ yathā tamo 'rko 'bhram ivātivātaḥ || 359 ||
[Analyze grammar]

viṣṇudharmottare |
ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdam ekaṃ vimuktaduḥkhāḥ sukhino bhavanti || 360 ||
[Analyze grammar]

kīrtanad devadevasya viṣṇor amitatejasaḥ |
yakṣarakṣasavetalabhūtapretavinayakaḥ || 361 ||
[Analyze grammar]

dakinyo vidravanti sma ye tathānye ca siṃhakaḥ |
sarvānarthaharaṃ tasya nāmasaṅkīrtanaṃ smṛtam || 362 ||
[Analyze grammar]

kiṃ ca |
nāmasaṅkīrtanaṃ kṛtvā kṣuṭtṛṭpraskhalitādiṣu |
viyogaṃ śīghram āpnoti sarvānarthair na saṃśayaḥ || 363 ||
[Analyze grammar]

pādme devahutistutau |
mohanalollasajjvālajvalallokeṣu sarvadā |
yannāmāmbhodharacchāyāṃ praviṣṭo naiva dahyate || 364 ||
[Analyze grammar]

skānde |
kalikalakusarpasya tīkṣṇadaṃṣṭrasya mā bhayam |
govindanāmadāvena dagdho yāsyati bhasmatām || 365 ||
[Analyze grammar]

bṛhannāradīye kalidharmaprasaṅge |
harināmaparā ye ca ghore kaliyuge narāḥ |
ta eva kṛtakṛtyāś ca na kalir bādhate hi tān || 366 ||
[Analyze grammar]

hare keśava govinda vāsudeva jaganmaya |
itīrayanti te nityaṃ na hi tān bādhate kaliḥ || 367 ||
[Analyze grammar]

viṣṇudharmottare |
ye'harniśaṃ jagaddhātur vāsudevasya kīrtanam |
kurvanti tān naravyāghra na kalir bādhate narān || 368 ||
[Analyze grammar]

nārasiṃhe |
yathā yathā harer nāma kīrtayanti sma nārakāḥ |
tathā tathā harau bhaktim udvahanto divaṃ yayuḥ || 369 ||
[Analyze grammar]

itihāsottame |
narake pacyamānānāṃ narāṇāṃ pāpakarmaṇām |
muktiḥ sañjāyate tasmān nāmasaṅkīrtanād dhareḥ || 370 ||
[Analyze grammar]

ṣaṣṭhaskandhe |
nātaḥ paraṃ karmanibandhakṛntanaṃ mumukṣatāṃ tīrthapadānukīrtanāt |
na yat punaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato 'nyathā || 371 ||
[Analyze grammar]

dvādaśe ca |
yannāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān |
vimuktakarmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ || 372 ||
[Analyze grammar]

uktya karmanibandheti tathā karmārgaleti ca |
avaśyabhogyatāpatteḥ prārabdhe paryavasyati || 373 ||
[Analyze grammar]

ata eva bṛhannāradīye |
govindeti japan jantuḥ pratyahaṃ niyatSTARTriyaḥ |
sarvapāpavinirmuktaḥ suravad bhāsate naraḥ || 374 ||
[Analyze grammar]

viṣṇuyāmale śrībhagavaduktau |
mama nāmāni loke'smin śraddhayā yas tu kīrtayet |
tasyāparādhakoṭis tu kṣamāmy eva na saṃśayaḥ || 375 ||
[Analyze grammar]

aṣṭamaskandhe śrībhagavantaṃ prati śrīśukroktau |
mantratas tantrataś chidraṃ deśakālārhavastutaḥ |
sarvaṃ karoti niśchidram anusaṅkīrtanaṃ tava || 376 ||
[Analyze grammar]

skānde ca |
yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu |
nyūnaṃ sampūrṇatām eti sadyo vande tam acyutam || 377 ||
[Analyze grammar]

viṣṇudharmottare śrīprahlādoktau |
rgvedo hi yajurvedaḥ sāmavedo 'py atharvaṇaḥ |
adhītas tena yenoktaṃ harir ity akṣaradvayam || 378 ||
[Analyze grammar]

skānde śrīparvatyuktau |
mā ṛco mā yajus tāta mā sāma paṭha kiṃcana |
govindeti harer nāma geyaṃ gāyasva nityaśaḥ || 379 ||
[Analyze grammar]

pādme ca śrīrāmāṣṭottaraśatanāmastotre |
viṣṇor ekaikanāmāpi sarvavedādhikaṃ matam |
tadṛṅnāmasahasreṇa rāmanāma samaṃ smṛtam || 380 ||
[Analyze grammar]

skānde |
kurukṣetreṇa kiṃ tasya kiṃ kasya puskareṇa vā |
jihvāgre vasate yasya harir ity akṣaradvayam || 381 ||
[Analyze grammar]

vāmane |
tīrthakoṭisahasrāṇi tīrthakoṭiśatāni ca |
tani sarvāṇy avāpnoti viṣṇor nāmānukīrtanāt || 382 ||
[Analyze grammar]

viśvāmitrasaṃhitāyām |
viśrutāṇi bahūny eva tīrthāni bahudhāni ca |
kotyaṃśenāpi tulyāni nāmakīrtanato hareḥ || 383 ||
[Analyze grammar]

laghubhāgavate |
kiṃ tata vedāgamaśāstravistarais tīrthair anekair api kiṃ prayojanam |
yady ātmano vāñchasi muktikāraṇaṃ govinda govinda iti sphutaṃ raṭa || 384 ||
[Analyze grammar]

gokoṭidānaṃ grahaṇe khagasya prayāgagaṅgodakakalpavāsaḥ |
yajñāyutaṃ merusuvarṇadānaṃ govindakīrter na samaṃ śatāṃśaiḥ || 385 ||
[Analyze grammar]

baudhayanasaṃhitāyām |
iṣṭapūrtāni karmāṇi subahūni kṛtāny api |
bhavahetūni tāny eva harer nāma tu muktidam || 386 ||
[Analyze grammar]

gāruḍe śrīśaunakāmbarīṣasaṃvāde |
vājapeyasahasrāṇāṃ nityaṃ phalam abhīpsasi |
prātar utthāya bhūpāla kuru govindakīrtanam || 387 ||
[Analyze grammar]

kiṃ kariṣyati sāṅkhyena kiṃ yogair naranāyaka |
muktim icchasi rājSTARTra kuru govindakīrtanam || 388 ||
[Analyze grammar]

tṛtīyaskandhe śrīkapiladevaṃ prati devahūtyuktau |
aho bata śvapaco 'to garīyān yajjihvāgre vartate nāma tubhyam |
tepus tapas te juhuvur sasnur aryā brahmānūcur nāma gṛhṇanti ye te || 389 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde caturmāsyamāhātmye |
etat sadvargaharaṇaṃ ripunigrahaṇaṃ param |
adhyātmamūlam etad dhi viṣṇor nāmānukīrtanam || 390 ||
[Analyze grammar]

viṣṇudharmottare |
hṛdi kṛtvā tathā kāmam abhīṣṭaṃ dvijapuṅgavaḥ |
ekaṃ nāma japed yas tu śataṃ kāmān avāpnuyāt || 391 ||
[Analyze grammar]

tatraiva śrīkṛṣṇāmṛtastotre |
sarvamaṅgalamaṅgalyam āyuṣyaṃ vyādhināśanam |
bhuktimuktipradaṃ divyaṃ vāsudevasya kīrtanam || 392 ||
[Analyze grammar]

śrīnārāyaṇavyūhastave |
parihāsopahāsādyair viṣṇor gṛhṇanti nāma te |
kṛtārthās te'pi manujās tebhyo 'pīha namo namaḥ || 393 ||
[Analyze grammar]

vārāhe ca |
te dhanyās te kṛtārthāś ca tair eva sukṛtaṃ kṛtam |
tair āptaṃ janmanaḥ prāpyaṃ ye kāle kīrtayanti mām || 394 ||
[Analyze grammar]

viśeṣataḥ kalau |
sakṛd uccārayanty etad durlabhaṃ cākṛtātmanām |
kalau yuge harer nāma te kṛtārthā na saṃśayaḥ || 395 ||
[Analyze grammar]

ekādaśaskandhe ca |
kaliṃ sabhājayanty āryā guṇajāḥ sārabhāginaḥ |
yatra saṅkīrtanenaiva sarvaḥ svartho 'bhilabhyate || 396 ||
[Analyze grammar]

skānde tatraiva |
tathā caivottamaṃ loke tapaḥ śrīharikīrtanam |
kalau yuge viśeṣeṇa viṣṇuprītyai samācaret || 397 ||
[Analyze grammar]

yathā skānde |
dānavratatapastīrthayātrādīnāṃ ca yāḥ sthitāḥ |
śaktayo devamahatāṃ sarvapāpaharāḥ śubhāḥ || 398 ||
[Analyze grammar]

rājasūyāśvamedhānāṃ jñānasyādhyātmavastunaḥ |
ākṛṣya hariṇā sarvāḥ sthāpitāḥ sveṣu nāmasu || 399 ||
[Analyze grammar]

vāto 'py ato harer nāmna ugrāṇām api duḥsahaḥ |
sarveṣāṃ pāparāśīnāṃ yathaiva tamasāṃ raviḥ || 400 ||
[Analyze grammar]

ataiva brahmāṇḍe |
sarvārthaśaktiyuktasya devadevasya cakriṇaḥ |
yac cābhirucitaṃ nāma tat sarvārtheṣu yojayet || 401 ||
[Analyze grammar]

śrīmadbhagavadgītāsu |
sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca |
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ || 402 ||
[Analyze grammar]

bṛhannāradīye |
nārāyaṇa jagannātha vāsudeva janārdana |
itīrayanti ye nityaṃ te vai sarvatra vanditāḥ || 403 ||
[Analyze grammar]

śrīsūtenoktaṃ tatraiva yajñadhvajopākhyānānte |
svapan bhuñjan vrajaṃs tiṣṭhaṃś ca vadaṃs tathā |
ye vadanti harer nāma tebhyo nityaṃ namo namaḥ || 404 ||
[Analyze grammar]

śrīnārāyaṇavyūhastave |
strī śūdraḥ pukkaśo vāpi ye cānye pāpayonayaḥ |
kīrtayanti hariṃ bhaktyā tebhyo 'pīha namo namaḥ || 405 ||
[Analyze grammar]

pādme bṛhatsahasranāmakathanārambhe |
ananyagatayo martyā bhogino 'pi parantapāḥ |
jñānavairāgyarahitā brahmacaryādivarjitāḥ || 406 ||
[Analyze grammar]

sarvadharmojjhitā viṣṇor nāmamātraikajalpakāḥ |
sukhena yāṃ gatiṃ yānti na tāṃ sarve'pi dhārmikāḥ || 407 ||
[Analyze grammar]

viṣṇudharme kṣatrabandhūpākhyāne |
na deśaniyamas tasmin na kālaniyamas tathā |
nocchiṣṭhādau niṣedho 'sti śrīharer nāmni lubdhaka || 408 ||
[Analyze grammar]

skānde pādme vaiśākhamāhātmye viṣṇudharmottare ca |
cakrāyudhasya nāmāni sadā sarvatra kīrtayet |
nāśaucaṃ kīrtane tasya sa pavitrakaro yataḥ || 409 ||
[Analyze grammar]

punaḥ skandhe |
na deśakālāvasthāsu śuddhyādikam apekṣate |
kintu svatantram evaitan nāma kāmitakāmadam || 410 ||
[Analyze grammar]

vaiśvānarasaṃhitāyām |
na deśakālaniyamo na śaucāśaucanirṇayaḥ |
paraṃ saṅkīrtanād eva rāma rāmeti mucyate || 411 ||
[Analyze grammar]

vaiṣṇavacintāmaṇau śrīyudhiṣṭhiraṃ prati śrīnāradavākyaṃ |
na deśaniyamo rājan na kālaniyamas tathā |
vidyate nātra sandeho viṣṇor nāmānukīrtane || 412 ||
[Analyze grammar]

kālo 'sti dāne yajñe ca sthāne kālo 'sti sajjape |
viṣṇusaṅkīrtane kālo nāsty atra pṛthivītale || 413 ||
[Analyze grammar]

dvitīyaskandhe |
etan nirvidyamānānām icchatām akutobhayam |
yogināṃ nṛpa nirṇītaṃ harer nāmānukīrtanam || 414 ||
[Analyze grammar]

vārāhe |
nārāyaṇācyutānanta vāsudeveti yo naraḥ |
satataṃ kīrtayed bhūmi yāti mallayatāṃ sa hi || 415 ||
[Analyze grammar]

gāruḍe |
kiṃ kariṣyati sāṅkhyena kiṃ yogair naranāyaka |
muktim icchasi rājSTARTra kuru govindakīrtanam || 416 ||
[Analyze grammar]

yathā padmapurāṇe uttarakhaṇḍe |
sakṛd uccāritaṃ yena harir ity akṣaradvayam |
baddhaḥ parikaras tena mokṣāya gamanaṃ prati || 417 ||
[Analyze grammar]

brahmapurāṇe |
apy anyacitto 'śuddho vā yaḥ sadā kīrtayed dharim |
so 'pi doṣakṣayān muktiṃ labhec cedipatir yathā || 418 ||
[Analyze grammar]

pādme devahūtistutau |
sakṛd uccārayed yas tu nārāyaṇam atandritaḥ |
śuddhāntaḥkaraṇo bhūtvā virvāṇam adhigacchati || 419 ||
[Analyze grammar]

mātsye |
paradārarato vāpi parāpakṛtikārakaḥ |
sa śuddho muktim āpnoti harer nāmānukīrtanāt || 420 ||
[Analyze grammar]

vaiśampāyanasaṃhitāyām |
sarvadharmabahirbhūtaḥ sarvapāparatas tathā |
mucyate nātra sandeho viṣṇor nāmānukīrtanāt || 421 ||
[Analyze grammar]

bṛhannāradīye |
yathā kathañcit yan nāsti kīrtite vā śrute'pi vā |
pāpino 'pi viśuddhāḥ syuḥ śuddhā mokṣam avāpnuyuḥ || 422 ||
[Analyze grammar]

bhāratavibhāge |
prāṇaprayāṇapātheyaṃ saṃsāravyādhibheṣajam |
duḥkhaśokaparitrāṇaṃ harir ity akṣaradvayam || 423 ||
[Analyze grammar]

nāradīye |
navyaṃ navyaṃ nāmadheyaṃ murārer yad yac caitad geyapīyūṣapuṣṭam |
ye gāyanti tyaktalajjāḥ saharṣaṃ jīvanmuktāḥ saṃśayo nāsti tatra || 424 ||
[Analyze grammar]

prathamaskandhe |
āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam || 425 ||
[Analyze grammar]

tṛtīye brahmastutau |
yasyāvatāraguṇakarmaviḍambanāni nāmāni ye'suvigame vivaśā gṛṇanti |
te'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye || 426 ||
[Analyze grammar]

ṣaṣṭhe |
etāvatālam aghanirharaṇāya puṃsāṃ saṅkīrtanaṃ bhagavato guṇakarmanāmnām |
vikruśya putram aghavān yad ajāmilo 'pi nārāyaṇeti mriyamāṇa iyāya muktim || 427 ||
[Analyze grammar]

uktaṃ ca laiṅge śrīnāradaṃ prati śrīśivena |
vrajaṃs tiṣṭhan svapann aśnan śvasan vākyaprapūraṇe |
nāmasaṅkīrtanaṃ viṣṇor helayā kalimardanam |
kṛtvā svarūpatāṃ yāti bhaktiyuktaṃ paraṃ vrajet || 428 ||
[Analyze grammar]

nāradīye śrībrahmaṇā |
brāhmaṇaḥ śvapacīṃ bhuñjan viśeṣeṇa rajasvalām |
aśnāti surayā pakvaṃ maraṇe harim uccaran || 429 ||
[Analyze grammar]

abhakṣyāgamyayor jātaṃ vihāyāghaughasañcayam |
prayāti viṣṇusālokyaṃ vimukto bhavabandhanaiḥ || 430 ||
[Analyze grammar]

bṛhannāradīye śukraṃ prati śrībalinā |
jihvāgre vartate yasya harir ity akṣaradvayam |
viṣṇor lokam avāpnoti punar āvṛttidurlabham || 431 ||
[Analyze grammar]

pādme |
yatra tatra sthito vāpi kṛṣṇa kṛṣṇeti kīrtayet |
sarvapāpaviśuddhātmā sa gacchet paramāṃ gatim || 432 ||
[Analyze grammar]

tatraiva vaiśākhamāhātmye ambarīṣaṃ prati nāradena |
tad eva puṇyaṃ paramaṃ pavitraṃ govindagehe gamanāya patram |
tad eva loke sukṛtaikasatraṃ yad ucyate keśavanāmamātram || 433 ||
[Analyze grammar]

brahmavaivarte |
evaṃ saṅgrahaṇīputrābhidhānavyājato harim |
samuccāryāntakāle'gād dhāma tat paramaṃ hareḥ || 434 ||
[Analyze grammar]

nārāyaṇam iti vyājād uccārya kaluṣāśrayaḥ |
ajāmilo 'py agād dhāma kim uta śraddhayā gṛṇan || 435 ||
[Analyze grammar]

ṣaṣṭhaskandhe |
mriyamāṇo harer nāma gṛṇan putropacāritam |
ajāmilo 'py agād dhāma kim uta śraddhayā gṛṇan || 436 ||
[Analyze grammar]

vāmane |
ye kīrtayanti varadaṃ varapadmanābhaṃ śaṅkhābjacakraśaracāpagadāsihastam |
padmālayāvadanapaṅkajaṣaṭpadākṣaṃ nūnaṃ prayānti sadanaṃ madhughātinas te || 437 ||
[Analyze grammar]

āṅgirasapurāṇe |
vāsudeveti manuja uccārya bhavabhītitaḥ |
tanmuktaḥ padam āpnoti viṣṇor eva na saṃśayaḥ || 438 ||
[Analyze grammar]

nandipurāṇe |
sarvadā sarvakāleṣu ye'pi kurvanti pātakam |
nāmasaṅkīrtanaṃ kṛtvā yānti viṣṇoḥ paraṃ padam || 439 ||
[Analyze grammar]

viśeṣataḥ kalau dvādaśaskandhe |
kaler doṣanidhe rājann asti hy eko mahān guṇaḥ |
kīrtanād eva kṛṣṇasya muktasaṅgaḥ paraṃ vrajet || 440 ||
[Analyze grammar]

yathā gāruḍe |
yad icchasi paraṃ jñānaṃ jñānād yat paramaṃ padam |
tadādareṇa rājSTARTra kuru govindakīrtanam || 441 ||
[Analyze grammar]

vārāhe |
vāsudevasya saṅkīrtyā surāpo vyādhito 'pi vā |
mukto jāyeta niyataṃ mahāviṣṇuḥ prasīdati || 442 ||
[Analyze grammar]

bṛhannāradīye |
nāmasaṅkīrtanaṃ viṣṇoḥ kṣuttṛṭpraskhalitādiṣu |
karoti satataṃ viprās tasya prīto hy adhokṣajaḥ || 443 ||
[Analyze grammar]

viṣṇudharmottare |
nāmasaṅkīrtanaṃ viṣṇoḥ kṣuttṛṭpraskhalitādiṣu |
yaḥ karoti mahābhāga tasya tuṣyati keśavaḥ || 444 ||
[Analyze grammar]

viṣṇurahasye |
yad abhyarcya hariṃ bhaktyā kṛte kratuśatair api |
phalaṃ prāpnoty avikalaṃ kalau govindakīrtanāt || 445 ||
[Analyze grammar]

ādipurāṇe |
gītvā ca mama nāmāni vicaren mama sannidhau |
idaṃ bravīmi te satyaṃ krīto 'haṃ tasya cārjuna || 446 ||
[Analyze grammar]

gītvā ca mama nāmāni vicaren mama sannidhau |
iti bravīmi te satyaṃ krīto 'haṃ tasya cārjuna || 447 ||
[Analyze grammar]

iti |
evaṃ ca śrutvā ca mama nāmāni ity ādi || 448 ||
[Analyze grammar]

viṣṇudharme prahlādena |
jitaṃ tena jitaṃ tena jitaṃ teneti niścitam |
jihvāgre vartate yasya harir ity akṣaradvayam || 449 ||
[Analyze grammar]

skānde kāśīkhaṇḍe pādme ca vaiśākhamāhātmye |
idam eva hi māṅgalyam etad eva dhanārjanam |
jīvitasya phalaṃ caitad yad dāmodarakīrtanam || 450 ||
[Analyze grammar]

prabhāsakhaṇḍe |
madhuramadhuram etan maṅgalaṃ maṅgalānāṃ sakalanigamavallīsatphalaṃ citsvarūpam |
sakṛd api parigītaṃ śraddhayā helayā vā bhṛguvara naramātraṃ tārayet kṛṣṇanāma || 451 ||
[Analyze grammar]

viṣṇurahasye |
etad eva paraṃ jñānam etad eva paraṃ tapaḥ |
etad eva paraṃ tattvaṃ vāsudevasya kīrtanam || 452 ||
[Analyze grammar]

vaiṣṇavacintāmaṇau śrīśivomāsaṃvāde |
aghacchitsmaraṇaṃ viṣṇor bahvāyāsena sādhyate |
oṣṭhaspandanamātreṇa kīrtanaṃ tu tato varam || 453 ||
[Analyze grammar]

anyatra ca |
yena janmaśataiḥ pūrvaṃ vāsudevaḥ samarcitaḥ |
tanmukhe harināmāni sadā tiṣṭhanti bhārata || 454 ||
[Analyze grammar]

viśeṣataḥ kalau rahasye |
yad abhyarcya hariṃ bhaktyā kṛte kratuśatair api |
phalaṃ prāpnoty avikalaṃ kalau govindakīrtanāt || 455 ||
[Analyze grammar]

viṣṇupurāṇe |
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare'rcayan |
yad āpnoti tad āpnoti kalau saṅkīrtya keśavam || 456 ||
[Analyze grammar]

dvādaśaskandhe kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ |
dvāpare paricaryāyāṃ kalau tad dharikīrtanāt || 457 ||
[Analyze grammar]

ekādaśe |
kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam |
yajñaiḥ saṅkīrtanaprāyair yajanti hi sumedhasaḥ || 458 ||
[Analyze grammar]

skānde ca mahābhāgavatā nityaṃ kalau kurvanti kīrtanam || 459 ||
[Analyze grammar]

bṛhannāradīye nāradoktaṃ |
harer nāmaiva nāmaiva nāmaiva mama jīvanam |
kalau nāsty eva nāsty eva nāsty eva gatir anyathā || 460 ||
[Analyze grammar]

ataivoktam |
sakṛd uccārayanty eva harer nāma cidātmakam |
phalaṃ nāsya kṣamo vaktuṃ sahasravadano vidhiḥ || 461 ||
[Analyze grammar]

pādmottarakhaṇḍe śrīrāmāṣṭottaraśatanāmastotre śrīśivena |
rakārādīni nāmāni śṛṇvato devi jāyate |
prītir me manaso nityaṃ rāmanāmaviśaṅkayā || 462 ||
[Analyze grammar]

vaiṣṇavacintāmaṇau |
īśo 'haṃ sarvajagatāṃ nāmnāṃ viṣṇor hi jāpakaḥ |
satyaṃ satyaṃ vadāmy eṣa harer nāma gatir nṝṇām || 463 ||
[Analyze grammar]

ādipurāṇe ca śrīkṛṣṇārjunasaṃvāde |
śraddhayā helayā nāma raṭanti mama jantavaḥ |
teṣāṃ nāma sadā pārtha vartate hṛdaye mama || 464 ||
[Analyze grammar]

na nāma sadṛśaṃ jñānaṃ na nāma sadṛśaṃ vratam |
na nāma sadṛśaṃ dhyānaṃ na nāma sadṛśaṃ phalam || 465 ||
[Analyze grammar]

na nāma sadṛśas tyāgo na nāma sadṛśaḥ śamaḥ |
na nāma sadṛśaṃ puṇyaṃ na nāma sadṛśī gatiḥ || 466 ||
[Analyze grammar]

kiṃ ca |
nāmaiva paramā muktir nāmaiva paramā gatiḥ |
nāmaiva paramā śāntir nāmaiva paramā sthitiḥ || 467 ||
[Analyze grammar]

nāmaiva paramā bhaktir nāmaiva paramā matiḥ |
nāmaiva paramā prītir nāmaiva paramā smṛtiḥ || 468 ||
[Analyze grammar]

nāmaiva kāraṇaṃ jantor nāmaiva prabhur eva ca |
nāmaiva paramārādhyo nāmaiva paramo guruḥ || 469 ||
[Analyze grammar]

kiṃ ca |
nāmayuktān janān dṛṣṭvā snigdho bhavati yo naraḥ |
sa yāti paramaṃ sthānaṃ viṣṇunā saha modate || 470 ||
[Analyze grammar]

tasmān nāmāni kaunteya bhajasva dṛḍhamānasaḥ |
nāmayuktaḥ priyo 'smākaṃ nāmayukto bhavārjuna || 471 ||
[Analyze grammar]

atha śrībhagavannāmajapasya smaraṇasya ca |
śravaṇasyāpi māhātmyam īṣad bhedād vilikhyate || 472 ||
[Analyze grammar]

viṣṇurahasye śrībhagavaduktau |
satyaṃ bravīmi manujāḥ svayam ūrdvabāhur yo māṃ mukunda narasiṃha janārdaneti |
jīvan japaty anudinaṃ maraṇe ṛṇīva pāṣāṇakāṣṭhasadṛśāya dadāmy abhīṣṭam || 473 ||
[Analyze grammar]

kāśīkāṇḍe agnibindustutau |
nārāyaṇeti narakārṇavatāraṇeti dāmodareti madhuheti caturbhujeti |
viśvambhareti virajeti janārdaneti kvāstīha janma japatāṃ kva kṛtāntabhītiḥ || 474 ||
[Analyze grammar]

pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde |
vāsudevajapāsaktān api pāpakṛto janān |
nopasarpanti tān vipra yamadūtāś ca dāruṇāḥ || 475 ||
[Analyze grammar]

bṛhadviṣṇupurāṇe |
kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam |
kva japo vāsudeveti muktibījam anuttamam || 476 ||
[Analyze grammar]

itihāsottame |
svapne'pi nāmasmṛtir ādipuṃsaḥ kṣayaṃ karoty āhitapāparāśeḥ |
prayatnataḥ kiṃ punar ādipuṃsaḥ prakīrtite nāgnir janārdanasya || 477 ||
[Analyze grammar]

laghubhāgavate |
te sabhāgyā manuṣyeṣu kṛtārthā nṛpa niścitam |
smaranti ye smārayanti harer nāma kalau yuge || 478 ||
[Analyze grammar]

pādme devahūtistutau |
prayāṇe cāprayāṇe ca yannāmasmaraṇān nṝṇām |
sadyo naśyati pāpaugho namas tasmai cidātmane || 479 ||
[Analyze grammar]

tatraivottarakhaṇḍe |
yannāmasmaraṇād eva pāpinām api satvaram |
muktir bhavati jātūnāṃ brahmādīnāṃ sudurlabhā || 480 ||
[Analyze grammar]

brahmavaivarte |
yadanudhyānadāvāgnidagdhakarmatṛṇaḥ pumān |
viśuddhaḥ paśyati vyaktam avyaktam api keśavam || 481 ||
[Analyze grammar]

tad asya nāma jīvasya patitasya bhavāmbudhau |
hastāvalambadānāya pravīṇo nāparo hareḥ || 482 ||
[Analyze grammar]

jāvālisaṃhitāyām |
harer nāma paraṃ japyaṃ dhyeyaṃ geyaṃ nirantaram |
kīrtanīyaṃ ca bahudhā nirvṛtīr bahudhecchatā || 483 ||
[Analyze grammar]

bṛhannāradīye śrīnāradoktau |
yannāmaśravaṇenāpi mahāpātakino 'pi ye |
pāvanatvaṃ prapadyante kathaṃ stoṣyāmi khinnadhīḥ || 484 ||
[Analyze grammar]

itihāsottame |
śrutaṃ saṅkīrtitaṃ vāpi harer āścaryakarmaṇaḥ |
dahaty enāṃsi sarvāṇi prasaṅgāt kim u bhaktitaḥ || 485 ||
[Analyze grammar]

ṣaṣṭhaskandhe citraketūktau |
na hi bhagavann aghaṭitam idaṃ tvaddarśanān nṛṇām akhilapāpakṣayaḥ |
yannāma sakṛc chravaṇāt pukkaśo 'pi vimucyate saṃsārāt || 486 ||
[Analyze grammar]

iti |
śrīmannāmnāṃ ca sarveṣāṃ māhātmyeṣu sameṣv api |
kṛṣṇasyaivāvatāreṣu viśeṣaḥ ko 'pi kasyacit || 487 ||
[Analyze grammar]

brahmāṇḍapurāṇe śrīkṛṣṇāṣṭottaraśatanāmamāhātmye |
sahasranāmnāṃ puṇyānāṃ trirāvṛttyā tu yat phalam |
ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati || 488 ||
[Analyze grammar]

idaṃ kirīṭī saṃjapya jayī pāśupatāstrabhāk |
kṛṣṇasya prāṇabhūtaḥ san kṛṣṇaṃ sārathim āptavān || 489 ||
[Analyze grammar]

kim idaṃ bahunā śaṃsan mānuṣānandanirbharaḥ |
brahmānandam avāpyānte kṛṣṇasāyujyam āpnuyāt || 490 ||
[Analyze grammar]

vārāhe ca śrīmāthuramāhātmye |
tatra guhyāni nāmāni bhaviṣyanti mama priye |
puṇyāni ca pavitrāṇi saṃsāracchedanāni ca || 491 ||
[Analyze grammar]

dvārakāmāhātmye prahlādabalisaṃvāde |
atītāḥ puruṣāḥ sapta bhaviṣāś ca caturdaśa |
naras tārayate sarvān kalau kṛṣṇeti kīrtanāt || 492 ||
[Analyze grammar]

kṛṣṇa kṛṣṇeti kṛṣṇeti svapan jāgrad vrajaṃs tathā |
yo jalpati kalau nityaṃ kṛṣṇarūpī bhaved dhi saḥ || 493 ||
[Analyze grammar]

brahmavaivarte |
hanan brāhmaṇam atyantaṃ kāmato vā surāṃ piban |
kṛṣṇa kṛṣṇety ahorātraṃ saṅkīrtya śucitām iyāt || 494 ||
[Analyze grammar]

viṣṇudharme |
kṛṣṇeti maṅgalaṃ nāma yasya vāci pravartate |
bhasmībhavanti rājSTARTra mahāpātakakoṭayaḥ || 495 ||
[Analyze grammar]

nārasiṃhe śrībhagavaduktau |
kṛṣṇa kṛṣṇeti kṛṣṇeti yo māṃ smarati nityaśaḥ |
jalaṃ bhittvā yathā padmaṃ narakād uddharāmy aham || 496 ||
[Analyze grammar]

gāruḍe pādme ca |
saṃsārasarpasaṃdaṣṭaṃ naṣṭaceṣṭaikabheṣajam |
kṛṣṇeti vaiṣṇavaṃ mantraṃ śrutvā mukto bhaven naraḥ || 497 ||
[Analyze grammar]

prabhāsapurāṇe |
nāmnāṃ mukhyataraṃ nāma kṛṣṇākhyaṃ me parantapa |
prāyaścittam aśeṣāṇāṃ pāpānāṃ mocakaṃ param || 498 ||
[Analyze grammar]

pādme |
yatra yatra sthito vāpi kṛṣṇakṛṣṇeti kīrtayet |
sarvapāpaviśuddhātmā sa gacchet paramāṃ gatim || 499 ||
[Analyze grammar]

viṣṇudharmottare śrīkṛṣṇasahasranāmastotre |
ballavīkānta kiṃ tais tair upāyaiḥ kṛṣṇanāma te |
kintu jihvāgragaṃ jāgran nirundhe hi mahābhayam || 500 ||
[Analyze grammar]

tatraivānyatra |
satyaṃ bravīmi te śambho gopanīyam idaṃ mama |
mṛtyusaṃjīvanīṃ nāma kṛṣṇākhyām avadhāraya || 501 ||
[Analyze grammar]

bhāratavibhāge |
kṛṣṇaḥ kṛṣṇaḥ kṛṣṇa ity antakāle jalpan jantur jīvitaṃ yo jahāti |
ādyaḥ śabdaḥ kalpate tasya muktyai vrīḍānamrau tiṣṭhato 'nyāvṛṇasthau || 502 ||
[Analyze grammar]

anyatrāpi |
nāma cintāmaṇiḥ kṛṣṇaś caitanyarasavigrahaḥ |
pūrṇaḥ śuddho nityamukto bhinnatvān nāmanāminoḥ || 503 ||
[Analyze grammar]

ataivoktam |
tebhyo namo 'stu bhavavāridhijīrṇapaṅka |
saṃmagnamokṣaṇavicakṣaṇapādukebhyaḥ |
kṛṣṇeti varṇayugalaṃ śravaṇena yeṣāṃ ānandathūrbhavati nartitaromavṛndaḥ || 504 ||
[Analyze grammar]

kiṃ ca dvitīyaskandhe |
tad aśmasāraṃ hṛdayaṃ batedaṃ yad gṛhyamāṇair harināmadheyaiḥ |
na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ || 505 ||
[Analyze grammar]

itihāsottame ca |
nāmni saṅkīrtite viṣṇor yasya puṃso na jāyate |
saromapulakaṃ gātraṃ sa bhavet kuliśopamaḥ || 506 ||
[Analyze grammar]

kātyāyanasaṃhitāyām |
nāmasaṅkīrtanāj jātaṃ puṇyaṃ nopacayanti ye |
nānāvyādhisamāyuktāḥ śatajanmasu te narāḥ || 507 ||
[Analyze grammar]

sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ |
yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate || 508 ||
[Analyze grammar]

pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde |
avamatya ca ye yānti bhagavatkīrtanaṃ narāḥ |
te yānti narakaṃ ghoraṃ tena pāpena karmaṇā || 509 ||
[Analyze grammar]

śrutayaḥ |
om āsya jānanto nāma cid viviktan mahas te viṣṇo sumatiṃ bhajāmahe || 510 ||
[Analyze grammar]

oṃ tat sat oṃ padaṃ devasya namasā vyantaḥ śravasy avaśrava āpannaṃ ṛktam |
nāmāni cid dadhire yajñiyanti bhadrāyānte raṇayantaḥ sandṛṣṭau || 511 ||
[Analyze grammar]

oṃ tam u stotāraḥ pūrvaṃ yathāvida ṛtasya garbhaṃ januṣā pipartana |
āsya jānanto nāma cid viviktan mahas te viṣṇo sumatiṃ bhajāmahe || 512 ||
[Analyze grammar]

ity ādyā iti |
īdṛśe nāmamāhātmye śrutismṛtiviniścite |
kalpayanty arthavādaṃ ye yānti ghorayātanām || 513 ||
[Analyze grammar]

śrīkātyāyanasaṃhitāyām |
arthavādaṃ harer nāmni sambhāvayati yo naraḥ |
sa pāpiṣṭho manuṣyāṇāṃ niraye patanti sphuṭam || 514 ||
[Analyze grammar]

brahmasaṃhitāyāṃ baudhāyanaṃ prati śrībhagavaduktau |
yannāmakīrtanaphalaṃ vividhaṃ niśamya na śraddadhāti manute yad utārthavādam |
yo mānuṣas tam iha duḥkhacaye kṣipāmi saṃsāraghoravividhārtinipīḍitāṅgam || 515 ||
[Analyze grammar]

jaiminisaṃhitāyāṃ ca |
śrutismṛtipurāṇeṣu nāmamāhātmyavāciṣu |
ye'rthavāda iti brūyur na teṣāṃ nirayakṣayaḥ || 516 ||
[Analyze grammar]

tasmiṃś ca bhagavannāmni jagadekopakāriṇi |
viśvaikasevye matimān aparādhān vivarjayet || 517 ||
[Analyze grammar]

yata uktaṃ pādme śrīnāradaṃ prati sanatkumāreṇa sarvāparādhakṛd api mucyate harisaṃśrayāt || 518 ||
[Analyze grammar]

harer apy aparādhān yaḥ kuryād dvipadapāṃsavaḥ |
nāmāśrayaḥ kadācit syāt taraty eva sa nāmataḥ || 519 ||
[Analyze grammar]

nāmno 'pi sarvasuhṛdo hy aparādhāt pataty adhaḥ || 520 ||
[Analyze grammar]

taṃ prati tenaivoktāḥ |
satāṃ nindā nāmnaḥ paramam aparādhaṃ vitanute yataḥ khyātiṃ yātaṃ katham u sahate tadvigarhām |
śivasya śrīviṣṇor ya iha guṇanāmādisakalaṃ dhiyā bhinnaṃ paśyet sa khalu harināmāhitakaraḥ || 521 ||
[Analyze grammar]

guror avajñā śrutiśāstranindanaṃ tathārthavādo harināmni kalpanam |
nāmno balād yasya hi pāpabuddhir na vidyate tasya yamair hi śuddhiḥ || 522 ||
[Analyze grammar]

dharmavratatyāgahutādisarva |
śubhakriyāsāmyam api pramādaḥ |
aśraddadhāne vimukhe'py aśṛṇvati yaś copadeśaḥ śivanāmāparādhaḥ || 523 ||
[Analyze grammar]

śrute'pi nāmamāhātmye yaḥ prītirahito 'dhamaḥ |
ahaṃmamādiparamo nāmni so 'py aparādhakṛt || 524 ||
[Analyze grammar]

jāte nāmāparādhe'pi pramādena kathañcana |
sadā saṅkīrtayan nāma tadekaśaraṇo bhavet || 525 ||
[Analyze grammar]

uktaṃ ca tenaiva tatra |
nāmāparādhayuktānāṃ nāmāny eva haranty agham |
aviśrāntaprayuktāni tāny evārthakarāṇi ca || 526 ||
[Analyze grammar]

nāmaikaṃ yasya vāci smaraṇapathagataṃ śrotramūlaṃ gataṃ vā śuddhaṃ vāśuddhavarṇaṃ vyavahitarahitaṃ tārayaty eva satyam |
tac ced dehadraviṇajanatālobhapāṣaṇḍamadhye nikṣiptaṃ syān na phalajanakaṃ śīghram evātra vipra || 527 ||
[Analyze grammar]

ataivoktaṃ śrīnāradena bṛhannāradīye |
mahminām api yannāmnaḥ pāraṃ gantum anīśvaraḥ |
manavo 'pi munīdrāś ca kathaṃ kṣuṇṇadhīr bhaje || 528 ||
[Analyze grammar]

iti |
itthaṃ śrīkṛṣṇapādābje bhaktiḥ kāryā sadā budhaiḥ |
sā ca tasya prasādena mahāpuṇyāt prajāyate || 529 ||
[Analyze grammar]

skānde śrīparāśaroktau |
na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām |
bhaktir bhavati govinde smaraṇaṃ kīrtanaṃ tathā || 530 ||
[Analyze grammar]

tatraiva śrībrahmoktau |
nimiṣaṃ nimiṣārdhaṃ vā martyānām iha nārada |
nādagdhāśeṣapāpānāṃ bhaktir bhavati keśave || 531 ||
[Analyze grammar]

yogavāśiṣṭhe |
janmāntarasahasreṣu tapojñānasamādhibhiḥ |
narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate || 532 ||
[Analyze grammar]

ādivārāhe |
janmāntarasahasreṣu samārādhya vṛṣadhvajam |
vaiṣṇavatvaṃ labhed dhīmān sarvapāpakṣaye sati || 533 ||
[Analyze grammar]

bṛhannāradīye yajñadhvajanṛpopākhyānānte |
janmakoṭisahasreṣu puṇyaṃ yaiḥ samupārjitam |
teṣāṃ bhaktir bhavec chuddhā devadeve janārdane || 534 ||
[Analyze grammar]

sulabhaṃ jāhnavīsnānaṃ tathaivātithipūjanam |
sulabhāḥ sarvayajñāś ca viṣṇubhaktiḥ sudurlabhā || 535 ||
[Analyze grammar]

itihāsasamuccaye śiloñchavṛttivākye |
gaṅgāyāṃ maraṇaṃ caiva dṛḍhā bhaktiś ca keśave |
brahmavidyāprabodhaś ca nālpasya tapasaḥ phalam || 536 ||
[Analyze grammar]

agastyasaṃhitāyām |
vratopavāsaniyamair janmakoṭyāpy aniṣṭhiteḥ |
yajñaiś ca vividhaiḥ samyag bhaktir bhavati keśave || 537 ||
[Analyze grammar]

viṣṇudharmottare |
divasaṃ divasārdhaṃ vā muhūrtaṃ caikam eva vā |
nāśāc cāśeṣapāpasya bhaktir bhavati keśave || 538 ||
[Analyze grammar]

anekajanmasāhasrair nānāyonyantareṣu ca |
jantoḥ kaluṣahīnasya bhaktir bhavati keśave || 539 ||
[Analyze grammar]

daśamaskandhe gopīḥ prati uddhavoktau |
dānavrātatapohoma japasvādhyāyasaṃyamaiḥ |
śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate || 540 ||
[Analyze grammar]

śrībhagavadgītāsu |
yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ || 541 ||
[Analyze grammar]

pañcamaskandhe parīkṣitaṃ prati śrībādarāyaṇinā |
rājan patir gurur alaṃ bhavatāṃ yadūnāṃ daivaṃ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ |
astv evam aṅga bhagavān bhajatāṃ mukundo muktiṃ dadāti karhicit sma na bhaktiyogam || 542 ||
[Analyze grammar]

ṣaṣṭhaskandhe vṛtropākhyānānte |
devānāṃ śuddhasattvānāṃ ṛṣīṇāṃ cāmalātmanām |
bhaktir mukundacaraṇe na prāyeṇopajāyate || 545 ||
[Analyze grammar]

śrīmadbhaktyai namas tasyai yasyā māthāmtyamandaram |
yatprabhāveṇa lolo 'yaṃ kīṭo 'py uddhartum icchati || 546 ||
[Analyze grammar]

tatrādau bhaktimataḥ kathañcid āpatite'pi pāpe prāyaścittāntaranirasanatvam |
pādme vaiśākhamāhātmye nāradāmbarīṣasaṃvāde |
yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt |
pāpāni bhagavadbhaktis tathā dahati tatkṣaṇāt || 547 ||
[Analyze grammar]

ṣaṣṭhe ajāmilopākhyānārambhe |
kecit kevalayā bhaktyā vāsudevaparāyaṇāḥ |
aghaṃ dhunvanti kārtsnyena nīhāram iva bhāskaraḥ || 548 ||
[Analyze grammar]

ekādaśe ca śrībhagavaduddhavasaṃvāde |
yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt |
tathā madviṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ || 549 ||
[Analyze grammar]

ataivoktaṃ tatraiva śrīkarabhājanena |
svapādamūlaṃ bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ |
vikarma yac cotpatitaṃ kathañcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ || 550 ||
[Analyze grammar]

dvārakāmāhātmye candraśarmāṇaṃ prati śrībhagavatā |
madbhaktiṃ vahatāṃ puṃsām iha loke pare'pi vā |
nāśubhaṃ vidyate kiñcit kulakoṭiṃ nayed ditam || 551 ||
[Analyze grammar]

ekādaśaskandhe tatraiva |
bādhyamāno 'pi madbhakto viṣayair ajitSTARTriyaḥ |
prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate || 552 ||
[Analyze grammar]

tatraiva |
tāvat karmāṇi kurvīta na nirvidyeta yāvatā |
matkathāśravaṇādau vā śraddhā yāvan na jāyate || 553 ||
[Analyze grammar]

ataivoktaṃ prathamaskandhe |
tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi |
yatra kva vābhadram abhūd amuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ || 554 ||
[Analyze grammar]

ekāntilakṣaṇe yac ca likhitaṃ śaraṇāgatau |
lekhyaṃ ca tattadvacanair etat sudṛḍhatām iyāt || 555 ||
[Analyze grammar]

prathamaskandhe |
sa vai puṃsāṃ paro dharmo yato bhaktir adhokṣaje |
ahaituky apratihatā yayātmā suprasīdati || 556 ||
[Analyze grammar]

ataivoktam ekādaśe |
dharmaḥ satyadayopeto vidyā vā tapasānvitā |
madbhaktyāpetam ātmānaṃ na samyak prapunāti hi || 557 ||
[Analyze grammar]

tatraiva bhaktiḥ punāti manniṣṭhā śvapākān api sambhavāt || 558 ||
[Analyze grammar]

ṣaṣṭhe |
etāvān eva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ |
bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ || 559 ||
[Analyze grammar]

ataivoktaṃ pādme |
kiṃ tasya bahubhiḥ mantraiḥ śāstraiḥ kiṃ bahuvistaraiḥ |
vājapeyasahasraiḥ kiṃ bhaktir yasya janārdane || 560 ||
[Analyze grammar]

pañcamaskandhe prahlādoktau |
yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ |
harāv abhaktasya kuto mahadguṇā manorathenāsati dhāvato bahiḥ || 561 ||
[Analyze grammar]

caturthe śrīdhruvaṃ prati manūtkau |
tvaṃ pratyagātmani tadā bhagavaty ananta ānandamātra upapannasamastaśaktau |
bhaktiṃ vidhāya paramāṃ śanakair avidyā |
granthiṃ vibhetsyasi mamāham iti prarūḍham || 562 ||
[Analyze grammar]

śrīpṛthuṃ prati śrīsanakādibhiḥ |
yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitam udgrathayanti santaḥ |
tadvan na riktamatayo yatayo 'pi ruddha |
srotogaṇās tam araṇaṃ bhaja vāsudevam || 563 ||
[Analyze grammar]

tṛtīye śrīkāpileye |
na yujyamānayā bhaktyā bhagavaty akhilātmani |
sadṛśo 'sti śivaḥ panthā yogināṃ brahmasiddhaye || 564 ||
[Analyze grammar]

ṣaṣṭhe ca |
sadhrīcīno hy ayaṃ loke panthāḥ kṣemo 'kutobhayaḥ |
suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ || 565 ||
[Analyze grammar]

ataivoktaṃ dvitīye śrībādarāyaṇinā |
na hy ato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāv iha |
vāsudeve bhagavati bhaktiyogo yato bhavet || 566 ||
[Analyze grammar]

bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā |
tad adhyavasyat kūṭastho ratir ātmany ato bhavet || 567 ||
[Analyze grammar]

bṛhannāradīye śrīnāradoktaṃ |
yathā samastalokānāṃ jīvanaṃ salilaṃ smṛtam |
tathā samastasiddhīnāṃ jīvanaṃ bhaktir iṣyate || 568 ||
[Analyze grammar]

jīvanti jantavaḥ sarve yathā mātaramāśritāḥ |
tathā bhaktiṃ samāśritya sarve jīvanti dhārmikāḥ || 569 ||
[Analyze grammar]

dhvajāropaṇamāhātmye śrīviṣṇudūtoktau |
mahāpātakayukto vā yukto vā sarvapātakaiḥ |
īpsitāṃ bhagavadbhaktyā labhate paramāṃ gatim || 570 ||
[Analyze grammar]

pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde |
apatyaṃ draviṇaṃ dārā hārā harmyaṃ hayā gajāḥ |
sukhāni svargamokṣau ca na dūre haribhaktitaḥ || 571 ||
[Analyze grammar]

prathamaskandhe |
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ |
janayaty āśu vairāgyaṃ jñānaṃ ca yad ahaitukam || 572 ||
[Analyze grammar]

ekādaśe ca |
yat karmabhir yat tapasā jñānavairāgyataś ca yat |
yogena dāmadharmeṇa śreyobhir itarair api || 573 ||
[Analyze grammar]

sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā |
svargāpavargaṃ maddhāma kathañcid yadi vāñchati || 574 ||
[Analyze grammar]

ataivoktaṃ dvitīye |
akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ |
tīvreṇa bhaktiyogena yajeta puruṣaṃ param || 575 ||
[Analyze grammar]

tṛtīye kāpileye |
animittā bhāgavatī bhaktiḥ siddher garīyasī |
jarayaty āśu yā koṣaṃ nigīrṇam analo yathā || 576 ||
[Analyze grammar]

pañcame śrīṛṣabhadevacaritānte yasyām eva kavaya ātmānam avirataṃ vividhavṛjinasaṃsāraparitāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṃ paramapuruṣārtham api svayam āsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ || 577 ||
[Analyze grammar]

dvādaśe ca śrīmārkaṇḍeyam uddiśya śrīśivoktau |
naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta |
bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye || 578 ||
[Analyze grammar]

ataivoktaṃ pañcame śrībhagavantam uddiśya bādarāyaṇinā |
yo dustyajān kṣitisutasvajanārthadārān prārthyāṃ śriyaṃ suravaraiḥ sadayāvalokām |
naicchan nṛpas taducitaṃ mahatāṃ madhudviṭ |
sevānuraktamanasām abhavo 'pi phalguḥ || 579 ||
[Analyze grammar]

ekādaśe ca bhagavatā |
na pārameṣṭhyaṃ na mahSTARTradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam |
na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat || 580 ||
[Analyze grammar]

ataivoktaṃ ṣaṣṭhe śrīrudreṇa |
vāsudeve bhagavati bhaktim udvahatāṃ nṝṇām |
jñānavairāgyavīryāṇāṃ neha kaścid vyapāśrayaḥ || 581 ||
[Analyze grammar]

viṣṇupurāṇe ca śrīprahlādena dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā |
samastajagatāṃ mūle yasya bhaktiḥ sthitā tvayi || 582 ||
[Analyze grammar]

ataivoktaṃ nārasiṃhe |
patreṣu puṣpeṣu phaleṣu toyesv akrītalabhyeṣu sadaiva satsu |
bhaktyā sulabhye puruṣe purāṇe muktau kim arthaṃ kriyate prayatnaḥ || 583 ||
[Analyze grammar]

ataivoktaṃ prathamaskandhe |
ātmārāmāś ca munayo nirgranthā apy urukrame |
kurvanty ahaitukīṃ bhaktim itthambhūtaguṇo hariḥ || 584 ||
[Analyze grammar]

vāmane |
yeṣāṃ cakragadāpāṇau bhaktir avyabhicāriṇī |
te yānti niyataṃ sthānaṃ yatra yogeśvaro hariḥ || 585 ||
[Analyze grammar]

skānde |
munir jāpyaparo nityaṃ dṛḍhabhaktir jitSTARTriyaḥ |
svagṛhe'pi vasan yāti tad viṣṇoḥ paramaṃ padam || 586 ||
[Analyze grammar]

tṛtīyaskandhe śrīvaikuṇṭhavarṇane |
yac ca vrajanty animiṣāṃ ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ |
bhartur mithaḥ suyaśasaḥ kathanānurāga |
vaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ || 587 ||
[Analyze grammar]

daśame ca śrībrahmastutau |
pureha bhūman bahavo 'pi yoginas tvadarpitehā nijakarmalabdhayā |
vibudhya bhaktyaiva kathopanītayā prapedire'ñjo 'cyuta te gatiṃ parām || 588 ||
[Analyze grammar]

bṛhannāradīye bhagavattoṣapraśnottare |
sarvadevamayo viṣṇuḥ śaraṇārtipranāśanaḥ |
svabhaktavatsalo devo bhaktyā tuṣyati nānyathā || 589 ||
[Analyze grammar]

saptamaskandhe śrīprahlādasya bālopadeśe |
nālaṃ dvijatvaṃ devatvaṃ ṛṣitvaṃ vāsurātmajāḥ |
prīṇanāya mukundasya na vṛttaṃ na bahujñatā || 590 ||
[Analyze grammar]

na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca |
prīyate'malayā bhaktyā harir anyad viḍambanam || 591 ||
[Analyze grammar]

śrīnṛsiṃhastutau ca |
manye dhanābhijanarūpatapaḥśrutaujas |
tejaḥprabhāvabalapauruṣabuddhiyogāḥ |
nārādhanāya hi bhavanti parasya puṃso bhaktyā tutoṣa bhagavān gajayūthapāya || 592 ||
[Analyze grammar]

anyatrāpi |
vyādhasyācaraṇaṃ dhruvasya ca vayo vidyā gajSTARTrasya kā kubjāyāḥ kim u nāma rūpam adhikaṃ kiṃ tat sudāmno dhanam |
vaṃśaḥ ko vidurasya yādavapater ugrasya kiṃ pauruṣaṃ bhaktyā tuṣyati kevalaṃ na ca guṇair bhaktipriyo mādhavaḥ || 593 ||
[Analyze grammar]

ataivoktaṃ śrībhagavatā |
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ || 594 ||
[Analyze grammar]

prathamaskandhe śrīhanumatoktam |
na janma nūnaṃ mahato na saubhagaṃ na vāṅ na buddhir nākṛtis toṣahetuḥ |
tair yad visṛṣṭān api no vanaukasaś cakāra sakhe bata lakṣmaṇāgrajaḥ || 595 ||
[Analyze grammar]

śrībhagavadgītāsu |
bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa || 596 ||
[Analyze grammar]

ekādaśaskandhe ca śrībhagavaduddhavasaṃvāde |
yathāgninā hemamalaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam |
ātmā ca karmānuśayaṃ vidhūya madbhaktiyogena bhajaty atho mām || 597 ||
[Analyze grammar]

kiṃ ca |
bhaktyoddhavānapāyinyā sarvalokamaheśvaram |
sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ || 598 ||
[Analyze grammar]

pādme kārttikamāhātmye śrīnāradaśaunakasaṃvāde |
bhuktiṃ muktiṃ harir dadyāt arcito 'nyatra sevinām |
bhaktiṃ ca dadāty eṣa yato vaśyakarī hareḥ || 599 ||
[Analyze grammar]

tatraiva vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde |
māyājāniramāyo 'sau bhaktyā rājan na māyayā |
sādhyate sādhupuruṣaiḥ svayaṃ jānāti tad bhavān || 600 ||
[Analyze grammar]

ekādaśaskandhe ca tatraiva |
na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava |
na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā || 601 ||
[Analyze grammar]

dharmaḥ satyadayopeto vidyā vā tapasānvitā |
madbhaktyāpetam ātmānaṃ na samyak prapunāti hi || 602 ||
[Analyze grammar]

tṛtīyaskandhe śrīkāpileye |
sālokyasārṣṭisāmīpya sārūpyaikatvam apy uta |
dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ || 603 ||
[Analyze grammar]

navamaskandhe cāmbarīṣopākhyāne śrībhagavaduktau |
matsevayā pratītaṃ te sālokyādicatuṣṭayam |
necchanti sevayā pūrṇāḥ kuto 'nyat kālaviplutam || 604 ||
[Analyze grammar]

iti |
māhātmyaṃ yac ca bhagavadbhaktānāṃ likhitaṃ purā |
tadbhakter api vijñeyaṃ teṣāṃ bhaktyaiva tattvataḥ || 605 ||
[Analyze grammar]

tathā pūjā tadaṅgānāṃ śrīmannāmno 'parasya ca |
draṣṭavyam iha māhātmyaṃ teṣāṃ bhaktyaṅgatā yataḥ || 606 ||
[Analyze grammar]

yāvaj jano bhajati no bhuvi viṣṇubhakti |
vārtāsudhārasaviśeṣarasaikasāram |
tāvaj jarāmaraṇajanmaśatābhighāta |
duḥkhāni tāni labhate bahudehajāni || 607 ||
[Analyze grammar]

daśame brahmastutau |
śreyaḥsṛtiṃ bhaktim udasya te vibho kliśyanti ye kevelabodhalabdhaye |
teṣām asau kleśala eva śiṣyate nānyad yathā sthūlatuṣāvaghātinām || 608 ||
[Analyze grammar]

ekādaśe |
mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā guṇair viprādayaḥ pṛthak || 609 ||
[Analyze grammar]

ya evaṃ puruṣaṃ sākṣād ātmaprabhavam īśvaram |
na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ || 610 ||
[Analyze grammar]

ataivoktaṃ śrībhagavatā |
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ || 611 ||
[Analyze grammar]

nityatvaṃ yad yad aṅgānāṃ bhakter vilikhitaṃ purā |
tena tenaiva nityatvam asyāṃ saṃsādhitaṃ param || 612 ||
[Analyze grammar]

lakṣaṇāni ca tadbhakteḥ śrīmadbhāgavatādiṣu |
khyātāni śravaṇādīni likhyante'thāpi kānicit || 613 ||
[Analyze grammar]

tṛtīyaskandhe śrīkāpileye |
devānāṃ guṇaliṅgānām ānuśravikakarmaṇām |
sattva evaikamanaso vṛttiḥ svābhāvikī tu yā |
animittā bhāgavatī bhaktiḥ siddher garīyasī || 614 ||
[Analyze grammar]

gautamīyatantre |
devatāyāṃ ca mantre ca tathā mantraprade gurau |
bhaktir aṣṭavidhā yasya tasya kṛṣṇaḥ prasīdati || 615 ||
[Analyze grammar]

tadbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam |
sumanā arcayen nityaṃ tadarthe dambhavarjanam || 616 ||
[Analyze grammar]

tatkathāśravaṇe rāgas tadarthe cāṅgavikriyā |
tadanusmaraṇaṃ nityaṃ yas tannāmopajīvati || 617 ||
[Analyze grammar]

bhaktir aṣṭavidhā hy eṣā yasmin mlecche'pi vartate |
sa muniḥ satyavādī ca kīrtimān sa bhaven naraḥ || 618 ||
[Analyze grammar]

bhaktir aṣṭavidhā hy eṣā yasmin mlecche'pi vartate |
sa muniḥ satyavādī ca kīrtimān sa bhaven naraḥ || 619 ||
[Analyze grammar]

saptamaskandhe prahlādoktau |
śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyam ātmanivedanam || 620 ||
[Analyze grammar]

iti puṃsārpitā viṣṇau bhaktiś cen navalakṣaṇā |
kriyeta bhagavaty addhā tan manye'dhītam uttamam || 621 ||
[Analyze grammar]

tatraiva śrīnāradayudhiṣṭhirasaṃvāde |
śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ |
sevejyāvanatir dāsyaṃ sakhyam ātmasamarpaṇam || 622 ||
[Analyze grammar]

pādme kārttikamāhātmye śrīyamadhūmraketusaṃvāde |
śravaṇaṃ kīrtanaṃ pūjā sarvakarmārpaṇaṃ smṛtiḥ |
paricaryā namaskāraḥ prema svātmārpaṇaṃ harau || 622 ||
[Analyze grammar]

tatraivottarakhaṇḍe śrīśivapārvatīsaṃvāde ādyaṃ tu vaiṣṇavaṃ proktaṃ śaṅkhacakrāṅkanaṃ hareḥ |
dhāraṇaṃ cordhvarpuṇḍrāṇāntanmantrāṇāṃ parigrahaḥ || 623 ||
[Analyze grammar]

arcanaṃ ca japo dhyānaṃ tannāmasmaraṇaṃ tathā |
kīrtanaṃ śravaṇaṃ caiva vandanaṃ pādasevanam || 624 ||
[Analyze grammar]

tatpādodakasevā ca tanniveditabhojanam |
tadīyānāṃ ca sevāṃ ca dvādaśīvrataniṣṭhitam || 625 ||
[Analyze grammar]

tulasīropaṇaṃ viṣṇor devadevasya śārṅgiṇaḥ |
bhaktiḥ ṣoḍaśadhā proktā bhavabandhavimuktaye || 626 ||
[Analyze grammar]

iti |
kiṃ ca |
darśanaṃ bhagavanmūrteḥ sparśanaṃ kṣetrasevanam |
āghrāṇaṃ dhūpaśeṣāder nirmālyasya ca dhāraṇam || 627 ||
[Analyze grammar]

nṛtyaṃ bhagavadagre ca tathā vīṇādivādanam |
kṛṣṇalīlādyabhinayaḥ śrībhāgavatasevanam || 628 ||
[Analyze grammar]

padmākṣamālāvidhṛtir ekādaśyādijāgaraḥ |
prāsādaracanādyanyaj jñeyaṃ śāstrānusārataḥ || 629 ||
[Analyze grammar]

likhitā bhagavaddharmā bhaktānāṃ lakṣaṇāni ca |
tāni jñeyāni sarvāṇi bhakter vai lakṣaṇāṃ na hi || 630 ||
[Analyze grammar]

teṣu jñeyāni gauṇāni mukhyāni ca vivekibhiḥ |
bahiraṅgāntaraṅgāṇi premasiddhau ca tāni yat || 631 ||
[Analyze grammar]

bhedās tu vividhā bhakter bhaktabhāvādibhedataḥ |
muktāphalādigranthebhyo jñeyās tal likhanair alam || 632 ||
[Analyze grammar]

premabhaktau ca siddhāyāṃ sarve'rthāḥ sevakāḥ svayam |
bhagavāṃś cātivaśyaḥ syāl likhyate'syāḥ sulakṣaṇam || 633 ||
[Analyze grammar]

nāradapañcarātre |
ananyamamatā viṣṇau mamatā premasamplutā |
bhaktir ity ucyate bhīṣmaprahlādoddhavanāradaiḥ || 634 ||
[Analyze grammar]

iti |
premabhakteś ca māhātmyaṃ bhakter māhātmyataḥ param |
siddham eva yato bhakteḥ phalaṃ premaiva niścitam || 635 ||
[Analyze grammar]

cihnāni premasampatter bāhyāny abhyantarāṇi ca |
kiyanty ullikhatā tasyā mahimaiva vilikhyate || 636 ||
[Analyze grammar]

saptamaskandhe śrīprahlādasya prahlādasya bālānuśāsane |
niśamya karmāṇi guṇān atulyān vīryāṇi līlātanubhiḥ kṛtāni |
yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati || 637 ||
[Analyze grammar]

yadā grahagrasta iva kvacid dhasaty ākrandate dhyāyati vandate janam |
muhuḥ śvasan vakti hare jagatpate nārāyaṇety ātmamatir gatatrapaḥ || 638 ||
[Analyze grammar]

tadā pumān muktasamastabandhanas tadbhāvabhāvānukṛtāśayākṛtiḥ |
nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa samety adhokṣajam || 639 ||
[Analyze grammar]

ekādaśe ca śrīkaviyogeśvarottare |
śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke |
gītāni nāmāni tadarthakāni gāyan vilajjo vicared asaṅgaḥ || 640 ||
[Analyze grammar]

evaṃvrataḥ svapriyanāmakīrtyā jātānurāgo drutacitta uccaiḥ |
hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ || 641 ||
[Analyze grammar]

tatraiva śrīprabuddhayogeśvarottare |
smarantaḥ smārayantaś ca mitho 'ghaughaharaṃ harim |
bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum || 642 ||
[Analyze grammar]

kvacid rudanty acyutacintayā kvacid dhasanti nandanti vadanty alaukikāḥ |
nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ || 643 ||
[Analyze grammar]

śrībhagavaduddhavasaṃvāde ca |
kathaṃ vinā romaharṣaṃ dravatā cetasā vinā vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ || 644 ||
[Analyze grammar]

vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca |
vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti || 645 ||
[Analyze grammar]

yathoktabhaktyaśaktau tu bhagavaccaraṇāmbujam |
śaraṇāgatabhāvena kṛtsnabhītighnam āśrayet || 646 ||
[Analyze grammar]

śrīmadbhagavadgītāsu sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || 647 ||
[Analyze grammar]

ekādaśaskandhe ca śrībhagavaduddhavasaṃvāde |
tasmāt tvam uddhavotsṛjya codanāṃ praticodanām |
pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca || 648 ||
[Analyze grammar]

mām ekam eva śaraṇam ātmānaṃ sarvadehinām |
yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ || 649 ||
[Analyze grammar]

brahmavaivarte |
prāpyāpi durlabhataraṃ mānuṣyaṃ vibudhepsitam |
yair āśrito na govindas tair ātmā vañcitaś ciram || 650 ||
[Analyze grammar]

aśīticaturaś caiva lakṣāṃs tān jīvajātiṣu |
bhramadbhiḥ puruṣaiḥ prāpya mānuṣyaṃ janmaparyayāt || 651 ||
[Analyze grammar]

tad apy aphalatāṃ jātaṃ teṣām ātmābhimāninām |
varākānām anāśritya govindacaraṇadvayam || 652 ||
[Analyze grammar]

uktaṃ ca rāmāyaṇe śrīraghunāthena vibhīṣaṇagamanaprasaṅge |
sakṛd eva prapanno yas tavāsmīti ca yācate |
abhayaṃ sarvadā tasmai dadāmy etad vrataṃ hareḥ || 653 ||
[Analyze grammar]

nārasiṃhe vaikuṇṭhanāthena |
tvāṃ prapanno 'smi śaraṇaṃ devadevaṃ janārdanam |
iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham || 654 ||
[Analyze grammar]

nāmāparādhaprasaṅge pādme śrīnāradaṃ prati śrīsanatkumāreṇa |
sarvācāravivarjitāḥ śaṭhadhiyo vrātyā jagadvañcakā dambhāhaṅkṛtipānapaiśunaparāḥ pāpāntyajā niṣṭhurā |
ye cānye dhanadāraputraniratāḥ sarvādhamās te'pi hi śrīgovindapadāravindaśaraṇā muktā bhavanti dvija || 655 ||
[Analyze grammar]

brahmavaivarte |
na hi nārāyaṇaṃ nāma narāḥ saṃśritya śaunaka |
prāpnuvanty aśubhaa satyam idam uktaṃ punaḥ punaḥ || 656 ||
[Analyze grammar]

bṛhannāradīye kaliprasaṅge |
paramārtham aśeṣasya jagatām ādikāraṇam |
śaraṇyaṃ śaraṇaṃ yāto govindaḥ nāvasīdati || 657 ||
[Analyze grammar]

śāntiparvaṇi rājadharme bhīṣmayudhiṣṭhirasaṃvāde |
sthitaḥ priyahite jiṣṇoḥ sa eva puruṣarṣabha |
rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ || 658 ||
[Analyze grammar]

ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim |
te tarantīha durgāṇi na me'trāsti vicāraṇā || 659 ||
[Analyze grammar]

tṛtīyaskandhe viduramaitreyasaṃvāde |
śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ |
bhautikāś ca kathaṃ kleśā bādhante harisaṃśrayam || 660 ||
[Analyze grammar]

vāmane śrīprahlādabalisaṃvāde |
ye saṃśritā harim anantam anādimadhyaṃ nārāyaṇaṃ suraguruṃ śubhadaṃ vareṇyam |
śuddhaṃ khagSTARTragamanaṃ kamalālayeśaṃ te dharmarājakaraṇaṃ na viśanti dhīrāḥ || 661 ||
[Analyze grammar]

ye śaṅkhacakrābjakaraṃ saśārṅgiṇaṃ khagSTARTraketuṃ varadaṃ śriyaḥ patim |
samāśrayante bhavabhītināśaṃ teṣāṃ bhayaṃ nāsti vimuktibhājām || 662 ||
[Analyze grammar]

bṛhannāradīye prāyaścittaprakaraṇānte |
saṃsāre'smin mahāghore mohanidrāsamākule |
ye hariṃ śaraṇaṃ yānti te kṛtārthā na saṃśayaḥ || 663 ||
[Analyze grammar]

brahmapurāṇe |
karmaṇā manasā vācā ye'cyutaṃ śaraṇaṃ gatāḥ |
na samartho yamas teṣāṃ te muktiphalabhāginaḥ || 664 ||
[Analyze grammar]

daśamaskandhe |
samāśritā ye padapallavaplavaṃ mahatpadaṃ puṇyayaśo murāreḥ |
bhavāmbudhir vatsapadaṃ paraṃ padaṃ padaṃ padaṃ yad vipadāṃ na teṣām || 665 ||
[Analyze grammar]

prathame |
yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ |
sadyaḥ punanty upaspṛṣṭāḥ svardhunyāpo 'nusevayā || 666 ||
[Analyze grammar]

dvitīye śrīśukoktau |
kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ |
ye'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ || 667 ||
[Analyze grammar]

tṛtīye maitreyoktau |
kiṃ durāpādanaṃ teṣāṃ puṃsām uddāmacetasām |
yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ || 668 ||
[Analyze grammar]

daśame nāgapatnīstutau |
na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ na sārvabhaumaṃ na rasādhipatyam |
na yogasiddhīr apunarbhavaṃ vā samañjasa tvā virahayya kāṅkṣe || 669 ||
[Analyze grammar]

ekādaśe ca śrīkarabhājanayogeśvarottare |
devarṣibhūtāptanṝṇāṃ pitṝṇāṃ nāyaṃ kiṅkaro nāyaṃ ṛṇī ca rājan |
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam || 670 ||
[Analyze grammar]

ataivoktaṃ śrībhagavantaṃ prati uddhavena |
tāpatrayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa |
paśyāmi nānyac charaṇaṃ tavāṅghri |
dvandvātapatrād amṛtābhivarṣāt || 671 ||
[Analyze grammar]

itthaṃ ca bodhyaṃ vidvadbhiḥ śaraṇāpattilakṣaṇam |
vācā hṛdā ca tanvāpi kṛṣṇaikāśrayaṇaṃ hi yat || 672 ||
[Analyze grammar]

skandhe |
govindaṃ paramānandaṃ mukundaṃ madhusūdanam |
tyaktvānyaṃ vai na jānāmi na bhajāmi smarāmi na || 673 ||
[Analyze grammar]

na namāmi na ca staumi na paśyāmi svacakṣuṣā |
na spṛhāmi na gāyāmi na vā yāmi hariṃ vinā || 674 ||
[Analyze grammar]

iti |
kecid āhuś ca śaraṇāgatatvaṃ ṣaṭprakārakam |
prāyaḥ sakhyaprakāre tat paryavasyed vicārataḥ || 675 ||
[Analyze grammar]

tac coktaṃ vaiṣṇavatantre |
ānukūlyasya saṅkalpaḥ prātikūlyavivarjanam |
rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā |
ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ || 676 ||
[Analyze grammar]

iti |
tavāsmīti vadan vācā tathaiva manasā vidan |
tatsthānam āśritas tanvā modate śaraṇāgataḥ || 677 ||
[Analyze grammar]

ataivoktaṃ daśame śrībhagavantaṃ prati akrūreṇa |
kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād bhaktapriyād ṛtagiraḥ suhṛdaḥ kṛtajñāt |
sarvān dadāti suhṛdo bhajato 'bhikāmān ātmanam apy upacayāpacayau na yasya || 678 ||
[Analyze grammar]

tṛtīye śrīuddhavena |
aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayad apy asādhvī |
lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema || 679 ||
[Analyze grammar]

iti |
athācārā bahuvidhāḥ śiṣṭācārānusārataḥ |
śrīvaiṣṇavānāṃ kartavyā likhyante'tra samāsataḥ || 680 ||
[Analyze grammar]

śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhasthācārakathanārambhe |
devagobrāhmaṇān siddhān vṛddhācāryāṃs tathārcayet |
dvikālaṃ ca namet sandhyām agnīn upacaret tathā || 681 ||
[Analyze grammar]

sadānupahate vastre praśastāṃ ca tathauṣadhīḥ |
gāruḍāni ca ratnāni vibhṛyāt prayato naraḥ || 682 ||
[Analyze grammar]

prasnigdhāmalakeśaś ca sugandhaś cāruveśadhṛk |
kiṃcit parasvaṃ na haret nālpam apy apriyaṃ vadet || 683 ||
[Analyze grammar]

priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet nānyastriyaṃ tathā vairaṃ rocayet puruṣarṣabha || 684 ||
[Analyze grammar]

na duṣṭaṃ yānam ārohet kulacchāyāṃ na saṃśrayet || 685 ||
[Analyze grammar]

vidviṣṭapatitonmattabahuvairādikīṭakaiḥ |
bandhakī bandhakībhartuḥ kṣudrānṛtakathaiḥ saha || 686 ||
[Analyze grammar]

tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ |
budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet || 687 ||
[Analyze grammar]

nāvagāhej jalaughasya vegam agre nareśvara |
pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ || 688 ||
[Analyze grammar]

na kuryād dantasaṅgharṣaṃ kuṣṇīyāc ca na nāsikām |
nāsaṃvṛtamukho jṛmbhec chvāsakāsau visarjayet || 689 ||
[Analyze grammar]

noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ |
nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet || 690 ||
[Analyze grammar]

na śmaśru bhakṣayel loṣṭaṃ na mūdnīyād vicakṣaṇaḥ || 691 ||
[Analyze grammar]

jyotīṃṣy amedhyaśastāni nābhivīkṣeta ca prabho || 692 ||
[Analyze grammar]

na huṅkuryāc chavaṃ gandhaṃ śavagandho hi somajaḥ || 693 ||
[Analyze grammar]

catuṣpathaṃ ciatyataruṃ śmaśānopavanāni ca |
duṣṭastrīsannikarṣaṃ ca varjayen niśi sarvadā |
pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ || 694 ||
[Analyze grammar]

naikaḥ śūnyāṭavīṃ gacchet tathā śūnyagṛhe vaset || 695 ||
[Analyze grammar]

keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā |
snānārdradharaṇīṃ caiva dūrataḥ parivarjayet || 696 ||
[Analyze grammar]

nānārthānāśrayet kāṃścin na jihmaṃ rocayed budhaḥ || 697 ||
[Analyze grammar]

upasarpen na vai vyālaṃ ciraṃ tiṣṭhen na cotthitaḥ |
yatheṣṭabhojakāṃś caiva tathā devaparāṅmukhān |
varṇāśramakriyātītān dūrataḥ parivarjayet || 698 ||
[Analyze grammar]

atīva jāgarasvapnau tadvat sthānāsane budhaḥ |
na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara || 699 ||
[Analyze grammar]

daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet || 700 ||
[Analyze grammar]

avaśyāyaṃ ca rājSTARTra puro vātātapau tathā |
na snāyān na svapen nagno na caivopaspṛśed budhaḥ || 701 ||
[Analyze grammar]

muktakacchaś ca nācāmed devādyarcāṃ ca varjayet |
naikavastraḥ pravartetaa dvijavācanike jape || 702 ||
[Analyze grammar]

kiṃ ca |
na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ |
pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet || 703 ||
[Analyze grammar]

apasavyaṃ na gacchec ca devāgāracatuṣpathān |
maṅgalyapūjyāṃś ca tathā viparītān na dakṣiṇām || 704 ||
[Analyze grammar]

somārkāgnyambuvāyūnāṃ pūjyānāṃ ca na sammukham |
kuryān niṣṭhīvaviṇmūtrasamutsargaṃ ca paṇḍitaḥ || 705 ||
[Analyze grammar]

tiṣṭhan na mūtrayet tadvat pathiṣv api na mūtrayet |
śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet || 706 ||
[Analyze grammar]

śleṣmaṣṭīvanakotsargo nānnakāle praśasyate |
balimaṅgalajapyādau na home na mahājane || 707 ||
[Analyze grammar]

yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ |
na caiverṣyur bhavet tāsu nādhikuryāt kadācana || 708 ||
[Analyze grammar]

maṅgalyapuṣparatnājyapūjyānanabhivādya ca |
na niṣkrāmed gṛhāt prājñaḥ sadācāraparo naraḥ || 709 ||
[Analyze grammar]

akālagarjitādau tu parvasvaśaucakādiṣu |
anadhyāyaṃ budhaḥ kuryād uparāgādike tathā || 710 ||
[Analyze grammar]

varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca |
śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet || 711 ||
[Analyze grammar]

nordhvaṃ na tiryagdūraṃ vā nirīkṣan paryaṭed budhaḥ |
yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan || 712 ||
[Analyze grammar]

kiṃ ca |
priyam uktaṃ hitaṃ naitad iti matvā na tad vadet |
śreyas tadrahitaṃ vācyaṃ yadyapy atyantavipriyam || 713 ||
[Analyze grammar]

prāṇinām upakārāya yad eveha paratra ca |
karmaṇā manasā vācā tad eva matimān bhajet || 714 ||
[Analyze grammar]

bṛhannāradīye sadācāraprasaṅge asāv aham iti brūyād dvijo vai hy abhivādane |
śrāddhaṃ vrataṃ tathā dānaṃ devatābhyarcanaṃ tathā |
yajñaṃ ca tarpaṇaṃ caiva kurvantaṃ nābhivādayet || 715 ||
[Analyze grammar]

tathā snānaṃ prakurvantaṃ dhāvantam aśuciṃ tathā |
bhuñjānaṃ ca abhyaktaśirasaṃ tathā || 716 ||
[Analyze grammar]

bhikṣānnadhāriṇaṃ caiva ramantaṃ jalamadhyagam |
kṛte'bhivādane yas tu na kuryāt prativādanam |
nābhivādyaḥ sa vijñeyo yathā śūdras tathaiva saḥ || 717 ||
[Analyze grammar]

mārkaṇḍeyapurāṇemadrālasālarkasaṃvāde |
mārkaṇḍeyapurāṇemadrālasālarkasaṃvāde |
asatpralāpam anṛtaṃ vkpāruṣyaṃ ca varjayet |
asacchāstram asadvādam asatsevāṃ ca putraka || 718 ||
[Analyze grammar]

keśaprasādhanādarśadarśanaṃ dantadhāvanam |
pūrvāhna eva kāryāṇi devatānāṃ ca tarpaṇam || 719 ||
[Analyze grammar]

udakyā darśanaṃ sparśaṃ varjeta sambhāṣaṇaṃ tathā || 720 ||
[Analyze grammar]

na cābhīkṣṇaṃ śiraḥsnānaṃ kuryān niṣkāraṇaṃ naraḥ |
śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet || 721 ||
[Analyze grammar]

panthā deyo brāhmaṇānāṃ rājo duḥkhāturasya ca |
vidyādhikasya gurviṇyā bhārārtasya mahīyasaḥ || 722 ||
[Analyze grammar]

mūkāndhavadhirāṇāṃ ca mattasyonmattakasya ca |
puṃścalyāḥ kṛtavairasya bālasya patitasya ca || 723 ||
[Analyze grammar]

upānadvastramālyāni dhṛtāny anyair na dhārayet |
upavītam alaṅkāraṃ kavalaṃ caiva varjayet || 724 ||
[Analyze grammar]

na kṣiptabāhujaṅghaś ca prājñas tiṣṭhet kadācana |
na cāpi vikṣipet pādau vāsasā na ca dhūnayet || 725 ||
[Analyze grammar]

mūrkhonmattavyasanino virūpān māyinas tathā |
nyūnāṅgānadhamāṃś caiva nopahāsen na dūṣayet || 726 ||
[Analyze grammar]

parasya daṇḍaṃ nodyacchet śikṣārthaṃ putraśiṣyayoḥ |
nānulepanam ādadyād asnātaḥ snātakī kvacit || 727 ||
[Analyze grammar]

na cāpi raktavāsāḥ syāc citravāsadharo 'pi vā |
kṣurakarmaṇi cānte ca strīsambhoge ca putraka |
snāyīta celavān prājñaḥ kaṭabhūmim upetya ca || 728 ||
[Analyze grammar]

yugapaj jalam agniṃ ca bibhṛyān na vicakṣaṇaḥ |
nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet || 729 ||
[Analyze grammar]

śaucakāleṣu sarveṣu guruṣv alpeṣu vā punaḥ |
na vilambeta śaucārthaṃ na mukhenānalaṃ dhamet || 730 ||
[Analyze grammar]

vipurṣo makṣikādyāś ca hastasaṅgād adoṣiṇaḥ |
ajāśvau muhato medhyau na gor vatsasya cānanam || 731 ||
[Analyze grammar]

mātuḥ prasnavane medhyaṃ śakuniḥ phalapātane |
udakyāśaucinagnāṃś ca sūtikāntyācasāyinaḥ |
spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ || 732 ||
[Analyze grammar]

nāraṃ spṛṣṭvāsthi sasnehaṃ snātaḥ śudhyati mānavaḥ |
ācamyaiva tu nisnehaṃ gām ālabhyārkam īkṣya vā || 733 ||
[Analyze grammar]

na cālapej janaṃ dviṣṭaṃ vīrahīnāṃ tathā striyam |
devatātithisacchāstrayajñasiddhādinindakaiḥ || 734 ||
[Analyze grammar]

kṛtvā tu sparśatālāpaṃ śudhyed arkāvalokanāt |
avalokya tathodakyām antyajān patitaṃ śaṭham |
vidharmisūtikāṣaṇḍavivastrānyāvasāyinaḥ || 735 ||
[Analyze grammar]

mṛtaniryātakāś caiva paradāraratāś ca ye |
etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ || 736 ||
[Analyze grammar]

kiṃ ca |
yac cāpi kurvato nātmā jugupsām eti putraka |
tat kartavyam aśaṅkena yan na gopyaṃ mahājane || 737 ||
[Analyze grammar]

bhaviṣyottare śrīkṛṣṇayudhiṣṭhirasaṃvāde |
upāsate na ye pūrvāṃ dvijāḥ sandhyāṃ na paścimām |
sarvāms tān dhārmiko rājā śūdrakarmaṇi yojayet || 738 ||
[Analyze grammar]

dūrād āvasathān mūtraṃ dūrāt pādāvasecanam |
ucchiṣṭotsarjanaṃ bhūpa sadā kāryā hitaiṣiṇā || 739 ||
[Analyze grammar]

ucchiṣṭau na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ |
keśagrāhān prahārāṃś ca śirasy etāni varjayet |
na pāṇibhyām ubhābhyāṃ tu kaṇḍūyāj jātu vai śiraḥ || 740 ||
[Analyze grammar]

kiṃ ca |
suvāsinīr gurviṇīś ca vṛddhaṃ bālāturau tathā |
bhojayet saṃskṛtānn eva prathamaṃ caramaṃ gṛhī || 741 ||
[Analyze grammar]

aghaṃ sa kevalaṃ bhuṅkte vṛddhe govāhanādike |
yo bhuṅkte pāṇḍavaśreṣṭha prekṣatām apradāya ca || 742 ||
[Analyze grammar]

varjayed dadhiśaktuṃ ca rātrau dhānāś ca vāsare || 743 ||
[Analyze grammar]

kiṃ ca |
srajaś ca nāvakarṣeta na bahir dhārayeta ca |
gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ || 744 ||
[Analyze grammar]

kaurme vyāsagītāyām |
tṛṇaṃ vā yadi vā śākaṃ mūlaṃ vā jalam eva vā |
parasyāpaharan jantur narakaṃ pratipadyate || 745 ||
[Analyze grammar]

na rājñaḥ pratigṛhṇīyān na śūdrāt patitād api |
nānyasmād yācakatvaṃ ca ninditād varjayed budhaḥ || 746 ||
[Analyze grammar]

nityaṃ yācanako na syāt punas tatraiva yācayet |
prāṇān apaharaty eṣa yācakas tasya durmatiḥ || 747 ||
[Analyze grammar]

na devadravyahārī syād viśeṣeṇa dvijottamāḥ |
brahmasvaṃ ca nāpahared āpady api kadācana || 748 ||
[Analyze grammar]

na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate |
devasvaṃ vāpi yatnena sadā pariharet tataḥ || 749 ||
[Analyze grammar]

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam |
pretyeha cedṛśo vipro garhyeta brahmavādibhiḥ || 750 ||
[Analyze grammar]

devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ |
jñānāpavāo nāstikyaṃ tasmād koṭiguṇādhikam || 751 ||
[Analyze grammar]

kiṃ ca |
himavadvindhyayor madhye pūrvapaścimayoḥ śubham |
muktvā samudrayor deśaṃ nānyatra nivased dvijaḥ || 752 ||
[Analyze grammar]

kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ |
puṇyāś ca viśrutā nadyas tatra vā nivased dvijaḥ |
ardhakrośān nadīkulaṃ varjayitvā dvijottamāḥ || 753 ||
[Analyze grammar]

kiṃ ca |
agninā bhasmanā caiva salilena viśeṣataḥ |
dvāreṇa stambhamārgeṇa padbhiḥ paṅktir vibhidyate |
parakṣetre carantīṃ gāṃ na cācakṣīta kasyacit || 754 ||
[Analyze grammar]

naṣuryapariveśaṃ vā nSTARTracāpaṃ na cāgnikam |
parasmai kathayed vidvān śaśinaṃ vā kathaṃcana |
tithiṃ pakṣasya na brūyān nakṣatrāṇi vinirdiśet || 755 ||
[Analyze grammar]

na devaguruviprāṇāṃ dīyamānaṃ tu vārayet |
nindayed yo gurūn devān vedaṃ vā sopabṛṃhitam |
kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ || 756 ||
[Analyze grammar]

tūṣṇīm āsīta nindāyāṃ na brūyāt kiṃcid uttaram |
karṇau pidhāya gantavyaṃ na cainam avalokayet || 757 ||
[Analyze grammar]

varjayed rahasyaṃ ca pareṣāṃ gūhayed budhaḥ |
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana || 758 ||
[Analyze grammar]

na pāpaṃ pāpinaṃ brūyād apāpaṃ vā dvijottamāḥ || 759 ||
[Analyze grammar]

nekṣetodyantam ādityaṃ śaśinaṃ vā nimittataḥ || 760 ||
[Analyze grammar]

āstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na madhyagam |
tirohitaṃ vāsasā vā na darśāntaragāminam || 761 ||
[Analyze grammar]

nagnāṃ striyaṃ pumāṃsaṃ vā purīṣaṃ mūtram eva vā |
patitavyaṅgacāṇḍālān ucchiṣṭānucchiṣṭān nāvalokayet || 762 ||
[Analyze grammar]

na muktabandhanāṃ gāṃ vā nonmattaṃ mattam eva vā |
spṛśen na bhojane patnīṃ nainām īkṣeta mehatīm || 763 ||
[Analyze grammar]

kṣubantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathā sukham |
nodake cātmano rūpaṃ nakulaṃ śvabhram eva vā || 764 ||
[Analyze grammar]

na śūdrāya matiṃ dadyāt kṛṣaraṃ pāyasaṃ dadhi |
nocchiṣṭaṃ vā ghṛtamadhu na ca kṛṣṇājinaṃ haviḥ || 765 ||
[Analyze grammar]

na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet |
nātmānam avamanyeta dainyaṃ yatnena varjayet |
na ca śiṣyānnaṃ satkuryān nātmānaṃ śaṃsayed budhaḥ || 766 ||
[Analyze grammar]

na nadīṃ ca nadīṃ brūyāt parvateṣu na parvatam |
āvaset tena naivāpi yas tyajet sahavāsinam || 767 ||
[Analyze grammar]

śiro 'bhyaṅgāvaśiṣṭena talenāṅgaṃ na lepayet |
romāṇi ca rahasyāni svāni khāni na ca spṛśet || 768 ||
[Analyze grammar]

na pāṇipādavāṅnetracāpalāni samāśrayet |
nābhihanyāj jalaṃ padbhyāṃ pāṇinā na kadācana || 769 ||
[Analyze grammar]

na ghātayed iṣṭakābhiḥ phalāni na phalena ca |
na mlecchabhāṣaṇaṃ śikṣen na karṣec ca padāsanam || 770 ||
[Analyze grammar]

notsaṅge bhakṣayed bhakṣyān gāṃ ca saṃveśayen na hi |
nākṣaiḥ krīḍen na dhāveta strībhir vādaṃ ca cācaret || 771 ||
[Analyze grammar]

na dantair nakhalomāni chindyāt suptaṃ na bodhayet |
na bālātapam āsevet pretadhūmaṃ vivarjayet || 772 ||
[Analyze grammar]

naikaḥ supyāt śūnyagṛhe svayaṃ nopānahau haret |
nākāraṇād vā niṣṭhīven na bāhubhyāṃ nadīṃ taret || 773 ||
[Analyze grammar]

na pādakṣālanaṃ kuryāt pādenaiva kadācana |
nāgnau pratāpayet pādau na kāṃsye dhārayed budhaḥ || 774 ||
[Analyze grammar]

nābhipratārayed devān brāhmaṇān gām athāpi vā |
na spṛśet pāninocchiṣṭo viprā gobrāhmaṇānalān |
na caivānnaṃ padā vāpi na devapratimāṃ spṛśet || 775 ||
[Analyze grammar]

nottared anupaspṛśya sravantīṃ no vyatikramet |
caityaṃ bṛhmaṃ naiva chindyān nāpsu ṣṭhīvanam utsṛjet |
na cāgniṃ laṅghayed dhīmān nopadadhyād adhaḥ kvacit || 776 ||
[Analyze grammar]

na cainaṃ pādataḥ kuryāt tilabaddhaṃ niśi tyajet |
na kūpam avaroheta nācakṣītāśuciḥ kvacit || 777 ||
[Analyze grammar]

agnau na prakṣiped agniṃ nādbhiḥ praśamayet tathā |
suhṛnmaraṇam ārtiṃ vā na svayaṃ śrāvayet parān |
apaṇyam atha paṇyaṃ vā vikrayaṃ na prayojayet || 778 ||
[Analyze grammar]

puṇyasthānodakasthāne sīmāntaṃ vā kṛṣen na tu |
bhindyāt pūrvasamayaṃ satryopetaṃ kadācana || 779 ||
[Analyze grammar]

parasparaṃ paśūn vyālān pakṣiṇo na ca yodhayet |
kārayitvā svakarmāṇi kārūn vidvān na vañcayet || 780 ||
[Analyze grammar]

bahir gandhaṃ ca kudvārapraveśaṃ ca vivarjayet |
naikaś caret sabhāṃ vipraḥ samavāyaṃ ca varjayet || 781 ||
[Analyze grammar]

na vījayed vā vastreṇa na devāyatane svapet |
nāgnigobrāhmaṇādīnām antareṇa vrajet kvacit || 782 ||
[Analyze grammar]

nākrāmet kāmataś chāyāṃ brāhmaṇānāṃ gavām api |
svāntu nākrāmayec chāyaṃ patitādyair na rogibhiḥ || 783 ||
[Analyze grammar]

nāśnīyāt payasā takraṃ na bījāny upabījayet |
vivatsāyāś ca goḥ kṣīram auṣṭraṃ vā nirdaśasya ca |
āvikaṃ sandhinīkṣīram apeyaṃ manur abravīt || 784 ||
[Analyze grammar]

hantakāram athāgryaṃ vā bhikṣāṃ vā śaktito dvijaḥ |
dadyād atithaye nityaṃ budhyeta parameśvaram || 785 ||
[Analyze grammar]

bhikṣām āhur grāsamātram agryaṃ tasmāc caturguṇam |
puṣkalaṃ hantakāraṃ tu tac caturguṇam iṣyate || 786 ||
[Analyze grammar]

mārkaṇḍeye |
bhojanaṃ hantakāraṃ vā agryaṃ bhikṣām athāpi vā |
adattvā tu na bhoktavyaṃ yathāvibhavam ātmanaḥ || 787 ||
[Analyze grammar]

kāśīkhaṇḍe |
naivotkaṭāsane'śnīyān nāgnau vastv aśuci kṣipet |
śrāddhaṃ kṛtvā paraśrāddhe yo 'śnīyāj jñānavarjitaḥ |
dātuḥ śrāddhaphalaṃ nāsti bhoktā kilbiṣabhug bhavet || 788 ||
[Analyze grammar]

notpāṭayel lomanakhaṃ daśanena kadācana |
karajaiḥ karajacchedaṃ kareṇaiva vivarjayet || 789 ||
[Analyze grammar]

apadvāre na gantavyaṃ svaveśmaparaveśmanoḥ |
utkocadyutadautyārthadravyaṃ dūrāt parityajet || 790 ||
[Analyze grammar]

niṣṭhīvanaṃ ca śleṣmāṇaṃ gṛhād dūre vinikṣipet |
uddhṛtya pañca mṛtpiṇḍān snāyāt parajalāśaye |
anuddhṛtya ca tatkartur enasaḥ syāt turīyabhāk || 791 ||
[Analyze grammar]

brāhme |
yas tu pāṇitale bhuṅkte yas tu phutkārasaṃyutam |
prasṛtāṅgulibhir yas tu tasya gomāṃsavac ca tat || 792 ||
[Analyze grammar]

atrismṛtau |
nyūnādhikastanī yā gaur yāthavābhakṣyacāriṇī |
tayor dugdhaṃ na hotavyaṃ na pātavyaṃ kadācana || 793 ||
[Analyze grammar]

ajā gāvo mahiṣyaś ca yāmedhyam api bhakṣayet |
havye kavye ca taddugdhaṃ gomayaṃ ca vivarjayet || 794 ||
[Analyze grammar]

aṅgulyā dantakāṣṭhaṃ ca pratyakṣalavaṇaṃ tathā |
mṛttikāprāśanaṃ caiva tulyaṃ gomāṃsabhakṣaṇaiḥ || 795 ||
[Analyze grammar]

atrāpavādo manusmṛtau |
sāmudraṃ saindhavaṃ caiva lavaṇe paramādbhute |
pratyakṣe api te grāhye niṣedhas tv anyagocaraḥ || 796 ||
[Analyze grammar]

atrismṛtau |
divā kapitthacchāyā ca niśāyāṃ dadhibhojanam |
kārpāsaṃ dantakāṣṭhaṃ ca śakrād api haret śriyam || 797 ||
[Analyze grammar]

viṣṇusmṛtau ca |
kapilāyāḥ payaḥ pītvā śūdras tu narakaṃ vrajet |
homaśeṣaṃ pibed vipro vipraḥ syād anyathā paśuḥ || 798 ||
[Analyze grammar]

parihartuṃ punar lekhaṃ tattatśāstroktam anyathā |
yad atra likhitaṃ kiñcit tat kṣantavyaṃ mahātmabhiḥ || 799 ||
[Analyze grammar]

ācārāś cedṛśāḥ santi pare'pi bahulāḥ satām |
te lokaśāstrato jñeyā apekṣyā yadi vaiṣṇavaiḥ || 800 ||
[Analyze grammar]

nityatvam eṣāṃ māhātmyam apy atra likhitāt purā |
sadācārasya nityatvān māhātmyāc ca susidhyati || 801 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Nityakṛtyasamāpana-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: