Hari-bhakti-vilasa [sanskrit text]

by Gaudiya Grantha Mandira | 2020 | 52,326 words

The Sanskrit text of the Sri Hari-bhakti-vilasa, which was composed by Srila Sanatana Gosvami (as instructed by Lord Gaurahari) in order to arrange for the observance of vows and rituals for those who desire to obtain the ultimate goal of life, krishna-prema. The Hari-bhakti-vilasa describes in twenty chapters the core aspects of the Vaishnava lifestyle and philosophy.

Chapter 10 - Satsaṅgama-vilāsa

iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse mahāprasādo nāma navamo vilāsaḥ |
śrīkṛṣṇacaraṇāmbhojamadhupebhyo namo namaḥ |
kathañcid āśrayād yeṣāṃ śvāpi tadgandhabhāg bhavet || 1 ||
[Analyze grammar]

atha śrīkṛṣṇabhaktānāṃ sabhāṃ savinayaṃ śubhām |
gacched vaiṣṇavacihnāḍhyaḥ pātuṃ kṛṣṇakathāsudhām || 2 ||
[Analyze grammar]

tathā ca smṛtiḥ itihāsapurāṇābhyāṃ ṣaṣṭhasaptamakau nayet || 3 ||
[Analyze grammar]

atha śrībhagavadbhaktānāṃ lakṣaṇāni |
sāmānyataḥ laiṅge |
viṣṇur eva hi yasyaiṣa devatā vaiṣṇavaḥ smṛtaḥ || 4 ||
[Analyze grammar]

atra viśeṣaḥ |
vratakarmaguṇajñānabhogajanmādimatsv api |
śaiveṣv api ca kṛṣṇasya bhaktāḥ santi tathā tathā || 5 ||
[Analyze grammar]

tathā skānde śrīmārkaṇḍeyabhagīrathasaṃvāde |
daśamīśeṣasaṃyuktaṃ dinaṃ vaiṣṇavavallabham |
nopāsate mahīpāla te vai bhāgavatā narāḥ || 6 ||
[Analyze grammar]

prāṇātyaye na cāśnanti dinaṃ prāpya harer narāḥ |
kurvanti jāgaraṃ rātrau sadā bhāgavatā hi te || 7 ||
[Analyze grammar]

upoṣya dvādaśīṃ śuddhāṃ rātrau jāgaraṇānvitām |
alpāṃ tu sādhayed yas tu sa vai bhāgavato naraḥ || 8 ||
[Analyze grammar]

bhaktir na vicyutā yeṣāṃ na cyutāni vratāni ca |
supriyaḥ śrīpatir yeṣāṃ te syur bhāgavatā narāḥ || 9 ||
[Analyze grammar]

karmiṣu bhagavadarpaṇādinā tadājñābuddhyā vā bhaktihetuḥ sadācāraparatā |
dharmārthaṃ jīvitaṃ yeṣāṃ santānārthaṃ ca maithunam |
pacanaṃ vipramukhyārthaṃ jñeyās te vaiṣṇavā narāḥ || 10 ||
[Analyze grammar]

adhvagaṃ tu pathi śrāntaṃ kāle'tra gṛham āgatam |
yo 'tithiṃ pūjayed bhaktyā vaiṣṇavaḥ sa na saṃśayaḥ || 11 ||
[Analyze grammar]

sadācāraratāḥ śiṣṭāḥ sarvabhūtānukampakāḥ |
śucayas tyaktarāgā ye sadā bhāgavatā hi te || 12 ||
[Analyze grammar]

pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde |
jīvitaṃ yasya dharmārthaṃ dharmo haryartham eva ca |
ahorātrāṇi puṇyārthaṃ taṃ manye vaiṣṇavaṃ bhuvi || 13 ||
[Analyze grammar]

laiṅge ca |
viṣṇubhaktisamāyuktān śrautasmārtapravartakān |
prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ || 14 ||
[Analyze grammar]

guṇavatsu bhaktihetuḥ kṛpālutvādisadguṇaśīlatā |
skānde tatraiva |
paraduḥkhenātmaduḥkhaṃ manyante ye nṛpottama |
bhagavaddharmaniratās te narā vaiṣṇavā nṛpa || 15 ||
[Analyze grammar]

tṛtīyaskandhe śrīkapiladevahūtisaṃvāde |
titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām |
ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ || 16 ||
[Analyze grammar]

pañcamaskandhe ṛṣabhadevasya putrānuśāsane |
mahatsevāṃ dvāram āhur vimuktes tamodvāraṃ yoṣitāṃ saṅgisaṅgam |
mahāntas te samacittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye || 17 ||
[Analyze grammar]

ekādaśaskandhe bhagavatpradattoddhavapraśnottare |
kṛpālur akṛtadrohas titikṣuḥ sarvadehinām |
satyasāro 'navadyātmā samaḥ sarvopakārakaḥ || 18 ||
[Analyze grammar]

kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ |
anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ || 19 ||
[Analyze grammar]

apramatto gabhīrātmā dhṛtimāñ jitaṣaḍguṇaḥ |
amānī mānadaḥ kalyo maitraḥ kāruṇikaḥ kaviḥ || 20 ||
[Analyze grammar]

viṣṇupurāṇe yamatadbhaṭasaṃvāde |
na calati nijavarṇadharmato yaḥ samamatir ātmasuhṛdvipakṣapakṣe |
na harati na hanti kiñcid uccaiḥ sthitamanasaṃ tam avehi viṣṇubhaktam || 21 ||
[Analyze grammar]

jñāniṣu bhaktihetur jñānavattā |
ekādaśe haviyogeśvarottare |
sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ |
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ || 22 ||
[Analyze grammar]

na yasya svaḥ para iti vitteṣv ātmani vā bhidā |
sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ || 23 ||
[Analyze grammar]

ekādaśe śrībhagavaduktau |
jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ |
bhajanty ananyabhāvena te me bhaktatamā matāḥ || 24 ||
[Analyze grammar]

tatraiva haviyogeśvarottare īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca |
premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ || 25 ||
[Analyze grammar]

arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || 26 ||
[Analyze grammar]

bhogavatsu bhaktihetur bhogānāsaktatā |
haviyogeśvarottare gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati |
viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ || 27 ||
[Analyze grammar]

sajjanmavidyādimatsu bhaktihetur nirabhimānitā |
tatraiva |
na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ |
sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ || 28 ||
[Analyze grammar]

bhāvāḥ kathañcid bhaktaiva jñānānāsaktyamānitā |
bhaktiniṣṭhāpakā jātās tato hy uttamatoditā || 29 ||
[Analyze grammar]

śaiveṣu śrīśivakṛṣṇabhedakāḥ |
bṛhannāradīye |
śive ca parameśāne viṣṇau ca paramātmani |
samabuddhyā pravarttante te vai bhāgavatottamāḥ || 30 ||
[Analyze grammar]

anyac ca teṣāṃ bhagavacchāstrārthaparatādikam |
sākṣādbhaktyātmakaṃ mukhyaṃ lakṣaṇaṃ likhyate'dhunā || 31 ||
[Analyze grammar]

skānde |
yeṣāṃ bhāgavataṃ śāstraṃ sadā tiṣṭhati sannidhau |
pūjayanti ca ye nityaṃ te syur bhāgavatā narāḥ || 32 ||
[Analyze grammar]

yeṣāṃ bhāgavataṃ śāstraṃ jīvitād adhikaṃ bhavet |
mahābhāgavatāḥ śreṣṭhā viṣṇunā kathitā narāḥ || 33 ||
[Analyze grammar]

vaiṣṇavasammānaniṣṭhā |
laiṅge |
viṣṇubhaktam athāyātaṃ yo dṛṣṭvā sumukhaḥ priyaḥ |
praṇāmādi karoty eva vāsudeve yathā tathā |
sa vai bhakta iti jñeyaḥ sa punāti jagat trayam || 34 ||
[Analyze grammar]

rukṣākṣarā giraḥ śṛṇvan tathā bhāgavateritāḥ |
praṇāmapūrvakaṃ kṣāntvā yo vaded vaiṣṇavo hi saḥ || 35 ||
[Analyze grammar]

bhojanācchādanaṃ sarvaṃ yathāśaktyā karoti yaḥ |
viṣṇubhaktasya satataṃ sa vai bhāgavataḥ smṛtaḥ || 36 ||
[Analyze grammar]

gāruḍe |
yena sarvātmanā viṣṇubhaktyā bhāvo niveśitaḥ |
vaiṣṇaveṣu kṛtātmatvān mahābhāgavato hi saḥ || 37 ||
[Analyze grammar]

śrītulasīsevāniṣṭhā |
tulasīkānanaṃ dṛṣṭvā ye namaskurvate narāḥ |
tatkāṣṭhāṅkitakarṇā ye te vai bhāgavatottamāḥ || 38 ||
[Analyze grammar]

tulasīgandham āghrāya santoṣaṃ kurvate tu ye |
tanmūlam ṛddhūtā yaiś ca te vai bhāgavatottamāḥ || 39 ||
[Analyze grammar]

bṛhannāradīye śrībhagavanmārkaṇḍeyasaṃvāde |
matkathāśravaṇe yeṣāṃ vartate sāttvikī matiḥ |
tadbhaktaviṣṇubhaktāś ca te vai bhāgavatottamāḥ || 40 ||
[Analyze grammar]

skānde śrībhagavadarjunasaṃvāde |
matkathāṃ kurute yas tu matkathāṃ ca śṛṇoti yaḥ |
hṛṣyate matkathāyāṃ ca sa vai bhāgavatottamaḥ || 41 ||
[Analyze grammar]

tṛtīyaskandhe tatraiva |
madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca |
tapanti vividhās tāpā naitān madgatacetasaḥ || 42 ||
[Analyze grammar]

bṛhannāradīye tatraiva |
manmānasāś ca madbhaktā madbhaktajanalolupāḥ |
mannāmaśravaṇāsaktās te vai bhāgavatottamāḥ || 43 ||
[Analyze grammar]

ye'bhinandanti nāmāni hareḥ śrutvā'tiharṣitāḥ |
romāñcitaśarīrāśca te vai bhāgavatottamāḥ || 44 ||
[Analyze grammar]

tatraivānyatra |
anyeṣām udayaṃ dṛṣṭvā ye'bhinandanti mānavāḥ |
harināmaparā ye ca te vai bhāgavatottamāḥ || 45 ||
[Analyze grammar]

śrīviṣṇupurāṇe yamatadbhaṭasaṃvāde |
na calati ya uccaiḥ śrībhagavatpadāravinde |
sitamanās tam avehi viṣṇubhaktam || 46 ||
[Analyze grammar]

kalikaluṣamalena yasya nātmā vimalamater malinīkṛtas tam enam |
manasi kṛtajanārdanaṃ manuṣyaṃ satatam avehi harer atīvabhaktam || 47 ||
[Analyze grammar]

kanakam api rahasy avekṣya buddhyā tṛṇam iva yaḥ samavaiti parasvam |
bhavati ca bhagavaty ananyacetāḥ puruṣavaraṃ tam avehi viṣṇubhaktam || 48 ||
[Analyze grammar]

sphaṭikagiriśilāmalaḥ kva viṣṇur manasi nṝṇāṃ kva ca matsarādidoṣaḥ |
na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ || 49 ||
[Analyze grammar]

vimalamatir amatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ |
priyahitavacano 'stumānamāyo vasati sadā hṛdi tasya vāsudevaḥ || 50 ||
[Analyze grammar]

vasati hṛdi sanātane ca tasmin bhavati pumān jagato 'sya saukhyarūpaḥ |
kṣitirasam atiramyam ātmano 'ntaḥ kathayati cārutayaiva śālapotaḥ || 51 ||
[Analyze grammar]

ekādaśaskandhe haviyogeśvarottare dehSTARTriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ |
saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ || 52 ||
[Analyze grammar]

tribhuvanavibhavahetave 'py akuṇṭha |
smṛtir ajitātmasurādibhir vimṛgyāt |
na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ || 53 ||
[Analyze grammar]

bhagavata uruvikramāṅghriśākhā |
nakhamaṇicandrikayā nirastatāpe |
hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ || 54 ||
[Analyze grammar]

skānde tatraiva |
ye'rcayanti sadā viṣṇuṃ yajñeśaṃ varadaṃ harim |
dehinaḥ puṇyakarmāṇaḥ sadā bhāgavatā hi te || 55 ||
[Analyze grammar]

laiṅge |
viṣṇukṣetre śubhāny eva karoti snehasaṃyutaḥ |
pratimāṃ ca harer nityaṃ pūjayet pratayāmavān || 56 ||
[Analyze grammar]

viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā |
nārāyaṇaparo nityaṃ bhūpa bhāgavato hi saḥ || 57 ||
[Analyze grammar]

pādmottarakhaṇḍe |
tāpādipañcasaṃskārī navejyākarmakārakaḥ |
arthapañcakavid vipro mahābhāgavataḥ smṛtaḥ || 58 ||
[Analyze grammar]

gāruḍe |
ekāntena sadā viṣṇau yasmād deve parāyaṇāḥ |
tasmād ekāntinaḥ proktās tadbhāgavatacetasaḥ || 59 ||
[Analyze grammar]

ekādaśe uddhavapraśnottare |
jñātvājñātvātha ye vai mām yāvān yaś cāsmi yādṛśaḥ |
bhajanty ananyabhāvena te vai bhāgavatā matāḥ || 60 ||
[Analyze grammar]

ekādaśaskandhe |
na kāmakarmabījānāṃ yasya cetasi sambhavaḥ |
vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ || 61 ||
[Analyze grammar]

tatra dharmānādareṇa śrīmaduddhavapraśnottara eva |
ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ || 62 ||
[Analyze grammar]

śrībhagavadgītāyām |
sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ || 63 ||
[Analyze grammar]

caturthaskandhe |
yadā yasyānugṛhṇāti bhagavān atmabhāvitaḥ |
na jahāti matiṃ loke vede ca pariniṣṭhitām || 64 ||
[Analyze grammar]

śrībhagavaduddhavasaṃvāde ailopākhyāne |
santo 'napekṣā maccittāḥ praśāntāḥ samadarśinaḥ |
nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ || 65 ||
[Analyze grammar]

ataeva śrīkapiladevahūtisaṃvāde |
ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ |
saṅgas teṣv atha te prārthyaḥ saṅgadoṣaharā hi te || 66 ||
[Analyze grammar]

vighnākulatve'pi manoratiparatā |
skānde tatraiva |
yasya kṛcchragatasyāpi keśave ramate manaḥ |
na vicyutā ca bhaktir vai sa vai bhāgavato naraḥ || 67 ||
[Analyze grammar]

āpadgatasya yasyeha bhakir avyabhicāriṇī |
nānyatra ramate cittaṃ sa vai bhāgavato naraḥ || 68 ||
[Analyze grammar]

premaikarasatā |
śrīṛṣabhadevasya putrānuśāsane |
ye vā mayīśe kṛtasauhṛdārthā; janeṣu dehambharavārtikeṣu |
gṛheṣu jāyātmajarātimatsu; na prītiyuktā yāvadarthāś ca loke || 69 ||
[Analyze grammar]

tridhā premaikaparatā premṇaḥ syāt tāratamyataḥ |
uttamā madhyamā cāsau kaniṣṭhā ceti bhedataḥ || 70 ||
[Analyze grammar]

tatrottamā |
yathā ekādaśe haviyogeśvarottare |
sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ |
bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ || 71 ||
[Analyze grammar]

sveṣṭadevasya bhāvaṃ yaḥ sarvabhūteṣu paśyati |
bhāvayanti ca tāny asminn ity arthaḥ sammataḥ satām || 72 ||
[Analyze grammar]

śrīkapiladevahūtisaṃvāde |
mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām |
matkṛte tyaktakarmāṇas tyaktasvajanabāndhavāḥ || 73 ||
[Analyze grammar]

śrīhaviyogeśvarottare |
visṛjati hṛdayaṃ na yasya sākṣād dharir avaśābhihito 'py aghaughanāśaḥ |
praṇayarasanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ || 74 ||
[Analyze grammar]

tatra madhyamā |
śrīhaviyogeśvarottare |
īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca |
premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ || 75 ||
[Analyze grammar]

tatra kaniṣṭhā |
tatraiva |
arcāyām eva haraye pūjāṃ yaḥ śraddhayehate |
na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || 76 ||
[Analyze grammar]

śraddhayā pūjanaṃ premabodhakaṃ bhakta ity api |
lakṣaṇāni ca yāny agre bhakter lekhyāni tāny api || 77 ||
[Analyze grammar]

vandanādīni vidyante yeṣu bhāgavatā hi te |
etāni lakṣaṇānītthaṃ gauṇamukhyādibhedataḥ || 78 ||
[Analyze grammar]

ūhyāni lakṣaṇāny evaṃ vivecyāni parāṇy api || 79 ||
[Analyze grammar]

īdṛglakṣaṇavantaḥ syur durlabhā bahavo janāḥ |
divyā hi maṇayo vyaktaṃ na varterann itas tataḥ || 80 ||
[Analyze grammar]

ataevoktaṃ mokṣadharme nārāyaṇīye |
jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ |
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ || 81 ||
[Analyze grammar]

evaṃ saṅkṣipya likhitād vaiṣṇavānāṃ tu lakṣaṇāt |
māhātmyam api vijñeyaṃ likhyate'nyac ca tat kiyat || 82 ||
[Analyze grammar]

atha bhagavadbhaktānāṃ māhātmyam |
sauparṇe śrīśakroktau |
kalau bhāgavataṃ nāma yasya puṃsaḥ prajāyate |
jananī putriṇī tena pitṝṇāṃ tu dhurandharaḥ || 83 ||
[Analyze grammar]

kalau bhāgavataṃ nāma durlabhaṃ naiva labhyate |
brahmarudrapadotkṛṣṭaṃ guruṇā kathitaṃ mama || 84 ||
[Analyze grammar]

yasya bhāgavataṃ cihnaṃ dṛśyate tu harir mune |
gīyate ca kalau devā jñeyās te nāsti saṃśayaḥ || 85 ||
[Analyze grammar]

śrīmārkaṇḍeyoktau |
samīpe tiṣṭhate yasya ha antakāle'pi vaiṣṇavaḥ |
gacchate paramaṃ sthānaṃ yadyapi brahmahā bhavet || 86 ||
[Analyze grammar]

nāradīye śrīvāmadevarukmāṅgadasaṃvāde |
śvapaco 'pi mahīpāla viṣṇubhakto dvijādhikaḥ |
viṣṇubhaktivihīnas tu dvijo 'pi śvapacādhikaḥ || 87 ||
[Analyze grammar]

skānde revākhaṇḍe śrībrahmoktau |
indro maheśvaro brahmā paraṃ brahma tadaiva hi |
śvapaco 'pi bhavaty eva yadā tuṣṭā'si keśava || 88 ||
[Analyze grammar]

śvapacād api kaṣṭatvaṃ brahmeśānādayaḥ surāḥ |
tadaivācyuta yānty ete yadaiva tvaṃ parāṅmukhaḥ || 89 ||
[Analyze grammar]

sa kartā sarvadharmāṇāṃ bhakto yas tava keśava |
sa kartā sarvapāpānāṃ yo na bhaktas tavācyuta || 90 ||
[Analyze grammar]

dharmo bhavaty adharmo 'pi kṛto bhaktais tavācyuta |
pāpaṃ bhavati dharmo 'pi tavābhaktaiḥ kṛto hareḥ || 91 ||
[Analyze grammar]

niḥśeṣadharmakartā vāpy abhakto narake hare |
sadā tiṣṭhati bhaktas te brahmahāpi viśudhyati || 92 ||
[Analyze grammar]

niścalā tvayi bhaktir yā saiva muktir janārdana |
muktā eva hi bhaktās te tava viṣṇo yato hare || 93 ||
[Analyze grammar]

tatraiva durvāsonāradasaṃvāde |
nūnaṃ bhāgavatā loke lokarakṣāviśāradāḥ |
vrajanti viṣṇunādiṣṭā hṛdisthena mahāmune || 94 ||
[Analyze grammar]

bhagavān eva sarvatra bhūtānāṃ kṛpayā hariḥ |
rakṣaṇāya caran lokān bhaktarūpeṇa nārada || 95 ||
[Analyze grammar]

tatraiva śrībrahmanāradasaṃvāde |
yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitSTARTriyaḥ |
svagṛhe'pi vasan yāti tad viṣṇoḥ paramaṃ padam || 96 ||
[Analyze grammar]

aśvamedhasahasrāṇāṃ sahasraṃ yaḥ karoti vai |
nāsau tatphalam āpnoti tadbhaktair yad avāpyate || 97 ||
[Analyze grammar]

tatraivāmṛtasāroddhāre śrīyamatadbhaṭasaṃvāde |
sarvatra vaiṣṇavāḥ pūjyāḥ svarge martye rasātale |
devatānāṃ manuṣyāṇāṃ tathaivoragarakṣasām || 98 ||
[Analyze grammar]

yeṣāṃ smaraṇamātreṇa pāpalakṣaśatāni ca |
dahyante nātra sandeho vaiṣṇavānāṃ mahātmanām || 99 ||
[Analyze grammar]

yeṣāṃ pādarajenaiva prāpyate jāhnavījalam |
nārmadaṃ yāmunaṃ caiva kiṃ punaḥ pādayor jalam || 100 ||
[Analyze grammar]

yeṣāṃ vākyajalaughena vinā gaṅgājalair api |
vinā tīrthasahasreṇa snāto bhavati mānavaḥ || 101 ||
[Analyze grammar]

tatraiva cāturmāsyamāhātmye |
tāvad bhramanti saṃsāre pitaraḥ piṇḍatatparaḥ |
yāvat kule bhaktiyuktaḥ suto naiva prajāyate || 102 ||
[Analyze grammar]

sa eva jñānavān loke yogināṃ prathamo hi saḥ |
mahākratūnām āhartā haribhaktiyuto hi yaḥ || 103 ||
[Analyze grammar]

kāśīkhaṇḍe dhruvacarite |
na cyavante hi yadbhaktyā mahatyāṃ pralayāpadi |
ato 'cyuto 'khile loke sa ekaḥ sarvago 'vyayaḥ || 104 ||
[Analyze grammar]

na tasmād bhagavadbhaktād bhetavyaṃ kenacit kvacit |
niyataṃ viṣṇubhaktā yena te syuḥ paratāpinaḥ || 105 ||
[Analyze grammar]

tatraivāgre |
brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdro vā yadi vetaraḥ |
viṣṇubhaktisamāyukto jñeyaḥ sarvottamottamaḥ || 106 ||
[Analyze grammar]

śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ |
gopīcandanaliptāṅgo dṛṣṭaś ced tadaghaṃ kutaḥ || 107 ||
[Analyze grammar]

mahābhārate rājadharme |
īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam |
bhaktā nārāyaṇaṃ devaṃ durgāṇy atitaranti te || 108 ||
[Analyze grammar]

viṣṇudharmottare |
śayanād utthito yas tu kīrtayen madhusūdanam |
kīrtanāt tasya pāpāni nāśam āyānty aśeṣataḥ || 109 ||
[Analyze grammar]

tatraiva |
yasyāpy anante jagatām adhīśe bhaktiḥ parā yādavadevadeve |
tasmāt paraṃ nāparam asti kiñcit pātraṃ triloke puruṣapravīra || 110 ||
[Analyze grammar]

dvārakāmāhātmye śrīprahlādabalisaṃvāde |
nityaṃ ye prātar utthāya vaiṣṇavānāṃ tu kīrtanam |
kurvanti te bhāgavatāḥ kṛṣṇatulyāḥ kalau bale || 111 ||
[Analyze grammar]

haribhaktisudhodaye |
svadarśanasparśanapūjanaiḥ kṛtī tamāṃsi viṣṇupratimeva vaiṣṇavaḥ |
dhunvan vasaty atra janasya yan na tat svārthaṃ paraṃ lokahitāya dīpavat || 112 ||
[Analyze grammar]

itihāsasamuccaye śrīlomaśavākye |
ye bhajanti jagadyoniṃ vāsudevaṃ sanātanam |
na tebhyo vidyate tīrtham adhikaṃ rājasattama || 113 ||
[Analyze grammar]

yatra bhāgavatāḥ snānaṃ kurvanti vimalāśrayāḥ |
tattīrtham adhikaṃ viddhi sarvapāpaviśodhanam || 114 ||
[Analyze grammar]

yatra rāgādirahitā vāsudevaparāyaṇāḥ |
tatra sannihito viṣṇur nṛpate nātra saṃśayaḥ || 115 ||
[Analyze grammar]

na gandhair na tathā toyair na puṣpaiś ca manoharaiḥ |
sānnidhyaṃ kurute devo yatra santi na vaiṣṇavāḥ || 116 ||
[Analyze grammar]

balibhiś copavāsaiś ca nṛtyagītādibhis tathā |
nityam ārādhyamāno 'pi tatra viṣṇur na tṛpyati || 117 ||
[Analyze grammar]

tasmād ete mahābhāgā vaiṣṇavā vītakalmaṣāḥ |
punanti sakalān lokāṃs tat tīrtham adhikaṃ tataḥ || 118 ||
[Analyze grammar]

śūdraṃ vā bhagavadbhaktaṃ niṣādaṃ śvapacaṃ tathā |
vīkṣataṃ jātisāmānyāt sa yāti narakaṃ dhruvam || 119 ||
[Analyze grammar]

tasmād viṣṇuprasādāya vaiṣṇavān paritoṣayet |
prasādasumukho viṣṇus tenaiva syān na saṃśayaḥ || 120 ||
[Analyze grammar]

tatraiva śrīnāradapuṇḍarīkasaṃvāde |
ye nṛśaṃsā durātmānaḥ pāpācāraratāḥ sadā |
te'pi yānti paraṃ dhāma nārāyaṇaparāśrayāḥ || 121 ||
[Analyze grammar]

lipyante na ca pāpena vaiṣṇavā viṣṇutatparāḥ |
punanti sakalān lokān sahasrāṃśur ivoditaḥ || 122 ||
[Analyze grammar]

janmāntarasahasreṣu yasya syād buddhir īdṛśī |
dāso 'haṃ vāsudevasya sarvān lokān samuddharet || 123 ||
[Analyze grammar]

sa yāti viṣṇusālokyaṃ puruṣo nātra saṃśayaḥ |
kiṃ punas tadgataprāṇāḥ puruṣāḥ saṃyatSTARTriyāḥ || 124 ||
[Analyze grammar]

smṛtaḥ sambhāṣito vāpi pūjito vā dvijottamāḥ |
punāti bhagavadbhaktaś cāṇḍālo 'pi yadṛcchayā || 125 ||
[Analyze grammar]

śrīvyāsavākye |
janmāntarasahasreṣu viṣṇubhakto na lipyate |
yasya sandarśanād eva bhasmībhavati pātakam || 126 ||
[Analyze grammar]

itihāsasamuccaye śrībhagavadvākye |
na me priyaś caturvedī madbhaktaḥ śvapacaḥ priyaḥ |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hy aham || 127 ||
[Analyze grammar]

tatraiva brahmavākye |
sabhartṛkā vā vidhavā viṣṇubhaktiṃ karoti yā |
samuddharati cātmānaṃ kulam ekottaraṃ śatam || 128 ||
[Analyze grammar]

dvārakāmāhātmye prahlādabalisaṃvāde |
saṅkīrṇayonayaḥ pūtā ye bhaktā madhusūdane |
mlecchatulyāḥ kulīnās te ye na bhaktā janārdane || 129 ||
[Analyze grammar]

ādipurāṇe śrīkṛṣṇārjunasaṃvāde |
vaiṣṇavān bhaja kaunteya mā bhajasvānyadevatāḥ |
punanti vaiṣṇavāḥ sarve sarvadevam idaṃ jagat |
madbhakto durlabho yasya sa eva mama durlabhaḥ || 130 ||
[Analyze grammar]

tatparo durlabho nāsti satyaṃ satyaṃ dhanañjaya |
jagatāṃ guravo bhaktā bhaktānāṃ guravo vayam |
sarvatra guravo bhaktā vayaṃ ca guravo yathā |
asmākaṃ bāndhavā bhaktā bhaktānāṃ bāndhavā vayam || 131 ||
[Analyze grammar]

asmākaṃ guravo bhaktā bhaktānāṃ guravo vayam |
madbhaktā yatra gacchanti tatra gacchāmi pārthiva |
bhaktānām anugacchanti muktayaḥ śrutibhiḥ saha || 132 ||
[Analyze grammar]

ye me bhaktajanāḥ pārtha na me bhaktāś ca te janāḥ |
madbhaktānāṃ ca ye bhaktās te me bhaktatamā matāḥ || 133 ||
[Analyze grammar]

ye kecit prāṇino bhaktā madarthe tyaktabāndhavāḥ |
teṣām ahaṃ parikrīto nānyakrīto dhanañjaya || 134 ||
[Analyze grammar]

eṣāṃ bhakṣyaṃ sunirṇītaṃ śrūyatāṃ niścitaṃ mama |
ucchiṣṭam avaśiṣṭaṃ ca bhaktānāṃ bhojanadvayam || 135 ||
[Analyze grammar]

nāmayuktajanāḥ kecij jātyantarasamanvitāḥ |
kurvanti me yathā prītiṃ na tathā vedapāragāḥ || 136 ||
[Analyze grammar]

bṛhannāradīye mārkaṇḍeyaṃ prati śrībhagavaduktau |
viṣṇur bhaktakuṭumbīti vadanti vibudhāḥ sadā |
tad eva pālayiṣyāmi majjano nānṛtaṃ vadet || 137 ||
[Analyze grammar]

mama janma kule yasya tat kulaṃ mokṣagāmi vai |
mayi tuṣṭe muniśreṣṭha kim asādhyaṃ jagattraye || 138 ||
[Analyze grammar]

mayi bhaktiparo yas tu madyājī matkathāparaḥ |
maddhyānī svakulaṃ sarvaṃ nayaty acyutarūpatām || 139 ||
[Analyze grammar]

madarthaṃ karma kurvāṇo matpraṇāmaparo naraḥ |
manmanāḥ svakulaṃ sarvaṃ nayaty acyutarūpatām || 140 ||
[Analyze grammar]

aham eva dvijaśreṣṭha nityaṃ pracchannavigrahaḥ |
bhagavadbhaktarūpeṇa lokān rakṣāmi sarvadā || 141 ||
[Analyze grammar]

tatraivāditimāhātmye śrīsūtoktau |
viprāḥ śṛṇudhvaṃ māhātmyaṃ haribhaktiratātmanām |
haridhyānaparāṇāṃ tu kaḥ samarthaḥ prabādhitum || 142 ||
[Analyze grammar]

haribhaktiparo yatra tatra brahmā hariḥ śivaḥ |
tatra devāś ca siddhādyā nityaṃ tiṣṭhanti sattamāḥ || 143 ||
[Analyze grammar]

nimiṣaṃ nimṣārdhaṃ vā yatra tiṣṭhanti sattamāḥ |
tatraiva sarvaśreyāṃsi tat tīrthaṃ tat tapovanam || 144 ||
[Analyze grammar]

tatraivāditiṃ prati śrībhagavaduttare |
rāgadveṣavihīnā ye madbhaktā matparāyaṇāḥ |
vadanti satataṃ te māṃ gatāsūyā adāmbhikāḥ || 145 ||
[Analyze grammar]

paropatāpavimukhāḥ śivabhaktiparāyaṇāḥ |
matkathāśravaṇāsaktā vahanti satataṃ hi mām || 146 ||
[Analyze grammar]

tatraiva dhvajāropaṇamāhātmye śrīviṣṇudūtoktau |
yatīnāṃ viṣṇubhaktānāṃ paricaryāparāyaṇāḥ |
īkṣitā api gacchanti pāpino 'pi parāṃ gatim || 147 ||
[Analyze grammar]

tatraiva śrībhagavattoṣaprakārapraśnottare |
ripavas taṃ na hiṃsanti na bādhante grahāś ca tam |
rākṣasāś ca na cekṣante naraṃ viṣṇuparāyaṇam || 148 ||
[Analyze grammar]

bhaktir dṛḍhā bhaved yasya devadeve janārdane |
śreyāṃsi tasya sidhyanti bhaktimanto 'dhikās tataḥ || 149 ||
[Analyze grammar]

tatraivāgre |
adyāpi ca muniśreṣṭha brahmādyā api devatāḥ |
prabhāvaṃ na vijānanti viṣṇubhaktiratātmanām || 150 ||
[Analyze grammar]

kiṃ ca |
dharmārthakāmamokṣākhyāḥ puruṣārthā dvijottamāḥ |
haribhaktiparāṇāṃ vai sampadyante na saṃśayaḥ || 151 ||
[Analyze grammar]

tatraiva lubdhakopākhyānasyādau |
ye viṣṇuniratāḥ śāntā lokānugrahatatparāḥ |
sarvabhūtadayāyuktā viṣṇurūpāḥ parikīrtitāḥ || 152 ||
[Analyze grammar]

viṣṇubhaktivihīnā ye caṇḍālāḥ parikīrtitāḥ |
caṇḍālā api vai śreṣṭhā haribhaktiparāyaṇāḥ || 153 ||
[Analyze grammar]

tatraiva yajñadhvajopākhyānasyādau śrīsūtavākyam |
haribhaktirasāsvādamuditā ye narottamāḥ |
namaskaromy ahaṃ tebhyo yatsaṅgān muktibhāg naraḥ || 154 ||
[Analyze grammar]

haribhaktiparā ye tu harināmaparāyaṇāḥ |
durvṛttā vā suvṛttā vā tebhyo nityaṃ namo namaḥ || 155 ||
[Analyze grammar]

aho bhāgyam aho bhāgyaṃ viṣṇubhaktiratātmanām |
yasmān muktiḥ karasthaiva yoginām api durlabhā || 156 ||
[Analyze grammar]

tatraiva kaliprasaṅge ghore kaliyuge prāpte sarvadharmavivarjite |
vāsudevaparā martyāḥ kṛtārthā nātra saṃśayaḥ || 157 ||
[Analyze grammar]

asty antar durlabhā proktā haribhaktiḥ kalau yuge |
haribhaktiratānāṃ vai pāpabandho na jāyate || 158 ||
[Analyze grammar]

vedavādaratāḥ sarve tathā tīrthaniṣeviṇaḥ |
haribhaktirataiḥ sārdhaṃ kalāṃ nārhanti ṣoḍaśīm || 159 ||
[Analyze grammar]

ataevoktaṃ devais tatraiva bhāratavarṣaprasaṅge |
harikīrtanaśīlo vā tadbhaktānāṃ priyo 'pi vā |
śuśrūṣur vāpi mahatāṃ sa vandyo 'smābhir uttamaḥ || 160 ||
[Analyze grammar]

pādme śrībhagavadbrahmasaṃvāde |
darśanadhyānasaṃsparśair martyakūrmavihaṅgamāḥ |
puṣṇanti svāny apatyāni tathāham api padmaja || 161 ||
[Analyze grammar]

muhūrtenāpi saṃhartuṃ śaktau yadyapi dānavāt |
madbhaktānāṃ vinodārthaṃ karomi vividhāḥ kriyāḥ || 162 ||
[Analyze grammar]

tatraiva māghamāhātmye devadūtavikuṇḍalasaṃvāde |
na vayaṃ yamaṃ yamalokaṃ na na dūtān ghoradarśanāt |
paśyanti vaiṣṇavā nūnaṃ satyaṃ satyaṃ mayoditam || 163 ||
[Analyze grammar]

śvapākam iva nekṣeta loke vipram avaiṣṇavam |
vaiṣṇavo varṇabāhyo 'pi punāti bhuvanatrayam || 164 ||
[Analyze grammar]

na śūdrā bhagavadbhaktās te tu bhāvanā matāḥ |
sarvavarṇeṣu te śūdrā ye na bhaktā janārdana || 165 ||
[Analyze grammar]

viṣṇubhaktasya ye dāsā vaiṣṇavānnabhujaś ca ye |
te'pi kratubhujāṃ gvaiśya gatiṃ yānti nirākulāḥ || 166 ||
[Analyze grammar]

tatraiva vaiśākhamāhātmye pañcapuruṣāṇām uktau |
bhavyāni bhūtāni janārdanasya paropakārāya caranti viśvam || 167 ||
[Analyze grammar]

tathā |
santaḥ pratiṣṭhā dīnānāṃ daivād udbhūtapāpmanām |
ārtānām ārtihantāro darśanād eva sādhavaḥ || 168 ||
[Analyze grammar]

tatraivottarakhaṇḍe śivapārvatīsaṃvāde na karmabandhanaṃ janma vaiṣṇavānāṃ ca vidyate |
viṣṇor anucaratvaṃ hi mokṣayāhur manīṣiṇaḥ || 169 ||
[Analyze grammar]

na dāsyam amareśasya bandhanaṃ parikīrtitam |
sarvabandhananirmuktā haridāsā nirāmayāḥ || 170 ||
[Analyze grammar]

brahmāṇḍapurāṇe janmāṣṭamīvratamāhātmye śrīcitraguptoktau |
darśanasparśanālāpasahavāsādibhiḥ kṣaṇāt |
bhaktāḥ punanti kṛṣṇasya sākṣād api ca pukkaśam || 171 ||
[Analyze grammar]

tyaktasarvakulācāro mahāpātakavān api |
viṣṇor bhaktaṃ samāśritya naro nārhati yātanām || 172 ||
[Analyze grammar]

vāśiṣṭhe |
yasmin deśe marau tajjño nāsti sajjanapādapaḥ |
saphalaḥ śītalacchāyo na tatra divasaṃ vaset || 173 ||
[Analyze grammar]

sadā santo 'bhigantavyā yadyapy upadiśanti na |
yā hi svairakathās teṣām upadeśā bhavanti te || 174 ||
[Analyze grammar]

gāruḍe |
satrayājisahasrebhyaḥ sarvavedāntapāragaḥ |
sarvavedāntavitkoṭyā viṣṇubhakto viśiṣyate || 175 ||
[Analyze grammar]

vaiṣṇavānāṃ sahasrebhya ekānty eko viśiṣyate |
ekāntinas tu puruṣā gacchanti paramaṃ padam || 176 ||
[Analyze grammar]

śrībhagavadgītāsu |
api cet sudurācāro bhajate mām ananyabhāk |
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ || 177 ||
[Analyze grammar]

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 178 ||
[Analyze grammar]

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ |
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim |
kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā || 179 ||
[Analyze grammar]

kiṃ ca tatraiva |
yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || 180 ||
[Analyze grammar]

śrībhāgavatasya prathamaskandhe śrīparīkṣitoktau |
yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śuddhyanti vai gṛhāḥ |
kiṃ punar darśanasparśa pādaśaucāsanādibhiḥ || 181 ||
[Analyze grammar]

tṛtīyaskandhe śrīvidurasya |
śrutasya puṃsāṃ suciraśramasya nanv añjasā sūribhir īḍito 'rthaḥ |
tattadguṇānuśravaṇaṃ mukunda |
pādāravindaṃ hṛdayeṣu yeṣām || 182 ||
[Analyze grammar]

devahūtiṃ prati kapiladevasya |
na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ |
yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam || 183 ||
[Analyze grammar]

caturthe śrīdhruvasya |
yā nirvṛtis tanubhṛtāṃ tava pādapadma |
dhyānād bhavajjanakathāśravaṇena vā syāt |
sā brahmaṇi svamahimany api nātha mā bhūt kiṃ tv antakāsilulitāt patatāṃ vimānāt || 184 ||
[Analyze grammar]

śrīrudrasya svadharmaniṣṭhaḥ śatajanmabhiḥ pumān viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye || 185 ||
[Analyze grammar]

pañcame śrījaḍabharatasya |
rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā |
na cchandasā naiva jalāgnisūryair vinā mahatpādarajo'bhiṣekam || 186 ||
[Analyze grammar]

ṣaṣṭhe śrīparīkṣitaḥ |
rajobhiḥ samasaṅkhyātāḥ pārthivair iha jantavaḥ |
teṣāṃ ye kecanehante śreyo vai manujādayaḥ || 187 ||
[Analyze grammar]

prāyo mumukṣavas teṣāṃ kecanaiva dvijottama |
mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati || 188 ||
[Analyze grammar]

muktānām api siddhānāṃ nārāyaṇaparāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || 189 ||
[Analyze grammar]

śrīśivasya |
nārāyaṇaparāḥ sarve na kutaścana bibhyati |
svargāpavarganarakeṣv api tulyārthadarśinaḥ || 190 ||
[Analyze grammar]

saptame śrīprahlādasya |
naiṣāṃ matis tāvad urukramāṅghriṃ spṛśaty anarthāpagamo yadarthaḥ |
mahīyasāṃ pādarajo'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat || 191 ||
[Analyze grammar]

kiṃ ca |
viprād dviṣaḍguṇayutād aravindanābha |
pādāravindavimukhāt śvapacaṃ variṣṭham |
manye tadarpitamanovacanehitārtha |
prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ || 192 ||
[Analyze grammar]

aṣṭame śrīgajSTARTrasya |
ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavatprapannāḥ |
atyadbhutaṃ taccaritaṃ sumaṅgalaṃ gāyanta ānandasamudramagnāḥ || 193 ||
[Analyze grammar]

navame śrībhagavataḥ |
ahaṃ bhaktaparādhīno hy asvatantra iva dvija |
sādhubhir grastahṛdayo bhaktair bhaktajanapriyaḥ || 194 ||
[Analyze grammar]

nāham ātmānam āśāse madbhaktaiḥ sādhubhir vinā |
śriyaṃ cātyantikīṃ brahman yeṣāṃ gatir ahaṃ parā || 195 ||
[Analyze grammar]

ye dārāgāraputrāpta prāṇān vittam imaṃ param |
hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tāṃs tyaktum utsahe || 196 ||
[Analyze grammar]

mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ |
vaśe kurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā || 197 ||
[Analyze grammar]

sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham |
madanyat te na jānanti nāhaṃ tebhyo manāg api || 198 ||
[Analyze grammar]

tatraiva śrīdurvāsasaḥ |
duṣkaraḥ ko nu sādhūnāṃ dustyajo vā mahātmanām |
yaiḥ saṅgṛhīto bhagavān sātvatām ṛṣabho hariḥ || 199 ||
[Analyze grammar]

yannāmaśrutimātreṇa pumān bhavati nirmalaḥ |
tasya tīrthapadaḥ kiṃ vā dāsānām avaśiṣyate || 200 ||
[Analyze grammar]

daśame devastutau |
tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddhasauhṛdāḥ |
tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho || 201 ||
[Analyze grammar]

śrībādarāyaṇeḥ |
nāyaṃ sukhāpo bhagavān dehināṃ gopikāsutaḥ |
jñānināṃ cātmabhūtānāṃ yathā bhaktimatām iha || 202 ||
[Analyze grammar]

tatraiva śrībhagavataḥ |
sādhūnāṃ samacittānāṃ mukundacaraṇaiṣiṇām |
upekṣyaiḥ kiṃ dhanastambhair asadbhir asadāśrayaiḥ || 203 ||
[Analyze grammar]

kiṃ ca |
na hy ammayāni tīrthāni na devā mṛcchilāmayāḥ |
te punanty urukālena darśanād eva sādhavaḥ || 204 ||
[Analyze grammar]

api ca |
nāgnir na sūryo na ca candratārakā na bhūr jalaṃ khaṃ śvasano 'tha vāṅ manaḥ |
upāsitā bhedakṛto haranty aghaṃ vipaścito ghnanti muhūrtasevayā || 205 ||
[Analyze grammar]

yasyātmabuddhiḥ kuṇape tridhātuke svadhīḥ kalatrādiṣu bhauma ijyadhīḥ |
yattīrthabuddhiḥ salile na karhicij janeṣv abhijñeṣu sa eva gokharaḥ || 206 ||
[Analyze grammar]

śrutistutau |
tava pari ye caranty akhilasattvaniketatayā ta uta padākramanty avigaṇayya śiro nirṛteḥ |
parivayase paśūn iva girā vibudhān api tāṃs tvayi kṛtasauhṛdāḥ khalu punanti na ye vimukhāḥ || 207 ||
[Analyze grammar]

ekādaśe śrīvasudevasya |
bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca |
sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām || 208 ||
[Analyze grammar]

bhajanti ye yathā devān devā api tathaiva tān |
chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ || 209 ||
[Analyze grammar]

tatraiva śrībhagavataḥ |
na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ |
sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām || 210 ||
[Analyze grammar]

evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ |
kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ || 211 ||
[Analyze grammar]

nimajjyonmajjatāṃ ghore bhavābdhau paramāyaṇam |
santo brahmavidaḥ śāntā nor dṛḍhevāpsu majjatām || 212 ||
[Analyze grammar]

annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tv aham |
dharmā vittaṃ nṝṇāṃ pretya santo 'rvāgbibhyato 'raṇam || 213 ||
[Analyze grammar]

santo diśanti cakṣūṃṣi bahir arkaḥ samutthitaḥ |
devatā bāndhavāḥ santaḥ santa ātmāham eva ca || 214 ||
[Analyze grammar]

kiṃ ca |
na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama |
vāñchanty api mayā dattaṃ kaivalyam apunarbhavam || 215 ||
[Analyze grammar]

dvādaśe ca śrīparīkṣitaḥ |
nātyadbhutam ahaṃ manye mahatām acyutātmanām |
ajñeṣu tāpatapteṣu bhūteṣu yad anugrahaḥ || 216 ||
[Analyze grammar]

śrīrudrasya ca mārkaṇḍeyam adhikṛtya |
śravaṇād darśanād vāpi mahāpātakino 'pi vaḥ |
śudhyerann antyajāś cāpi kim u sambhāṣaṇādibhiḥ || 217 ||
[Analyze grammar]

ataeva śrīdharmarājasya svadūtānuśāsane ṣaṣṭhaskandhe |
te devasiddhaparigītapavitragāthā ye sādhavaḥ samadṛśo bhagavatprapannāḥ |
tān nopasīdata harer gadayābhiguptān naiṣāṃ vayaṃ na ca vayaḥ prabhavāma daṇḍe || 218 ||
[Analyze grammar]

tathā śrīviṣṇupurāṇe yamaniyamavidhūtakalmaṣāṇām anudinam acyutasaktamānasānām |
apagatam adamānamatsarāṇāṃ vraja bhaṭa dūratareṇa mānavānām || 219 ||
[Analyze grammar]

sakalam idam ahaṃ ca vāsudevaḥ paramapumān parameśvaraḥ sa ekaḥ |
iti matir acalā bhavaty anante hṛdayagate vraja tān vihāya dūrāt || 220 ||
[Analyze grammar]

kamalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṅkhacakrapāṇe |
bhava śaraṇam itīrayanti ye vai tyaja bhaṭa dūratareṇa tān apāpān || 221 ||
[Analyze grammar]

vasati manasi yasya so 'vyayātmā |
puruṣavarasya na tasya dṛṣṭipāte |
tava gatir atha vā mamāsti cakra |
pratihatavīryabalasya so 'nyalokyaḥ || 222 ||
[Analyze grammar]

nārasiṃhe viṣṇupurāṇe ca aham amarārcitena dhātrā yama iti lokahitāhite niyuktaḥ |
hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ || 223 ||
[Analyze grammar]

sugatim abhilaṣāmi vāsudevā |
vaham api bhāgavatasthitāntarātmā |
madhuvara vaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi kṛṣṇaḥ || 224 ||
[Analyze grammar]

na hi śaśakaluṣacchaviḥ kadācit timiraparābhavatām upaiti candraḥ |
bhagavati ca harāv ananyacetā bhṛśamalino 'pi virājate manuṣyaḥ || 225 ||
[Analyze grammar]

pādme devadyūtivikuṇḍalasaṃvāde |
prāhāsmān yamunā bhrātā sadaiva hi punaḥ punaḥ |
bhavadbhir vaiṣṇavās tyājyā na te syur mama gocarāḥ || 226 ||
[Analyze grammar]

durācāro duṣkṛto 'pi sadācārarato 'pi yaḥ |
bhavadbhiḥ sa sadā tyājyo viṣṇuṃ ca bhajate naraḥ || 227 ||
[Analyze grammar]

vaiṣṇavo yadgṛhe bhuṅkte yeṣāṃ vaiṣṇavasaṅgatiḥ |
te'pi vaḥ parivāryāḥ syus tatsaṅgahatakilbiṣāḥ || 228 ||
[Analyze grammar]

skānde amṛtasāroddhāre |
ekādaśyām abhuñjānā yuktāḥ pāpaśatair api |
bhavadbhiḥ parihartavyā hitā me yadi sarvadā || 229 ||
[Analyze grammar]

ye smaranti jagannāthaṃ mṛtyukāle janārdanam |
pāpakoṭiśatair yuktā na te grāhyā mamājñayā || 230 ||
[Analyze grammar]

na brahmā na śivāgnīndrā nāhaṃ nānye divaukasaḥ |
śaktā na nigrahaṃ kartuṃ vaiṣṇavānāṃ mahātmanām || 231 ||
[Analyze grammar]

ato 'haṃ sarvakālaṃ ca vaiṣṇavānāṃ bibhemi vai |
bhavadbhiḥ parihartavyā vaiṣṇavā ye sadaiva hi || 232 ||
[Analyze grammar]

vaiṣṇavā viṣṇuvat pūjyā mama mānyā viśeṣataḥ |
teṣāṃ kṛte'pamāne'pi vināśo jāyate dhruvam || 233 ||
[Analyze grammar]

kiṃ ca |
yeṣāṃ smaraṇamātreṇa pāpalakṣaśatāni ca |
dahyante nātra sandeho vaiṣṇavānāṃ mahātmanām || 234 ||
[Analyze grammar]

yeṣāṃ pādarajenaiva prāpyate jāhnavījalam |
nārmadaṃ yāmunaṃ caiva kiṃ punaḥ pādayor jalam || 235 ||
[Analyze grammar]

yeṣāṃ vākyajalaughena vinā gaṅgājalair api |
vinā tīrthasahasreṇa snāto bhavati mānavaḥ || 236 ||
[Analyze grammar]

kiṃ ca |
brahmaloke na me vāso na me vāso harālaye |
nālaye lokapālānāṃ vaiṣṇavānāṃ parābhave || 237 ||
[Analyze grammar]

na devā na ca gandharvā na yakṣoragarākṣasāḥ |
trātuṃ samarthā ṛṣayo vaiṣṇavānāṃ parābhave || 238 ||
[Analyze grammar]

karomi karmaṇā vācā manasāpi na vipriyam |
vaiṣṇavānāṃ mahābhāgāḥ sudarśanabhayād api || 239 ||
[Analyze grammar]

ekato dhāvate cakram ekato harivāhanam |
ekato viṣṇudūtāś ca vaiṣṇave cārdite mayā || 240 ||
[Analyze grammar]

bṛhannāradīye caikādaśīmāhātmye |
ye viṣṇupūjanaratāḥ prayatāḥ kṛtajñāś caikādaśīvrataparā vijitSTARTriyāś ca |
nārāyaṇācyuta hare śaraṇaṃ bhaveti śāntā vadanti satataṃ tarasā tyajadhvam || 241 ||
[Analyze grammar]

nārāyaṇārpitadhiyo haribhaktabhaktān svācāramārganiratān gurusevakāṃś ca |
satpātradānaniratān harikīrtibhaktān dūtās tyajadhvam aniśaṃ harināmasaktān || 242 ||
[Analyze grammar]

pāṣaṇḍasaṅgarahitān haribhaktituṣṭān satsaṅgalolupatarāṃś ca tathātipuṇyān |
śambhor hareś ca samabuddhimatas tathaiva dūtās tyajadhvam upakāraparāñ narāṇām || 243 ||
[Analyze grammar]

ye vīkṣitā harikathāmṛtasevakaiś ca nārāyaṇasmṛtiparāyaṇamānasaiś ca |
viprSTARTrapādajalasevanasamprahṛṣṭais tān pāpino 'pi ca bhaṭā satataṃ tyajadhvam || 244 ||
[Analyze grammar]

ataevoktaṃ śrīnāradena caturthaskandhaśeṣe śriyam anucaratīṃ tadarthinaś ca dvipadapatīn vibudhāṃś ca yat svapūrṇaḥ |
na bhajati nijabhṛtyavargatantraḥ katham amum udvisṛjet pumān kṛtajñaḥ || 245 ||
[Analyze grammar]

ataeva prārthanam |
nārāyaṇavyūhastave |
nāhaṃ brahmāpi bhuyāsaṃ tvadbhaktirahito hare |
tvayi bhaktas tu kīṭo 'pi bhūyāsaṃ janmajanmasu || 246 ||
[Analyze grammar]

śrībrahmastutau ca daśamaskandhe |
tad astu me nātha sa bhūribhāgo bhave'tra vānyatra tu vā tiraścām |
yenāham eko 'pi bhavajjanānāṃ bhūtvā niṣeve tava pādapallavam || 247 ||
[Analyze grammar]

ataevoktaṃ śrīnārāyaṇavyūhastave |
ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ |
bhajanti paramātmānaṃ tebhyo nityaṃ namo namaḥ || 248 ||
[Analyze grammar]

evaṃ śrībhagavadbhaktamāhātmyāmṛtavāridheḥ |
vicitrabhaṅgalekhārho lobhalolaṃ vināsti kaḥ || 249 ||
[Analyze grammar]

ataḥ śrībhagavadbhaktajanānāṃ saṅgatiḥ sadā |
kāryā sarvaprayatnena dvau lokau vijigīṣubhiḥ || 250 ||
[Analyze grammar]

bhagavadbhaktapādābjapādukābhyo namo 'stu me |
yatsaṅgamaḥ sādhanaṃ ca sādhyaṃ cākhilam uttamam || 251 ||
[Analyze grammar]

bṛhannāradīye yajñamālyupākhyānānte |
haribhaktiparāṇāṃ tu saṅgināṃ saṅgamātrataḥ |
mucyate sarvapāpebhyo mahāpātakavān api || 252 ||
[Analyze grammar]

sāmānyato 'narthanivartakatāarthaprāpakatā ca |
pādme vaiśākhamāhātmye śrīmuniśarmāṇaṃ prati pretānām uktau |
vināśayaty apayaśo buddhiṃ viśadayaty api |
pratiṣṭhāpayati prāyo nṛṇāṃ vaiṣṇavadarśanam || 253 ||
[Analyze grammar]

tatra śrīyamabrāhmaṇasaṃvāde mahārathanṛpoktau |
yathā prapadyamānasya bhagavantaṃ vibhāvasum |
śītaṃ bhayaṃ tamo 'py eti sādhūn saṃsevataḥ sadā || 254 ||
[Analyze grammar]

tatraiva pretopākhyāne pretoktau |
apākaroti duritaṃ śreyaḥ saṃyojayaty api |
yaśo vistārayaty āśu nṝṇāṃ vaiṣṇavasaṅgamaḥ || 255 ||
[Analyze grammar]

tatraiva |
gaṅgādipuṇyatīrtheṣu yo naraḥ snātum icchati |
yaḥ karoti satāṃ saṅgāṃ tayoḥ satsaṅgamo varaḥ || 256 ||
[Analyze grammar]

tatraiva bhagīrathanṛpoktau |
yaḥ snātaḥ śāntisitayā sādhusaṅgatigaṅgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ || 257 ||
[Analyze grammar]

yāni yāni durāpāṇi vāñchitāni mahītale |
prāpyante tāni tāny eva sādhūnām eva saṅgamāt || 258 ||
[Analyze grammar]

vāśiṣṭhe |
śūnyam āpūrṇatām eti mṛtir apy amṛtāyate |
āpat sampad iva bhāti vidvajjanasamāgame || 259 ||
[Analyze grammar]

tṛtīyaskandhe |
saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā |
sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate || 260 ||
[Analyze grammar]

śrīkapiladevoktau |
prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ |
sa eva sādhuṣu kṛto mokṣadvāram apāvṛtam || 261 ||
[Analyze grammar]

yataḥ |
arir mitraṃ viṣaṃ pathyam adharmo dharmatāṃ vrajet |
prasanne puṇḍarīkākṣe viparīte viparyayaḥ || 262 ||
[Analyze grammar]

kiṃ ca śrībhagavadvākyaṃ |
mannimittaṃ kṛtaṃ pāpam api dharmāya kalpate |
mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ || 263 ||
[Analyze grammar]

caturthaskandhe śrīdhruvoktau |
te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ |
ye tv abjanābha bhavadīyapadāravinda |
saugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ || 264 ||
[Analyze grammar]

pādme tatraiva pretoktau |
rasāyanamayī śītā paramānandadāyinī |
nānandayati kaṃ nāma vaiṣṇavāśrayacandrikā || 265 ||
[Analyze grammar]

atha mokṣadatvam |
daśamaskandhe śrīmucukundastutau |
bhavāpavargo bhramato yadā bhavej janasya tarhy acuta satsamāgamaḥ |
satsaṅgamo yarhi tadaiva sadgatau parāvareśe tvayi jāyate matiḥ || 266 ||
[Analyze grammar]

ataevoktaṃ śrīpracetobhiś caturthaskandhe yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ |
nirvairaṃ yatra bhūteṣu nodvego yatra kaścana || 267 ||
[Analyze grammar]

yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṃ gatiḥ |
saṃstūyate satkathāsu muktasaṅgaiḥ punaḥ punaḥ || 268 ||
[Analyze grammar]

teṣāṃ vicaratāṃ padbhyāṃ tīrthānāṃ pāvanecchayā |
bhītasya kiṃ na roceta tāvakānāṃ samāgamaḥ || 269 ||
[Analyze grammar]

atha sarvasāratā |
bṛhannāradīye śrīnāradasanatkumārasaṃvāde |
asārabhūte saṃsāre sāram etad ajātmaja |
bhagavadbhaktasaṅgaś ca haribhaktis titikṣutā || 270 ||
[Analyze grammar]

pādme tatraiva mahārathanṛpoktau |
asāgarotthaṃ pīyūṣam adravyaṃ vyasanauṣadham |
harṣaś cālokaparyantaḥ satāṃ kila samāgamaḥ || 271 ||
[Analyze grammar]

atha bhagavatkathāmṛtapānaikahetutā |
pādme vaiśākhamāhātmye śrīnāradoktau prasaṅgena satām ātmamanaḥ śrutirasāyanāḥ |
bhavanti kīrtanīyasya kathāḥ kṛṣṇasya nirmalāḥ || 272 ||
[Analyze grammar]

tṛtīyaskandhe śrīkapiladevoktau |
satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ |
tajjoṣaṇād āśv apavargavartmani śraddhā ratir bhaktir anukramiṣyati || 273 ||
[Analyze grammar]

caturthe śrīnāradoktau |
yatra bhāgavatā rājan sādhavo viśadāśayāḥ |
bhagavadguṇānukathana śravaṇavyagracetasaḥ || 274 ||
[Analyze grammar]

tasmin mahanmukharitā madhubhic |
caritrapīyūṣaśeṣasaritaḥ paritaḥ sravanti |
tā ye pibanty avitṛṣo nṛpa gāḍhakarṇais tān na spṛśanty aśanatṛḍbhayaśokamohāḥ || 275 ||
[Analyze grammar]

pañcame śrībrāhmaṇarahūgaṇasaṃvāde |
yatrottamaślokaguṇānuvādaḥ prastūyate grāmyakathāvighātaḥ |
niṣevyamāṇo 'nudinaṃ mumukṣor matiṃ satīṃ yacchati vāsudeve || 276 ||
[Analyze grammar]

ekādaśe śrībhagavaduddhavasaṃvāde śrīailopākhyānānte |
teṣu nityaṃ mahābhāga mahābhāgeṣu matkathāḥ |
sambhavanti hi tā n.ṇāṃ juṣatāṃ prapunanty agham || 277 ||
[Analyze grammar]

tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ |
matparāḥ śraddadhānāś ca bhaktiṃ vindanti te mayi || 278 ||
[Analyze grammar]

bṛhannāradīye tatraiva |
bhaktis tu bhagavadbhaktasaṅgena parijāyate |
satsaṅgaḥ prāpyate pumbhiḥ sukṛtaiḥ pūrvasañcitaiḥ || 279 ||
[Analyze grammar]

ekādaśe śrībhagavaduddhavasaṃvāde |
athaitat paramaṃ guhyaṃ śṛṇvato yadunandana sugopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā || 280 ||
[Analyze grammar]

no rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca |
na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā || 281 ||
[Analyze grammar]

vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ |
yathāvarundhe satsaṅgaḥ sarvasaṅgāpaho hi mām || 282 ||
[Analyze grammar]

ataevoktaṃ vidureṇa tṛtīyaskandhe |
yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ |
ratirāso bhavet tīvraḥ pādayor vyasanārdanaḥ || 283 ||
[Analyze grammar]

prathamaskandhe śrīśaunakādīnāṃ caturthe ca śrīpracetasām uktau |
tulayāma lavenāpi na svargaṃ nāpunarbhavam |
bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ || 284 ||
[Analyze grammar]

caturthe ca śrīpracetasaḥ prati śrīśivopadeśaḥ |
kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam |
bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ || 285 ||
[Analyze grammar]

dvādaśe śrīmārkaṇḍeyopākhyāne śrīśivasya |
athāpi saṃvadiṣyāmo bhavāny etena sādhunā |
ayaṃ hi paramo lābho nṛṇāṃ sādhusamāgamaḥ || 286 ||
[Analyze grammar]

ataeva śrīprahlādaṃ prati śrīdharaṇyoktaṃ haribhaktisudhodaye |
akṣṇoḥ phalaṃ tvādṛśadarśanaṃ hi tanvāḥ phalaṃ tvādṛśagātrasaṅgaḥ |
jihvāphalaṃ tvādṛśakīrtanaṃ hi sudurlabhā bhāgavatā hi loke || 287 ||
[Analyze grammar]

ataeva vidureṇa tṛtīyaskandhe |
durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu |
yatropagīyate nityaṃ devadevo janārdanaḥ || 288 ||
[Analyze grammar]

śrīvidehenāpy ekādaśaskandhe |
durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ |
tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam || 289 ||
[Analyze grammar]

ataeva hi prārthitaṃ śrīdhruveṇa caturthaskandhe |
bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām |
yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ || 290 ||
[Analyze grammar]

pracetasaḥ pratyupadeśe śrīśivena ca |
athānaghāṅghres tava kīrtitīrthayor antarbahiḥsnānavidhūtapāpmanām |
bhūteṣv anukrośasusattvaśīlināṃ syāt saṅgamo 'nugraha eṣa nas tava || 291 ||
[Analyze grammar]

śrīpracetobhiś ca |
yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ |
tāvad bhavatprasaṅgānāṃ saṅgaḥ syān no bhave bhave || 292 ||
[Analyze grammar]

śrīprahlādenāpi saptamaskandhe tasmād amūs tanubhṛtām aham āśiṣo ajña āyuḥ śriyaṃ vibhavam aindriyam āviriñcyāt |
necchāmi te vilulitān uruvikrameṇa kālātmanopanaya māṃ nijabhṛtyapārśvam || 293 ||
[Analyze grammar]

iti |
athāsatsaṅgadoṣāḥ |
śrīkātyāyanavākye |
varaṃ hutavahajvālāpañjarāntarvyavasthitiḥ |
na śauricintāvimukhajanasaṃvāsavaiśasam || 295 ||
[Analyze grammar]

pādme uttarakhaṇḍe śrīumāmaheśvarasaṃvāde |
avaiṣṇavās tu ye viprāś cāṇḍālād adhamāḥ smṛtāḥ |
teṣāṃ sambhāṣaṇaṃ sparśaṃ somapānādi varjayet || 296 ||
[Analyze grammar]

tṛtīyaskandhe śrīkapiladevahūtisaṃvāde satyaṃ śaucaṃ dayā maunaṃ buddhiḥ śrīr hrīr yaśaḥ kṣamā |
śamo damo bhagaś ceti yatsaṅgād yāti saṅkṣayam || 297 ||
[Analyze grammar]

teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu |
saṅgaṃ na kuryāc chocyeṣu yoṣitkrīḍāmṛgeṣu ca || 298 ||
[Analyze grammar]

na tathāsya bhaven moho bandhaś cānyaprasaṅgataḥ |
yoṣitsaṅgād yathā puṃso yathā tatsaṅgisaṅgataḥ || 299 ||
[Analyze grammar]

ekādaśe ca śrībhagavaduddhavasaṃvāde |
saṅgaṃ na kuryād asatāṃ śiśnodaratṛpāṃ kvacit |
tasyānugas tamasy andhe pataty andhānugāndhavat || 300 ||
[Analyze grammar]

bhagavadbhaktihīnā ye mukhyā'santas ta eva hi |
teṣāṃ niṣṭhā śubhā kvāpi na syāt saccaritair api || 301 ||
[Analyze grammar]

bṛhannāradīye prāyaścittaprakaraṇānte |
kiṃ vedaiḥ kim u vā śāstraiḥ kim u tīrthaniṣevaṇaiḥ |
viṣṇubhaktivihīnānāṃ kiṃ tapobhiḥ kim adhvaraiḥ || 302 ||
[Analyze grammar]

śrīgāruḍe |
antaṃ gato 'pi vedānāṃ sarvaśāstrārthavedy api |
yo na sarveśvare bhaktas taṃ vidyāt puruṣādhamam || 303 ||
[Analyze grammar]

tṛtīyaskandhe |
ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ |
daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti || 304 ||
[Analyze grammar]

ataevoktaṃ ṣaṣṭhe |
prāyaścittāni cīrṇāni nārāyaṇaparāṅmukham |
na niṣpunanti rājSTARTra surākumbham ivāpagāḥ || 305 ||
[Analyze grammar]

viṣṇudharmottare |
kutaḥ pāpakṣayas teṣāṃ kutas teṣāṃ ca maṅgalam |
yeṣāṃ naiva hṛdistho 'yaṃ maṅgalāyatano hariḥ || 306 ||
[Analyze grammar]

ataeva bṛhannāradīye lubdhakopākhyānārambhe |
haripūjāvihīnāś ca vedavidveṣiṇas tathā |
dvijagodveṣiṇaś cāpi rākṣasāḥ parikīrtitāḥ || 307 ||
[Analyze grammar]

ataeva nijadūtān prati dharmarājasyānuśāsanaṃ ṣaṣṭhaskandhe |
tān ānayadhvam asato vimukhān mukunda |
pādāravindamakarandarasād ajasram |
niṣkiñcanaiḥ paramahaṃsakulair asaṅgair juṣṭād gṛhe nirayavartmani baddhatṛṣṇān || 308 ||
[Analyze grammar]

jihvā na vakti bhagavadguṇanāmadheyaṃ cetaś ca na smarati taccaraṇāravindam |
kṛṣṇāya no namati yacchira ekadāpi tān ānayadhvam asato 'kṛtaviṣṇukṛtyān || 309 ||
[Analyze grammar]

skānde mārkaṇḍeyabhagīrathasaṃvāde |
yo hi bhāgavataṃ lokam upahāsaṃ nṛpottama |
karoti tasya naśyanti arthadharmayaśaḥsutā || 310 ||
[Analyze grammar]

nindāṃ kurvanti ye mūḍhā vaiṣṇavānāṃ mahātmanām |
patanti pitṛbhiḥ sārdhaṃ mahārauravasaṃjñite || 311 ||
[Analyze grammar]

hanti nindati vai dveṣṭi vaiṣṇavān nābhinandati |
krudhyate yāti no harṣaṃ darśane patanāni ṣaṭ || 312 ||
[Analyze grammar]

tatraivāmṛtasāroddhāre śrīyamoktau |
janmaprabhṛti yat kiñcit sukṛtaṃ samupārjitam |
nāśam āyāti tat sarvaṃ pīḍayed yadi vaiṣṇavān || 313 ||
[Analyze grammar]

dvārakāmāhātmye prahlādabalisaṃvāde |
karapatraiś ca phālyante sutīvrair yamaśāsanaiḥ |
nindāṃ kurvanti ye pāpā vaiṣṇavānāṃ mahātmanām || 314 ||
[Analyze grammar]

pūjito bhagavān viṣṇur janmāntaraśatair api |
prasīdati na viśvātmā vaiṣṇave cāpamānite || 315 ||
[Analyze grammar]

daśamaskandhe ca |
nindāṃ bhagavataḥ śṛṇvaṃs tatparasya janasya vā |
tato nāpaiti yaḥ so 'pi yāty adhaḥ sukṛtāc cyutaḥ || 316 ||
[Analyze grammar]

ataevoktaṃ viṣṇudharmottare |
jīvitaṃ viṣṇubhaktasya varaṃ pañcadināni ca |
na tu kalpasahasrāṇi bhaktihīnasya keśave || 317 ||
[Analyze grammar]

ataevoktaṃ śrībhāgavate ailopākhyānānte |
tato duḥsaṅgam utsṛjya satsu sajjeta buddhimān |
santa evāsya chindanti manovyāsaṅgam uktibhiḥ || 318 ||
[Analyze grammar]

atha śrībhagavadbhaktān sallakṣaṇavibhūṣitān |
gatvā tān dūrato dṛṣṭvā daṇḍavat praṇamen mudā || 319 ||
[Analyze grammar]

tejodraviṇapañcarātre |
vaiṣṇavo vaiṣṇavaṃ dṛṣṭvā daṇḍavat praṇamed bhuvi |
ubhayor antarā viṣṇuḥ śaṅkhacakragadādharaḥ || 320 ||
[Analyze grammar]

tatra ca viśeṣo bṛhannāradīye |
sabhāyāṃ yajñaśālāyāṃ devatāyataneṣv api |
pratyekaṃ tu namaskāro hanti puṇyaṃ purākṛtam || 321 ||
[Analyze grammar]

puṇyakṣetre puṇyatīrthe svādhyāyasamaye tathā |
pratyekaṃ tu namaskāro hanti puṇyaṃ purākṛtam || 322 ||
[Analyze grammar]

vaiṣṇavaṃ cāgataṃ vīkṣyābhigamyāliṅga vaiṣṇavam |
vaideśikaṃ prīṇayeyur darśayantaḥ svavaiṣṇavān || 323 ||
[Analyze grammar]

tathā coktaṃ śrībrahmaṇā tejodraviṇapañcarātre |
nārāyaṇāśrayaṃ bhaktaṃ deśāntarasamāgatam |
prīṇayed darśayaṃs tasya bhaktyā nārāyaṇāśrayān || 324 ||
[Analyze grammar]

tataś ca vaiṣṇavaḥ prāptaḥ santarpya vacanāmṛtaiḥ |
sadbandhur iva sammānyo 'nyathā doṣo mahān smṛtaḥ || 325 ||
[Analyze grammar]

skānde śrīmārkaṇḍeyabhagīrathasaṃvāde |
dṛṣṭvā bhāgavataṃ daivāt sammukhe yo na yāti hi |
na gṛhṇāti haris tasya pūjāṃ dvādaśavārṣikīm || 326 ||
[Analyze grammar]

yo na gṛhṇāti bhūpāla vaiṣṇavaṃ gṛham āgatam |
tadgṛhaṃ pitṛbhis tyaktaṃ śmaśānam iva bhīṣaṇam || 327 ||
[Analyze grammar]

athavābhyagataṃ dūrād yo nārcayanti vaiṣṇavam |
svaśaktyā nṛpaśārdūla nānyaḥ pāparatas tataḥ || 328 ||
[Analyze grammar]

śrāntaṃ bhāgavataṃ dṛṣṭvā kaṭhinaṃ yasya mānasam |
prasīdati na duṣṭātmā śvapacād adhiko hi saḥ || 329 ||
[Analyze grammar]

vipraṃ bhāgavataṃ dṛṣṭvā dīnam āturamānasam |
na karoti paritrāṇaṃ keśavo na prasīdati || 330 ||
[Analyze grammar]

dṛṣṭvā bhāgavataṃ vipraṃ namaskāreṇa nārcayet |
dehinas tasya pāpasya na ca vai kṣamate hariḥ || 331 ||
[Analyze grammar]

apūjito yadā gacchad vaiṣṇavo gṛhamedhinaḥ |
śatajanmārjitaṃ bhūpa puṇyam ādāya gacchati || 332 ||
[Analyze grammar]

anabhyarcya pitṝn devān bhuñjate harivāsare |
tat pāpaṃ jāyate bhūpa vaiṣṇavānām atikrame || 333 ||
[Analyze grammar]

pūrvaṃ kṛtvā tu sammānam avajñāṃ kurute tu yaḥ |
vaiṣṇavānāṃ mahīpāla sānvayo yāti saṅkṣayam || 334 ||
[Analyze grammar]

pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde |
vaiṣṇavaṃ janam ālokya nābhyutthānaṃ karoti yaḥ |
praṇayādarato vipra sa naro narakātithiḥ || 335 ||
[Analyze grammar]

caturthaskandhe ca |
vyālālayadrumā vai teṣv ariktākhilasampadaḥ |
yadgṛhās tīrthapādīya pādatīrthavivarjitāḥ || 336 ||
[Analyze grammar]

skānde |
dahnyo 'haṃ kṛtakṛtyo 'haṃ yad yūyaṃ gṛham āgatāḥ |
durlabhaṃ darśanaṃ nūnaṃ vaiṣṇavānāṃ yathā hareḥ || 337 ||
[Analyze grammar]

merumandaratulyā vai puṇyapuñjā mayā kṛtāḥ |
samprāptaṃ darśanaṃ yad vai vaiṣṇavānāṃ mahātmanām || 338 ||
[Analyze grammar]

daśamaskandhe śrīgargācāryaṃ prati śrīnandasya vākyam |
mahadvicalanaṃ nṝṇāṃ gṛhiṇāṃ dīnacetasām |
niḥśreyasāya bhagavan kalpate nānyathā kvacit || 339 ||
[Analyze grammar]

caturthaskandhe |
aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ |
yasya vo darśanaṃ hy āsīd durdarśānāṃ ca yogibhiḥ || 340 ||
[Analyze grammar]

adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ |
yadgṛhā hy arhavaryāmbu tṛṇabhūmīśvarāvarāḥ || 341 ||
[Analyze grammar]

kaccin naḥ kuśalaṃ nāthā indriyārthārthavedinām |
vyasanāvāpa etasmin patitānāṃ svakarmabhiḥ || 342 ||
[Analyze grammar]

bhavatsu kuśalapraśna ātmārāmeṣu neṣyate |
kuśalākuśalā yatra na santi mativṛttayaḥ || 343 ||
[Analyze grammar]

skānde śrīmārkaṇḍeyabhagīrathasaṃvāde |
sammukhaṃ vrajamānasya vaiṣṇavānāṃ narādhipa |
pade pade yajñaphalaṃ prāhuḥ paurāṇikā dvijāḥ || 344 ||
[Analyze grammar]

atha vaiṣṇavastutimāhātmyam |
tatraiva |
pratyakṣaṃ vā parokṣaṃ vā yaḥ praśaṃsati vaiṣṇavam |
brahmahā madyapaḥ steyī gurugāmī sadā nṝṇām |
mucyate pātakāt sadyo viṣṇur āha nṛpottama || 345 ||
[Analyze grammar]

kiṃ ca |
pratyakṣaṃ vā parokṣaṃ vā ye praśaṃsanti vaiṣṇavam |
prasādād vāsudevasya te taranti bhavārṇavam || 346 ||
[Analyze grammar]

atha vaiṣṇavasammānamāhātmyam |
tatraivāmṛtasāroddhāre |
śraddhayā dattam annaṃ ca vaiṣṇavāgniṣu jīryati |
tadannaṃ meruṇā tulyaṃ bhavate ca dine dine || 347 ||
[Analyze grammar]

daive paitre ca yo dadyād vārimātraṃ tu vaiṣṇave |
saptodadhisamaṃ bhūtvā pitṝṇām upatiṣṭhati || 348 ||
[Analyze grammar]

viṣṇudharme |
kiṃ dānaiḥ kiṃ tapobhir vā yajñaiś ca vividhaiḥ kṛtaiḥ |
sarvaṃ sampadyate puṃsāṃ viṣṇubhaktābhipūjanāt || 349 ||
[Analyze grammar]

pūjayed vaiṣṇavān etān prayatnena vicakṣaṇaḥ |
svaśaktyā vaiṣṇavebhyo yad dattaṃ syād akṣayaṃ bhavet || 350 ||
[Analyze grammar]

bṛhannāradīye yajñamālyupākhyāne |
haribhaktiratān yas tu haribuddhyā prapūjayet |
tasya tuṣyanti viprSTARTra brahmaviṣṇumaheśvarāḥ || 351 ||
[Analyze grammar]

haripūjāparāṇāṃ ca harināmaratātmanām |
śuśrūṣāniratā yānti pāpino 'pi parāṃ gatim || 352 ||
[Analyze grammar]

tatraiva yajñadhvajopākhyānasyārambhe |
saṃsārasāgaraṃ tartuṃ ya icchen munipuṅgava |
sa bhajed dharibhaktānāṃ bhaktān vai pāpahāriṇaḥ || 353 ||
[Analyze grammar]

tadante ca |
yo viṣṇubhaktān niṣkāmān bhojayet śraddhayānvitaḥ |
triḥsaptakulasaṃyuktās te yānti harimandiram || 354 ||
[Analyze grammar]

viṣṇubhaktāya yo dadyān niṣkāmāya mahātmane |
pānīyaṃ vā phalaṃ vāpi sa eva bhagavatpriyaḥ || 355 ||
[Analyze grammar]

viṣṇubhaktiparāṇāṃ tu śuśrūṣāṃ kurvate tu ye |
te yānti viṣṇubhavanaṃ yāvadābhūtasamplavam || 356 ||
[Analyze grammar]

devapūjāparo yasya gṛhe vasati sarvadā |
tatraiva sarvadevāś ca tiṣṭhanti śrīharis tathā || 357 ||
[Analyze grammar]

laiṅge |
nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ |
aśnāti taddharer āsyaṃ gatam annaṃ na saṃśayaḥ || 358 ||
[Analyze grammar]

sarvārcanād api viśvātmā prīto bhavati mādhavaḥ |
dṛṣṭvā bhāgavatasyānnaṃ sa bhuṅkte bhaktavatsalaḥ || 359 ||
[Analyze grammar]

brāhme śrībhagavadvākyam |
naivedyaṃ purato nyastaṃ dṛṣṭvaiva svīkṛtaṃ mayā |
bhaktasya rasanāgreṇa rasam aśnāmi padmaja || 360 ||
[Analyze grammar]

pādmottarakhaṇḍe śrīśivomāsaṃvāde |
ārādhanānāṃ sarveṣāṃ viṣṇor ārādhanaṃ param |
tasmāt parataraṃ devi tadīyānāṃ samarcanam || 361 ||
[Analyze grammar]

arcayitvāpi govindaṃ tadīyān nārcayet punaḥ |
na sa bhāgavato jñeyaḥ kevalaṃ dāmbhikaḥ smṛtaḥ || 362 ||
[Analyze grammar]

pumāṃs tasmāt prayatnena vaiṣṇavān pūjayet sadā |
sarvaṃ tarati duḥkhaughaṃ mahābhāgavatārcanāt || 363 ||
[Analyze grammar]

ekādaśe śrībhagavadvākyam vaiṣṇave bandhusatkṛtyā || 364 ||
[Analyze grammar]

madbhaktapūjābhyadhikā || 365 ||
[Analyze grammar]

kiṃ ca skānde śrīmārkaṇḍeyabhagīrathasaṃvāde |
karmaṇā manasā vācā ye'rcayanti sadā harim |
teṣāṃ vākyaṃ naraiḥ kāryaṃ te hi viṣṇusamā narāḥ || 366 ||
[Analyze grammar]

ity ādṛto 'nuśṛṇuyād bhaktiśāstrāṇi tatra ca |
śrībhāgavatam atrāpi kṛṣṇalīlākathāṃ muhuḥ || 367 ||
[Analyze grammar]

atha vaiṣṇavaśāstramāhātmyam |
skānde śrībrahmanāradasaṃvāde |
vaiṣṇavāni tu śāstrāṇī ye śṛṇvanti paṭhanti ca |
dhanyās te mānavā loke tesāṃ kṛṣṇaḥ prasīdati || 368 ||
[Analyze grammar]

vaiṣṇavāni tu śāstrāṇī ye arcayanti gṛhe narāḥ |
sarvapāpavinirmuktā bhavanti suravanditāḥ || 369 ||
[Analyze grammar]

sarvasvenāpi viprSTARTra kartavyaḥ śāstrasaṅgrahaḥ |
vaiṣṇavais tu mahābhaktyā tuṣṭyarthaṃ cakrapāṇinaḥ || 370 ||
[Analyze grammar]

tiṣṭhate vaiṣṇavaṃ śāstraṃ likhitaṃ yasya mandire |
tatra nārāyaṇo devaḥ svayaṃ vasati nārada || 371 ||
[Analyze grammar]

paurāṇaṃ vaiṣṇavaṃ ślokaṃ ślokārdham athavāpi ca |
ślokapādaṃ paṭhed yas tu gosahasraphalaṃ labhet || 372 ||
[Analyze grammar]

devatānām ṛṣīṇāṃ ca yoginām api durlabham |
viprSTARTra vaiṣṇavaṃ śāstraṃ manuṣyāṇāṃ ca kā kathā || 373 ||
[Analyze grammar]

tatraiva śrīkṛṣṇārjunasaṃvāde |
mama śāstrāṇi ye nityaṃ pūjayanti paṭhanti ca |
te narāḥ kuruśārdūla mamātithyaṃ gatāḥ sadā || 374 ||
[Analyze grammar]

mama śākhyapravaktāraṃ mama śāstrānucintakam |
cintayāmi na sandeho naraṃ taṃ cātmavat sadā || 375 ||
[Analyze grammar]

tatraiva |
jīvitād adhikaṃ yeṣāṃ śāstraṃ bhāgavataṃ kalau |
na teṣāṃ bhavati kleśo yāmyaḥ kalpaśatair api || 376 ||
[Analyze grammar]

dhārayanti gṛhe nityaṃ śāstraṃ bhāgavataṃ hi ye |
āsphoṭayanti valganti teṣāṃ prītāḥ pitāmahāḥ || 377 ||
[Analyze grammar]

yāvad dināni viprarṣe śāstraṃ bhāgavataṃ gṛhe |
tāvat pibanti pitaraḥ kṣīraṃ sarpir madhūdakam || 378 ||
[Analyze grammar]

ye'rcayanti sadā gehe śāstraṃ bhāgavataṃ narāḥ |
prīṇitās taiś ca vibudhā yāvad āhūtasamplavam || 379 ||
[Analyze grammar]

yaccanti vaiṣṇave bhaktyā śāstraṃ bhāgavataṃ hi ye |
kalpakoṭisahasrāṇi viṣṇuloke vasanti te || 380 ||
[Analyze grammar]

ślokārdhaṃ ślokapādaṃ vā varaṃ bhāgavataṃ gṛhe |
śataśo 'tha sahasraiś ca kim anyaiḥ śāstrasaṅgrahaiḥ || 381 ||
[Analyze grammar]

na yasya tiṣṭhate gehe śāstraṃ bhāgavataṃ kalau |
na tasya punar āvṛttir yāmyāt pāśāt kadācana || 382 ||
[Analyze grammar]

kathaṃ sa vaiṣṇavo jñeyaḥ śāstraṃ bhāgavataṃ kalau |
gṛhe na tiṣṭhate yasya sa vipraḥ śvapacādhamaḥ || 383 ||
[Analyze grammar]

yatra yatra bhaved vipra śāstraṃ bhāgavataṃ kalau |
tatra tatra harir yāti tridaśaiḥ saha nārada || 384 ||
[Analyze grammar]

tatra sarvāṇi tīrthāni nadīnadasarāṃsi ca |
yatra bhāgavataṃ śāstraṃ tiṣṭhate munisattama || 385 ||
[Analyze grammar]

tatra sarvāṇi tīrthāni sarve yajñāḥ sudakṣiṇāḥ |
yatra bhāgavataṃ śāstraṃ pūjitaṃ tiṣṭhate gṛhe || 386 ||
[Analyze grammar]

kiṃ ca |
nityaṃ bhāgavataṃ yas tu purāṇaṃ paṭhate naraḥ |
pratyakṣaraṃ bhavet tasya kapilādānajaṃ phalam || 387 ||
[Analyze grammar]

ślokārdhaṃ ślokapādaṃ vā nityaṃ bhāgavatodbhavam |
paṭhet śṛṇoti vā bhaktyā gosahasraṃ phalaṃ labhet || 388 ||
[Analyze grammar]

yaḥ paṭhet prayato nityaṃ ślokaṃ bhāgavataṃ mune |
aṣṭādaśapurāṇānāṃ phalaṃ prāpnoti mānavaḥ || 389 ||
[Analyze grammar]

tatraiva mārkaṇḍeyabhagīrathasaṃvāde |
yo hi bhāgavate śāstre vighnam ācarate pumān |
nābhinandati duṣṭātmā kulānāṃ pātayec chatam || 390 ||
[Analyze grammar]

pādme gautamāmbarīṣasaṃvāde |
ambarīṣa śukaproktaṃ nityaṃ bhāgavataṃ śṛṇu |
paṭhasva svamukhenāpi yadīcchasi bhavakṣayam || 391 ||
[Analyze grammar]

ślokaṃ bhāgavataṃ vāpi ślokardhapādam eva vā |
likhitaṃ tiṣṭhate yasya gṛhe tasya sadā hariḥ |
vasate nātra sandeho devadevo janārdanaḥ || 392 ||
[Analyze grammar]

dvārakāmāhātmye śrīmārkaṇḍeySTARTradyumnasaṃvāde |
śrīmadbhāgavataṃ śāstraṃ paṭhate kṛṣṇasannidhau |
kulakoṭiśatair yuktaḥ krīḍate yogibhiḥ saha || 393 ||
[Analyze grammar]

gāruḍe |
artho 'yaṃ brahmasūtrāṇāṃ bhāratārthavinirṇayaḥ |
gāyatrībhāṣyarūpo 'sau vedārthaparibṛṃhitaḥ || 394 ||
[Analyze grammar]

purāṇānāṃ sāmarūpaḥ sākṣādbhagavatoditaḥ |
dvādaśaskandhayukto 'yaṃ śatavicchedasaṃyutaḥ |
grantho 'ṣṭādaśasāhasraḥ śrīmadbhāgavatābhidhaḥ || 395 ||
[Analyze grammar]

tasminn eva śrībhāgavate prathamaskandhe dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satāṃ vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam |
śrīmadbhāgavate mahāmunikṛte kiṃ vā parair īśvaraḥ sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt || 396 ||
[Analyze grammar]

idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam |
uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ || 397 ||
[Analyze grammar]

niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat |
tad idaṃ grāhayām āsasutam ātmavatāṃ varam |
sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam || 398 ||
[Analyze grammar]

kiṃ ca |
kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha |
kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ || 399 ||
[Analyze grammar]

kiṃ ca anarthopaśamaṃ sākṣād bhaktiyogam adhokṣaje |
lokasyājānato vidvāṃś cakre sātvatasaṃhitām || 400 ||
[Analyze grammar]

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe |
bhaktir utpadyate puṃsaḥ śokamohabhayāpahā || 401 ||
[Analyze grammar]

dvitīye śrīśukoktau |
pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā |
gṛhītacetā rājarṣe ākhyānaṃ yad adhītavān || 402 ||
[Analyze grammar]

rājante tāvad anyāni purāṇāni satāṃ gaṇe |
yāvad bhāgavataṃ naiva śrūyate 'mṛtasāgaram || 403 ||
[Analyze grammar]

dvādaśe ca |
rājante tāvad anyāni purāṇāni satāṃ gaṇe |
yāvad bhāgavataṃ naiva śrūyate'mṛtasāgaraḥ || 404 ||
[Analyze grammar]

sarvavedāntasāraṃ hi śrībhāgavatam iṣyate |
tadrasāmṛtatṛptasya nānyatra syād ratiḥ kvacit || 405 ||
[Analyze grammar]

nimnagānāṃ yathā gaṅgā devānām acyuto yathā |
vaiṣṇavānāṃ yathā śambhuḥ purāṇānām idaṃ tathā || 406 ||
[Analyze grammar]

śrīmadbhāgavataṃ purāṇam amalaṃ yad vaiṣṇavānāṃ priyaṃ yasmin pāramahaṃsyam ekam amalaṃ jñānaṃ paraṃ gīyate |
tatra jñānavirāgabhaktisahitaṃ naiṣkarmyam āviṣkṛtaṃ tac chṛṇvan supaṭhan vicāraṇaparo bhaktyā vimucyen naraḥ || 407 ||
[Analyze grammar]

ataevoktaṃ |
nigamakalpataror galitaṃ phalaṃ śukamukhād amṛtadravasaṃyutam |
pibata bhāgavataṃ rasam ālayaṃ muhur aho rasikā bhuvi bhāvukāḥ || 408 ||
[Analyze grammar]

kiṃ ca |
yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham |
saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām || 409 ||
[Analyze grammar]

bhagavaddharmavaktāraṃ bhagavacchāstravācakam |
vaiṣṇavaṃ guruvad bhaktyā pūjayej jñānadāyakam || 410 ||
[Analyze grammar]

nāradapañcarātre ṛṣīn prati śrīśāṇḍilyoktau |
vaiṣṇavaṃ jñānavaktāraṃ yo vidyād viṣṇuvad gurum |
pūjayed vāṅmanaḥkāyaiḥ sa śāstrajñaḥ sa vaiṣṇavaḥ || 411 ||
[Analyze grammar]

ślokapādasya vaktāpi yaḥ pūjyaḥ sa sadaiva hi |
kiṃ punar bhagavadviṣṇoḥ svarūpaṃ vitanoti yaḥ || 412 ||
[Analyze grammar]

kiṃ ca |
nārāyaṇaḥ paraṃ brahma tajjñānenātha gamyate |
jñānasya sādhanaṃ śāstraṃ śāstraṃ ca guruvaktṛgam || 413 ||
[Analyze grammar]

brahma prāptir ato hetor gurvadhīnā sadaiva hi |
hetunānena vai viprā gurur gurutaraḥ smṛtaḥ || 414 ||
[Analyze grammar]

yasmād devo jagannāthaḥ kṛtvā maryamayīṃ tanum |
magnān uddharate lokān kāruṇyāc chāstrapāṇinā || 415 ||
[Analyze grammar]

tasmād bhaktir gurau kāryā saṃsārabhayabhīruṇā |
śāstrajñānena yo 'jñānaṃ timiraṃ vinipātayet || 416 ||
[Analyze grammar]

śāstraṃ pāpaharaṃ puṇyaṃ pavitraṃ bhogamokṣadam |
śāntidaṃ ca mahārthaṃ ca vakti yaḥ sa jagadguruḥ || 417 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
teṣāṃ kṣīṇaṃ mahat pāpaṃ varṣakoṭiśatodbhavam |
viprSTARTra nāsti sandeho ye śṛṇvanti hareḥ kathām || 418 ||
[Analyze grammar]

tatraivānyatra |
sarvāśramābhigamanaṃ sarvatīrthāvagāhanam |
na tathā pāraṇaṃ nṝṇāṃ nārāyaṇakathā yathā || 419 ||
[Analyze grammar]

bṛhannāradīye yajñadhvajopākhyānānte |
aho harikathā loke pāpaghnī puṇyadāyinī |
śṛṇvatāṃ vadatāṃ caiva tadbhaktānāṃ viśeṣataḥ || 420 ||
[Analyze grammar]

prathamaskandhe |
śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi vidhunoti suhṛtsatām || 421 ||
[Analyze grammar]

ekādaśe ca devastutau |
śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ |
sattvātmanām ṛṣabha te yaśasi pravṛddha |
sacchraddhayā śravaṇasambhṛtayā yathā syāt || 422 ||
[Analyze grammar]

daśame śrībādarāyaṇiṃ prati śrīparīkṣiduktau |
naiṣātiduḥsahā kṣun māṃ tyaktodam api bādhate |
pibantaṃ tvanmukhāmbhoja cyutaṃ harikathāmṛtam || 423 ||
[Analyze grammar]

skānde ca tatraiva |
śrīpradaṃ viṣṇucaritaṃ sarvopadravanāśanam |
sarvaduḥkhopaśamanaṃ duṣṭagrahanivāraṇam || 424 ||
[Analyze grammar]

tatraiva |
śrotavyaṃ sādhucaritaṃ yaśodharmajayārthibhiḥ |
pāpakṣayārthaṃ devarṣe svargārthaṃ dharmabuddhibhiḥ || 425 ||
[Analyze grammar]

āyuṣyāmārogyakaraṃ yaśasyaṃ puṇyavardhanam |
caritaṃ vaiṣṇavaṃ nityaṃ śrotavyaṃ sādhubuddhinā || 426 ||
[Analyze grammar]

kuṭumbavṛddhiṃ vijayaṃ śatrunāśaṃ balam |
karoti viṣṇucaritaṃ sarvakālaphalapradam || 427 ||
[Analyze grammar]

prathamaskandhe |
dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ |
notpādayed yadi ratiṃ śrama eva hi kevalam || 428 ||
[Analyze grammar]

tṛtīye śrīviduramaitreyasaṃvāde |
ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ |
śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasamprayogam || 429 ||
[Analyze grammar]

dvitīye śrīśaunakoktau āyur harati vai puṃsām udyann astaṃ ca yann asau |
tasyarte yatkṣaṇo nīta uttamaślokavārtayā || 430 ||
[Analyze grammar]

tṛtīye śrīviduroktau sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ |
hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayam āśu dhatte || 431 ||
[Analyze grammar]

caturthe śrīpṛthucaritānte śrīmaitreyoktau chinnānyadhīr adhigatātmagatir nirīhas tat tatyaje ñcchinad idaṃ vayunena yena |
tāvan na yogagatibhir yatir apramatto yāvad gadāgrajakathāsu ratiṃ na kuryāt || 432 ||
[Analyze grammar]

ekādaśe ca śrībhagavantaṃ praty uddhavavākye |
tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ paramamaṅgalam |
karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ || 433 ||
[Analyze grammar]

caturthe pracetasaḥ prati śrībhagavaduktau |
gṛheṣv āviśatāṃ cāpi puṃsāṃ kuśalakarmaṇām |
madvārtāyātayāmānāṃ na bandhāya gṛhā matāḥ || 434 ||
[Analyze grammar]

skānde tatraiva |
dharmārthakāmamokṣāṇāṃ yad iṣṭaṃ ca nṝṇām iha |
tat sarvaṃ labhate vatsa kathāṃ śrutvā hareḥ sadā || 435 ||
[Analyze grammar]

dvādaśe ca śrīśukoktau |
saṃsārasindhum atidustaram uttitīrṣor nānyaḥ plavo bhagavato puruṣottamasya |
līlākathārasaniṣevanam antareṇa puṃso bhaved vividhaduḥkhadavārditasya || 436 ||
[Analyze grammar]

dvārakāmāhātmye |
nityaṃ kṛṣṇakathā yasya prāṇād api garīyasī |
na tasya durlabhaṃ kiñcid iha loke paratra ca || 437 ||
[Analyze grammar]

dvitīyaskandhe jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣv asaṅgaḥ |
kaivalyasammatapathas tv atha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt || 438 ||
[Analyze grammar]

daśamaskandhe śrutistutau |
duravagamātmatattvanigamāya tavāttatanoś caritamahāmṛtābdhiparivartapariśramaṇāḥ |
na parilaṣanti kecid apavargam apīśvara te caraṇasarojahaṃsakulasaṅgavisṛṣṭagṛhāḥ || 439 ||
[Analyze grammar]

tṛtīyaskandhe śrīkapiladevahūtisaṃvāde |
naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ |
ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi || 440 ||
[Analyze grammar]

kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam || 441 ||
[Analyze grammar]

tṛtīye kapiladevastutau |
pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye |
vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam || 442 ||
[Analyze grammar]

skānde amṛtasāroddhāre śrīyamasya dūtānuśāsane |
ye śṛṇvanti kathāṃ viṣṇor ye paṭhanti hareḥ kathām |
kalāyutaṃ nāvalokyaṃ gatās te brahma śāśvatam || 443 ||
[Analyze grammar]

yasya viṣṇukathālāpair nityaṃ pramuditaṃ manaḥ |
tasya na cyavate lakṣmīs tatpadaṃ ca kare sthitam || 444 ||
[Analyze grammar]

dvādaśe |
yat tūttamaḥślokaguṇānuvādaḥ saṅgīyate 'bhīkṣṇam amaṅgalaghnaḥ |
tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ kṛṣṇe 'malāṃ bhaktim abhīpsamānaḥ || 445 ||
[Analyze grammar]

skānde |
yatra yatra mahīpāla vaiṣṇavī vartate kathā |
tatra tatra harir yāti gaur yathā sutavatsalā || 446 ||
[Analyze grammar]

śrīviṣṇudharme śrībhagavaduktau skānde ca śrībhagavadarjunasaṃvāde |
matkathāvācakaṃ nityaṃ matkathāśravaṇe ratam |
matkathāprītamanasaṃ nāham tyakṣyāmi taṃ naram || 447 ||
[Analyze grammar]

daśamaskandhe brahmastutau |
jñāne prayāsam udapāsya namanta eva jīvanti sanmukharitāṃ bhavadīyavārtām |
sthāne sthitāḥ śrutigatāṃ tanuvāṅmanobhir ye prāyaśo ñjita jito 'py asi tais trilokyām || 448 ||
[Analyze grammar]

tṛtīye śrīsanakādistutau |
nātyantikaṃ vigaṇayanty api te prasādaṃ kiṃ vānyad arpitabhayaṃ bhruva unnayais te |
ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ || 449 ||
[Analyze grammar]

caturthe śrībhagavantaṃ prati siddhānāṃ stutau |
ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ |
tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ || 450 ||
[Analyze grammar]

ataevoktaṃ prathamaskandhe śrīśaunakādibhiḥ |
vayaṃ tu na vitṛpyāma uttamaślokavikrame |
yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade || 451 ||
[Analyze grammar]

kiṃ ca |
ko nāma tṛpyed rasavit kathāyāṃ mahattamaikāntaparāyaṇasya |
nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ || 452 ||
[Analyze grammar]

tṛtīye śrīvidureṇa |
krīḍan vidhatte dvijagosurāṇāṃ kṣemāya karmāṇy avatārabhedaiḥ |
mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni || 453 ||
[Analyze grammar]

daśamaskandhe ca śrīparīkṣitā |
brahman kṛṣṇakathāḥ puṇyā mādhvīr lokamalāpahāḥ |
ko nu tṛpyeta śṛṇvānaḥ śrutajño nityanūtanaḥ || 454 ||
[Analyze grammar]

ato hi śrīpṛthurājena prārthitaṃ |
na kāmaye nātha tad apy ahaṃ kvacin na yatra yuṣmaccaraṇāmbujāsavaḥ |
mahattamāntarhṛdayān mukhacyuto vidhatsva karṇāyutam eṣa me varaḥ || 455 ||
[Analyze grammar]

ataeva niścayoktaṃ pādme vaiśākhamāhātmye ambarīṣaṃ prati śrīnāradena |
nātaḥ paraṃ paramatoṣaviśeṣapoṣaṃ paśyāmi puṇyam ucitaṃ ca paraspareṇa |
santaḥ prasahya yad anantaguṇān ananta śreyonidhīn adhikabhāvabhujo bhajanti || 456 ||
[Analyze grammar]

prathamaskandhe śrīsūtena |
yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ |
guṇakarmāśrayāḥ pumbhiḥ saṃsevyās tā bubhūṣubhiḥ || 457 ||
[Analyze grammar]

daśamaskandhaśeṣe ca śrībādarāyaṇinā |
itthaṃ parasya nijavartmarirakṣayātta |
līlātanos tadanurūpaviḍambanāni |
karmāṇi karmakaṣaṇāni yadūttamasya śrūyād amuṣya padayor anuvṛttim icchan || 458 ||
[Analyze grammar]

ataḥ kṛṣṇakathāyāṃ tu satyām anyakathāśrutim |
tad aśrutiṃ ca vaimukhyaṃ tasyāṃ tṛptim api tyajet || 459 ||
[Analyze grammar]

tṛtīyaskandhe kapiladevahūtisaṃvāde |
nūnaṃ daivena vihatā ye cācyutakathāsudhām |
hitvā śṛṇvanty asadgāthāḥ purīṣam iva viḍbhujaḥ || 460 ||
[Analyze grammar]

tatraiva śrīvaikuṇṭhavarṇane |
yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ |
yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta || 461 ||
[Analyze grammar]

kiṃ ca skānde brahmanāradasaṃvāde |
vācyamānaṃ tu ye śāstraṃ vaiṣṇavaṃ puruṣādhamāḥ |
na śṛṇvanti muniśreṣṭha teṣāṃ svāmī sadā yamaḥ || 462 ||
[Analyze grammar]

na śṛṇvanti na hṛṣyanti vaiṣṇavīṃ prāpya ye kathām |
dhama āyur yaśo dharmaḥ santānaś caiva naśyati || 463 ||
[Analyze grammar]

na śṛṇoti harer yas tu kathāṃ pāpapraṇāśinīm |
acirād eva devarṣe samūlaṃ tu vinaśyati || 464 ||
[Analyze grammar]

dvitīyaskandhe śrīśaunakoktau |
bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya |
jihvāsatī dārdurikeva sūta na copagāyaty urugāyagāthāḥ || 465 ||
[Analyze grammar]

tṛtīye śrībrahmastutau |
daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhSTARTriyā ye |
kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat || 466 ||
[Analyze grammar]

tāñ chocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena |
kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām || 467 ||
[Analyze grammar]

śrīmaitreyoktau ca |
ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām |
āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram || 468 ||
[Analyze grammar]

caturthe śrīpṛthustutau yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt |
kathaṃ guṇajño viramed vinā paśuṃ śrīr yat pravavre guṇasaṅgrahecchayā || 469 ||
[Analyze grammar]

daśamārambhe śrīparīkṣitpraśne |
nivṛttatarṣair upagīyamānād bhavauṣadhāc chrotramano'bhirāmāt |
ka uttamaślokaguṇānuvādāt pumān virajyeta vinā paśughnāt || 470 ||
[Analyze grammar]

ataevoktaṃ devaiḥ pañcamaskandhe |
na yatra vaikuṇṭhakathāsudhāpagā na sādhavo bhāgavatās tadāśrayāḥ |
na yatra yajñeśamakhā mahotsavāḥ sureśaloko 'pi na vai sa sevyatām || 471 ||
[Analyze grammar]

ato niṣevyamāṇāṃ ca sarvathā bhagavatkathām |
muhus tadrasikān pṛcchen mitho modavivṛddhaye || 471 ||
[Analyze grammar]

daśamaskandhe |
satām ayaṃ sārabhṛtāṃ nisargo yadarthavāṇīśruticetasām api |
pratikṣaṇaṃ navyavad acyutasya yat striyā viṭānām iva sādhu vārtā || 473 ||
[Analyze grammar]

ataeva tatraiva tulyaśrutatapaḥśīlās tulyasvīyārimadhyamāḥ |
api cakruḥ pravacanam ekaṃ śuśrūṣavo 'pare || 474 ||
[Analyze grammar]

iti |
tathā vaiṣṇavadharmāṃś ca kriyamānām api svayam |
sampṛcchet tadvidaḥ sādhūn anyonyaprītivṛddhaye || 475 ||
[Analyze grammar]

śraddhayā bhagavaddharmān vaiṣṇavāyānupṛcchate |
avaśyaṃ kathayed vidvān anyathā doṣabhāg bhavet || 476 ||
[Analyze grammar]

tad uktam |
nākhyāti vaiṣṇavaṃ dharmaṃ viṣṇubhaktasya pṛcchataḥ |
kalau bhāgavato bhūtvā puṇyaṃ yāti śatābdikam || 477 ||
[Analyze grammar]

skānde brahmanāradasaṃvāde |
vaiṣṇave vaiṣṇavaṃ dharmaṃ yo dadāti dvijottamaḥ |
sasāgaramahīdāne yat phalaṃ labhate'dhikam || 478 ||
[Analyze grammar]

kiṃ ca tatraiva |
ajñānāya ca yo jñānaṃ dadyād dharmopadeśanam |
kṛtsnāṃ vā pṛthivīṃ dadyāt tena tulyaṃ hi tat smṛtam || 479 ||
[Analyze grammar]

viṣṇudharmottare |
tat kathāṃ śrāvayed yas tu tadbhaktān mānavottamaḥ |
godānaphalam āpnoti sa naras tena karmaṇā || 480 ||
[Analyze grammar]

pādme devadūtavikuṇḍalasaṃvāde |
jñānam ajñāya yo dadyād vedaśāstrasamudbhavam |
api devās tam arcanti bhavabandhavidārakam || 481 ||
[Analyze grammar]

bṛhannāradīye satsaṅgadevārcanasatkathāsu hitopadeśe nirato manuṣyaḥ |
prayāti viṣṇoḥ paramaṃ padaṃ yad dehāvasāne'cyutatulyatejāḥ || 482 ||
[Analyze grammar]

te ca śrībhagavaddharmā bhagavadbhaktalakṣaṇaiḥ |
vyañjitāḥ katicin mukhyā likhyante'tra pare'pi te || 483 ||
[Analyze grammar]

te tu yadyapi vikhyātāḥ śrīmadbhāgavatādiṣu |
tathāpi yatnād ekatra saṅgṛhyante samādhanāḥ || 484 ||
[Analyze grammar]

te coktāḥ kāśīkhaṇḍe dvārakāmāhātmye candraśarmaṇā |
adya prabhṛti kartavyaṃ yan mayā kṛṣṇa tac chṛṇu |
ekādaśyāṃ na bhoktavyaṃ kartavyo jāgaraḥ sadā || 485 ||
[Analyze grammar]

mahotsavaḥ prakartavyaḥ pratyahapūjanaṃ tava |
palārdhenāpi biddhaṃ tu bhoktavyaṃ vāsarāntare || 486 ||
[Analyze grammar]

tvatprītyāṣṭau mayā kāryā dvādaśyo vratasaṃyutā |
bhaktir bhāgavatī kāryā prāṇair api dhanair api || 487 ||
[Analyze grammar]

nityaṃ nāmasahasraṃ tu paṭhanīyaṃ tava priyam |
pūjā tu tulasīpatrair mayā kāryā sadaiva hi || 488 ||
[Analyze grammar]

tulasīkāṣṭhāsambhūtā mālā kāryā sadā mayā |
nṛtyagītaṃ prakartavyaṃ samprāpte jāgare tava || 489 ||
[Analyze grammar]

tulasīkāṣṭhāsambhūtacandanena vilepanam |
kariṣyāmi tavāgre ca guṇānāṃ tava kīrtanam || 490 ||
[Analyze grammar]

mathurāyāṃ prakartavyaṃ pratyabdaṃ gamanaṃ mayā |
tatkathāśravaṇaṃ kāryaṃ tathā pustakavācanam || 491 ||
[Analyze grammar]

nityaṃ pādodakaṃ mūrdhnā mayā dhāryaṃ prayatnataḥ |
naivedyabhakṣaṇaṃ cāpi kariṣyāmi yatavrataḥ || 492 ||
[Analyze grammar]

nirmālyaṃ śirasā dhāryaṃ tvadīyaṃ sādaraṃ mayā |
tava dattvā yad iṣṭaṃ tu bhakṣaṇīyaṃ mudā mayā || 493 ||
[Analyze grammar]

tathā tathā prakartavyaṃ tava tuṣṭiḥ prajāyate |
satyam etan mayā kṛṣṇa tavāgre parikīrtanam || 494 ||
[Analyze grammar]

saptamaskandhe śrīprahlādena |
guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca |
śraddhayā tatkathāyāṃ ca kīrtanair guṇakarmaṇām |
tatpādāmburuhadhyānāt talliṅgekṣārhaṇādibhiḥ || 495 ||
[Analyze grammar]

hariḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ |
iti bhūtāni manasā kāmais taiḥ sādhu mānayet || 496 ||
[Analyze grammar]

ekādaśe ca śrīkaviyogeśvareṇa ye vai bhagavatā proktā upāyā hy ātmalabdhaye |
añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān || 497 ||
[Analyze grammar]

tatraiva prabuddhayogeśvareṇa |
sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu |
dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam || 498 ||
[Analyze grammar]

śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam |
brahmacaryam ahiṃsāṃ ca samatvaṃ dvandvasaṃjñayoḥ || 499 ||
[Analyze grammar]

sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām |
viviktacīravasanaṃ santoṣaṃ yena kenacit || 500 ||
[Analyze grammar]

śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi |
manovākkarmadaṇḍaṃ ca satyaṃ śamadamāv api || 501 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ |
janmakarmaguṇānāṃ ca tadarthe 'khilaceṣṭitam || 502 ||
[Analyze grammar]

iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam |
dārān sutān gṛhān prāṇān yat parasmai nivedanam || 503 ||
[Analyze grammar]

evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam |
paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu || 504 ||
[Analyze grammar]

parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ || 505 ||
[Analyze grammar]

śrībhagavatā ca |
malliṅgamadbhaktajana darśanasparśanārcanam |
paricaryā stutiḥ prahva guṇakarmānukīrtanam || 506 ||
[Analyze grammar]

matkathāśravaṇe śraddhā madanudhyānam uddhava |
sarvalābhopaharaṇaṃ dāsyenātmanivedanam || 507 ||
[Analyze grammar]

majjanmakarmakathanaṃ mama parvānumodanam |
gītatāṇḍavavāditra goṣṭhībhir madgṛhotsavaḥ || 508 ||
[Analyze grammar]

yātrā balividhānaṃ ca sarvavārṣikaparvasu |
vaidikī tāntrikī dīkṣā madīyavratadhāraṇam || 509 ||
[Analyze grammar]

mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ |
udyānopavanākrīḍa puramandirakarmaṇi || 510 ||
[Analyze grammar]

sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ |
gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā || 511 ||
[Analyze grammar]

amānitvam adambhitvaṃ kṛtasyāparikīrtanam |
api dīpāvalokaṃ me nopayuñjyān niveditam || 512 ||
[Analyze grammar]

yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ |
tat tan nivedayen mahyaṃ tad ānantyāya kalpate || 513 ||
[Analyze grammar]

kiṃ ca śraddhāmṛtakathāyāṃ me śaśvan madanukīrtanam |
pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama || 514 ||
[Analyze grammar]

ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam |
madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ || 515 ||
[Analyze grammar]

madartheṣv aṅgaceṣṭā ca vacasā madguṇeraṇam |
mayy arpaṇaṃ ca manasaḥ sarvakāmavivarjanam || 516 ||
[Analyze grammar]

madarthe 'rthaparityāgo bhogasya ca sukhasya ca |
iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ || 517 ||
[Analyze grammar]

api cāgre |
kuryāt sarvāṇi karmāṇi madarthaṃ śanakaiḥ smaran |
mayy arpitamanaścitto maddharmātmamanoratiḥ || 518 ||
[Analyze grammar]

deśān puṇyān āśrayeta madbhaktaiḥ sādhubhiḥ śritān |
devāsuramanuṣyeṣu madbhaktācaritāni ca || 519 ||
[Analyze grammar]

pṛthak satreṇa vā mahyaṃ parvayātrāmahotsavān |
kārayed gītanṛtyādyair mahārājavibhūtibhiḥ || 520 ||
[Analyze grammar]

mām eva sarvabhūteṣu bahir antar apāvṛtam |
īkṣetātmani cātmānaṃ yathā kham amalāśayaḥ || 521 ||
[Analyze grammar]

uktaṃ ca saptamaskandhe śrīprahlādena |
evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktir īśvare |
vāsudeve bhagavati yayā saṃlabhyate ratiḥ || 522 ||
[Analyze grammar]

ekādaśe śrīnāradena |
śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ sadyaḥ punāti saddharmo devaviśvadruho 'pi hi || 523 ||
[Analyze grammar]

tatraiva śrīkaviyogeśvareṇa |
yān āsthāya naro rājan na pramādyeta karhicit |
dhāvan nimīlya vā netre na skhalen na pated iha || 524 ||
[Analyze grammar]

śrīprabuddhayogeśvareṇa |
iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā |
nārāyaṇaparo māyām añjas tarati dustarām || 525 ||
[Analyze grammar]

śrībhagavatā ca |
evaṃ dharmair manuṣyāṇām uddhavātmanivedinām |
mayi sañjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate || 526 ||
[Analyze grammar]

kiṃ cāgre |
na hy aṅgopakrame dhvaṃso maddharmasyoddhavāṇv api mayā vyavasitaḥ samyaṅ nirguṇatvād anāśiṣaḥ || 527 ||
[Analyze grammar]

alābhe satsabhāyās tu śuśrūṣuṃ ca nijālaye |
devālaye vā śāstrajñaḥ kīrtayed bhagavatkathām || 528 ||
[Analyze grammar]

atha śrībhagavallīlākathākīrtanamāhātmyam |
uktaṃ ca skānde śrībhagavatā arjunaṃ prati |
matkathā kurute yas tu vaiṣṇavānāṃ sadāgrataḥ |
iha bhogān avāpnoti tathā mokṣaṃ na saṃśayaḥ || 529 ||
[Analyze grammar]

prathamaskandhe śrīnāradena |
idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ |
avicyuto 'rthaḥ kavibhir nirūpito yaduttamaślokaguṇānuvarṇanam || 530 ||
[Analyze grammar]

kiṃ ca |
etad dhy āturacittānāṃ mātrāsparśecchayā muhuḥ |
bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam || 531 ||
[Analyze grammar]

ekādaśe śrīśukenāpi |
itthaṃ harer bhagavato rucirāvatāra |
vīryāṇi bālacaritāni ca śantamāni |
anyatra ceha ca śrutāni gṛṇan manuṣyo bhaktiṃ parāṃ paramahaṃsagatau labheta || 532 ||
[Analyze grammar]

ataeva śrīprahlādena nṛsiṃhastutāv uktam |
so 'haṃ priyasya suhṛdaḥ paradevatāyā līlākathās tava nṛsiṃha viriñcagītāḥ |
añjas titarmy anugṛṇan guṇavipramukto durgāṇi te padayugālayahaṃsasaṅgaḥ || 533 ||
[Analyze grammar]

gopikābhir api gītam |
tava kathāmṛtaṃ taptajīvanaṃ kavibhir īḍitaṃ kalmaṣāpaham |
śravaṇamaṅgalaṃ śrīmadātataṃ bhuvi grṇanti te bhuridā janāḥ || 534 ||
[Analyze grammar]

kirtane'py atra taj jñeyaṃ māhātmyaṃ śravaṇe'sya yat |
sidhyati śravaṇam nūnaṃ kīrtanāt svayam eva hi || 535 ||
[Analyze grammar]

śāstrābhyāsasya cābhāve pūrveṣāṃ lokaviśrutām |
satām ādhunikānāṃ ca kathāṃ bandhuṣu kīrtayet || 536 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Hari-bhakti-vilasa Satsaṅgama-vilāsa

Cover of edition (2005)

Sri Hari-Bhakti-Vilasa
by Srila Sanatana Gosvami (2005)

Vilasa 1 to 20 (Set of 5 Books); Transliteration With English Translation

Buy now!
Cover of Bengali edition

Sri Sri Hari Bhakti Vilasa (Bengali)
by Kaliprasanna Vidyaratna (2020)

Published by venimadhav Sheel Library, Kolkata.

Buy now!
Cover of edition (2008)

Shri Shri Hari Bhakti Vilasa (Hindi)
by Shri Shyamdas (श्री श्यामदास) (2008)

Sanskrit Text with Hindi Translation; Published by Shri Harinam Sankirtan Mandal, Vrindavan

Buy now!
Cover of edition (2014)

Shri Hari Bhakti Vilas (Sanskrit Text With Hindi Translation)
by Shri Gopal Bhatt Goswami (श्री गोपालभट्टगोस्वामी) (2014)

श्रीहरिभक्तिविलास (संस्कृत एवम् हिन्दी अनुवाद); Set of 2 Volumes; Published by Shri Haridas Shastri Gosewa Sansthan

Buy now!
Like what you read? Consider supporting this website: