Garga Samhita (English)

by Danavir Goswami | 425,489 words

The Garga-samhita Verses 3.10.31-37, English translation, including word-by-word: This text represents a Vaishnava scripture which narrates the life Krishna, It was composed in seventeen cantos by Garga Muni: an ancient sage and priest of the Yadu dynasty having. This is verse 3 of Chapter 10 (The Glory of Shri Giriraja) of Canto 3 (giriraja-khanda).

Sanskrit text, transliteration and word-by-word meaning:

गोदावर्यां गिरौ सिंहे
मायापुर्यां तु कुम्भगे
पुष्करे पुष्य-नक्षत्रे
कुरुक्षेत्रे रवि-ग्रहे
चन्द्र-ग्रहे तु काश्यां वै
फाल्गुने नैमिषे तथा
एकादश्यां शूकरे च
कार्तिक्यां गण-मुक्ति-दे
जन्माष्टम्यां मधोः पुर्यां
खाण्डवे द्वादशी-दिने
कार्तिक्यां पूर्णिमायां तु
वटेश्वर-महा-वटे
मकरार्के प्रयागे तु
बर्हिष्मत्यां हि वैधृतौ
अयोध्या-सरयू-तीरे
श्री-राम-नवमी-दिने
एवं शिव-चतुर्दश्यां
वैजनाथ-शुभे वने
तथा दर्शे सोम-वारे
गङ्गा-सागर-सङ्गमे
दशम्यां सेतुबन्धे च
श्री-रङ्गे सप्तमी-दिने
एषु दानं तपः स्नानं
जपो देव-द्विजार्चनम्
तत् सर्वं कोटि-गुणितं
भवतीह द्विजोत्तम
तत्-तुल्यं पुण्यम् आप्नोति
गिरौ गोवर्धने वरे

godāvaryāṃ girau siṃhe
māyāpuryāṃ tu kumbhage
puṣkare puṣya-nakṣatre
kurukṣetre ravi-grahe
candra-grahe tu kāśyāṃ vai
phālgune naimiṣe tathā
ekādaśyāṃ śūkare ca
kārtikyāṃ gaṇa-mukti-de
janmāṣṭamyāṃ madhoḥ puryāṃ
khāṇḍave dvādaśī-dine
kārtikyāṃ pūrṇimāyāṃ tu
vaṭeśvara-mahā-vaṭe
makarārke prayāge tu
barhiṣmatyāṃ hi vaidhṛtau
ayodhyā-sarayū-tīre
śrī-rāma-navamī-dine
evaṃ śiva-caturdaśyāṃ
vaijanātha-śubhe vane
tathā darśe soma-vāre
gaṅgā-sāgara-saṅgame
daśamyāṃ setubandhe ca
śrī-raṅge saptamī-dine
eṣu dānaṃ tapaḥ snānaṃ
japo deva-dvijārcanam
tat sarvaṃ koṭi-guṇitaṃ
bhavatīha dvijottama
tat-tulyaṃ puṇyam āpnoti
girau govardhane vare

godāvaryām—in thre Godavari; girau siṃhe—in Mount Simha; māyāpuryām—in Mayapuri; tu—indeed; kumbhage—during kumbhaga; puṣkare—during puskara; puṣya-nakṣatre—during pusya-naksatra; kurukṣetre—at Kuruksetra; ravi-grahe—on Sunday; candra-grahe—during the moon; tu—indeed; kāśyām—at Varanasi; vai—indeed; phālgune—in the month of Phalguna; naimiṣe—in Naimisaranya; tathā—so; ekādaśyām—duting ekadasi; śūkare—in siūkara; ca—and; kārtikyām—in kartika; gaṇa-mukti-de—giving liberation; janmāṣṭamyām—in janmastami; madhoḥ puryām—in Mathura City; khāṇḍave—in the khandava forest; dvādaśī-dine—on Dvadasi; kārtikyām—in Kartika; pūrṇimāyām—on the full moon; tu—indeed; vaṭeśvara-mahā-vaṭe—at the great vatesvara banyan tree; makarārke—in markara; prayāge—in Prayaga; tu—indeed; barhiṣmatyām—in Barhismati; hi—indeed; vaidhṛtau—in Vaidhrti; ayodhyā-sarayū-tīre—on ther shore of the Sarayu at Ayodhya; śrī-rāma-navamī-dine—on Śrī Rāma-navami; evam—thus; śiva-caturdaśyām—on Siva caturdasi; vaijanātha-śubhe vane—in brautiful vaijanatha forest; tathā—so; darśe—in darsa; soma-vāre—on monday; gaṅgā-sāgara-saṅgame—at Ganga-sagara; daśamyām—on dasami; setubandhe—at Setubandha; ca—and; śrī-raṅge—at Śrī Ranga; saptamī-dine—on saptami; eṣu—in these; dānamcharity; tapaḥausterity; snānam—bathing; japaḥchanting mantras; deva-dvijārcanam—worshiping the Lord and the ds; tat—that; sarvam—all; koṭiten million times; guṇitam—multitplied; bhavatiis; iha—here; dvijottamaO best of brāhmaṇa; tat-tulyam—equal to that; puṇyam—piety; āpnoti—attains; girau govardhane vare—on Govardhana Hill.

English translation of verses 3.10.31-37:

By giving charity, performing austerities, bathing in sacred rivers, chanting sacred mantras, or worshiping the brāhmaṇas and the Supreme Personality of Godhead at the Godāvarī, Mount Siṃha, Māyāpurī, Kumbhaga, Puṣkara, Puṣya-nakṣatra, Kurukṣetra, Ravi-graha, Candra-graha, Kāśī, Phālguna, Naimiṣa, Ekādaśī, Śūkara, Kārtikī, Gaṇamuktida, Janmāṣṭamī, Madhupurī, Khāṇḍava, Dvādaśī, Kārtikī, Pūrṇimā, Vaṭeśvara-mahā-vaṭa, Makarārka, Prayāga, Barhiṣmatī, Vaidhṛti, Ayodhyā-sarayū-tīra, Śrī Rāma-navamī-dina, Śiva-caturdaśī, vaijanātha-śubha-vana, Darśa, Soma-vāra, Gaṅgā-sāgara-saṅgama, Daśamī, Setubandha, Śrī Raṅga, or Saptamī-dina, on attains a great pious result. O best of brāhmaṇas, by visiting Govardhana Hill one attains a pious result ten million times greater than all those pious deeds together.

Like what you read? Consider supporting this website: