Garga Samhita (English)

by Danavir Goswami | 425,489 words

The Garga-samhita Verse 1.8.12, English translation, including word-by-word: This text represents a Vaishnava scripture which narrates the life Krishna, It was composed in seventeen cantos by Garga Muni: an ancient sage and priest of the Yadu dynasty having. This is verse 1 of Chapter 8 (Description of Shri Radhika’s Birth) of Canto 1 (goloka-khanda).

Sanskrit text, transliteration and word-by-word meaning:

श्री-रास-रङ्गस्य विकाश-चन्द्रिका दीपावलीर् या वृशभानु-मन्दिरे गोलोक-चूडा-मणि-कण्ठ-भूशणां ध्यात्वा परां तां भुवि पर्यटाम्य् अहम् श्री-रास-रङ्गस्य विकाश-चन्द्रिका दीपावलीर् या वृशभानु-मन्दिरे गोलोक-चूडा-मणि-कण्ठ-भूशणां ध्यात्वा परां तां भुवि पर्यटाम्य् अहम्

śrī-rāsa-raṅgasya vikāśa-candrikā dīpāvalīr yā vṛśabhānu-mandire goloka-cūḍā-maṇi-kaṇṭha-bhūśaṇāṃ dhyātvā parāṃ tāṃ bhuvi paryaṭāmy aham śrī-rāsa-raṅgasya vikāśa-candrikā dīpāvalīr yā vṛśabhānu-mandire goloka-cūḍā-maṇi-kaṇṭha-bhūśaṇāṃ dhyātvā parāṃ tāṃ bhuvi paryaṭāmy aham

Like what you read? Consider supporting this website: