Garga Samhita (English)

by Danavir Goswami | 425,489 words

The Garga-samhita Verse 1.8.11, English translation, including word-by-word: This text represents a Vaishnava scripture which narrates the life Krishna, It was composed in seventeen cantos by Garga Muni: an ancient sage and priest of the Yadu dynasty having. This is verse 1 of Chapter 8 (Description of Shri Radhika’s Birth) of Canto 1 (goloka-khanda).

Sanskrit text, transliteration and word-by-word meaning:

यद्-दर्शनं देव-वरैः सु-दुर्लभं यज्ञैर् न वाप्तं जन-जन्म-कोटिभिः

yad-darśanaṃ deva-varaiḥ su-durlabhaṃ yajñair na vāptaṃ jana-janma-koṭibhiḥ

स-विग्रहं तं वृशभानु-मन्दिरे ललन्ति लोका ललना-प्रलालनैः

sa-vigrahaṃ taṃ vṛśabhānu-mandire lalanti lokā lalanā-pralālanaiḥ

यद्-दर्शनं देव-वरैः सु-दुर्लभं यज्ञैर् न वाप्तं जन-जन्म-कोटिभिः स-विग्रहं तं वृशभानु-मन्दिरे ललन्ति लोका ललना-प्रलालनैः

yad-darśanaṃ deva-varaiḥ su-durlabhaṃ yajñair na vāptaṃ jana-janma-koṭibhiḥ sa-vigrahaṃ taṃ vṛśabhānu-mandire lalanti lokā lalanā-pralālanaiḥ

Like what you read? Consider supporting this website: