Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 99 of: Ganitatilaka (Sanskrit text and English introduction)
99 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
५ १० भिन्नव्यवकलितम्- भिन्नव्यवकलिते करणसूत्रं वृत्तार्धम् - कृतसमहरराश्योरंशविश्लेषमाहु- र्व्यवकलितविधाने ज्ञातपाटीनिबन्धाः ॥ ३३ ॥ व्याख्या - भिन्नानां - रूपखण्डानां षड्भागादीनां व्यवकलितोपायमाह- कृतसमेति । व्यय आयमपेक्षते, ततो राशी - आयव्ययराशी एतौ कृतसमहरौ -विहितसमानच्छेदौ, ततो द्वन्द्वे तयोः कृतसमहरराश्योर्मध्ये य आयराशिस्तस्माद् व्ययराशिजातानामंशानां षड्भागादिसमुत्थिताङ्कानां विश्लेषं पातं पश्चाच्छेष- मङ्कं व्यवकलितधनमाहुः । शेषं स्पष्टम् ॥ अत्रोद्देश वृत्तेनोदाहरणद्वयमाह - एकस्माद् भो द्रम्मतः प्रोज्झ्य विद्वन् [5 10 bhinnavyavakalitam- bhinnavyavakalite karaṇasūtraṃ vṛttārdham - kṛtasamahararāśyoraṃśaviśleṣamāhu- rvyavakalitavidhāne jñātapāṭīnibandhāḥ || 33 || vyākhyā - bhinnānāṃ - rūpakhaṇḍānāṃ ṣaḍbhāgādīnāṃ vyavakalitopāyamāha- kṛtasameti | vyaya āyamapekṣate, tato rāśī - āyavyayarāśī etau kṛtasamaharau -vihitasamānacchedau, tato dvandve tayoḥ kṛtasamahararāśyormadhye ya āyarāśistasmād vyayarāśijātānāmaṃśānāṃ ṣaḍbhāgādisamutthitāṅkānāṃ viśleṣaṃ pātaṃ paścāccheṣa- maṅkaṃ vyavakalitadhanamāhuḥ | śeṣaṃ spaṣṭam || atroddeśa vṛttenodāharaṇadvayamāha - ekasmād bho drammataḥ projjhya vidvan ] ! षड्भागा त्र्यंशकान् ब्रूहि शेषम् । सार्धं व्यंहिं साष्टभागं तथैकं त्यक्त्वा त्र्यंशेनान्वितद्रम्मषट्कात् ॥ ३४ ॥ १ व्याख्या - एकस्माद् द्रम्मतो - रूपकाद् द्रम्मषड्भागं तथा द्रम्मार्थ तथा त्र्यंशकं - तृतीयं द्रम्मभागं त्यक्त्वा शेषं ब्रूहीति एकमुदाहरणम् । अस्य न्यासः । पूर्व यस्माद् व्ययः करिष्यते तद्रूपं न्यस्य पूर्णानि हरविरहितत्वादेकश्छेदः कल्प्यः, शेषाणां भागानां तस्य पुरो न्यासो यथा [ṣaḍbhāgā tryaṃśakān brūhi śeṣam | sārdhaṃ vyaṃhiṃ sāṣṭabhāgaṃ tathaikaṃ tyaktvā tryaṃśenānvitadrammaṣaṭkāt || 34 || 1 vyākhyā - ekasmād drammato - rūpakād drammaṣaḍbhāgaṃ tathā drammārtha tathā tryaṃśakaṃ - tṛtīyaṃ drammabhāgaṃ tyaktvā śeṣaṃ brūhīti ekamudāharaṇam | asya nyāsaḥ | pūrva yasmād vyayaḥ kariṣyate tadrūpaṃ nyasya pūrṇāni haravirahitatvādekaśchedaḥ kalpyaḥ, śeṣāṇāṃ bhāgānāṃ tasya puro nyāso yathā ] ( ||| } | अत्र कृतसमहर - राश्यर्थं प्रथमषड्भागस्यार्थस्य सदृशच्छेदताकृतये [atra kṛtasamahara - rāśyarthaṃ prathamaṣaḍbhāgasyārthasya sadṛśacchedatākṛtaye ] “अंशच्छेदौ [aṃśacchedau] " इत्यादिप्रागुक्तच्छे- २० दविनिमयेन गुणनेन जातौ द्वौ द्वादशच्छेदौ उपरि च द्वौ षट् च । ततः समहर- त्वाद्विमध्ये पक्षेपे जाता अष्टौ अधश्च द्वादश च्छेदाः । प्राग् राशिषट्कश्छेदच भज्यते उक्तार्थत्वात्, यथा [ityādiprāguktacche- 20 davinimayena guṇanena jātau dvau dvādaśacchedau upari ca dvau ṣaṭ ca | tataḥ samahara- tvādvimadhye pakṣepe jātā aṣṭau adhaśca dvādaśa cchedāḥ | prāg rāśiṣaṭkaśchedaca bhajyate uktārthatvāt, yathā ] (१३ [13] ) । ततोऽग्रेतनाङ्के त्र्यंश [| tato'gretanāṅke tryaṃśa ] {3} योजनार्थं पुनरपि [yojanārthaṃ punarapi ] "अंशच्छेदौ [aṃśacchedau] " इत्यादिना छेद विनिमयेन गुणनया जाताः समानाः, उभयत्र षट्त्रिं- शलक्षणाश्छेदाः, यथा [ityādinā cheda vinimayena guṇanayā jātāḥ samānāḥ, ubhayatra ṣaṭtriṃ- śalakṣaṇāśchedāḥ, yathā ] ( | | ततः समानच्छेदत्वात् अधः षट्त्रिंशद् द्विक- [tataḥ samānacchedatvāt adhaḥ ṣaṭtriṃśad dvika- ] } २५ त्वादुपरि चतुर्विंशत्यंशानां मध्ये द्वादशसंयोगे जाताः षत्रिंशत्, अधोऽपि षटू- [25 tvādupari caturviṃśatyaṃśānāṃ madhye dvādaśasaṃyoge jātāḥ ṣatriṃśat, adho'pi ṣaṭū-]
त्रिंशत् । एष व्ययाङ्कराशिः संयोजितः प्राग् राशिर्याद [triṃśat | eṣa vyayāṅkarāśiḥ saṃyojitaḥ prāg rāśiryāda ] ( ? )शलक्षणच्छेदश्च भज्यते, [śalakṣaṇacchedaśca bhajyate,]
यथा [yathā ] ( 3 ) । तत आयराशेः समहरत्वकृते पुनरपि [| tata āyarāśeḥ samaharatvakṛte punarapi ] "अंशच्छेदौ [aṃśacchedau] " इत्यादिना छेद- [ityādinā cheda-]
विनिमये गुणनया यथा [vinimaye guṇanayā yathā ] {| } | अत्र द्वावप्यायराशी समानषटूत्रिंशच्छेदौ [atra dvāvapyāyarāśī samānaṣaṭūtriṃśacchedau]
१ मालिनी । २ शालिनी । [1 mālinī | 2 śālinī |]
३६ [36]
3 ३६ [36]
३६ [36]
३६ । [36 |]