Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 99 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

99 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 99 has not been proofread.

५ १० भिन्नव्यवकलितम्- भिन्नव्यवकलिते करणसूत्रं वृत्तार्धम् - कृतसमहरराश्योरंशविश्लेषमाहु- र्व्यवकलितविधाने ज्ञातपाटीनिबन्धाः ॥ ३३ ॥ व्याख्या - भिन्नानां - रूपखण्डानां षड्भागादीनां व्यवकलितोपायमाह- कृतसमेति । व्यय आयमपेक्षते, ततो राशी - आयव्ययराशी एतौ कृतसमहरौ -विहितसमानच्छेदौ, ततो द्वन्द्वे तयोः कृतसमहरराश्योर्मध्ये य आयराशिस्तस्माद् व्ययराशिजातानामंशानां षड्भागादिसमुत्थिताङ्कानां विश्लेषं पातं पश्चाच्छेष- मङ्कं व्यवकलितधनमाहुः । शेषं स्पष्टम् ॥ अत्रोद्देश वृत्तेनोदाहरणद्वयमाह - एकस्माद् भो द्रम्मतः प्रोज्झ्य विद्वन् [5 10 bhinnavyavakalitam- bhinnavyavakalite karaṇasūtraṃ vṛttārdham - kṛtasamahararāśyoraṃśaviśleṣamāhu- rvyavakalitavidhāne jñātapāṭīnibandhāḥ || 33 || vyākhyā - bhinnānāṃ - rūpakhaṇḍānāṃ ṣaḍbhāgādīnāṃ vyavakalitopāyamāha- kṛtasameti | vyaya āyamapekṣate, tato rāśī - āyavyayarāśī etau kṛtasamaharau -vihitasamānacchedau, tato dvandve tayoḥ kṛtasamahararāśyormadhye ya āyarāśistasmād vyayarāśijātānāmaṃśānāṃ ṣaḍbhāgādisamutthitāṅkānāṃ viśleṣaṃ pātaṃ paścāccheṣa- maṅkaṃ vyavakalitadhanamāhuḥ | śeṣaṃ spaṣṭam || atroddeśa vṛttenodāharaṇadvayamāha - ekasmād bho drammataḥ projjhya vidvan ] ! षड्भागा त्र्यंशकान् ब्रूहि शेषम् । सार्धं व्यंहिं साष्टभागं तथैकं त्यक्त्वा त्र्यंशेनान्वितद्रम्मषट्कात् ॥ ३४ ॥ १ व्याख्या - एकस्माद् द्रम्मतो - रूपकाद् द्रम्मषड्भागं तथा द्रम्मार्थ तथा त्र्यंशकं - तृतीयं द्रम्मभागं त्यक्त्वा शेषं ब्रूहीति एकमुदाहरणम् । अस्य न्यासः । पूर्व यस्माद् व्ययः करिष्यते तद्रूपं न्यस्य पूर्णानि हरविरहितत्वादेकश्छेदः कल्प्यः, शेषाणां भागानां तस्य पुरो न्यासो यथा [ṣaḍbhāgā tryaṃśakān brūhi śeṣam | sārdhaṃ vyaṃhiṃ sāṣṭabhāgaṃ tathaikaṃ tyaktvā tryaṃśenānvitadrammaṣaṭkāt || 34 || 1 vyākhyā - ekasmād drammato - rūpakād drammaṣaḍbhāgaṃ tathā drammārtha tathā tryaṃśakaṃ - tṛtīyaṃ drammabhāgaṃ tyaktvā śeṣaṃ brūhīti ekamudāharaṇam | asya nyāsaḥ | pūrva yasmād vyayaḥ kariṣyate tadrūpaṃ nyasya pūrṇāni haravirahitatvādekaśchedaḥ kalpyaḥ, śeṣāṇāṃ bhāgānāṃ tasya puro nyāso yathā ] ( ||| } | अत्र कृतसमहर - राश्यर्थं प्रथमषड्भागस्यार्थस्य सदृशच्छेदताकृतये [atra kṛtasamahara - rāśyarthaṃ prathamaṣaḍbhāgasyārthasya sadṛśacchedatākṛtaye ]अंशच्छेदौ [aṃśacchedau] " इत्यादिप्रागुक्तच्छे- २० दविनिमयेन गुणनेन जातौ द्वौ द्वादशच्छेदौ उपरि च द्वौ षट् च । ततः समहर- त्वाद्विमध्ये पक्षेपे जाता अष्टौ अधश्च द्वादश च्छेदाः । प्राग् राशिषट्कश्छेदच भज्यते उक्तार्थत्वात्, यथा [ityādiprāguktacche- 20 davinimayena guṇanena jātau dvau dvādaśacchedau upari ca dvau ṣaṭ ca | tataḥ samahara- tvādvimadhye pakṣepe jātā aṣṭau adhaśca dvādaśa cchedāḥ | prāg rāśiṣaṭkaśchedaca bhajyate uktārthatvāt, yathā ] (१३ [13] ) । ततोऽग्रेतनाङ्के त्र्यंश [| tato'gretanāṅke tryaṃśa ] {3} योजनार्थं पुनरपि [yojanārthaṃ punarapi ] "अंशच्छेदौ [aṃśacchedau] " इत्यादिना छेद विनिमयेन गुणनया जाताः समानाः, उभयत्र षट्त्रिं- शलक्षणाश्छेदाः, यथा [ityādinā cheda vinimayena guṇanayā jātāḥ samānāḥ, ubhayatra ṣaṭtriṃ- śalakṣaṇāśchedāḥ, yathā ] ( | | ततः समानच्छेदत्वात् अधः षट्त्रिंशद् द्विक- [tataḥ samānacchedatvāt adhaḥ ṣaṭtriṃśad dvika- ] } २५ त्वादुपरि चतुर्विंशत्यंशानां मध्ये द्वादशसंयोगे जाताः षत्रिंशत्, अधोऽपि षटू- [25 tvādupari caturviṃśatyaṃśānāṃ madhye dvādaśasaṃyoge jātāḥ ṣatriṃśat, adho'pi ṣaṭū-]
त्रिंशत् । एष व्ययाङ्कराशिः संयोजितः प्राग् राशिर्याद [triṃśat | eṣa vyayāṅkarāśiḥ saṃyojitaḥ prāg rāśiryāda ] ( ? )शलक्षणच्छेदश्च भज्यते, [śalakṣaṇacchedaśca bhajyate,]
यथा [yathā ] ( 3 ) । तत आयराशेः समहरत्वकृते पुनरपि [| tata āyarāśeḥ samaharatvakṛte punarapi ] "अंशच्छेदौ [aṃśacchedau] " इत्यादिना छेद- [ityādinā cheda-]
विनिमये गुणनया यथा [vinimaye guṇanayā yathā ] {| } | अत्र द्वावप्यायराशी समानषटूत्रिंशच्छेदौ [atra dvāvapyāyarāśī samānaṣaṭūtriṃśacchedau]
१ मालिनी । २ शालिनी । [1 mālinī | 2 śālinī |]
३६ [36]
3 ३६ [36]
३६ [36]
३६ । [36 |]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: