Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 85 of: Ganitatilaka (Sanskrit text and English introduction)
85 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
५० [50]
क्षिप्तास्त्रयो जाता नव ९ । एतन्मध्ये पट्क्षेपे जाताः पञ्चदश १५ । पञ्चदशेत्या- [kṣiptāstrayo jātā nava 9 | etanmadhye paṭkṣepe jātāḥ pañcadaśa 15 | pañcadaśetyā-]
द्युत्क्रमेण मिलिताः का सङ्ख्या समुपैतीति वद - ब्रूहि द्रुततरं - शीघ्रं हे विद्वन् [dyutkrameṇa militāḥ kā saṅkhyā samupaitīti vada - brūhi drutataraṃ - śīghraṃ he vidvan ] !
गणितज्ञ [gaṇitajña ] ! चेद्-यदि जानासि गणितशास्त्रमिति शेषः । उत्तरं च गम्यम् । [ced-yadi jānāsi gaṇitaśāstramiti śeṣaḥ | uttaraṃ ca gamyam |]
तच्चेदं सप्ताद्यङ्कयोजनायां लब्धमेकोनविंशत्यधिका त्रिशती [taccedaṃ saptādyaṅkayojanāyāṃ labdhamekonaviṃśatyadhikā triśatī ] ( ३१९ [319 ] ) । तथा [| tathā]
" द्वितीयोदाहरणे सप्तविंशत्यादिका २७ [dvitīyodāharaṇe saptaviṃśatyādikā 27] |२१ [21] |३२ [32] |१५ [15] /५ [5 ] | पञ्चाङ्कपर्यन्ताङ्कश्रेणिमें- [pañcāṅkaparyantāṅkaśreṇimeṃ-]
लिता का सङ्ख्या समुपैतीत्यादि सर्वं पूर्ववत् । उत्तरं चैतद् गम्यम् । लब्धं शतं [litā kā saṅkhyā samupaitītyādi sarvaṃ pūrvavat | uttaraṃ caitad gamyam | labdhaṃ śataṃ]
१०० । एवं सङ्कलितविधिः समाप्तः ॥ [100 | evaṃ saṅkalitavidhiḥ samāptaḥ ||]
व्यवकलितम्- [vyavakalitam-]
अथ व्यवकलितपरिज्ञानाय करणसूत्रं वृत्तार्थमाह- [atha vyavakalitaparijñānāya karaṇasūtraṃ vṛttārthamāha-]
,
।
वियोजने चाप्यमुना क्रमेण, विशोधनं खल्ववशेषलब्ध्यै । [viyojane cāpyamunā krameṇa, viśodhanaṃ khalvavaśeṣalabdhyai |]
अस्य व्याख्या - वियोजने च या बृहतोऽङ्कस्थानादल्पाङ्कपातनरूपे व्यवक- [asya vyākhyā - viyojane ca yā bṛhato'ṅkasthānādalpāṅkapātanarūpe vyavaka-]
लितलक्षणे । चशब्दः समुच्चये । अपीति पुनरर्थेऽप्यमुना क्रमेण - प्रागुक्तरीत्या [litalakṣaṇe | caśabdaḥ samuccaye | apīti punararthe'pyamunā krameṇa - prāguktarītyā]
बृहदङ्कादधः स्वल्पाङ्कपात्यन्यस्य पात्यते इति क्रमेण, तथा बृहदङ्कोपरि पात्यमङ्कं [bṛhadaṅkādadhaḥ svalpāṅkapātyanyasya pātyate iti krameṇa, tathā bṛhadaṅkopari pātyamaṅkaṃ]
न्यस्य निष्काश्यते इति क्रमेण विशोधितं विशुद्धिपदं नीतमङ्कस्थानम् । खलु [nyasya niṣkāśyate iti krameṇa viśodhitaṃ viśuddhipadaṃ nītamaṅkasthānam | khalu ] (:)
१५ निश्चये । अवशेषस्य पात्यङ्कावशिष्टस्याङ्कस्य लब्ध्यै - प्राप्तये स्यादिति सम्बन्धः । [15 niścaye | avaśeṣasya pātyaṅkāvaśiṣṭasyāṅkasya labdhyai - prāptaye syāditi sambandhaḥ |]
अत्रोदाहरणं श्लोक एकः- [atrodāharaṇaṃ śloka ekaḥ-]
सहस्रादुक्तसङ्ख्याका नङ्कान् प्रोज्झ्यावशेषकम् । [sahasrāduktasaṅkhyākā naṅkān projjhyāvaśeṣakam |]
आचक्ष्वाशु विजानासि यदि हन्त विशोधनम् ॥ १४ ॥ [ācakṣvāśu vijānāsi yadi hanta viśodhanam || 14 ||]
अस्य व्याख्या - सहस्रात् १००० सहस्रलक्षणादङ्कात् उक्तसङ्ख्याङ्कान् सङ्क- [asya vyākhyā - sahasrāt 1000 sahasralakṣaṇādaṅkāt uktasaṅkhyāṅkān saṅka-]
२० लितविधिप्रोक्ताने कोनविंशत्यधिकत्रिशतीलक्षणान तथा शतरूपांच प्रोज्झ्य- [20 litavidhiproktāne konaviṃśatyadhikatriśatīlakṣaṇāna tathā śatarūpāṃca projjhya-]
विशोध्य अवशेषकमङ्कसहस्रशेषमाचक्ष्व वद यदि विजानासि विशोधनं बृह- [viśodhya avaśeṣakamaṅkasahasraśeṣamācakṣva vada yadi vijānāsi viśodhanaṃ bṛha-]
दङ्कादल्पाङ्कपातनमित्यर्थः । अङ्कतोऽपि सहस्रं १००० अस्मात ऊर्ध्वाधोरीत्या [daṅkādalpāṅkapātanamityarthaḥ | aṅkato'pi sahasraṃ 1000 asmāta ūrdhvādhorītyā]
पातिते शेषं लब्धं ६८१ एकाशीत्यधिकषट्शती । तथा अस्मादेवाङ्कात् १००० [pātite śeṣaṃ labdhaṃ 681 ekāśītyadhikaṣaṭśatī | tathā asmādevāṅkāt 1000]
शतस्य विशोधने शेषं ९०० नवशती । एवं व्यवकलितलक्षणं समाप्तम् ॥ [śatasya viśodhane śeṣaṃ 900 navaśatī | evaṃ vyavakalitalakṣaṇaṃ samāptam ||]
२५ [25]
गुणकारविधिः- [guṇakāravidhiḥ-]
अथ स्वल्पाङ्कस्योपचयवृद्धिहेतौ गुणनायां त्रिशत्युक्तप्रत्युत्पन्नाभिधानायां [atha svalpāṅkasyopacayavṛddhihetau guṇanāyāṃ triśatyuktapratyutpannābhidhānāyāṃ]
करणसूत्रं सार्धवृत्तमाह- [karaṇasūtraṃ sārdhavṛttamāha-]
विन्यस्य गुण्यं गुणकाख्यराशे-रधः कपाटद्वयसन्धियुक्तया । [vinyasya guṇyaṃ guṇakākhyarāśe-radhaḥ kapāṭadvayasandhiyuktayā |]
उत्सार्य हन्यात् क्रमशोऽनुलोमं, विलोममाहो उत तत्स्थमेव ॥ १५ ॥ [utsārya hanyāt kramaśo'nulomaṃ, vilomamāho uta tatsthameva || 15 ||]
१-२ उपजातिः । [1-2 upajātiḥ |]