Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 85 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

85 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 85 has not been proofread.

५० [50]
क्षिप्तास्त्रयो जाता नव ९ । एतन्मध्ये पट्क्षेपे जाताः पञ्चदश १५ । पञ्चदशेत्या- [kṣiptāstrayo jātā nava 9 | etanmadhye paṭkṣepe jātāḥ pañcadaśa 15 | pañcadaśetyā-]
द्युत्क्रमेण मिलिताः का सङ्ख्या समुपैतीति वद - ब्रूहि द्रुततरं - शीघ्रं हे विद्वन् [dyutkrameṇa militāḥ kā saṅkhyā samupaitīti vada - brūhi drutataraṃ - śīghraṃ he vidvan ] !
गणितज्ञ [gaṇitajña ] ! चेद्-यदि जानासि गणितशास्त्रमिति शेषः । उत्तरं च गम्यम् । [ced-yadi jānāsi gaṇitaśāstramiti śeṣaḥ | uttaraṃ ca gamyam |]
तच्चेदं सप्ताद्यङ्कयोजनायां लब्धमेकोनविंशत्यधिका त्रिशती [taccedaṃ saptādyaṅkayojanāyāṃ labdhamekonaviṃśatyadhikā triśatī ] ( ३१९ [319 ] ) । तथा [| tathā]
" द्वितीयोदाहरणे सप्तविंशत्यादिका २७ [dvitīyodāharaṇe saptaviṃśatyādikā 27] |२१ [21] |३२ [32] |१५ [15] /५ [5 ] | पञ्चाङ्कपर्यन्ताङ्कश्रेणिमें- [pañcāṅkaparyantāṅkaśreṇimeṃ-]
लिता का सङ्ख्या समुपैतीत्यादि सर्वं पूर्ववत् । उत्तरं चैतद् गम्यम् । लब्धं शतं [litā kā saṅkhyā samupaitītyādi sarvaṃ pūrvavat | uttaraṃ caitad gamyam | labdhaṃ śataṃ]
१०० । एवं सङ्कलितविधिः समाप्तः ॥ [100 | evaṃ saṅkalitavidhiḥ samāptaḥ ||]
व्यवकलितम्- [vyavakalitam-]
अथ व्यवकलितपरिज्ञानाय करणसूत्रं वृत्तार्थमाह- [atha vyavakalitaparijñānāya karaṇasūtraṃ vṛttārthamāha-]
,

वियोजने चाप्यमुना क्रमेण, विशोधनं खल्ववशेषलब्ध्यै । [viyojane cāpyamunā krameṇa, viśodhanaṃ khalvavaśeṣalabdhyai |]
अस्य व्याख्या - वियोजने च या बृहतोऽङ्कस्थानादल्पाङ्कपातनरूपे व्यवक- [asya vyākhyā - viyojane ca yā bṛhato'ṅkasthānādalpāṅkapātanarūpe vyavaka-]
लितलक्षणे । चशब्दः समुच्चये । अपीति पुनरर्थेऽप्यमुना क्रमेण - प्रागुक्तरीत्या [litalakṣaṇe | caśabdaḥ samuccaye | apīti punararthe'pyamunā krameṇa - prāguktarītyā]
बृहदङ्कादधः स्वल्पाङ्कपात्यन्यस्य पात्यते इति क्रमेण, तथा बृहदङ्कोपरि पात्यमङ्कं [bṛhadaṅkādadhaḥ svalpāṅkapātyanyasya pātyate iti krameṇa, tathā bṛhadaṅkopari pātyamaṅkaṃ]
न्यस्य निष्काश्यते इति क्रमेण विशोधितं विशुद्धिपदं नीतमङ्कस्थानम् । खलु [nyasya niṣkāśyate iti krameṇa viśodhitaṃ viśuddhipadaṃ nītamaṅkasthānam | khalu ] (:)
१५ निश्चये । अवशेषस्य पात्यङ्कावशिष्टस्याङ्कस्य लब्ध्यै - प्राप्तये स्यादिति सम्बन्धः । [15 niścaye | avaśeṣasya pātyaṅkāvaśiṣṭasyāṅkasya labdhyai - prāptaye syāditi sambandhaḥ |]
अत्रोदाहरणं श्लोक एकः- [atrodāharaṇaṃ śloka ekaḥ-]
सहस्रादुक्तसङ्ख्याका नङ्कान् प्रोज्झ्यावशेषकम् । [sahasrāduktasaṅkhyākā naṅkān projjhyāvaśeṣakam |]
आचक्ष्वाशु विजानासि यदि हन्त विशोधनम् ॥ १४ ॥ [ācakṣvāśu vijānāsi yadi hanta viśodhanam || 14 ||]
अस्य व्याख्या - सहस्रात् १००० सहस्रलक्षणादङ्कात् उक्तसङ्ख्याङ्कान् सङ्क- [asya vyākhyā - sahasrāt 1000 sahasralakṣaṇādaṅkāt uktasaṅkhyāṅkān saṅka-]
२० लितविधिप्रोक्ताने कोनविंशत्यधिकत्रिशतीलक्षणान तथा शतरूपांच प्रोज्झ्य- [20 litavidhiproktāne konaviṃśatyadhikatriśatīlakṣaṇāna tathā śatarūpāṃca projjhya-]
विशोध्य अवशेषकमङ्कसहस्रशेषमाचक्ष्व वद यदि विजानासि विशोधनं बृह- [viśodhya avaśeṣakamaṅkasahasraśeṣamācakṣva vada yadi vijānāsi viśodhanaṃ bṛha-]
दङ्कादल्पाङ्कपातनमित्यर्थः । अङ्कतोऽपि सहस्रं १००० अस्मात ऊर्ध्वाधोरीत्या [daṅkādalpāṅkapātanamityarthaḥ | aṅkato'pi sahasraṃ 1000 asmāta ūrdhvādhorītyā]
पातिते शेषं लब्धं ६८१ एकाशीत्यधिकषट्शती । तथा अस्मादेवाङ्कात् १००० [pātite śeṣaṃ labdhaṃ 681 ekāśītyadhikaṣaṭśatī | tathā asmādevāṅkāt 1000]
शतस्य विशोधने शेषं ९०० नवशती । एवं व्यवकलितलक्षणं समाप्तम् ॥ [śatasya viśodhane śeṣaṃ 900 navaśatī | evaṃ vyavakalitalakṣaṇaṃ samāptam ||]
२५ [25]
गुणकारविधिः- [guṇakāravidhiḥ-]
अथ स्वल्पाङ्कस्योपचयवृद्धिहेतौ गुणनायां त्रिशत्युक्तप्रत्युत्पन्नाभिधानायां [atha svalpāṅkasyopacayavṛddhihetau guṇanāyāṃ triśatyuktapratyutpannābhidhānāyāṃ]
करणसूत्रं सार्धवृत्तमाह- [karaṇasūtraṃ sārdhavṛttamāha-]
विन्यस्य गुण्यं गुणकाख्यराशे-रधः कपाटद्वयसन्धियुक्तया । [vinyasya guṇyaṃ guṇakākhyarāśe-radhaḥ kapāṭadvayasandhiyuktayā |]
उत्सार्य हन्यात् क्रमशोऽनुलोमं, विलोममाहो उत तत्स्थमेव ॥ १५ ॥ [utsārya hanyāt kramaśo'nulomaṃ, vilomamāho uta tatsthameva || 15 ||]
१-२ उपजातिः । [1-2 upajātiḥ |]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: