Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 83 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

83 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 83 has not been proofread.

सप्त शून्यानि कोटिः १००००००० । एकोऽष्टौ शून्यानि अर्बुदं - दशकोटिः १०००००००० । एको नव शून्यानि पद्मः - कोटिशतं १०००००००००| एको दश शून्यानि खर्व-कोटिसहस्रं १००००००००००। एक एकादश शून्यानि निखर्व - दशकोटिसहस्त्रम् १००००००००००० । एको द्वादश शून्यानि महा- ५ सरोजं - कोटिलक्षं १०००००००००००० । एकत्रयोदश शून्यानि शङ्कः- दश- कोटिलक्षं १००००००००००००० | एकश्चतुर्दश शून्यानि समुद्रः - कोटिकोटिः | १०००००००००००००० । एकः पञ्चदश शून्यानि अन्त्यं - दशकोटीकोटी १००००००००००००००० । एकः षोडश शून्यानि मध्यं - कोटीकोटीशतं १०००००००००००००००० । एकः सप्तदश शून्यानि परा ( ६ ) कोटी कोटी- (६) कोटीकोटी- सहस्रं १००००००००००००००००० । एवमेकेन सहाष्टादशाङ्का भवन्ति । अतः परमपि शून्यवृद्ध्या दशगुणं तन्नाम च शास्त्रान्तरतोऽवसेयम् ॥ १० अथ कपर्दव्यवहारसज्ञार्थं वृत्तमाह- स्यात् काकिणी पश्चगुणैश्चतुर्भिर्वराटकैः २० काकिणिकाचतुष्कम् । पणं भणन्ति व्यवहारतज्ज्ञा, द्रम्मश्च तैः षोडशभिः प्रसिद्धः॥४॥ १५ तैः पणैरित्यर्थः । अथ सुवर्णव्यवहारार्थं सञ्ज्ञावृत्तमाह- यवैस्तु निष्पावमुशन्ति षभि-रष्टाभिरेभिर्धरणं प्रदिष्टम् । गद्याणकं तद्वितयेन नूनं, व्यावर्णयन्तीह सुवर्णदक्षाः ॥ ५ ॥ षड् मिर्यवैरेकं निष्पावं - सुवर्णवल्लमुशन्ति वदन्ति । शेषं स्पष्टार्थम् ॥ २० अथ मेयव्यवहारसञ्ज्ञाज्ञापकं वृत्तमाह- निष्पावकानां युगलानि सप्त, पाटीपटिष्ठा घटकं ब्रुवन्ति । पलं निरुक्तं दशकेन तेषां तुला [sapta śūnyāni koṭiḥ 10000000 | eko'ṣṭau śūnyāni arbudaṃ - daśakoṭiḥ 100000000 | eko nava śūnyāni padmaḥ - koṭiśataṃ 1000000000| eko daśa śūnyāni kharva-koṭisahasraṃ 10000000000| eka ekādaśa śūnyāni nikharva - daśakoṭisahastram 100000000000 | eko dvādaśa śūnyāni mahā- 5 sarojaṃ - koṭilakṣaṃ 1000000000000 | ekatrayodaśa śūnyāni śaṅkaḥ- daśa- koṭilakṣaṃ 10000000000000 | ekaścaturdaśa śūnyāni samudraḥ - koṭikoṭiḥ | 100000000000000 | ekaḥ pañcadaśa śūnyāni antyaṃ - daśakoṭīkoṭī 1000000000000000 | ekaḥ ṣoḍaśa śūnyāni madhyaṃ - koṭīkoṭīśataṃ 10000000000000000 | ekaḥ saptadaśa śūnyāni parā ( 6 ) koṭī koṭī- (6) koṭīkoṭī- sahasraṃ 100000000000000000 | evamekena sahāṣṭādaśāṅkā bhavanti | ataḥ paramapi śūnyavṛddhyā daśaguṇaṃ tannāma ca śāstrāntarato'vaseyam || 10 atha kapardavyavahārasajñārthaṃ vṛttamāha- syāt kākiṇī paścaguṇaiścaturbhirvarāṭakaiḥ 20 kākiṇikācatuṣkam | paṇaṃ bhaṇanti vyavahāratajjñā, drammaśca taiḥ ṣoḍaśabhiḥ prasiddhaḥ||4|| 15 taiḥ paṇairityarthaḥ | atha suvarṇavyavahārārthaṃ sañjñāvṛttamāha- yavaistu niṣpāvamuśanti ṣabhi-raṣṭābhirebhirdharaṇaṃ pradiṣṭam | gadyāṇakaṃ tadvitayena nūnaṃ, vyāvarṇayantīha suvarṇadakṣāḥ || 5 || ṣaḍ miryavairekaṃ niṣpāvaṃ - suvarṇavallamuśanti vadanti | śeṣaṃ spaṣṭārtham || 20 atha meyavyavahārasañjñājñāpakaṃ vṛttamāha- niṣpāvakānāṃ yugalāni sapta, pāṭīpaṭiṣṭhā ghaṭakaṃ bruvanti | palaṃ niruktaṃ daśakena teṣāṃ tulā] sन मेयव्यवहारसिद्ध्यै ॥ ६ ॥ अथ कणमानसञ्ज्ञाज्ञापकं वृत्तमाह-- [na meyavyavahārasiddhyai || 6 || atha kaṇamānasañjñājñāpakaṃ vṛttamāha-- ] 8 चतुष्टयं खल्विह पादिकानां मनखिनो मानकमामनन्ति ।
२५ तैः सेतिकैका कथिता चतुर्भिः स्यात् सेतिकानां दशकेन हारी॥७॥
तैश्चतुर्भिर्मानकैः सेतिका । शेषं स्पष्टम् । मानिकानां चतुर्हारिकाणां शतं
तत् खकीयेन नाम्ना प्रसिद्धं जने । स्पष्टम् ॥
अथ क्षेत्र व्यवहारार्थं सञ्ज्ञाज्ञापकं सार्धं वृत्तद्वयमाह-
अङ्गुलं षड्यवैर्निस्तुषैर्जायते तचतुर्विंशतिं हस्तमाहुर्बुधाः [catuṣṭayaṃ khalviha pādikānāṃ manakhino mānakamāmananti |
25 taiḥ setikaikā kathitā caturbhiḥ syāt setikānāṃ daśakena hārī||7||
taiścaturbhirmānakaiḥ setikā | śeṣaṃ spaṣṭam | mānikānāṃ caturhārikāṇāṃ śataṃ
tat khakīyena nāmnā prasiddhaṃ jane | spaṣṭam ||
atha kṣetra vyavahārārthaṃ sañjñājñāpakaṃ sārdhaṃ vṛttadvayamāha-
aṅgulaṃ ṣaḍyavairnistuṣairjāyate tacaturviṃśatiṃ hastamāhurbudhāḥ
]
'
१- ४ उपजातिः । ५ स्रग्विणी ।
,
[1- 4 upajātiḥ | 5 sragviṇī |
,
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: