Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 83 of: Ganitatilaka (Sanskrit text and English introduction)
83 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
सप्त शून्यानि कोटिः १००००००० । एकोऽष्टौ शून्यानि अर्बुदं - दशकोटिः १०००००००० । एको नव शून्यानि पद्मः - कोटिशतं १०००००००००| एको दश शून्यानि खर्व-कोटिसहस्रं १००००००००००। एक एकादश शून्यानि निखर्व - दशकोटिसहस्त्रम् १००००००००००० । एको द्वादश शून्यानि महा- ५ सरोजं - कोटिलक्षं १०००००००००००० । एकत्रयोदश शून्यानि शङ्कः- दश- कोटिलक्षं १००००००००००००० | एकश्चतुर्दश शून्यानि समुद्रः - कोटिकोटिः | १०००००००००००००० । एकः पञ्चदश शून्यानि अन्त्यं - दशकोटीकोटी १००००००००००००००० । एकः षोडश शून्यानि मध्यं - कोटीकोटीशतं १०००००००००००००००० । एकः सप्तदश शून्यानि परा ( ६ ) कोटी कोटी- (६) कोटीकोटी- सहस्रं १००००००००००००००००० । एवमेकेन सहाष्टादशाङ्का भवन्ति । अतः परमपि शून्यवृद्ध्या दशगुणं तन्नाम च शास्त्रान्तरतोऽवसेयम् ॥ १० अथ कपर्दव्यवहारसज्ञार्थं वृत्तमाह- स्यात् काकिणी पश्चगुणैश्चतुर्भिर्वराटकैः २० काकिणिकाचतुष्कम् । पणं भणन्ति व्यवहारतज्ज्ञा, द्रम्मश्च तैः षोडशभिः प्रसिद्धः॥४॥ १५ तैः पणैरित्यर्थः । अथ सुवर्णव्यवहारार्थं सञ्ज्ञावृत्तमाह- यवैस्तु निष्पावमुशन्ति षभि-रष्टाभिरेभिर्धरणं प्रदिष्टम् । गद्याणकं तद्वितयेन नूनं, व्यावर्णयन्तीह सुवर्णदक्षाः ॥ ५ ॥ षड् मिर्यवैरेकं निष्पावं - सुवर्णवल्लमुशन्ति वदन्ति । शेषं स्पष्टार्थम् ॥ २० अथ मेयव्यवहारसञ्ज्ञाज्ञापकं वृत्तमाह- निष्पावकानां युगलानि सप्त, पाटीपटिष्ठा घटकं ब्रुवन्ति । पलं निरुक्तं दशकेन तेषां तुला [sapta śūnyāni koṭiḥ 10000000 | eko'ṣṭau śūnyāni arbudaṃ - daśakoṭiḥ 100000000 | eko nava śūnyāni padmaḥ - koṭiśataṃ 1000000000| eko daśa śūnyāni kharva-koṭisahasraṃ 10000000000| eka ekādaśa śūnyāni nikharva - daśakoṭisahastram 100000000000 | eko dvādaśa śūnyāni mahā- 5 sarojaṃ - koṭilakṣaṃ 1000000000000 | ekatrayodaśa śūnyāni śaṅkaḥ- daśa- koṭilakṣaṃ 10000000000000 | ekaścaturdaśa śūnyāni samudraḥ - koṭikoṭiḥ | 100000000000000 | ekaḥ pañcadaśa śūnyāni antyaṃ - daśakoṭīkoṭī 1000000000000000 | ekaḥ ṣoḍaśa śūnyāni madhyaṃ - koṭīkoṭīśataṃ 10000000000000000 | ekaḥ saptadaśa śūnyāni parā ( 6 ) koṭī koṭī- (6) koṭīkoṭī- sahasraṃ 100000000000000000 | evamekena sahāṣṭādaśāṅkā bhavanti | ataḥ paramapi śūnyavṛddhyā daśaguṇaṃ tannāma ca śāstrāntarato'vaseyam || 10 atha kapardavyavahārasajñārthaṃ vṛttamāha- syāt kākiṇī paścaguṇaiścaturbhirvarāṭakaiḥ 20 kākiṇikācatuṣkam | paṇaṃ bhaṇanti vyavahāratajjñā, drammaśca taiḥ ṣoḍaśabhiḥ prasiddhaḥ||4|| 15 taiḥ paṇairityarthaḥ | atha suvarṇavyavahārārthaṃ sañjñāvṛttamāha- yavaistu niṣpāvamuśanti ṣabhi-raṣṭābhirebhirdharaṇaṃ pradiṣṭam | gadyāṇakaṃ tadvitayena nūnaṃ, vyāvarṇayantīha suvarṇadakṣāḥ || 5 || ṣaḍ miryavairekaṃ niṣpāvaṃ - suvarṇavallamuśanti vadanti | śeṣaṃ spaṣṭārtham || 20 atha meyavyavahārasañjñājñāpakaṃ vṛttamāha- niṣpāvakānāṃ yugalāni sapta, pāṭīpaṭiṣṭhā ghaṭakaṃ bruvanti | palaṃ niruktaṃ daśakena teṣāṃ tulā] sन मेयव्यवहारसिद्ध्यै ॥ ६ ॥ अथ कणमानसञ्ज्ञाज्ञापकं वृत्तमाह-- [na meyavyavahārasiddhyai || 6 || atha kaṇamānasañjñājñāpakaṃ vṛttamāha-- ] 8 चतुष्टयं खल्विह पादिकानां मनखिनो मानकमामनन्ति ।
२५ तैः सेतिकैका कथिता चतुर्भिः स्यात् सेतिकानां दशकेन हारी॥७॥
तैश्चतुर्भिर्मानकैः सेतिका । शेषं स्पष्टम् । मानिकानां चतुर्हारिकाणां शतं
तत् खकीयेन नाम्ना प्रसिद्धं जने । स्पष्टम् ॥
अथ क्षेत्र व्यवहारार्थं सञ्ज्ञाज्ञापकं सार्धं वृत्तद्वयमाह-
अङ्गुलं षड्यवैर्निस्तुषैर्जायते तचतुर्विंशतिं हस्तमाहुर्बुधाः [catuṣṭayaṃ khalviha pādikānāṃ manakhino mānakamāmananti |
25 taiḥ setikaikā kathitā caturbhiḥ syāt setikānāṃ daśakena hārī||7||
taiścaturbhirmānakaiḥ setikā | śeṣaṃ spaṣṭam | mānikānāṃ caturhārikāṇāṃ śataṃ
tat khakīyena nāmnā prasiddhaṃ jane | spaṣṭam ||
atha kṣetra vyavahārārthaṃ sañjñājñāpakaṃ sārdhaṃ vṛttadvayamāha-
aṅgulaṃ ṣaḍyavairnistuṣairjāyate tacaturviṃśatiṃ hastamāhurbudhāḥ ] '
१- ४ उपजातिः । ५ स्रग्विणी ।
,
[1- 4 upajātiḥ | 5 sragviṇī |
,
]
