Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 71 of: Ganitatilaka (Sanskrit text and English introduction)
71 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
प्रस्तावना
[prastāvanā
] “महातेजःप्रसूः सर्व- मङ्गलोल्लासकारणम् ।
अर्हन् गणाश्रयं प्रीणन्, जयताद् वृषभध्वजः ॥ १ ॥ [mahātejaḥprasūḥ sarva- maṅgalollāsakāraṇam |
arhan gaṇāśrayaṃ prīṇan, jayatād vṛṣabhadhvajaḥ || 1 ||] "
गणिततिलकम्-
गीर्वाणगीर्गुम्फितो मनोरम विविधच्छेन्दो निबद्धः सपादशतपद्यप्रमितो
गणिततिलकसञ्ज्ञकोऽयं ग्रन्थः श्रीधराचार्यकृत त्रिशत्या धारेण निर्मित
इत्यनुमीयते कतिपयानां पद्यानां साम्यावलोकनेन । अत्र पाटीगणितसम्बन्धिनः
सङ्कलितादयो ये विषयाः- श्रीपतिभिः करणसूत्रैरुदाहरणैश्च समलङ्कृताः प्रपश्चि-
ताथ ते श्रीसिंहतिलकसूरिभिर्व्याख्याताः । सङ्कलनविधौ द्वे पद्धती प्रदर्शिते
क्रम [gaṇitatilakam-
gīrvāṇagīrgumphito manorama vividhacchendo nibaddhaḥ sapādaśatapadyapramito
gaṇitatilakasañjñako'yaṃ granthaḥ śrīdharācāryakṛta triśatyā dhāreṇa nirmita
ityanumīyate katipayānāṃ padyānāṃ sāmyāvalokanena | atra pāṭīgaṇitasambandhinaḥ
saṅkalitādayo ye viṣayāḥ- śrīpatibhiḥ karaṇasūtrairudāharaṇaiśca samalaṅkṛtāḥ prapaści-
tātha te śrīsiṃhatilakasūribhirvyākhyātāḥ | saṅkalanavidhau dve paddhatī pradarśite
krama] ' उत्क्रमश्चेति । एवं गुणकारविधौ कपाटद्वयसन्धि-तत्स्थ-स्थानविभाग-रूप-
विभागेति सञ्ज्ञकाश्चतस्रः पद्धतयः, वर्गविधौ तिस्रः, घनविधौ चतरथ |
तदतन्तरं प्रथमतया पूर्णाङ्कमाश्रित्य परिकर्माष्टकं निर्दिश्य भिन्नाङ्कमनुलक्ष्य
तथैव कृतम् । तत्पश्चाद् बहवो विषयाः प्रपञ्चिता यत्स्वरूपार्थिभिः प्रेक्ष्यता-
माङ्ग्ग्लभाषानिबद्धा मदीया प्रस्तावना ||
ग्रन्थकृत्परिचितिः-
गणिततिलक विधातॄणां श्रीपतिनामधेयानां पितृवंशजाति सम्प्रदाया
दिप्रकाशनप्रवण उल्लेखो न क्वापि दृश्यत एतत्पाटीगणितविषयके गणित-
१ प्रेक्ष्यतां श्रीविनयचन्द्रसूरिसूत्रितं मल्लिनाथमहाकाव्यम् ।
[utkramaśceti | evaṃ guṇakāravidhau kapāṭadvayasandhi-tatstha-sthānavibhāga-rūpa-
vibhāgeti sañjñakāścatasraḥ paddhatayaḥ, vargavidhau tisraḥ, ghanavidhau cataratha |
tadatantaraṃ prathamatayā pūrṇāṅkamāśritya parikarmāṣṭakaṃ nirdiśya bhinnāṅkamanulakṣya
tathaiva kṛtam | tatpaścād bahavo viṣayāḥ prapañcitā yatsvarūpārthibhiḥ prekṣyatā-
māṅgglabhāṣānibaddhā madīyā prastāvanā ||
granthakṛtparicitiḥ-
gaṇitatilaka vidhātṝṇāṃ śrīpatināmadheyānāṃ pitṛvaṃśajāti sampradāyā
diprakāśanapravaṇa ullekho na kvāpi dṛśyata etatpāṭīgaṇitaviṣayake gaṇita-
1 prekṣyatāṃ śrīvinayacandrasūrisūtritaṃ mallināthamahākāvyam |
] ?
२ एतन्नामानि यथा -- अनुष्टुप् (पृ. ७, ९, १०, १२, १५, २४, २७, ३७ १, ७०, ७८ १,७९,८३,
८५,८६,८७ ) [2 etannāmāni yathā -- anuṣṭup (pṛ. 7, 9, 10, 12, 15, 24, 27, 37 1, 70, 78 1,79,83,
85,86,87 )] ; आर्या ( ३१,८५ ) [āryā ( 31,85 )] ; इन्द्रवंशा ( २१ ) [indravaṃśā ( 21 )] ; इन्द्रवज्रा ( ५, ८, १६,२३,४१,४४,५८ ) [indravajrā ( 5, 8, 16,23,41,44,58 )] ;
उपजातिः ( १ - ४, ७, ११,१३,२५,३०,३५,३९,४६,५४,५७,५९-६३, ६४,७६,७७, ८१-८३,८६,
९० ) [upajātiḥ ( 1 - 4, 7, 11,13,25,30,35,39,46,54,57,59-63, 64,76,77, 81-83,86,
90 )] ; उपेन्द्रवज्रा ( ६८,९० ) [upendravajrā ( 68,90 )] ; औपच्छन्दसिकम् ( ४६,८२ ) [aupacchandasikam ( 46,82 )] ; तामरसम् ( ७३ ) [tāmarasam ( 73 )] ; तोटकम्
( २० ) [toṭakam
( 20 )] ; दोधकम् ( ६ ) [dodhakam ( 6 )] ; द्रुतविलम्बितम् (४८ ) [drutavilambitam (48 )] ; प्रमाणिका (६५) [pramāṇikā (65)] ; प्रमिताक्षरा (१९, २२), भुजङ्ग-
प्रयातम् ( ५९ ) [pramitākṣarā (19, 22), bhujaṅga-
prayātam ( 59 )] ; मन्दाक्रान्ता ( २९, ३४, ३५, ४५, ६६, ७१ ) [mandākrāntā ( 29, 34, 35, 45, 66, 71 )] ; मात्रासमकम् ( ३४ ) [mātrāsamakam ( 34 )] ; मालभारिणी
( ६ ) [mālabhāriṇī
( 6 )] ; मालिनी ( १५, १८,५२,००,८६ ) [mālinī ( 15, 18,52,00,86 )] ; रथोद्धता ( ७१,८० ) [rathoddhatā ( 71,80 )] ; वंशस्थविलम् ( ६४१,८१ ) [vaṃśasthavilam ( 641,81 )] ;
वसन्ततिलका ( ९,३७,५१, ७३ - ७५ ) [vasantatilakā ( 9,37,51, 73 - 75 )] ; विद्युन्माला ( २३ ), शशिवदना (२६) शालिनी
( १८,३०,४१,७८ ) [vidyunmālā ( 23 ), śaśivadanā (26) śālinī
( 18,30,41,78 )] ; शार्दूलविक्रीडितम् (३,४६, ४९, ५०,६७,६९,७२,७४,७९,८०,८३ ) [śārdūlavikrīḍitam (3,46, 49, 50,67,69,72,74,79,80,83 )] ;
शिखरिणी ( ६ ) [śikhariṇī ( 6 )] ; सग्विणी ( २,३४ ) [sagviṇī ( 2,34 )] ; स्रग्धरा (४२,४४,५१,५३,५५,६१ ) [sragdharā (42,44,51,53,55,61 )] ; स्वागतम् ( ७ ) [svāgatam ( 7 )] ;
हरिणी (२१, ५६ ).
३-४ एतयोः खरूपस्य यन्निरूपणं गणिततिलकवृत्तौ विद्यते तत् तु भिन्नं लीलावती -
वृत्तिगताद् गङ्गाधरकृतात् । एतत्समर्थनार्थमुद्रियते प्रस्तुता पतिः । सा चैयम्-
[hariṇī (21, 56 ).
3-4 etayoḥ kharūpasya yannirūpaṇaṃ gaṇitatilakavṛttau vidyate tat tu bhinnaṃ līlāvatī -
vṛttigatād gaṅgādharakṛtāt | etatsamarthanārthamudriyate prastutā patiḥ | sā caiyam-
] "अङ्कानां वामतो गतिरिति वितर्केणैकस्थानादियोजनं क्रम उत्क्रमस्त्वन्त्यस्थाचादियोजनम् । [aṅkānāṃ vāmato gatiriti vitarkeṇaikasthānādiyojanaṃ krama utkramastvantyasthācādiyojanam |] "
