Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 71 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

71 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 71 has not been proofread.

प्रस्तावना
[prastāvanā
]
महातेजःप्रसूः सर्व- मङ्गलोल्लासकारणम् ।
अर्हन् गणाश्रयं प्रीणन्, जयताद् वृषभध्वजः ॥ १ ॥ [mahātejaḥprasūḥ sarva- maṅgalollāsakāraṇam |
arhan gaṇāśrayaṃ prīṇan, jayatād vṛṣabhadhvajaḥ || 1 ||
]
"
गणिततिलकम्-
गीर्वाणगीर्गुम्फितो मनोरम विविधच्छेन्दो निबद्धः सपादशतपद्यप्रमितो
गणिततिलकसञ्ज्ञकोऽयं ग्रन्थः श्रीधराचार्यकृत त्रिशत्या धारेण निर्मित
इत्यनुमीयते कतिपयानां पद्यानां साम्यावलोकनेन । अत्र पाटीगणितसम्बन्धिनः
सङ्कलितादयो ये विषयाः- श्रीपतिभिः करणसूत्रैरुदाहरणैश्च समलङ्कृताः प्रपश्चि-
ताथ ते श्रीसिंहतिलकसूरिभिर्व्याख्याताः । सङ्कलनविधौ द्वे पद्धती प्रदर्शिते
क्रम [gaṇitatilakam-
gīrvāṇagīrgumphito manorama vividhacchendo nibaddhaḥ sapādaśatapadyapramito
gaṇitatilakasañjñako'yaṃ granthaḥ śrīdharācāryakṛta triśatyā dhāreṇa nirmita
ityanumīyate katipayānāṃ padyānāṃ sāmyāvalokanena | atra pāṭīgaṇitasambandhinaḥ
saṅkalitādayo ye viṣayāḥ- śrīpatibhiḥ karaṇasūtrairudāharaṇaiśca samalaṅkṛtāḥ prapaści-
tātha te śrīsiṃhatilakasūribhirvyākhyātāḥ | saṅkalanavidhau dve paddhatī pradarśite
krama
]
' उत्क्रमश्चेति । एवं गुणकारविधौ कपाटद्वयसन्धि-तत्स्थ-स्थानविभाग-रूप-
विभागेति सञ्ज्ञकाश्चतस्रः पद्धतयः, वर्गविधौ तिस्रः, घनविधौ चतरथ |
तदतन्तरं प्रथमतया पूर्णाङ्कमाश्रित्य परिकर्माष्टकं निर्दिश्य भिन्नाङ्कमनुलक्ष्य
तथैव कृतम् । तत्पश्चाद् बहवो विषयाः प्रपञ्चिता यत्स्वरूपार्थिभिः प्रेक्ष्यता-
माङ्ग्ग्लभाषानिबद्धा मदीया प्रस्तावना ||
ग्रन्थकृत्परिचितिः-
गणिततिलक विधातॄणां श्रीपतिनामधेयानां पितृवंशजाति सम्प्रदाया
दिप्रकाशनप्रवण उल्लेखो न क्वापि दृश्यत एतत्पाटीगणितविषयके गणित-
१ प्रेक्ष्यतां श्रीविनयचन्द्रसूरिसूत्रितं मल्लिनाथमहाकाव्यम् ।
[utkramaśceti | evaṃ guṇakāravidhau kapāṭadvayasandhi-tatstha-sthānavibhāga-rūpa-
vibhāgeti sañjñakāścatasraḥ paddhatayaḥ, vargavidhau tisraḥ, ghanavidhau cataratha |
tadatantaraṃ prathamatayā pūrṇāṅkamāśritya parikarmāṣṭakaṃ nirdiśya bhinnāṅkamanulakṣya
tathaiva kṛtam | tatpaścād bahavo viṣayāḥ prapañcitā yatsvarūpārthibhiḥ prekṣyatā-
māṅgglabhāṣānibaddhā madīyā prastāvanā ||
granthakṛtparicitiḥ-
gaṇitatilaka vidhātṝṇāṃ śrīpatināmadheyānāṃ pitṛvaṃśajāti sampradāyā
diprakāśanapravaṇa ullekho na kvāpi dṛśyata etatpāṭīgaṇitaviṣayake gaṇita-
1 prekṣyatāṃ śrīvinayacandrasūrisūtritaṃ mallināthamahākāvyam |
]
?
२ एतन्नामानि यथा -- अनुष्टुप् (पृ. ७, ९, १०, १२, १५, २४, २७, ३७ १, ७०, ७८ १,७९,८३,
८५,८६,८७ ) [2 etannāmāni yathā -- anuṣṭup (pṛ. 7, 9, 10, 12, 15, 24, 27, 37 1, 70, 78 1,79,83,
85,86,87 )
]
; आर्या ( ३१,८५ ) [āryā ( 31,85 )] ; इन्द्रवंशा ( २१ ) [indravaṃśā ( 21 )] ; इन्द्रवज्रा ( ५, ८, १६,२३,४१,४४,५८ ) [indravajrā ( 5, 8, 16,23,41,44,58 )] ;
उपजातिः ( १ - ४, ७, ११,१३,२५,३०,३५,३९,४६,५४,५७,५९-६३, ६४,७६,७७, ८१-८३,८६,
९० ) [upajātiḥ ( 1 - 4, 7, 11,13,25,30,35,39,46,54,57,59-63, 64,76,77, 81-83,86,
90 )
]
; उपेन्द्रवज्रा ( ६८,९० ) [upendravajrā ( 68,90 )] ; औपच्छन्दसिकम् ( ४६,८२ ) [aupacchandasikam ( 46,82 )] ; तामरसम् ( ७३ ) [tāmarasam ( 73 )] ; तोटकम्
( २० ) [toṭakam
( 20 )
]
; दोधकम् ( ६ ) [dodhakam ( 6 )] ; द्रुतविलम्बितम् (४८ ) [drutavilambitam (48 )] ; प्रमाणिका (६५) [pramāṇikā (65)] ; प्रमिताक्षरा (१९, २२), भुजङ्ग-
प्रयातम् ( ५९ ) [pramitākṣarā (19, 22), bhujaṅga-
prayātam ( 59 )
]
; मन्दाक्रान्ता ( २९, ३४, ३५, ४५, ६६, ७१ ) [mandākrāntā ( 29, 34, 35, 45, 66, 71 )] ; मात्रासमकम् ( ३४ ) [mātrāsamakam ( 34 )] ; मालभारिणी
( ६ ) [mālabhāriṇī
( 6 )
]
; मालिनी ( १५, १८,५२,००,८६ ) [mālinī ( 15, 18,52,00,86 )] ; रथोद्धता ( ७१,८० ) [rathoddhatā ( 71,80 )] ; वंशस्थविलम् ( ६४१,८१ ) [vaṃśasthavilam ( 641,81 )] ;
वसन्ततिलका ( ९,३७,५१, ७३ - ७५ ) [vasantatilakā ( 9,37,51, 73 - 75 )] ; विद्युन्माला ( २३ ), शशिवदना (२६) शालिनी
( १८,३०,४१,७८ ) [vidyunmālā ( 23 ), śaśivadanā (26) śālinī
( 18,30,41,78 )
]
; शार्दूलविक्रीडितम् (३,४६, ४९, ५०,६७,६९,७२,७४,७९,८०,८३ ) [śārdūlavikrīḍitam (3,46, 49, 50,67,69,72,74,79,80,83 )] ;
शिखरिणी ( ६ ) [śikhariṇī ( 6 )] ; सग्विणी ( २,३४ ) [sagviṇī ( 2,34 )] ; स्रग्धरा (४२,४४,५१,५३,५५,६१ ) [sragdharā (42,44,51,53,55,61 )] ; स्वागतम् ( ७ ) [svāgatam ( 7 )] ;
हरिणी (२१, ५६ ).
३-४ एतयोः खरूपस्य यन्निरूपणं गणिततिलकवृत्तौ विद्यते तत् तु भिन्नं लीलावती -
वृत्तिगताद् गङ्गाधरकृतात् । एतत्समर्थनार्थमुद्रियते प्रस्तुता पतिः । सा चैयम्-
[hariṇī (21, 56 ).
3-4 etayoḥ kharūpasya yannirūpaṇaṃ gaṇitatilakavṛttau vidyate tat tu bhinnaṃ līlāvatī -
vṛttigatād gaṅgādharakṛtāt | etatsamarthanārthamudriyate prastutā patiḥ | sā caiyam-
]
"अङ्कानां वामतो गतिरिति वितर्केणैकस्थानादियोजनं क्रम उत्क्रमस्त्वन्त्यस्थाचादियोजनम् । [aṅkānāṃ vāmato gatiriti vitarkeṇaikasthānādiyojanaṃ krama utkramastvantyasthācādiyojanam |] "

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: