Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 137 of: Ganitatilaka (Sanskrit text and English introduction)
137 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विरचितम् [viracitam ] ]
उभयाग्रहश्यजातिः [ubhayāgrahaśyajātiḥ]
३६ [36]
२१७ [217]
६
।
५७ [57]
गुणाश्चतुर्दशः जातमष्टषष्ट्यधि [guṇāścaturdaśaḥ jātamaṣṭaṣaṣṭyadhi ] (क) शतम् । द्वादशगुणास्त्रयो जाताः पत्रिंशत् [śatam | dvādaśaguṇāstrayo jātāḥ patriṃśat] ;
(१६ [16] ) | समच्छेदत्वा दष्टषष्ट्यधि [samacchedatvā daṣṭaṣaṣṭyadhi ] (क) शतमध्ये एकोनपञ्चाशत्क्षेपे जातं सप्त- [śatamadhye ekonapañcāśatkṣepe jātaṃ sapta-]
दशाधि [daśādhi ] (क) द्विशतं षट्त्रिंशच्छेदम्, यथा [dviśataṃ ṣaṭtriṃśacchedam, yathā ] ( 3 ) । एतेन पदव्यंशकवर्गयुक्ता- [| etena padavyaṃśakavargayuktā-]
दिति सिद्धम् । एतद् दृश्यं मूलदृश्य द्विकेने कच्छेदेनैक्यं कर्तुं [diti siddham | etad dṛśyaṃ mūladṛśya dvikene kacchedenaikyaṃ kartuṃ ] "अंशच्छेदा [aṃśacchedā] " वित्या- [vityā-]
दिना छेद विनिमये, यथा [dinā cheda vinimaye, yathā ] {२३६ [236 ] | } | एकगुणं तदेव । पत्रिगुणौ द्वौ ५ [ekaguṇaṃ tadeva | patriguṇau dvau 5]
जाता द्वासप्ततिः, षटूत्रिंशगुण एको जाता षट्त्रिंशत्, यथा [jātā dvāsaptatiḥ, ṣaṭūtriṃśaguṇa eko jātā ṣaṭtriṃśat, yathā ] ( ३ [3 ] ) |
समच्छेदत्वात् सप्तदशाधि [samacchedatvāt saptadaśādhi ] ( क [ka ] ) द्विशतमध्ये द्वासप्ततिक्षेपे जाता एकोननव- [dviśatamadhye dvāsaptatikṣepe jātā ekonanava-]
त्यधि [tyadhi ] (क) द्विशती पत्रिंशच्छेद [dviśatī patriṃśaccheda ] (३) । एतेन दृश्यैक्यं जातम् । ततो [| etena dṛśyaikyaṃ jātam | tato]
द्वयो [dvayo] " विषमसमे [viṣamasame] " त्यादिना उपर्यङ्कस्य मूलं सप्तदश, अधश्च पद, यथा [tyādinā uparyaṅkasya mūlaṃ saptadaśa, adhaśca pada, yathā ] (१३ [13] ) ।
मूलद्विभागः पट्छेदाः सप्तदश प्राक् कृताः । समच्छेदत्वात् सप्तदशमध्ये [mūladvibhāgaḥ paṭchedāḥ saptadaśa prāk kṛtāḥ | samacchedatvāt saptadaśamadhye]
सप्तक्षेपे जाता चतुर्विंशतिः पटूछेदा । अनयोः षभिरपवर्ते उपरि चत्वारः, [saptakṣepe jātā caturviṃśatiḥ paṭūchedā | anayoḥ ṣabhirapavarte upari catvāraḥ,]
अधश्चैकः, यथा [adhaścaikaḥ, yathā ] ( 1 ) । अनयोः कृतिः उपरि षोडश, अधश्चैकः, यथा [| anayoḥ kṛtiḥ upari ṣoḍaśa, adhaścaikaḥ, yathā]
{११ [11] } | एकभक्तं च तदेव । लब्धं मधुकरप्रमाणम् ॥ [ekabhaktaṃ ca tadeva | labdhaṃ madhukarapramāṇam ||]
"
अस्य घटना - पोडशमध्यादलियुगं पद्मे दृष्टम् । शेषस्य चतुर्दशकस्याधं सप्त । [asya ghaṭanā - poḍaśamadhyādaliyugaṃ padme dṛṣṭam | śeṣasya caturdaśakasyādhaṃ sapta |]
सप्तानां च सप्तमोऽंश एकस्तद्युक्ता अष्टौ करिकटे कृताः । पूर्वस्य प्रथमाङ्कस्य १५ [saptānāṃ ca saptamo'ṃśa ekastadyuktā aṣṭau karikaṭe kṛtāḥ | pūrvasya prathamāṅkasya 15]
षोडशकस्य मूलं च चत्वारो मल्लिकां गताः । अन्ते च दृष्टद्वयम्, यथा [ṣoḍaśakasya mūlaṃ ca catvāro mallikāṃ gatāḥ | ante ca dṛṣṭadvayam, yathā ] {
एषां योगे षोडश [eṣāṃ yoge ṣoḍaśa ] ||
तृतीयोदाहरणमाह- [tṛtīyodāharaṇamāha-]
38 १/२
कश्चिद धनी पादमदाद् द्विजाय [kaścida dhanī pādamadād dvijāya]
शेषत्रिभागं त्वथ शेषपादम् । [śeṣatribhāgaṃ tvatha śeṣapādam |]
सर्वस्वमूलं च दलं तथाऽन्यद् [sarvasvamūlaṃ ca dalaṃ tathā'nyad]
बभूव निःस्वस्य कियद् धनं तत् [babhūva niḥsvasya kiyad dhanaṃ tat ] ? ॥'
४
1 ( ४ [4 ] ||२|| ) | दृष्टशब्दं विनाऽप्यादावन्ते चाङ्को दृश्यसः । रूपस्यैक- [dṛṣṭaśabdaṃ vinā'pyādāvante cāṅko dṛśyasaḥ | rūpasyaika-]
{ह
च्छेदस्य शेषांशच्छेदाभ्यासम [cchedasya śeṣāṃśacchedābhyāsama ] (१) “मंशच्छेदा [maṃśacchedā] " वित्यादिना छेद विनिमये एकगुणं [vityādinā cheda vinimaye ekaguṇaṃ]
तदेव [tadeva ] | त्रिगुणावेको जातास्त्रयः । त्रिच्छेदाश्चतुर्गुणावेको जाताश्चत्वारः । २५ [triguṇāveko jātāstrayaḥ | tricchedāścaturguṇāveko jātāścatvāraḥ | 25]
चत्वारश्चतुश्छेदा रूपस्थाने, यथा [catvāraścatuśchedā rūpasthāne, yathā ] ( 311 ) । ततोऽंशस्यैकस्य त्रिकात् पाते जातौ [| tato'ṃśasyaikasya trikāt pāte jātau]
द्वौ त्रिकच्छेदौ, चतुर्भ्य एकपाते जातास्त्रयश्चतुश्छेदाः, यथा [dvau trikacchedau, caturbhya ekapāte jātāstrayaścatuśchedāḥ, yathā ] (3|१) । एतन्निरंश- [| etanniraṃśa-]
रूपम् । अस्याहतिः - द्विगुणास्त्रयो जाताः षट् त्रिगुणाश्चत्वारो जाता द्वादश, [rūpam | asyāhatiḥ - dviguṇāstrayo jātāḥ ṣaṭ triguṇāścatvāro jātā dvādaśa,]
१ उपजातिः । [1 upajātiḥ |]
८ गणित० [8 gaṇita0]
३\४
३/४