Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 137 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

137 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 137 has not been proofread.

विरचितम् [viracitam ] ]
उभयाग्रहश्यजातिः [ubhayāgrahaśyajātiḥ]
३६ [36]
२१७ [217]


५७ [57]
गुणाश्चतुर्दशः जातमष्टषष्ट्यधि [guṇāścaturdaśaḥ jātamaṣṭaṣaṣṭyadhi ] (क) शतम् । द्वादशगुणास्त्रयो जाताः पत्रिंशत् [śatam | dvādaśaguṇāstrayo jātāḥ patriṃśat] ;
(१६ [16] ) | समच्छेदत्वा दष्टषष्ट्यधि [samacchedatvā daṣṭaṣaṣṭyadhi ] (क) शतमध्ये एकोनपञ्चाशत्क्षेपे जातं सप्त- [śatamadhye ekonapañcāśatkṣepe jātaṃ sapta-]
दशाधि [daśādhi ] (क) द्विशतं षट्त्रिंशच्छेदम्, यथा [dviśataṃ ṣaṭtriṃśacchedam, yathā ] ( 3 ) । एतेन पदव्यंशकवर्गयुक्ता- [| etena padavyaṃśakavargayuktā-]
दिति सिद्धम् । एतद् दृश्यं मूलदृश्य द्विकेने कच्छेदेनैक्यं कर्तुं [diti siddham | etad dṛśyaṃ mūladṛśya dvikene kacchedenaikyaṃ kartuṃ ] "अंशच्छेदा [aṃśacchedā] " वित्या- [vityā-]
दिना छेद विनिमये, यथा [dinā cheda vinimaye, yathā ] {२३६ [236 ] | } | एकगुणं तदेव । पत्रिगुणौ द्वौ ५ [ekaguṇaṃ tadeva | patriguṇau dvau 5]
जाता द्वासप्ततिः, षटूत्रिंशगुण एको जाता षट्त्रिंशत्, यथा [jātā dvāsaptatiḥ, ṣaṭūtriṃśaguṇa eko jātā ṣaṭtriṃśat, yathā ] ( ३ [3 ] ) |
समच्छेदत्वात् सप्तदशाधि [samacchedatvāt saptadaśādhi ] ( क [ka ] ) द्विशतमध्ये द्वासप्ततिक्षेपे जाता एकोननव- [dviśatamadhye dvāsaptatikṣepe jātā ekonanava-]
त्यधि [tyadhi ] (क) द्विशती पत्रिंशच्छेद [dviśatī patriṃśaccheda ] (३) । एतेन दृश्यैक्यं जातम् । ततो [| etena dṛśyaikyaṃ jātam | tato]
द्वयो [dvayo] " विषमसमे [viṣamasame] " त्यादिना उपर्यङ्कस्य मूलं सप्तदश, अधश्च पद, यथा [tyādinā uparyaṅkasya mūlaṃ saptadaśa, adhaśca pada, yathā ] (१३ [13] ) ।
मूलद्विभागः पट्छेदाः सप्तदश प्राक् कृताः । समच्छेदत्वात् सप्तदशमध्ये [mūladvibhāgaḥ paṭchedāḥ saptadaśa prāk kṛtāḥ | samacchedatvāt saptadaśamadhye]
सप्तक्षेपे जाता चतुर्विंशतिः पटूछेदा । अनयोः षभिरपवर्ते उपरि चत्वारः, [saptakṣepe jātā caturviṃśatiḥ paṭūchedā | anayoḥ ṣabhirapavarte upari catvāraḥ,]
अधश्चैकः, यथा [adhaścaikaḥ, yathā ] ( 1 ) । अनयोः कृतिः उपरि षोडश, अधश्चैकः, यथा [| anayoḥ kṛtiḥ upari ṣoḍaśa, adhaścaikaḥ, yathā]
{११ [11] } | एकभक्तं च तदेव । लब्धं मधुकरप्रमाणम् ॥ [ekabhaktaṃ ca tadeva | labdhaṃ madhukarapramāṇam ||]
"
अस्य घटना - पोडशमध्यादलियुगं पद्मे दृष्टम् । शेषस्य चतुर्दशकस्याधं सप्त । [asya ghaṭanā - poḍaśamadhyādaliyugaṃ padme dṛṣṭam | śeṣasya caturdaśakasyādhaṃ sapta |]
सप्तानां च सप्तमोऽंश एकस्तद्युक्ता अष्टौ करिकटे कृताः । पूर्वस्य प्रथमाङ्कस्य १५ [saptānāṃ ca saptamo'ṃśa ekastadyuktā aṣṭau karikaṭe kṛtāḥ | pūrvasya prathamāṅkasya 15]
षोडशकस्य मूलं च चत्वारो मल्लिकां गताः । अन्ते च दृष्टद्वयम्, यथा [ṣoḍaśakasya mūlaṃ ca catvāro mallikāṃ gatāḥ | ante ca dṛṣṭadvayam, yathā ] {
एषां योगे षोडश [eṣāṃ yoge ṣoḍaśa ] ||
तृतीयोदाहरणमाह- [tṛtīyodāharaṇamāha-]
38 १/२
कश्चिद धनी पादमदाद् द्विजाय [kaścida dhanī pādamadād dvijāya]
शेषत्रिभागं त्वथ शेषपादम् । [śeṣatribhāgaṃ tvatha śeṣapādam |]
सर्वस्वमूलं च दलं तथाऽन्यद् [sarvasvamūlaṃ ca dalaṃ tathā'nyad]
बभूव निःस्वस्य कियद् धनं तत् [babhūva niḥsvasya kiyad dhanaṃ tat ] ? ॥'

1 ( ४ [4 ] ||२|| ) | दृष्टशब्दं विनाऽप्यादावन्ते चाङ्को दृश्यसः । रूपस्यैक- [dṛṣṭaśabdaṃ vinā'pyādāvante cāṅko dṛśyasaḥ | rūpasyaika-]
{ह
च्छेदस्य शेषांशच्छेदाभ्यासम [cchedasya śeṣāṃśacchedābhyāsama ] (१) “मंशच्छेदा [maṃśacchedā] " वित्यादिना छेद विनिमये एकगुणं [vityādinā cheda vinimaye ekaguṇaṃ]
तदेव [tadeva ] | त्रिगुणावेको जातास्त्रयः । त्रिच्छेदाश्चतुर्गुणावेको जाताश्चत्वारः । २५ [triguṇāveko jātāstrayaḥ | tricchedāścaturguṇāveko jātāścatvāraḥ | 25]
चत्वारश्चतुश्छेदा रूपस्थाने, यथा [catvāraścatuśchedā rūpasthāne, yathā ] ( 311 ) । ततोऽंशस्यैकस्य त्रिकात् पाते जातौ [| tato'ṃśasyaikasya trikāt pāte jātau]
द्वौ त्रिकच्छेदौ, चतुर्भ्य एकपाते जातास्त्रयश्चतुश्छेदाः, यथा [dvau trikacchedau, caturbhya ekapāte jātāstrayaścatuśchedāḥ, yathā ] (3|१) । एतन्निरंश- [| etanniraṃśa-]
रूपम् । अस्याहतिः - द्विगुणास्त्रयो जाताः षट् त्रिगुणाश्चत्वारो जाता द्वादश, [rūpam | asyāhatiḥ - dviguṇāstrayo jātāḥ ṣaṭ triguṇāścatvāro jātā dvādaśa,]
१ उपजातिः । [1 upajātiḥ |]
८ गणित० [8 gaṇita0]
३\४
३/४

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: