Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 135 of: Ganitatilaka (Sanskrit text and English introduction)
135 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
रूपाहतिभक्त दृश्यमूले। दृश्यैक्यत इति दृश्ययोराद्यन्तयोरैक्यं - संयोगः समच्छेद-
नाद् यः तस्मात् । दृश्यैक्यतः किंरूपात् । पदव्यंशकेति पदस्थ व्यंशकमर्थं तस्य
वर्गस्तद्युक्तात् । अयमर्थः - पदार्धवर्गयुक्तं पर्यन्तदृश्यं प्रथमं कृत्वा पश्चान्मूल-
दृश्येनैक्यं विधेयम् । ततो [rūpāhatibhakta dṛśyamūle| dṛśyaikyata iti dṛśyayorādyantayoraikyaṃ - saṃyogaḥ samaccheda-
nād yaḥ tasmāt | dṛśyaikyataḥ kiṃrūpāt | padavyaṃśaketi padastha vyaṃśakamarthaṃ tasya
vargastadyuktāt | ayamarthaḥ - padārdhavargayuktaṃ paryantadṛśyaṃ prathamaṃ kṛtvā paścānmūla-
dṛśyenaikyaṃ vidheyam | tato ] " विषमसमे [viṣamasame] " त्यादिना मूलं पदार्धयुक्तं स्पष्टं स्वनिनं
पदार्धयुक्तमूलस्य योऽङ्कः स तेन गुणितो भवतीष्टराशिः ॥
अत्रोद्देशकवृत्ते उदाहरणमाह-
स्तम्बे स्तम्बेरमेण स्थितमथ सरसि क्रीडया शेषषष्ठं
तस्थौ शेषेषुभागश्चरति गिरितटे शल्लकीपल्लवांश्च ।
पादः शेषाच्च सिंहध्वनिभयचकितः सर्वमूलाभ्युपेतो
५ ४
६ ५
७
५
दृष्टोऽन्यः षट्करेणूरनुसरति करी ब्रूहि मानं कती भाः [tyādinā mūlaṃ padārdhayuktaṃ spaṣṭaṃ svaninaṃ
padārdhayuktamūlasya yo'ṅkaḥ sa tena guṇito bhavatīṣṭarāśiḥ ||
atroddeśakavṛtte udāharaṇamāha-
stambe stamberameṇa sthitamatha sarasi krīḍayā śeṣaṣaṣṭhaṃ
tasthau śeṣeṣubhāgaścarati giritaṭe śallakīpallavāṃśca |
pādaḥ śeṣācca siṃhadhvanibhayacakitaḥ sarvamūlābhyupeto
5 4
6 5
7
5
dṛṣṭo'nyaḥ ṣaṭkareṇūranusarati karī brūhi mānaṃ katī bhāḥ ] ? ॥ १०
व्याख्या - स्तम्बे - आलानस्तम्भे स्तम्बेरमेण एकवचनान्तत्वादेकेन स्थितम् ।
शेषस्य इषुभागः - पञ्चमो भागः । शेषं स्पष्टम् । न्यासः - (दृ) |शेः | ३ || सूरी | [|| 10
vyākhyā - stambe - ālānastambhe stamberameṇa ekavacanāntatvādekena sthitam |
śeṣasya iṣubhāgaḥ - pañcamo bhāgaḥ | śeṣaṃ spaṣṭam | nyāsaḥ - (dṛ) |śeḥ | 3 || sūrī | ] } |
}1
" निरंशरूपे [niraṃśarūpe ] "त्यादि रूपमेकच्छेदगतः । [tyādi rūpamekacchedagataḥ | ] " अंशच्छेदा [aṃśacchedā] " वित्यादिना छेद विनिमये
गुणने च रूपस्थाने क्रमेण षट् पट्छेदाः पञ्च पञ्चच्छेदाश्चत्वारश्चतुश्छेदाः स्युः,
यथा ( ६|५|४ | | ततः प्राग् लिखितांशस्य एकैकस्य पाते क्रमेण रूपस्थाने पञ्च १५
[vityādinā cheda vinimaye
guṇane ca rūpasthāne krameṇa ṣaṭ paṭchedāḥ pañca pañcacchedāścatvāraścatuśchedāḥ syuḥ,
yathā ( 6|5|4 | | tataḥ prāg likhitāṃśasya ekaikasya pāte krameṇa rūpasthāne pañca 15
] }
पट्छेदाश्चत्वारः पञ्चच्छेदास्त्रयश्चतुरच्छेदाः, यथा ( [paṭchedāścatvāraḥ pañcacchedāstrayaścaturacchedāḥ, yathā ( ] 1|4| १) | एतस्य निरंशरूपस्य
[1) | etasya niraṃśarūpasya
] { } |
उपर्यङ्कस्याधश्छेदाङ्कस्य चाहतिः - मिथो गुणनम्, यथा पञ्चगुणावत्वारो विंशतिः,
विंशतिगुणाय ( १ स्त्रयः ) [ उपरि ] पष्टिस्तथा षड्गुणाः पञ्च त्रिंशत्, त्रिंशद्गुणा-
श्रुत्वारो विंशत्यधि (क) शतम्, यथा ( १३० ) । अनयोः षष्ट्याऽपवर्ते उपर्येकः,
अधो द्वौ यथा ( [uparyaṅkasyādhaśchedāṅkasya cāhatiḥ - mitho guṇanam, yathā pañcaguṇāvatvāro viṃśatiḥ,
viṃśatiguṇāya ( 1 strayaḥ ) [ upari ] paṣṭistathā ṣaḍguṇāḥ pañca triṃśat, triṃśadguṇā-
śrutvāro viṃśatyadhi (ka) śatam, yathā ( 130 ) | anayoḥ ṣaṣṭyā'pavarte uparyekaḥ,
adho dvau yathā ( ] 2 ) | अनया निरंशरूपाहत्या भक्ते । तथाहि हरराशित्वात् २०
[anayā niraṃśarūpāhatyā bhakte | tathāhi hararāśitvāt 20
] "कृत्वा परीवर्तन [kṛtvā parīvartana] " मित्यादिनोपरि द्वौ, अध एकः, यथा ( [mityādinopari dvau, adha ekaḥ, yathā ( ] 3 ) । ततो दृश्यस्य
सप्तकस्य सङ्गणना- द्विगुणा सप्त जाताश्चतुर्दश । एकगुण एकच्छेदः स एव ।
तथा मूलमेकः । सङ्गुणना - द्विगुण एको जातौ द्वौ । एकगुण एकच्छेदः स एव ।
तथा एकभक्तं दृश्यं मूलं च तदेव यथा (१६|| मू ) । ततः पदस्य द्वयोर्धशक-
मर्धमेकस्तस्य वर्गोऽप्येकस्तद्युक्तं दृश्यं चतुर्दश जाताः पञ्चदश एकच्छेदाः, २५
यथा ( १५) | एतद्युक्ता दृश्यैक्यत इति दृश्यमाद्यमेक एकच्छेदः । ततः
सदृशच्छेदत्वात् पर्यन्तदृश्योत्थपञ्चदशमध्ये आद्यदृश्यैकक्षेपे जाताः षोडश, यथा
[| tato dṛśyasya
saptakasya saṅgaṇanā- dviguṇā sapta jātāścaturdaśa | ekaguṇa ekacchedaḥ sa eva |
tathā mūlamekaḥ | saṅguṇanā - dviguṇa eko jātau dvau | ekaguṇa ekacchedaḥ sa eva |
tathā ekabhaktaṃ dṛśyaṃ mūlaṃ ca tadeva yathā (16|| mū ) | tataḥ padasya dvayordhaśaka-
mardhamekastasya vargo'pyekastadyuktaṃ dṛśyaṃ caturdaśa jātāḥ pañcadaśa ekacchedāḥ, 25
yathā ( 15) | etadyuktā dṛśyaikyata iti dṛśyamādyameka ekacchedaḥ | tataḥ
sadṛśacchedatvāt paryantadṛśyotthapañcadaśamadhye ādyadṛśyaikakṣepe jātāḥ ṣoḍaśa, yathā
] {११ [11] } | अस्माद् दृश्यैक्यतो मूलं चत्वारः, पदं प्रागुक्तं द्वौ तदर्ध मे कस्तद्युक्ता -
१ खग्धरा ।
।
[asmād dṛśyaikyato mūlaṃ catvāraḥ, padaṃ prāguktaṃ dvau tadardha me kastadyuktā -
1 khagdharā |
|
]
