Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 135 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

135 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 135 has not been proofread.

रूपाहतिभक्त दृश्यमूले। दृश्यैक्यत इति दृश्ययोराद्यन्तयोरैक्यं - संयोगः समच्छेद-
नाद् यः तस्मात् । दृश्यैक्यतः किंरूपात् । पदव्यंशकेति पदस्थ व्यंशकमर्थं तस्य
वर्गस्तद्युक्तात् । अयमर्थः - पदार्धवर्गयुक्तं पर्यन्तदृश्यं प्रथमं कृत्वा पश्चान्मूल-
दृश्येनैक्यं विधेयम् । ततो [rūpāhatibhakta dṛśyamūle| dṛśyaikyata iti dṛśyayorādyantayoraikyaṃ - saṃyogaḥ samaccheda-
nād yaḥ tasmāt | dṛśyaikyataḥ kiṃrūpāt | padavyaṃśaketi padastha vyaṃśakamarthaṃ tasya
vargastadyuktāt | ayamarthaḥ - padārdhavargayuktaṃ paryantadṛśyaṃ prathamaṃ kṛtvā paścānmūla-
dṛśyenaikyaṃ vidheyam | tato
]
" विषमसमे [viṣamasame] " त्यादिना मूलं पदार्धयुक्तं स्पष्टं स्वनिनं
पदार्धयुक्तमूलस्य योऽङ्कः स तेन गुणितो भवतीष्टराशिः ॥
अत्रोद्देशकवृत्ते उदाहरणमाह-
स्तम्बे स्तम्बेरमेण स्थितमथ सरसि क्रीडया शेषषष्ठं
तस्थौ शेषेषुभागश्चरति गिरितटे शल्लकीपल्लवांश्च ।
पादः शेषाच्च सिंहध्वनिभयचकितः सर्वमूलाभ्युपेतो
५ ४
६ ५


दृष्टोऽन्यः षट्करेणूरनुसरति करी ब्रूहि मानं कती भाः [tyādinā mūlaṃ padārdhayuktaṃ spaṣṭaṃ svaninaṃ
padārdhayuktamūlasya yo'ṅkaḥ sa tena guṇito bhavatīṣṭarāśiḥ ||
atroddeśakavṛtte udāharaṇamāha-
stambe stamberameṇa sthitamatha sarasi krīḍayā śeṣaṣaṣṭhaṃ
tasthau śeṣeṣubhāgaścarati giritaṭe śallakīpallavāṃśca |
pādaḥ śeṣācca siṃhadhvanibhayacakitaḥ sarvamūlābhyupeto
5 4
6 5
7
5
dṛṣṭo'nyaḥ ṣaṭkareṇūranusarati karī brūhi mānaṃ katī bhāḥ
]
? ॥ १०
व्याख्या - स्तम्बे - आलानस्तम्भे स्तम्बेरमेण एकवचनान्तत्वादेकेन स्थितम् ।
शेषस्य इषुभागः - पञ्चमो भागः । शेषं स्पष्टम् । न्यासः - (दृ) |शेः | ३ || सूरी | [|| 10
vyākhyā - stambe - ālānastambhe stamberameṇa ekavacanāntatvādekena sthitam |
śeṣasya iṣubhāgaḥ - pañcamo bhāgaḥ | śeṣaṃ spaṣṭam | nyāsaḥ - (dṛ) |śeḥ | 3 || sūrī |
]
} |
}1
" निरंशरूपे [niraṃśarūpe ] "त्यादि रूपमेकच्छेदगतः । [tyādi rūpamekacchedagataḥ | ] " अंशच्छेदा [aṃśacchedā] " वित्यादिना छेद विनिमये
गुणने च रूपस्थाने क्रमेण षट् पट्छेदाः पञ्च पञ्चच्छेदाश्चत्वारश्चतुश्छेदाः स्युः,
यथा ( ६|५|४ | | ततः प्राग् लिखितांशस्य एकैकस्य पाते क्रमेण रूपस्थाने पञ्च १५
[vityādinā cheda vinimaye
guṇane ca rūpasthāne krameṇa ṣaṭ paṭchedāḥ pañca pañcacchedāścatvāraścatuśchedāḥ syuḥ,
yathā ( 6|5|4 | | tataḥ prāg likhitāṃśasya ekaikasya pāte krameṇa rūpasthāne pañca 15
]
}
पट्छेदाश्चत्वारः पञ्चच्छेदास्त्रयश्चतुरच्छेदाः, यथा ( [paṭchedāścatvāraḥ pañcacchedāstrayaścaturacchedāḥ, yathā ( ] 1|4| १) | एतस्य निरंशरूपस्य
[1) | etasya niraṃśarūpasya
]
{ } |
उपर्यङ्कस्याधश्छेदाङ्कस्य चाहतिः - मिथो गुणनम्, यथा पञ्चगुणावत्वारो विंशतिः,
विंशतिगुणाय ( १ स्त्रयः ) [ उपरि ] पष्टिस्तथा षड्गुणाः पञ्च त्रिंशत्, त्रिंशद्गुणा-
श्रुत्वारो विंशत्यधि (क) शतम्, यथा ( १३० ) । अनयोः षष्ट्याऽपवर्ते उपर्येकः,
अधो द्वौ यथा ( [uparyaṅkasyādhaśchedāṅkasya cāhatiḥ - mitho guṇanam, yathā pañcaguṇāvatvāro viṃśatiḥ,
viṃśatiguṇāya ( 1 strayaḥ ) [ upari ] paṣṭistathā ṣaḍguṇāḥ pañca triṃśat, triṃśadguṇā-
śrutvāro viṃśatyadhi (ka) śatam, yathā ( 130 ) | anayoḥ ṣaṣṭyā'pavarte uparyekaḥ,
adho dvau yathā (
]
2 ) | अनया निरंशरूपाहत्या भक्ते । तथाहि हरराशित्वात् २०
[anayā niraṃśarūpāhatyā bhakte | tathāhi hararāśitvāt 20
]
"कृत्वा परीवर्तन [kṛtvā parīvartana] " मित्यादिनोपरि द्वौ, अध एकः, यथा ( [mityādinopari dvau, adha ekaḥ, yathā ( ] 3 ) । ततो दृश्यस्य
सप्तकस्य सङ्गणना- द्विगुणा सप्त जाताश्चतुर्दश । एकगुण एकच्छेदः स एव ।
तथा मूलमेकः । सङ्गुणना - द्विगुण एको जातौ द्वौ । एकगुण एकच्छेदः स एव ।
तथा एकभक्तं दृश्यं मूलं च तदेव यथा (१६|| मू ) । ततः पदस्य द्वयोर्धशक-
मर्धमेकस्तस्य वर्गोऽप्येकस्तद्युक्तं दृश्यं चतुर्दश जाताः पञ्चदश एकच्छेदाः, २५
यथा ( १५) | एतद्युक्ता दृश्यैक्यत इति दृश्यमाद्यमेक एकच्छेदः । ततः
सदृशच्छेदत्वात् पर्यन्तदृश्योत्थपञ्चदशमध्ये आद्यदृश्यैकक्षेपे जाताः षोडश, यथा
[| tato dṛśyasya
saptakasya saṅgaṇanā- dviguṇā sapta jātāścaturdaśa | ekaguṇa ekacchedaḥ sa eva |
tathā mūlamekaḥ | saṅguṇanā - dviguṇa eko jātau dvau | ekaguṇa ekacchedaḥ sa eva |
tathā ekabhaktaṃ dṛśyaṃ mūlaṃ ca tadeva yathā (16|| mū ) | tataḥ padasya dvayordhaśaka-
mardhamekastasya vargo'pyekastadyuktaṃ dṛśyaṃ caturdaśa jātāḥ pañcadaśa ekacchedāḥ, 25
yathā ( 15) | etadyuktā dṛśyaikyata iti dṛśyamādyameka ekacchedaḥ | tataḥ
sadṛśacchedatvāt paryantadṛśyotthapañcadaśamadhye ādyadṛśyaikakṣepe jātāḥ ṣoḍaśa, yathā
]
{११ [11] } | अस्माद् दृश्यैक्यतो मूलं चत्वारः, पदं प्रागुक्तं द्वौ तदर्ध मे कस्तद्युक्ता -
१ खग्धरा ।

[asmād dṛśyaikyato mūlaṃ catvāraḥ, padaṃ prāguktaṃ dvau tadardha me kastadyuktā -
1 khagdharā |
|
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: