Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 116 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

116 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 116 has not been proofread.

अस्यार्थं स्वार्धम्, यथा [asyārthaṃ svārdham, yathā ] {} । ततश्छेदनमुपरि चतुर्लक्षणं छेदनेन - अधोऽङ्कद्विकेन हत्वा जाता अष्टौ । अधोहरो द्विलक्षणः सांशकः स्वकीयैकांशयुतो जातास्त्रयः । तेन आद्यमंशकं पञ्चकमाहन्यते, जाताः पञ्चदशाष्टछेदाः, शेषं गुणकत्वाद् विन- ष्टम्, यथा [| tataśchedanamupari caturlakṣaṇaṃ chedanena - adho'ṅkadvikena hatvā jātā aṣṭau | adhoharo dvilakṣaṇaḥ sāṃśakaḥ svakīyaikāṃśayuto jātāstrayaḥ | tena ādyamaṃśakaṃ pañcakamāhanyate, jātāḥ pañcadaśāṣṭachedāḥ, śeṣaṃ guṇakatvād vina- ṣṭam, yathā ] {'} | अस्याधः स्वध्यंशः, यथा [asyādhaḥ svadhyaṃśaḥ, yathā ] {'} | अत्र छेदनमष्टलक्षणं ५ छेदनेनाधस्त्रिण हत्वा जाता चतुर्विंशतिस्तथा हरस्त्रयः सांशकः सैको जाता- श्वत्वारस्तैराद्यमंशं पञ्चदशलक्षणमाहन्यते, जाता षष्टिश्चतुर्विंशतिच्छेदा । शेषं विनष्टम्, यथा [atra chedanamaṣṭalakṣaṇaṃ 5 chedanenādhastriṇa hatvā jātā caturviṃśatistathā harastrayaḥ sāṃśakaḥ saiko jātā- śvatvārastairādyamaṃśaṃ pañcadaśalakṣaṇamāhanyate, jātā ṣaṣṭiścaturviṃśaticchedā | śeṣaṃ vinaṣṭam, yathā ] {{:} । अस्याधः स्वषडंशः, यथा [| asyādhaḥ svaṣaḍaṃśaḥ, yathā ] (२) । अत्र छेदनं चतुर्विंश- तिरछेदनेन - अधोऽङ्कषङ्केन हत्वा जातं चतुश्चत्वारिंशदधि [| atra chedanaṃ caturviṃśa- tirachedanena - adho'ṅkaṣaṅkena hatvā jātaṃ catuścatvāriṃśadadhi ] (क) शतं सांशकाधोहरेण षड्मध्ये क्षिप्तैकजातसप्तकेनाद्यमंशं षष्टिराहन्यते । जाता विंशत्यधि [śataṃ sāṃśakādhohareṇa ṣaḍmadhye kṣiptaikajātasaptakenādyamaṃśaṃ ṣaṣṭirāhanyate | jātā viṃśatyadhi ] ( क [ka ] ) चतुःशती १० चतुश्चत्वारिंशदधि [catuḥśatī 10 catuścatvāriṃśadadhi ] (क) शतच्छेदा [śatacchedā] {१४४ [144 ] } | शेषं विनष्टम् । अयमङ्कः स्थाने स्थाप्यः ॥ इदानीं भागानुबन्धिभागन्यासः । अत्र रूपाभावात् छेद निघ्नेत्यादिप्रक्रिया नहि । ततश्छेदनमुपरित्रिकं छेदनेन - षट्केन हत्वा जाता अष्टादशअं [śeṣaṃ vinaṣṭam | ayamaṅkaḥ sthāne sthāpyaḥ || idānīṃ bhāgānubandhibhāganyāsaḥ | atra rūpābhāvāt cheda nighnetyādiprakriyā nahi | tataśchedanamuparitrikaṃ chedanena - ṣaṭkena hatvā jātā aṣṭādaśaaṃ ] (सां [sāṃ] ) शकाधो- हरेण पद्मध्यक्षिप्त [śakādho- hareṇa padmadhyakṣipta ] (A) कांशतया सप्तकेनाद्यमंशमाहन्यते । जाता सप्ताष्टादश- च्छेदाः । शेषं गुणकत्वाद् विनष्टम्, यथा [kāṃśatayā saptakenādyamaṃśamāhanyate | jātā saptāṣṭādaśa- cchedāḥ | śeṣaṃ guṇakatvād vinaṣṭam, yathā ] {2} | अस्याधः खपादः, यथा [asyādhaḥ khapādaḥ, yathā ] {} | १५ छेद मष्टादशच्छेदनेन - चतुर्भिर्हत्वा जाता द्वासप्ततिः । सांशकाधोहरेण चतुर्मध्य- क्षितैकांशतया पञ्चभिः सप्त हन्यन्ते । जाताः पञ्चत्रिंशत् द्वासप्ततिच्छेदाः, यथा ३५ ७२ [15 cheda maṣṭādaśacchedanena - caturbhirhatvā jātā dvāsaptatiḥ | sāṃśakādhohareṇa caturmadhya- kṣitaikāṃśatayā pañcabhiḥ sapta hanyante | jātāḥ pañcatriṃśat dvāsaptaticchedāḥ, yathā 35 72 ] {}} १

३५ [35]
७२ [72]
(५) । पूर्वस्थापितभागानुबन्धरूपाङ्कस्य विंशत्यधि [| pūrvasthāpitabhāgānubandharūpāṅkasya viṃśatyadhi ] ( क [ka ] ) चतुः शतस्य द्वादशभिर- [catuḥ śatasya dvādaśabhira-]
पवर्ते जाता पञ्चत्रिंशत् । चतुश्चत्वारिंशदधि [pavarte jātā pañcatriṃśat | catuścatvāriṃśadadhi ] (क) शतस्य द्वादशभिरपवर्ते जाता [śatasya dvādaśabhirapavarte jātā]
द्वादश, यथा [dvādaśa, yathā ] ( ३३ [33 ] ) | द्वितीयाङ्कस्ताहगेवास्याग्रतः स्थाप्यः, यथा [dvitīyāṅkastāhagevāsyāgrataḥ sthāpyaḥ, yathā ] ( 32 ) | अत्र [atra]
२० द्वादशद्विसप्ततिच्छेदयोर्द्वादशभिरपवर्ते क्रमादेकः षट्कं जातम् । ततोऽंशच्छे- [20 dvādaśadvisaptaticchedayordvādaśabhirapavarte kramādekaḥ ṣaṭkaṃ jātam | tato'ṃśacche-]
दावित्यादिना विनिमये यथा [dāvityādinā vinimaye yathā ] ( २३ [23 ] | २५ [25 ] | षड्गुणाः पञ्चत्रिंशत् जातं दशाधि- [ṣaḍguṇāḥ pañcatriṃśat jātaṃ daśādhi-]
{


(क) द्विशतम् । षडगुणा द्वादश जाता द्वासप्ततिः । पराङ्क एकगुणस्तथैव । [dviśatam | ṣaḍaguṇā dvādaśa jātā dvāsaptatiḥ | parāṅka ekaguṇastathaiva |]
ततो दशाधि [tato daśādhi ] ( क [ka ] ) द्विशतमध्ये पञ्चत्रिंशत्क्षेपे जातं पञ्चचत्वारिंशदधि [dviśatamadhye pañcatriṃśatkṣepe jātaṃ pañcacatvāriṃśadadhi ] (क) द्विशतं [dviśataṃ]
द्वासप्ततिच्छेदम् । शेषं विनष्टम्, यथा [dvāsaptaticchedam | śeṣaṃ vinaṣṭam, yathā ] ( २४५ [245 ] } | द्वासप्तत्या उपर्यङ्कस्य भागे [dvāsaptatyā uparyaṅkasya bhāge]
२५ लब्धं रूपत्रयं एकोनत्रिंशच्च द्वासप्ततिभागा, यथा [25 labdhaṃ rūpatrayaṃ ekonatriṃśacca dvāsaptatibhāgā, yathā ] ( 33 ) । एवं भागानुबन्ध- [| evaṃ bhāgānubandha-]
{
जातिः समाप्ता ॥ [jātiḥ samāptā ||]

Like what you read? Consider supporting this website: