Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 103 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

103 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 103 has not been proofread.

, एकोनविंशत्या हरलक्षणया चतुष्कस्य हरस्य ताडनम् जाताः षट्सप्ततिः । अनया त्रयोविंशत्यधि (क) शतैकाङ्के हते लब्धं रूपमेकं सप्तचत्वारिंशत् षट्सप्ततिच्छेदाः, यथा (१) । [ekonaviṃśatyā haralakṣaṇayā catuṣkasya harasya tāḍanam jātāḥ ṣaṭsaptatiḥ | anayā trayoviṃśatyadhi (ka) śataikāṅke hate labdhaṃ rūpamekaṃ saptacatvāriṃśat ṣaṭsaptaticchedāḥ, yathā (1) | ]८० ० [80 0 ] 9 अथ द्वितीयोदाहरणमाह - विधिवत् सार्घाशीतिः शरैखिलवोनितैः स्पष्टम् ।
[atha dvitīyodāharaṇamāha - vidhivat sārghāśītiḥ śaraikhilavonitaiḥ spaṣṭam |
]
"न्यासः [nyāsaḥ ] { | } | अत्र प्रथमाङ्के भागानुबन्धत्वात् छेद निभेत्यादिना द्विगुणा-
शीतिः सपष्टिशतं सैकं जातं सैकषष्टिशतं द्विच्छेदम्, यथा ( १६३ [atra prathamāṅke bhāgānubandhatvāt cheda nibhetyādinā dviguṇā-
śītiḥ sapaṣṭiśataṃ saikaṃ jātaṃ saikaṣaṣṭiśataṃ dvicchedam, yathā ( 163
]
} | परत्र भागा -
पवाहत्वाद् [paratra bhāgā -
pavāhatvād
]
भागापवाहनविधौ हरनिघ्नरूपे [bhāgāpavāhanavidhau haranighnarūpe ] " त्यादिना त्रिगुणाः पञ्च जाताः
पञ्चदश, एकापनयने १४ त्रिच्छेदा यथा ( १३) । अस्य हरवाच्यस्य हेरराशयोः
परिवृत्तौ जाता उपरि त्रयोऽथचतुर्दश, यथा (१३) । ततो भागवधे त्रिभिरेक-
१० षष्टिशतस्य वधे जातख्यशीत्यधि (क) त्रि (चतुः ) शते । हरताडेति चतुर्दशगुणौ द्वौ
जाता अष्टाविंशतिः । तथा प्राक्तनाङ्के हृते लब्धं सप्तदश, तस्याधोऽपवर्तने सप्तानां
सप्तभागे एकस्तस्याधः अष्टाविंशतेः सप्तभागे चत्वारः, यथा [tyādinā triguṇāḥ pañca jātāḥ
pañcadaśa, ekāpanayane 14 tricchedā yathā ( 13) | asya haravācyasya herarāśayoḥ
parivṛttau jātā upari trayo'thacaturdaśa, yathā (13) | tato bhāgavadhe tribhireka-
10 ṣaṣṭiśatasya vadhe jātakhyaśītyadhi (ka) tri (catuḥ ) śate | haratāḍeti caturdaśaguṇau dvau
jātā aṣṭāviṃśatiḥ | tathā prāktanāṅke hṛte labdhaṃ saptadaśa, tasyādho'pavartane saptānāṃ
saptabhāge ekastasyādhaḥ aṣṭāviṃśateḥ saptabhāge catvāraḥ, yathā
]
{
3 1
तृतीयोदाहरणमाह-- दलमपि हृतं षड्भागेन स्पष्टं ( [tṛtīyodāharaṇamāha-- dalamapi hṛtaṃ ṣaḍbhāgena spaṣṭaṃ ( ] 2 | 2 ) | अत्रायेतनाङ्कस्य
रूपषड्भागस्य हरवाच्यस्य हराशयोः परिवृत्तौ उपरि षट् अध एकः । ततो
१५ भागवधे षड्गुण एको जाताः षट् । अस्य हरताडेति एकगुणौ द्वौ । द्वावेव
ताभ्यां भागे लब्धं रूपाणि त्रीणि [atrāyetanāṅkasya
rūpaṣaḍbhāgasya haravācyasya harāśayoḥ parivṛttau upari ṣaṭ adha ekaḥ | tato
15 bhāgavadhe ṣaḍguṇa eko jātāḥ ṣaṭ | asya haratāḍeti ekaguṇau dvau | dvāveva
tābhyāṃ bhāge labdhaṃ rūpāṇi trīṇi
]
{१} |

[1
]
3 अथ चतुर्थमुदाहरणमाह - त्रिभिचरणो हृतो भवति । व्याख्या । रूपैस्त्रिभि-
चरणो रूपं चतुर्थो भागो हृतः किं भवेत् । न्यासः [atha caturthamudāharaṇamāha - tribhicaraṇo hṛto bhavati | vyākhyā | rūpaistribhi-
caraṇo rūpaṃ caturtho bhāgo hṛtaḥ kiṃ bhavet | nyāsaḥ
]
{2 | ३ [3 ] } | अत्रायेतनाङ्कस
|
त्रि- एकरूपस्य हरस्य हरांश विपर्यये उपरि एकः अधस्त्रयः । ततो भागवधे
२० एकगुणं एक एव । हरताडेति त्रिगुणाश्चत्वारो जाता द्वादश । लब्धमप्येतदेव ।
रूपस्य द्वादश भागाः, यथा ( १२ ) | एवं भिन्नभागा ( ग ) हारः समाप्तः ||
| ॥
[atrāyetanāṅkasa
|
tri- ekarūpasya harasya harāṃśa viparyaye upari ekaḥ adhastrayaḥ | tato bhāgavadhe
20 ekaguṇaṃ eka eva | haratāḍeti triguṇāścatvāro jātā dvādaśa | labdhamapyetadeva |
rūpasya dvādaśa bhāgāḥ, yathā ( 12 ) | evaṃ bhinnabhāgā ( ga ) hāraḥ samāptaḥ ||
| ||
]
{
२५
भिन्नवर्गः-
अथ भिन्नवर्गे करणसूत्रं वृत्तार्थमाह-
हरराशिवर्गविहृताऽंशकृतिः, क्रियते विभिन्नकृतये कृतिभिः ३८
व्याख्या - कृतिभिरंशानां स्थानद्वयेऽप्युपर्यङ्कानां भागानुबन्धादिना समान-
रूपाणां कृतिः सदृशद्विराशिघातलक्षणा सा हरराशिः स्थानद्वयेऽप्यधोऽङ्को
हरस्तस्य वर्गः सदृशद्विराशिघातरूपस्तेन विहृता - दत्तभागा विभिन्नकृतये-
भिन्नवर्गानयनाय क्रियत इति सम्बन्धः ॥
१ [25
bhinnavargaḥ-
atha bhinnavarge karaṇasūtraṃ vṛttārthamāha-
hararāśivargavihṛtā'ṃśakṛtiḥ, kriyate vibhinnakṛtaye kṛtibhiḥ 38
vyākhyā - kṛtibhiraṃśānāṃ sthānadvaye'pyuparyaṅkānāṃ bhāgānubandhādinā samāna-
rūpāṇāṃ kṛtiḥ sadṛśadvirāśighātalakṣaṇā sā hararāśiḥ sthānadvaye'pyadho'ṅko
harastasya vargaḥ sadṛśadvirāśighātarūpastena vihṛtā - dattabhāgā vibhinnakṛtaye-
bhinnavargānayanāya kriyata iti sambandhaḥ ||
1
]
'हरांशयोः [harāṃśayoḥ] ' इति प्रतिभाति । २ प्रमिताक्षरा ।
[iti pratibhāti | 2 pramitākṣarā |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: