Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 103 of: Ganitatilaka (Sanskrit text and English introduction)
103 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
, एकोनविंशत्या हरलक्षणया चतुष्कस्य हरस्य ताडनम् जाताः षट्सप्ततिः । अनया त्रयोविंशत्यधि (क) शतैकाङ्के हते लब्धं रूपमेकं सप्तचत्वारिंशत् षट्सप्ततिच्छेदाः, यथा (१) । [ekonaviṃśatyā haralakṣaṇayā catuṣkasya harasya tāḍanam jātāḥ ṣaṭsaptatiḥ | anayā trayoviṃśatyadhi (ka) śataikāṅke hate labdhaṃ rūpamekaṃ saptacatvāriṃśat ṣaṭsaptaticchedāḥ, yathā (1) | ] દ ८० ० [80 0 ] 9 अथ द्वितीयोदाहरणमाह - विधिवत् सार्घाशीतिः शरैखिलवोनितैः स्पष्टम् ।
[atha dvitīyodāharaṇamāha - vidhivat sārghāśītiḥ śaraikhilavonitaiḥ spaṣṭam |
] "न्यासः [nyāsaḥ ] { | } | अत्र प्रथमाङ्के भागानुबन्धत्वात् छेद निभेत्यादिना द्विगुणा-
शीतिः सपष्टिशतं सैकं जातं सैकषष्टिशतं द्विच्छेदम्, यथा ( १६३ [atra prathamāṅke bhāgānubandhatvāt cheda nibhetyādinā dviguṇā-
śītiḥ sapaṣṭiśataṃ saikaṃ jātaṃ saikaṣaṣṭiśataṃ dvicchedam, yathā ( 163 ] } | परत्र भागा -
पवाहत्वाद् [paratra bhāgā -
pavāhatvād ] “ भागापवाहनविधौ हरनिघ्नरूपे [bhāgāpavāhanavidhau haranighnarūpe ] " त्यादिना त्रिगुणाः पञ्च जाताः
पञ्चदश, एकापनयने १४ त्रिच्छेदा यथा ( १३) । अस्य हरवाच्यस्य हेरराशयोः
परिवृत्तौ जाता उपरि त्रयोऽथचतुर्दश, यथा (१३) । ततो भागवधे त्रिभिरेक-
१० षष्टिशतस्य वधे जातख्यशीत्यधि (क) त्रि (चतुः ) शते । हरताडेति चतुर्दशगुणौ द्वौ
जाता अष्टाविंशतिः । तथा प्राक्तनाङ्के हृते लब्धं सप्तदश, तस्याधोऽपवर्तने सप्तानां
सप्तभागे एकस्तस्याधः अष्टाविंशतेः सप्तभागे चत्वारः, यथा [tyādinā triguṇāḥ pañca jātāḥ
pañcadaśa, ekāpanayane 14 tricchedā yathā ( 13) | asya haravācyasya herarāśayoḥ
parivṛttau jātā upari trayo'thacaturdaśa, yathā (13) | tato bhāgavadhe tribhireka-
10 ṣaṣṭiśatasya vadhe jātakhyaśītyadhi (ka) tri (catuḥ ) śate | haratāḍeti caturdaśaguṇau dvau
jātā aṣṭāviṃśatiḥ | tathā prāktanāṅke hṛte labdhaṃ saptadaśa, tasyādho'pavartane saptānāṃ
saptabhāge ekastasyādhaḥ aṣṭāviṃśateḥ saptabhāge catvāraḥ, yathā ] {
3 1
तृतीयोदाहरणमाह-- दलमपि हृतं षड्भागेन स्पष्टं ( [tṛtīyodāharaṇamāha-- dalamapi hṛtaṃ ṣaḍbhāgena spaṣṭaṃ ( ] 2 | 2 ) | अत्रायेतनाङ्कस्य
रूपषड्भागस्य हरवाच्यस्य हराशयोः परिवृत्तौ उपरि षट् अध एकः । ततो
१५ भागवधे षड्गुण एको जाताः षट् । अस्य हरताडेति एकगुणौ द्वौ । द्वावेव
ताभ्यां भागे लब्धं रूपाणि त्रीणि [atrāyetanāṅkasya
rūpaṣaḍbhāgasya haravācyasya harāśayoḥ parivṛttau upari ṣaṭ adha ekaḥ | tato
15 bhāgavadhe ṣaḍguṇa eko jātāḥ ṣaṭ | asya haratāḍeti ekaguṇau dvau | dvāveva
tābhyāṃ bhāge labdhaṃ rūpāṇi trīṇi ] {१} |
१
[1
] 3 अथ चतुर्थमुदाहरणमाह - त्रिभिचरणो हृतो भवति । व्याख्या । रूपैस्त्रिभि-
चरणो रूपं चतुर्थो भागो हृतः किं भवेत् । न्यासः [atha caturthamudāharaṇamāha - tribhicaraṇo hṛto bhavati | vyākhyā | rūpaistribhi-
caraṇo rūpaṃ caturtho bhāgo hṛtaḥ kiṃ bhavet | nyāsaḥ ] {2 | ३ [3 ] } | अत्रायेतनाङ्कस
|
त्रि- एकरूपस्य हरस्य हरांश विपर्यये उपरि एकः अधस्त्रयः । ततो भागवधे
२० एकगुणं एक एव । हरताडेति त्रिगुणाश्चत्वारो जाता द्वादश । लब्धमप्येतदेव ।
रूपस्य द्वादश भागाः, यथा ( १२ ) | एवं भिन्नभागा ( ग ) हारः समाप्तः ||
| ॥
[atrāyetanāṅkasa
|
tri- ekarūpasya harasya harāṃśa viparyaye upari ekaḥ adhastrayaḥ | tato bhāgavadhe
20 ekaguṇaṃ eka eva | haratāḍeti triguṇāścatvāro jātā dvādaśa | labdhamapyetadeva |
rūpasya dvādaśa bhāgāḥ, yathā ( 12 ) | evaṃ bhinnabhāgā ( ga ) hāraḥ samāptaḥ ||
| ||
] {
२५
भिन्नवर्गः-
अथ भिन्नवर्गे करणसूत्रं वृत्तार्थमाह-
हरराशिवर्गविहृताऽंशकृतिः, क्रियते विभिन्नकृतये कृतिभिः ३८
व्याख्या - कृतिभिरंशानां स्थानद्वयेऽप्युपर्यङ्कानां भागानुबन्धादिना समान-
रूपाणां कृतिः सदृशद्विराशिघातलक्षणा सा हरराशिः स्थानद्वयेऽप्यधोऽङ्को
हरस्तस्य वर्गः सदृशद्विराशिघातरूपस्तेन विहृता - दत्तभागा विभिन्नकृतये-
भिन्नवर्गानयनाय क्रियत इति सम्बन्धः ॥
१ [25
bhinnavargaḥ-
atha bhinnavarge karaṇasūtraṃ vṛttārthamāha-
hararāśivargavihṛtā'ṃśakṛtiḥ, kriyate vibhinnakṛtaye kṛtibhiḥ 38
vyākhyā - kṛtibhiraṃśānāṃ sthānadvaye'pyuparyaṅkānāṃ bhāgānubandhādinā samāna-
rūpāṇāṃ kṛtiḥ sadṛśadvirāśighātalakṣaṇā sā hararāśiḥ sthānadvaye'pyadho'ṅko
harastasya vargaḥ sadṛśadvirāśighātarūpastena vihṛtā - dattabhāgā vibhinnakṛtaye-
bhinnavargānayanāya kriyata iti sambandhaḥ ||
1 ] 'हरांशयोः [harāṃśayoḥ] ' इति प्रतिभाति । २ प्रमिताक्षरा ।
[iti pratibhāti | 2 pramitākṣarā |
]
