Essay name: Ganitatilaka (Sanskrit text and English introduction)

Author: H. R. Kapadia

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.

Page 101 of: Ganitatilaka (Sanskrit text and English introduction)

Page:

101 (of 207)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 101 has not been proofread.

ङ्कस्य ताडनेन - गुणितनिष्पन्नाङ्केन कु (ह) ते - दत्ते भागे लब्धं तद् गुणनाफलं
स्यादिति क्रिया ||
अत्रोद्देशकवृत्ते उदाहरणद्वयमाह-
सदलत्रितयं गुणितं सुमते [ṅkasya tāḍanena - guṇitaniṣpannāṅkena ku (ha) te - datte bhāge labdhaṃ tad guṇanāphalaṃ
syāditi kriyā ||
atroddeśakavṛtte udāharaṇadvayamāha-
sadalatritayaṃ guṇitaṃ sumate
]
!
त्रिलवेन युतैर्नवभिः कथय ।
गणितं यदि वेत्सि तदा चरणो
दलसङ्गुणितश्च भवेन्ननु किम् [trilavena yutairnavabhiḥ kathaya |
gaṇitaṃ yadi vetsi tadā caraṇo
dalasaṅguṇitaśca bhavennanu kim
]
? ॥'


[9
1
]
}
व्याख्या -सदलेति सार्वत्रितयमभ्युष्टलक्षणं त्रिलवेन - त्रिभागेन युतैर्नवभि-
गुणितं किं भवेदिति प्रश्नः । स प्रपञ्चयिष्यते । यथा न्यासः ( | ) | सर्वत्राङ्क-
१. विधौ भागानुबन्धेष्वङ्के प्राग्भागानुबन्धजातिविधिं विधायान्यो विधिरेवं भागा-
पवाहसंयतेष्वङ्के तदुक्तविधिं कृत्वाऽन्यो विधिः कार्य इति हृदयम् । यथाऽत्र
भागानुबन्धत्वात् [|
vyākhyā -sadaleti sārvatritayamabhyuṣṭalakṣaṇaṃ trilavena - tribhāgena yutairnavabhi-
guṇitaṃ kiṃ bhavediti praśnaḥ | sa prapañcayiṣyate | yathā nyāsaḥ ( | ) | sarvatrāṅka-
1. vidhau bhāgānubandheṣvaṅke prāgbhāgānubandhajātividhiṃ vidhāyānyo vidhirevaṃ bhāgā-
pavāhasaṃyateṣvaṅke taduktavidhiṃ kṛtvā'nyo vidhiḥ kārya iti hṛdayam | yathā'tra
bhāgānubandhatvāt
]
"छेदनिनेषु रूपेषु भागं क्षिपेत् [chedanineṣu rūpeṣu bhāgaṃ kṣipet]इति युक्त्या प्राग द्विगुणास्त्रयो
जाताः पटु, सैका जाताः सप्त द्विच्छेदाः । तथा परत्र त्रिगुणा नव जाताः
सप्तविंशतिः, सैका अष्टाविंशतिस्त्रिच्छेदाः । ततोऽत्र सूत्रोक्तभागवधे इति भागैः
१५ सप्तभिर्गुणिता अष्टाविंशतिर्जाताः षण्णवत्यधि (क) शतम् । तस्मिन् हरताडनेति हरेण
द्विलक्षणेतरस्य त्रिरूपस्य ताडनम् जाताः षट् तेन प्राक् षण्णवत्यधि (क) शते
कृ (ह) ते लब्धं द्वात्रिंशत् अर्थेन चतुर्णां षण्णां चापवर्तने द्वौ त्रयः क्रमादधोऽधो
लेख्याः । यथाक्रमं न्यासः ( [iti yuktyā prāga dviguṇāstrayo
jātāḥ paṭu, saikā jātāḥ sapta dvicchedāḥ | tathā paratra triguṇā nava jātāḥ
saptaviṃśatiḥ, saikā aṣṭāviṃśatistricchedāḥ | tato'tra sūtroktabhāgavadhe iti bhāgaiḥ
15 saptabhirguṇitā aṣṭāviṃśatirjātāḥ ṣaṇṇavatyadhi (ka) śatam | tasmin haratāḍaneti hareṇa
dvilakṣaṇetarasya trirūpasya tāḍanam jātāḥ ṣaṭ tena prāk ṣaṇṇavatyadhi (ka) śate
kṛ (ha) te labdhaṃ dvātriṃśat arthena caturṇāṃ ṣaṇṇāṃ cāpavartane dvau trayaḥ kramādadho'dho
lekhyāḥ | yathākramaṃ nyāsaḥ (
]
3 ) । व्यवहारेण त्रिभागोनास्त्रयस्त्रिंशत् ॥
,

अथ द्वितीयोदाहरणं यथा— चरणो दलेति । चरणो - रूपस्य चतुर्थो भागो
२० दलेन - रूपार्धेन सङ्गुणितः किं भवेदिति । न्यासो यथा - ( [| vyavahāreṇa tribhāgonāstrayastriṃśat ||
,
1
atha dvitīyodāharaṇaṃ yathā— caraṇo daleti | caraṇo - rūpasya caturtho bhāgo
20 dalena - rūpārdhena saṅguṇitaḥ kiṃ bhavediti | nyāso yathā - (
]
2 | } | यदोपरि
रूपाणि स्युस्तदा भागानुबन्धजातिः । अत्र तु द्वयेऽपि भागा इति कृत्वा
भागजातिरियम् । ततोऽत्र भागानुबन्धोक्तविधिर्नहि । ततो भागवधे भागेनैकेन
भागस्यैकस्य वधे- गुणने एक एव । तत्र हरताडेति हरेण चतुष्केण द्विकस्य
ताडनम्, जाता अष्टौ । अनेनोपरिस्थितैकत्वाद् भागं हर्तुं न शक्यत इति यथा-
२५ स्थित्यो पर्येकस्तदधोऽशहरयोरुपर्यशरूपस्याधो हररूपस्य चाष्टौ स्थाप्या यथालब्धं
न्यासः ( [yadopari
rūpāṇi syustadā bhāgānubandhajātiḥ | atra tu dvaye'pi bhāgā iti kṛtvā
bhāgajātiriyam | tato'tra bhāgānubandhoktavidhirnahi | tato bhāgavadhe bhāgenaikena
bhāgasyaikasya vadhe- guṇane eka eva | tatra haratāḍeti hareṇa catuṣkeṇa dvikasya
tāḍanam, jātā aṣṭau | anenoparisthitaikatvād bhāgaṃ hartuṃ na śakyata iti yathā-
25 sthityo paryekastadadho'śaharayoruparyaśarūpasyādho hararūpasya cāṣṭau sthāpyā yathālabdhaṃ
nyāsaḥ (
]
2 ) | व्यवहारेण द्रम्मैकाष्टभागः सार्धलोष्टिकद्वयरूपो जातः । एवं
सर्वत्र । भिन्नप्रत्युत्पन्नः समाप्तः ॥
१ तोटकम् ।
[vyavahāreṇa drammaikāṣṭabhāgaḥ sārdhaloṣṭikadvayarūpo jātaḥ | evaṃ
sarvatra | bhinnapratyutpannaḥ samāptaḥ ||
1 toṭakam |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: