Essay name: Ganitatilaka (Sanskrit text and English introduction)
Author: H. R. Kapadia
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati.
Page 101 of: Ganitatilaka (Sanskrit text and English introduction)
101 (of 207)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
ङ्कस्य ताडनेन - गुणितनिष्पन्नाङ्केन कु (ह) ते - दत्ते भागे लब्धं तद् गुणनाफलं
स्यादिति क्रिया ||
अत्रोद्देशकवृत्ते उदाहरणद्वयमाह-
सदलत्रितयं गुणितं सुमते [ṅkasya tāḍanena - guṇitaniṣpannāṅkena ku (ha) te - datte bhāge labdhaṃ tad guṇanāphalaṃ
syāditi kriyā ||
atroddeśakavṛtte udāharaṇadvayamāha-
sadalatritayaṃ guṇitaṃ sumate ] !
• त्रिलवेन युतैर्नवभिः कथय ।
गणितं यदि वेत्सि तदा चरणो
दलसङ्गुणितश्च भवेन्ननु किम् [trilavena yutairnavabhiḥ kathaya |
gaṇitaṃ yadi vetsi tadā caraṇo
dalasaṅguṇitaśca bhavennanu kim ] ? ॥'
९
१
[9
1
] } ।
व्याख्या -सदलेति सार्वत्रितयमभ्युष्टलक्षणं त्रिलवेन - त्रिभागेन युतैर्नवभि-
गुणितं किं भवेदिति प्रश्नः । स प्रपञ्चयिष्यते । यथा न्यासः ( | ) | सर्वत्राङ्क-
१. विधौ भागानुबन्धेष्वङ्के प्राग्भागानुबन्धजातिविधिं विधायान्यो विधिरेवं भागा-
पवाहसंयतेष्वङ्के तदुक्तविधिं कृत्वाऽन्यो विधिः कार्य इति हृदयम् । यथाऽत्र
भागानुबन्धत्वात् [|
vyākhyā -sadaleti sārvatritayamabhyuṣṭalakṣaṇaṃ trilavena - tribhāgena yutairnavabhi-
guṇitaṃ kiṃ bhavediti praśnaḥ | sa prapañcayiṣyate | yathā nyāsaḥ ( | ) | sarvatrāṅka-
1. vidhau bhāgānubandheṣvaṅke prāgbhāgānubandhajātividhiṃ vidhāyānyo vidhirevaṃ bhāgā-
pavāhasaṃyateṣvaṅke taduktavidhiṃ kṛtvā'nyo vidhiḥ kārya iti hṛdayam | yathā'tra
bhāgānubandhatvāt ] "छेदनिनेषु रूपेषु भागं क्षिपेत् [chedanineṣu rūpeṣu bhāgaṃ kṣipet] ” इति युक्त्या प्राग द्विगुणास्त्रयो
जाताः पटु, सैका जाताः सप्त द्विच्छेदाः । तथा परत्र त्रिगुणा नव जाताः
सप्तविंशतिः, सैका अष्टाविंशतिस्त्रिच्छेदाः । ततोऽत्र सूत्रोक्तभागवधे इति भागैः
१५ सप्तभिर्गुणिता अष्टाविंशतिर्जाताः षण्णवत्यधि (क) शतम् । तस्मिन् हरताडनेति हरेण
द्विलक्षणेतरस्य त्रिरूपस्य ताडनम् जाताः षट् तेन प्राक् षण्णवत्यधि (क) शते
कृ (ह) ते लब्धं द्वात्रिंशत् अर्थेन चतुर्णां षण्णां चापवर्तने द्वौ त्रयः क्रमादधोऽधो
लेख्याः । यथाक्रमं न्यासः ( [iti yuktyā prāga dviguṇāstrayo
jātāḥ paṭu, saikā jātāḥ sapta dvicchedāḥ | tathā paratra triguṇā nava jātāḥ
saptaviṃśatiḥ, saikā aṣṭāviṃśatistricchedāḥ | tato'tra sūtroktabhāgavadhe iti bhāgaiḥ
15 saptabhirguṇitā aṣṭāviṃśatirjātāḥ ṣaṇṇavatyadhi (ka) śatam | tasmin haratāḍaneti hareṇa
dvilakṣaṇetarasya trirūpasya tāḍanam jātāḥ ṣaṭ tena prāk ṣaṇṇavatyadhi (ka) śate
kṛ (ha) te labdhaṃ dvātriṃśat arthena caturṇāṃ ṣaṇṇāṃ cāpavartane dvau trayaḥ kramādadho'dho
lekhyāḥ | yathākramaṃ nyāsaḥ ( ] 3 ) । व्यवहारेण त्रिभागोनास्त्रयस्त्रिंशत् ॥
,
१
अथ द्वितीयोदाहरणं यथा— चरणो दलेति । चरणो - रूपस्य चतुर्थो भागो
२० दलेन - रूपार्धेन सङ्गुणितः किं भवेदिति । न्यासो यथा - ( [| vyavahāreṇa tribhāgonāstrayastriṃśat ||
,
1
atha dvitīyodāharaṇaṃ yathā— caraṇo daleti | caraṇo - rūpasya caturtho bhāgo
20 dalena - rūpārdhena saṅguṇitaḥ kiṃ bhavediti | nyāso yathā - ( ] 2 | } | यदोपरि
रूपाणि स्युस्तदा भागानुबन्धजातिः । अत्र तु द्वयेऽपि भागा इति कृत्वा
भागजातिरियम् । ततोऽत्र भागानुबन्धोक्तविधिर्नहि । ततो भागवधे भागेनैकेन
भागस्यैकस्य वधे- गुणने एक एव । तत्र हरताडेति हरेण चतुष्केण द्विकस्य
ताडनम्, जाता अष्टौ । अनेनोपरिस्थितैकत्वाद् भागं हर्तुं न शक्यत इति यथा-
२५ स्थित्यो पर्येकस्तदधोऽशहरयोरुपर्यशरूपस्याधो हररूपस्य चाष्टौ स्थाप्या यथालब्धं
न्यासः ( [yadopari
rūpāṇi syustadā bhāgānubandhajātiḥ | atra tu dvaye'pi bhāgā iti kṛtvā
bhāgajātiriyam | tato'tra bhāgānubandhoktavidhirnahi | tato bhāgavadhe bhāgenaikena
bhāgasyaikasya vadhe- guṇane eka eva | tatra haratāḍeti hareṇa catuṣkeṇa dvikasya
tāḍanam, jātā aṣṭau | anenoparisthitaikatvād bhāgaṃ hartuṃ na śakyata iti yathā-
25 sthityo paryekastadadho'śaharayoruparyaśarūpasyādho hararūpasya cāṣṭau sthāpyā yathālabdhaṃ
nyāsaḥ ( ] 2 ) | व्यवहारेण द्रम्मैकाष्टभागः सार्धलोष्टिकद्वयरूपो जातः । एवं
सर्वत्र । भिन्नप्रत्युत्पन्नः समाप्तः ॥
१ तोटकम् ।
[vyavahāreṇa drammaikāṣṭabhāgaḥ sārdhaloṣṭikadvayarūpo jātaḥ | evaṃ
sarvatra | bhinnapratyutpannaḥ samāptaḥ ||
1 toṭakam |
]
