Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 167 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

- ekapatrikrte tasmin mitra ! patracatustaye | 5 yadrk patram bhavet tadrk, satvaram vada me sakhe ! || ' 6 200 100 300 100 4 | 4 12 0 | nyasah -{g|0|•| 6 || } | atra ekasatasya dvikavrddhya saptamasaiscaturdasa | astamasya satadvayasya trikavrddhya astacatvarimsat | sanmasya sata- trayasya catuskavrddhya dvasaptatih | dvadasamasya catuhsatyah pancakavrddhya catvarimsa- 5 dadhi (ka)dvisati | etani gatasamayaphalani { } | esamaikyam catuhsaptatyadhi (ka)- | 4 trisati, yatha 374 | tatra masavrddhyaikyabhakte masam pratyekasatasya dvau satadvayasya trivrddhya pat, satatrayasya catuskavrddhaya dvadasa satacatustayasya pancavrddhya vimsatih | asam masavrddhinam {2} aikyam catvarimsat | anaya catuhsaptatyadhi (ka) trisatya 12 9 7 20 bhage labdham nava masa vimsatibhagasca sapta, yatha ( 3 ) | atra masam prati catva - 10 rimsad drammasratanti | tatah catvarimsata gunita nava jata sastyadhi (ka) trisati | catvarimsadguna 'vimsatih sapta bhaga jata asityadhi ( ka ) dvisati | asya vimsatya bhage labdham drammah caturdasa | ete sastyadhi (ka) trisatimadhye ksipta jatascatuhsapta- tyadhi ( ka ) trisati, yatha 374 | .... dvau .... etena gatasamayetyadi gatakala itya- yatam | masalabhaikyabhave catvarimsalaksane satena tadite jata catuhsahasri | 15 tatra dravinayuterekadvitripancasatanam yutih sahasram | tena vibhakte labdham catvarah sataphalam, yatha 4 | atra muladhanam sahasram prati catuskavrddhya samikrtaya masam prati catvarimsat | tato'naya samikrta varsamasah 'sarvisateh sapta bhaga gunitah purvavallabdham catuhsaptatyadhi ( ka ) trisati | etad grhitva dhani etaddinaprabhrtyeka patram karoti catuskasata vyajamiti || atha bhinnodaharanamaha- etaireva pramananam phalaih padasamanvitaih | masaisca tryamsasahitai - rekapatram sakhe ! kuru || 20 0 6 12 . 009 1001 100 | atra satam dve sate ityadyaparivarta 3 ° ° 40 ekadvisvarupam jneyam, na tu satam | tato'tra satadhi bhaganubandhatvat "cheda - 25 nighne "tyadina nava catuschedah, yatha {1} | dvitiyanke saptamasike "cheda- nighne " tyadina dvavimsatistriccheda, yatha ( 23 ) | etena gunanaphalam bhavati | | | 1 anustup | 2 vimsatibhagah sapta ' iti pratibhati | 3 idamasuddhasthalam | 4 anustup |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: