Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 167
- ekapatrikrte tasmin mitra ! patracatustaye | 5 yadrk patram bhavet tadrk, satvaram vada me sakhe ! || ' 6 200 100 300 100 4 | 4 12 0 | nyasah -{g|0|•| 6 || } | atra ekasatasya dvikavrddhya saptamasaiscaturdasa | astamasya satadvayasya trikavrddhya astacatvarimsat | sanmasya sata- trayasya catuskavrddhya dvasaptatih | dvadasamasya catuhsatyah pancakavrddhya catvarimsa- 5 dadhi (ka)dvisati | etani gatasamayaphalani { } | esamaikyam catuhsaptatyadhi (ka)- | 4 trisati, yatha 374 | tatra masavrddhyaikyabhakte masam pratyekasatasya dvau satadvayasya trivrddhya pat, satatrayasya catuskavrddhaya dvadasa satacatustayasya pancavrddhya vimsatih | asam masavrddhinam {2} aikyam catvarimsat | anaya catuhsaptatyadhi (ka) trisatya 12 9 7 20 bhage labdham nava masa vimsatibhagasca sapta, yatha ( 3 ) | atra masam prati catva - 10 rimsad drammasratanti | tatah catvarimsata gunita nava jata sastyadhi (ka) trisati | catvarimsadguna 'vimsatih sapta bhaga jata asityadhi ( ka ) dvisati | asya vimsatya bhage labdham drammah caturdasa | ete sastyadhi (ka) trisatimadhye ksipta jatascatuhsapta- tyadhi ( ka ) trisati, yatha 374 | .... dvau .... etena gatasamayetyadi gatakala itya- yatam | masalabhaikyabhave catvarimsalaksane satena tadite jata catuhsahasri | 15 tatra dravinayuterekadvitripancasatanam yutih sahasram | tena vibhakte labdham catvarah sataphalam, yatha 4 | atra muladhanam sahasram prati catuskavrddhya samikrtaya masam prati catvarimsat | tato'naya samikrta varsamasah 'sarvisateh sapta bhaga gunitah purvavallabdham catuhsaptatyadhi ( ka ) trisati | etad grhitva dhani etaddinaprabhrtyeka patram karoti catuskasata vyajamiti || atha bhinnodaharanamaha- etaireva pramananam phalaih padasamanvitaih | masaisca tryamsasahitai - rekapatram sakhe ! kuru || 20 0 6 12 . 009 1001 100 | atra satam dve sate ityadyaparivarta 3 ° ° 40 ekadvisvarupam jneyam, na tu satam | tato'tra satadhi bhaganubandhatvat "cheda - 25 nighne "tyadina nava catuschedah, yatha {1} | dvitiyanke saptamasike "cheda- nighne " tyadina dvavimsatistriccheda, yatha ( 23 ) | etena gunanaphalam bhavati | | | 1 anustup | 2 vimsatibhagah sapta ' iti pratibhati | 3 idamasuddhasthalam | 4 anustup |