Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 138
dv | ganitatilakam | | " [ sripati- yatha {2} | asya haratvat " krtva parivartana " mityadina upari dvau, adhascaikah, yatha ( 3 } | tato drsyardhena (2) sanganana, yatha - ekagunau dvavupari, adho { dvaveva (ha) | mulameko dviguno jatau dvau, adhasva ekaguna ekacchedah sa eva, yatha (mu3 ) | etena niramsarupahatibhakta drsyamule iti siddham | tatah padasya - 5 dvikasya vamsakamarthamekah tasya vargo'pyekaccheda ekavargo'pyekah, yatha ( 2 ) | tad- yogartham drsyacchedanasama "mamsaccheda | " vityadina chedavinimaye, yatha ( | |mu ) | } dvigunamekadvayam dvikadvayam jatam, ekagunam ca tadeva, yatha ( 3 ) | samacchedatvad dvikamadhye dviksepe jatascatvaro dvicchedah | etena padavyamsakavargayuktaditi siddham | muladrsyenaikena samacchedena sama " mamsaccheda " vityadina ardhapavarte 1 . jataikadvicchedayoh, yatha {? | } | pracyanka ekagunah sa eva | paranke dvigunasra- tvaro jata astau | dvigunau dvau jatascatvarah, yatha ( | ) | samacchedatvadasta- | madhye ekaksepe jata nava catuschedah (4) | etad drsyaikyam tasmanmulam navanam trayascaturnam mulam dvau yatha (3) | padarthamekamekacchedam, etadyogartha - "mamsaccheda " vityadina cheda vinimaye yatha ( | ) | ekagunam tadeva, dvigunave- 15 ] kakau dvikam dvayam jatam, yatha ( 3 | 3 ) | tatastrikamadhye dvikaksepe jatah pasca dvicchedah, yatha ( 3 ) | padarthayuktam mulamiti siddham | svanighnam sthanadvaye'pi pancagunah panca pancavimsatih, dvigunau dvau jatascatvarah, yatha [ 25 } | adho- noparyankasya bhage labdham sat sesam caikacatuschedah, yatha (3} | sapadah sat dramma nihskhasya - daridrasya jatah || 20 asya ghatana - sapadasatmadhyat tribhagau dvau | sesacatuskasya padam ekam | sarvasvasya sapadasatkasya bhaganubandhajatitvat "chedanine " tyadina . chedena caturbhirgunitah satjata caturvimsatih | ekarupaksepe pancavisatih | asya mulam panca, caturnam mulam dvau yatha ( 1 ) | sardhadvilaksanam dvabhyam bhaktatvat tatha dalamartham ca drsyam yatha ( | | ) | esamamsaccheda " vityadina | 25 paryante catuscheda pancavimsatih | tatascaturbhaktayam pancavimsatau labdham sapadasatkam | prakriya ca sukhatvanna darsita | evamubhayagradrsyajatih samapta || 2|1 ( bhinnabhagadrsyajatau karanasutram vrttam- ) 1 2 1 6 4 drsyamsakone vihrte'tha rupe stambhamsaghatena ca tatphalam syat | 74 | ' vyakhya - drsye ye drsya kastairunam rupam tatra drsyamsakone rupe adrsya 1 indravajra |