Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 136
scatvaro jatah panca, svaninam pancagunah panca jata pancavimsatih, yatha [ 25 } | labdham kariyuthapramanam || asya ghatana - pancavimsatimadhye stambe ekah | sesasya caturvimsateh sadamsasvatvarah sarasi | sesasya vimsateh pancamamsacatvarah parvate | sesasya sodasaka (sya ) padasvatvarah 5 simhabhitastatha purvasya prathamankasya pancavimsatermulam panca tairabhyupeto - yuktah drstasva sapta, yatha | esam yoge pancavimsatih || atha dvitiyodaharanamaha- 14 14 madhukarayugam drstam padme paragapisangitam karivarakate sesadardham jagama sasaptakam | padamatha gatam tathasya vanannavamallikam bhramaramithunam drstam bhratarvadalikadambakam || ' - 1 nyasenaivasya vyakhya - { muh hah } | atra bhaganubandhatvat "chedanam cheda- nene " tyadina urdhvam dve chede adhah saptacchedena hanyat jatascaturdasa | samsa- kadhoharena - saikasaptakena adyamsamekam hanyat | jata astau caturdasacchedah, 15 yatha [ 64 ] | tato rupayaikacchedasya " amsaccheda " vityadina chedavinimaye 4 | 3 | ekagunam tadeva | caturdasagunavekakau jatam caturdasadvitayam 1 } rupasthane, yatha ( 14 ) | etanmadhyadastamsapate jatam sat caturdasacchedarupam, yatha ( 1 ) | anayorardhapavarte upari trayah, adhasca sapta, yatha ( 3 ) | eta- niramsarupam | ahatistu anyamsabhavannatra | asya haratvat " krtva parivartana "- 20 mityadina upari sapta, adhastrayah, yatha ( 3 ) | tato drsyasya - dvikasya sa - nana | jatascaturdasa, ekagunastrayasta eva, yatha (1) | tatha mulamekasya saptagunam jatah sapta, ekagunastrayasta eva yatha ( |mu ) | etena niramsarupaha- { tirbha (bha) drsyamule iti jatam | tatah padasya - saptakasya vyamsakata ardha na ghatate, tadardham chedasyadhastriko dviguno jatah padacchedah sapta | tato dvayorankayorvarga 25 upari ekonapancasat, athatha sattrimsat, yatha ( 18 ) | tatah sattrimsatatri- bhirapavarte dvadasa | drsyadharachedastrikasya tribhirapavarte ekah | tato "saccheda "- vityadina chedavinimaye, yatha ( | ) | ekagunam tadeva | dvadasa- { 16 dr13 | 1 harini | 12 .