Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 136 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

scatvaro jatah panca, svaninam pancagunah panca jata pancavimsatih, yatha [ 25 } | labdham kariyuthapramanam || asya ghatana - pancavimsatimadhye stambe ekah | sesasya caturvimsateh sadamsasvatvarah sarasi | sesasya vimsateh pancamamsacatvarah parvate | sesasya sodasaka (sya ) padasvatvarah 5 simhabhitastatha purvasya prathamankasya pancavimsatermulam panca tairabhyupeto - yuktah drstasva sapta, yatha | esam yoge pancavimsatih || atha dvitiyodaharanamaha- 14 14 madhukarayugam drstam padme paragapisangitam karivarakate sesadardham jagama sasaptakam | padamatha gatam tathasya vanannavamallikam bhramaramithunam drstam bhratarvadalikadambakam || ' - 1 nyasenaivasya vyakhya - { muh hah } | atra bhaganubandhatvat "chedanam cheda- nene " tyadina urdhvam dve chede adhah saptacchedena hanyat jatascaturdasa | samsa- kadhoharena - saikasaptakena adyamsamekam hanyat | jata astau caturdasacchedah, 15 yatha [ 64 ] | tato rupayaikacchedasya " amsaccheda " vityadina chedavinimaye 4 | 3 | ekagunam tadeva | caturdasagunavekakau jatam caturdasadvitayam 1 } rupasthane, yatha ( 14 ) | etanmadhyadastamsapate jatam sat caturdasacchedarupam, yatha ( 1 ) | anayorardhapavarte upari trayah, adhasca sapta, yatha ( 3 ) | eta- niramsarupam | ahatistu anyamsabhavannatra | asya haratvat " krtva parivartana "- 20 mityadina upari sapta, adhastrayah, yatha ( 3 ) | tato drsyasya - dvikasya sa - nana | jatascaturdasa, ekagunastrayasta eva, yatha (1) | tatha mulamekasya saptagunam jatah sapta, ekagunastrayasta eva yatha ( |mu ) | etena niramsarupaha- { tirbha (bha) drsyamule iti jatam | tatah padasya - saptakasya vyamsakata ardha na ghatate, tadardham chedasyadhastriko dviguno jatah padacchedah sapta | tato dvayorankayorvarga 25 upari ekonapancasat, athatha sattrimsat, yatha ( 18 ) | tatah sattrimsatatri- bhirapavarte dvadasa | drsyadharachedastrikasya tribhirapavarte ekah | tato "saccheda "- vityadina chedavinimaye, yatha ( | ) | ekagunam tadeva | dvadasa- { 16 dr13 | 1 harini | 12 .

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: