Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 134 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tatha saptacchedagunau dvau jatah caturdasa | etena bhagonaruparahite drsyamule iti siddham, yatha (4/14 ) | rupasesam gatam drsyadityadi | atra padam caturvimsa- tistasyardham dvadasa, tasya karani catuscatvarimsadadhi (ka) satam | adhascaturdasanam karani pannavatyadhi (ka) satam | ekam vina dviprabhrtinam chedanam 'bhinna ' iti 5 sanjna | tata uparyadho'nkayorvargo bhavati, yatha'tra jatah (134 ) | asya yoja- nartha " amsaccheda " vityadina drsyacatuhsasticchedasya saptakasya saptabhirapavarte jata ekah | sannavatyadhi (ka) satasya saptabhirapavarte astavimsatih | tato vinimaye, yatha (14 ) | purvahna ekagunah sa eva | paranke astavimsatiguna catuhsasti- jata saptadasasati dvinavatisca | astavimsatigunah sapta jatam pannavatyadhi (ka)- 10 satam, yatha [ 53 ] | samacchedatvat saptadasasatyadimadhye catuscatvarimsa- { dadhi (ka) sataksepe jata ekonavimsatisati sattrimsacca pannavatyadhi (ka) sataccheda, yatha ( 1136 } | anayo " visamasame " tyadina dvighnardhite upari jata { catuscatvarimsat, adhascaturdasa, yatha (144 ) | agramuladvibhago'rdha dvadasa, tena sahite jata satpancasat caturdasaccheda, yatha (93) | anayoscaturdasabhira- 15 pavarte upari catvarah, adhascaikah | tato'nayoh krtirupari sodasa, adhascaikah, yatha ( 11 ) | etat sukarayuthapramanam 20 792 asya ghatana - sodasakasyastame bhage dvau | podasakamulam catvarah sardham sat | drsta astau, yatha {} | esam yoge sodasa | evam mulagre krtabhaganispannatvat mulagra- bhagajatih samapta || atha ubhayagradrsyajatau karanasutram vrttamaha- 1 niramsarupahatibhaktadrsya- mule padamsakavargayuktat | drsyaikato mulamatho padardha- yuktam svaninam bhavatistarasih || ' vyakhya - iyamubhayagram - adyagramantagram, tatra drsyam adavante ca drsyam tadrupa jatistatra | niramsarupeti yavanto amsa bhavanti tavato varastavadbhiram- sairhinani rupani tesam ahatih prabhagajativadamsacchedayoramsairamsagunanam chedai- ichedagunanam taya bhaktam - bhagahararitya vibhaktam paryantadrsyam mulam ca tatra niramsa- 1 upajatih |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: