Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 134
tatha saptacchedagunau dvau jatah caturdasa | etena bhagonaruparahite drsyamule iti siddham, yatha (4/14 ) | rupasesam gatam drsyadityadi | atra padam caturvimsa- tistasyardham dvadasa, tasya karani catuscatvarimsadadhi (ka) satam | adhascaturdasanam karani pannavatyadhi (ka) satam | ekam vina dviprabhrtinam chedanam 'bhinna ' iti 5 sanjna | tata uparyadho'nkayorvargo bhavati, yatha'tra jatah (134 ) | asya yoja- nartha " amsaccheda " vityadina drsyacatuhsasticchedasya saptakasya saptabhirapavarte jata ekah | sannavatyadhi (ka) satasya saptabhirapavarte astavimsatih | tato vinimaye, yatha (14 ) | purvahna ekagunah sa eva | paranke astavimsatiguna catuhsasti- jata saptadasasati dvinavatisca | astavimsatigunah sapta jatam pannavatyadhi (ka)- 10 satam, yatha [ 53 ] | samacchedatvat saptadasasatyadimadhye catuscatvarimsa- { dadhi (ka) sataksepe jata ekonavimsatisati sattrimsacca pannavatyadhi (ka) sataccheda, yatha ( 1136 } | anayo " visamasame " tyadina dvighnardhite upari jata { catuscatvarimsat, adhascaturdasa, yatha (144 ) | agramuladvibhago'rdha dvadasa, tena sahite jata satpancasat caturdasaccheda, yatha (93) | anayoscaturdasabhira- 15 pavarte upari catvarah, adhascaikah | tato'nayoh krtirupari sodasa, adhascaikah, yatha ( 11 ) | etat sukarayuthapramanam 20 792 asya ghatana - sodasakasyastame bhage dvau | podasakamulam catvarah sardham sat | drsta astau, yatha {} | esam yoge sodasa | evam mulagre krtabhaganispannatvat mulagra- bhagajatih samapta || atha ubhayagradrsyajatau karanasutram vrttamaha- 1 niramsarupahatibhaktadrsya- mule padamsakavargayuktat | drsyaikato mulamatho padardha- yuktam svaninam bhavatistarasih || ' vyakhya - iyamubhayagram - adyagramantagram, tatra drsyam adavante ca drsyam tadrupa jatistatra | niramsarupeti yavanto amsa bhavanti tavato varastavadbhiram- sairhinani rupani tesam ahatih prabhagajativadamsacchedayoramsairamsagunanam chedai- ichedagunanam taya bhaktam - bhagahararitya vibhaktam paryantadrsyam mulam ca tatra niramsa- 1 upajatih |