Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 126
10 asya ghatana - patyadhi (ka) trisati ardhamasitisatam uddinam | tatah sesa- svasityadhi (ka) satasya tribhaktasya lavadvayam vimsatyadhi (ka) satam uddinam | sesa (sya ) sastetrayah padah pancacatvarimsat | tatah sesesu 'isu ' sabdena manobhavavanavacya- tvat pascocyante | tatah sesesu pancadasasu pancabhaktesu jalanidhisama amsa " dvadasa | uddinasesam ca hamsatrayam pancamamsalaksanam sangatim karoti, yatha {} | esam samyojane jata sastyadhi ( ka ) trisati hamsayuthapramanam ( 360 } | evam sesajatih samapta || vislesajatih- atha vislesajatau karanasutram vrttamaha- vislesajatavadhika vihinam visodhya seso vidhirukta eva | apasya bhagaikyamathaikatasca sesena drsyasya hared vibhagam || ' vyakhya - vislesajatau adhikankato hinankapatanalaksanayam samacchedayo- 15 ramsayormadhye'dhikamsato vihinam hinamsakam visodhya - vivaram vidhaya seso vidhiramsayoschedau chedane (ne )tyadi vidhibhirbhagajatyukto'trapi jneyah | pascad bhagaikyamekatah krtasamahararase rupalaksanadapasya tata ekarupasesena drsyasya haret | etad drsyajativajjneyam || 20 atroddesa vrttadvaye udaharanamekamaha - pancamsascalacancarikanicayancute gato'stamsakah padme tadvivaram dvinighnamadhikam khardhena kunde sthitam | kundana (va) sthita bhrngabhagavivarasyardham ca sadghnam yutam tryamsena trigunam tribhagarahitam jatilatamasritam || tilakadrumamanjarinivistam, bhramaranam dasakam ca hanta drstam | 25 yadi vetsi tada vicaksanasu, kathaya me (? ye mem ) madhulitsamuhasankhyam || vyakhya - cascarikanicayat pancamsasvate astamsasca padme, yatha ( 42 ) | "am- saccheda " vityadina chedavinimaye yatha pancadho'stau astadhah panca yatha ( 23 ) 1 1 upajatih | 2 sardulavikriditam | 3 aupacchandasikam | 3