Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 124 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 kyayadhi (ka) pancasatapate sthitau dvau caturadhi ( ka ) pancasatacchedom, yatha ( 304 ] | ayam hararasih | tato drsyam catvara ekacchedah, yatha ( 1 ) | tatah " krtva parivartanamamsaharayo " rityadina upari caturadhi ( ka ) pancasati, adhasca dvau | tato dvayorapi chedayorvinimaye yatha | } | amsayorupari caturnam caturadhi (ka)- 5 pancasatya ca mitho gunane jata sodasadhi ( ka ) dvisahasri | chedasva dviguna eko jatau dvau | tato dvabhyam sodasadhi ( ka ) dvisahasrasya bhage yatha (2015 } | labdham astadhi (ka) sahasram yuthagajah, yatha 1008 | evam drsyajatirbhaganubandha- dijatiyukta parijneya | evam drsyajatih samaptah || sesajatih atha sesajata karanasutram vrttarthamaha- chidyata bhaktena lavonahara - ghatena bhajyah prakatakhyarasih | ' atra uparyamsaschedasca tadrsa eva varadvayam sthapya ityankatrayapeksa sesa- jatih samudayadartham kridati | tatah sesardhasya tryamsah parvatantah pravistah | tato yacchesam tacaturbhagah kumbhakandum vinodayatityevam sesarupa sesajatih | tasyam 15 dvitiyavela likhitacchidam yo ghatah - parasparagunanam sa chidvatastena bhaktena visesanena lava - amsa uparisthastairunah apavarjitatvat yo hararasih- prathama- likhitacchedarasistasya yo ghatah - parasparagunanam tena lavonaharaghatena bhajyo- bhajaniyah prakatakhyarasidrstasastihastilaksanah || 20 atroddesakavace udaharanamaha- kridam kartum pravrttam kacidapi ca dalam mattadantindrayuthah (?) sesatryamsah prana (na) sto harinapatibhayadaratan kandaresu | sesamhirgandakandumapanayati sakhe ! pancamamsasca sesat pathah patum pravistah pravada karatino hanta drstasca sastih || spastam | nyasah {{||| } | atra kramena ekaikalavanyuno hararasih | 25 prathamacchedarasi rekadvitricatuskarupo jatah | amsaca bhagnah, yatha ( 3/3||5| asya lavonahararaserghato - gunanam, yatha- ekagunau dvau tathaiva dvigunastrayo jatah pada, sadgunascatvaro jatascaturvimsatih, yatha 24 | ayam lavonahara - ghatah | asya bhagam datum chidamadhastananam ghatah, yatha - dvigunastrayo jatah | 1 indravajra | 2 sragdhara | 5 J |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: