Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 124
10 kyayadhi (ka) pancasatapate sthitau dvau caturadhi ( ka ) pancasatacchedom, yatha ( 304 ] | ayam hararasih | tato drsyam catvara ekacchedah, yatha ( 1 ) | tatah " krtva parivartanamamsaharayo " rityadina upari caturadhi ( ka ) pancasati, adhasca dvau | tato dvayorapi chedayorvinimaye yatha | } | amsayorupari caturnam caturadhi (ka)- 5 pancasatya ca mitho gunane jata sodasadhi ( ka ) dvisahasri | chedasva dviguna eko jatau dvau | tato dvabhyam sodasadhi ( ka ) dvisahasrasya bhage yatha (2015 } | labdham astadhi (ka) sahasram yuthagajah, yatha 1008 | evam drsyajatirbhaganubandha- dijatiyukta parijneya | evam drsyajatih samaptah || sesajatih atha sesajata karanasutram vrttarthamaha- chidyata bhaktena lavonahara - ghatena bhajyah prakatakhyarasih | ' atra uparyamsaschedasca tadrsa eva varadvayam sthapya ityankatrayapeksa sesa- jatih samudayadartham kridati | tatah sesardhasya tryamsah parvatantah pravistah | tato yacchesam tacaturbhagah kumbhakandum vinodayatityevam sesarupa sesajatih | tasyam 15 dvitiyavela likhitacchidam yo ghatah - parasparagunanam sa chidvatastena bhaktena visesanena lava - amsa uparisthastairunah apavarjitatvat yo hararasih- prathama- likhitacchedarasistasya yo ghatah - parasparagunanam tena lavonaharaghatena bhajyo- bhajaniyah prakatakhyarasidrstasastihastilaksanah || 20 atroddesakavace udaharanamaha- kridam kartum pravrttam kacidapi ca dalam mattadantindrayuthah (?) sesatryamsah prana (na) sto harinapatibhayadaratan kandaresu | sesamhirgandakandumapanayati sakhe ! pancamamsasca sesat pathah patum pravistah pravada karatino hanta drstasca sastih || spastam | nyasah {{||| } | atra kramena ekaikalavanyuno hararasih | 25 prathamacchedarasi rekadvitricatuskarupo jatah | amsaca bhagnah, yatha ( 3/3||5| asya lavonahararaserghato - gunanam, yatha- ekagunau dvau tathaiva dvigunastrayo jatah pada, sadgunascatvaro jatascaturvimsatih, yatha 24 | ayam lavonahara - ghatah | asya bhagam datum chidamadhastananam ghatah, yatha - dvigunastrayo jatah | 1 indravajra | 2 sragdhara | 5 J |