Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 117
( atha ) bhagapavahajatau karanasutram vrttam- bhagapavahanavidhau hara nimnarupe raserlavanapanayed gunayedvarena | chedam tvadhastanalavonaharena hanya- dadyamsakam khalu vadanti savarnatajjnah || ' vyakhya - yatra rupabhaga yadiva bhagasankalitarupad bhaga yadva bhagad bhaga apavahyante yatra tatra bhagapavahanavidhau haranighneti urdhvasasya yo harascaturbhagadistadgunarupe uparyamsalaksanaraseruparyamsan haragunitan lavan bhagan pascadavasthitasunyanekadinapanayet | athava haranighno yo rupara sista- smat haraninnarupat raserarthastu purvavat | tato harena uparitanena chedam adho'msa- 10 cchedam adho'sacchedena va urdhvasaccheda gunayet | tatha adhastanalaveti adho'msa- nyunaharena adyamsakam hanyat | sesam spastam || atroddesaka sloka ekah- 0 0 1 purvokta (ka ) napi bruhi, nijabhagavivarjitan | savarnayitveha cenmitra !, vetsi bhagapavahanam || 1 pa vyakhya -- purvoktan sacaranadasadinityatra vicaranadasadi jneyam | yairbhagai- ye snkah purvaprayuktastaireva bhagaista evanka atra viyojyah | tesam bhaganam ca viyojyatvopalaksanaya pascat tesam sunyam deyam | prathamodaharananyasah | atradyapada kriyaiva karya yatha hareti prathamanke | harasca tatri (catur ?) - noruparasidasalaksano jata catvarimsat | ato bhaganapanayet | ekabhagapana- 20 yane jata ekonacatvarimsaccatuschedah, yatha ( : ) | dvitiyanke haranineti dviguna eko jatau dvau | tasmadekapanayane jata eko dvicchedah, yatha ( 3 ) | trtiye'nke haranineti trigunau dvau jatah sat, ekabhagapanayane jatah panca tricchedah, yatha, ( 1 ) | ata etesam samyojanartha amsacchedavityadina prathamanke { chedacatuskasya ardhenapavarte jatau dvau | dvitiyanke dviccheda syapavartane jata ekah | 25 tato vinimaye yatha {} | tatah prathamo'nka ekagunah sa eva | dvitiyanke dviguna eko jatau dvau | dvigunau dvau jatascatvarah | samacchedatvat prathamo- parimamsaikacatvarimsanmadhye dvikaksepe jata ekacatvarimsacatuscheda| sesam vina- tam, yatha {2} | trtiyankena samam yatha catustricchedayorvinimaye ( 4 | 3 | 1 vasantatilaka | 2 saptaksaramayadyacaranatmaka manustup (?) | 41