Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 115
| 41 4 svatvarastabhinnani rupani dasa jata catvarimsat | asya madhye bhagaikaksepe jata ekacatvarimsat catucchedah, yatha ( 41 ) | dvitiyanke dvicchedanimna eko jatau dvau | bhakaksepe jatastrayo dvicchedah, yatha ( 3 ) | atra chedayoscaturdviyorardha- pavartane jataikadvikayorvinimaye yatha ( " | } | "amsaccheda " vityadina purvanke gunite tadeva, paranke dvigunastrayo jatah sat, dvigunau dvau jatascatvarah | samacche- 5 datvadekacatvarimsanmadhye ksepe jatah saptacatvarimsat catuschedah | sesam vinastam, yatha (44 ) | athagretananke yatha {3} | atra chedena tribhirnirupadvaye jatah sat, bhagaikaksepe jatah sapta tricchedah, yatha ( 3 ) | tato'tra chedadavityadina catu- stricchedayorvinimaye yatha {4|3 | trigunah saptacatvarimsat jatamekacatva } rimsadadhi (ka) satamekam, trigunascatvaro jata dvadasa, yatha (143 ) | paranke caturgunah sapta jata'stavimsatih, caturgunastrayo jata dvadasa ' | samacchedatvat pragekacatvarimsadadhi (ka) satamadhye'stavimsatiksepe jatamekonasaptatyadhi (ka) satamekam dvadasacchedam, yatha ( 11 ) | sesam vinastam | adho'nkenoparyankasya bhage labdham caturdasa sesam caiko dvadasacchedah, yatha ( 11 ) | 12 32 atha bhaganubandhabhagodaharanam ruparahitabhaganubandhi bhaganubandhasahitankam 15 vaktum vrttamaha- sapadarupam sa ( kha ) dalardhakam ca, khasya tribhagam khasadamsayuktam | tryamsam sadamsena yutam khakiya- padadhikam bruhi savarnayitva || vyakhya - purva sacaturbhagam rupam svadaleti sapadarupasya yadartham syat tenadhikam sakhatribhagamiti sapadarupasya svardhayuktasya yastribhagastena sahitam | tatha svasadam - 20 seti sapadarupasya vardhayuktasavatribhagasya yah sviyah sadamsastena yuktam yat rupapratibaddha bhagopadarsanam | ato bhaganuvaddhabhaga yatha tryamsamiti rupasya yarusastam sadamse (ne ) ti tryamsasya yasca sadamsastena yutam tryamsam svakiyapadeti sadamsa- yutasya tryamsasya yah padah caturbhagastenadhikam tryamsam savarnayitva bruhiti kriya | atrordhvagatya prathamam srnkhalakalitabhaganubandhanyasah, yatha | 25 atra sampurnikaranavrttaprakriya darsyate | tatra prathamam chedascatvarasta nighnam rupamekam jatascatvarah | etanmadhye bhagamekam ksipet | jatah panca catuschedah, yatha ( 3 ) | 1 yatha {16 }. | 2 upajatih |