Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 114
5 } | stakam vimsatisahasradicchedam | sesam vinastam, yatha (2066 ) | uparyankah stoka- | tvad bhagam na sahate, yatah purnarupaprayastato yathabhagayogyah syat tadartham pana- rupah karyah prathamam yatah sodasapanaireko drammah | tatah sodasagunam trisasyadhi (ka) sata- stakam jatam trayodasa sahasra asta satanyastau ca yatha 13808 | iyata'pi na bhaga- sahastatah kakinirupah karyah | panancatuh kakinikastatascaturgunam trayodasasahasradi jatam pancapancasat sahasra dve sate dvatrimsacca | asya vimsatisahasradyankena bhage yatha ( 55339 ) | labdham dve kakinyau yatha 2, upari sesankacaturdasa sahasra navasati dvadasa ca | ayam stokatvad bhagam na sahate, (atah ) kaparda rupah karyah, yato vimsatya kapardeh kakinyeka syaditi vimsatigunascaturdasasahasradi jatau dvau laksau asta- 10 navatisahasra dve sate catvarimsat | asya vimsatisahasradina bhaga (ge ) (264 } labdham caturdasa kapardakah, yatha 14 | upari sesankah sodasa sahasrah 16000 | tata uparyadho'nkayorvimsatyadhi ( ka ) trisatya'pavarte upari jata pancasat adhasca trisastih, yatha ( 13 ) | evam prabhagajatih samapta || ° 63 atha bhaganubandhajatau karanasutram vrttamaha- 15 chedanighnesu rupesu bhagam ksipe-cchedanam chedanenaiva hatva sakam | samsakadho harenadyamahanyate, nunamamsanubandhakhyajatervidhau || ' vyakhya - yamtramsaccheda bhaganubandhino bhavanti bhaganubandhaca rupanubaddha eva tatah chedaninesu rupesu - chedagunitesu rupesu uparisthesu bhagam - tadrupanubandhinam bhagam niksipediti suddhabhagajatyasrayamuktam | yadi bhagastavadrupanubaddhastato 20 bhaganubaddharupasya bhaga eva bahubhaganu (bandha ) yayino bhaganubandharasayo bhavanti tada kimityaha -- chedetyadi | adho'msacchedanenoparimamsacchedanam hatva-guna- yitva samsakadhoharena - adhoharamadhyaksiptadho'senoparyamsamahanyate - gunyate tada- dhoko vinasyati gunakatvaduparyasacchedau tisthatah | evamagretanankesvapi vidhih karyah | nunamamsetyadi spastam || 1 25 purvam prathamapadodaharanam vrttenaha- 2 sacaranadasarupamardhayuktam, trilavayutam dvitayam ca he sakhe ! | kathaya mama savarnanam hi krtva, yadi ganite vidyate sramaste || caranasahitani dasarupani tatha ardhayuktam rupamekam tatha trilavayutam dvitayam ca kathaya | sesam spastam | nyasah { || } | atra vidhiryatha - prathamanke cheda - | | | 1 sragvini | etallaksanamevam - "kirtitaisa caturephika sragvini " | 2 matrasamakam |