Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 102 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

bhinnabhagaharah- bhinnabhaga ( ga )hare karanasutram vrttamaha- krtva parivartanamamsaharayo- harasya tadvat kulisapavartanam | haramsayoh sagunanabhavo vidhi- stato vidheyo niyatam jihirsata || ' vyakhya - jihirsata - bhagaharavidhi vidhitsata | krtvetyadi amsahari dvavapyankau stah param tayoramsaharayorankayormadhye agretano haro vacyah | tatastasya harasyoparyamsaharayoruparyasarupasyadho hararupasya capavartanam krtva purve yathapraptam bhaganubandhadividhim krtva dvitiyankasthane uparyanko'dho nyasyah, adho'nkavo - 10 pari sthapyah | tatah paksadvayenankacatustayasya kulisatam - vajratam praptasya yadi pracyah paro va'nko'pavartanamarghadicchedam sahate tada tadvat kulisapavartanam krtva sangunaneti purvavad bhagavadhe - haratadanena hrte bhara ( ga ) haraphalalabdhaye niyatam - niscitam vidheyamiti santankah || atroddesakavace udaharanacatuskamaha- dasa sacarana bhaktah sad bhistribhagasamanvitai- ganaka ! vidhivat sardhasitih saraistrilavonitaih | dalamapi hrtam sadbhagena tribhiscarano hrto bhavati kimiti bruhi ksipram haro vidito yadi || 10 1 1 3 1 vyakhya - he ganaka ! yadi haro - bhagahara vidhirviditastada ksipram bruhi | 20 dasa sacaranah sacaturbhaga dasa tribhagasamanvitaih pabhirbhaktah kim bhavediti | prathamodaharanam nyaso yatha {10|) | atra bhaganubandhajatau "chedaninesu rupesu rupam ksipet " ityadina praganke caturguna dasa catvarimsat rupaksepe ekacatvarimsat caturacchedah, paratra trigunah sat astadasa rupae (pai ?) kaksepe jata ekonavimsatistri- chedah, yatha ( 43 | 13 ) | tato'parah savarnito haro vacyastatastadasya harasyamsaha- 15 rayoh parivartanam krtva - viparyayame konavimsatimadho nitva srimcopari krtva, yatha (1/3) tato'pavartanasahabhavad yathasthita evankah | atha pragiva bhagavadhe triguna ekacatvarimsat jatam trayovimsatyadhi (ka) satam 123 | tatra haratadeti 3 1 ibdavamsa ( 1 ) | 2 harini |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: