Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 102
bhinnabhagaharah- bhinnabhaga ( ga )hare karanasutram vrttamaha- krtva parivartanamamsaharayo- harasya tadvat kulisapavartanam | haramsayoh sagunanabhavo vidhi- stato vidheyo niyatam jihirsata || ' vyakhya - jihirsata - bhagaharavidhi vidhitsata | krtvetyadi amsahari dvavapyankau stah param tayoramsaharayorankayormadhye agretano haro vacyah | tatastasya harasyoparyamsaharayoruparyasarupasyadho hararupasya capavartanam krtva purve yathapraptam bhaganubandhadividhim krtva dvitiyankasthane uparyanko'dho nyasyah, adho'nkavo - 10 pari sthapyah | tatah paksadvayenankacatustayasya kulisatam - vajratam praptasya yadi pracyah paro va'nko'pavartanamarghadicchedam sahate tada tadvat kulisapavartanam krtva sangunaneti purvavad bhagavadhe - haratadanena hrte bhara ( ga ) haraphalalabdhaye niyatam - niscitam vidheyamiti santankah || atroddesakavace udaharanacatuskamaha- dasa sacarana bhaktah sad bhistribhagasamanvitai- ganaka ! vidhivat sardhasitih saraistrilavonitaih | dalamapi hrtam sadbhagena tribhiscarano hrto bhavati kimiti bruhi ksipram haro vidito yadi || 10 1 1 3 1 vyakhya - he ganaka ! yadi haro - bhagahara vidhirviditastada ksipram bruhi | 20 dasa sacaranah sacaturbhaga dasa tribhagasamanvitaih pabhirbhaktah kim bhavediti | prathamodaharanam nyaso yatha {10|) | atra bhaganubandhajatau "chedaninesu rupesu rupam ksipet " ityadina praganke caturguna dasa catvarimsat rupaksepe ekacatvarimsat caturacchedah, paratra trigunah sat astadasa rupae (pai ?) kaksepe jata ekonavimsatistri- chedah, yatha ( 43 | 13 ) | tato'parah savarnito haro vacyastatastadasya harasyamsaha- 15 rayoh parivartanam krtva - viparyayame konavimsatimadho nitva srimcopari krtva, yatha (1/3) tato'pavartanasahabhavad yathasthita evankah | atha pragiva bhagavadhe triguna ekacatvarimsat jatam trayovimsatyadhi (ka) satam 123 | tatra haratadeti 3 1 ibdavamsa ( 1 ) | 2 harini |