Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 100
1 upari satutrimsadasau 2 jatau | tato'msa [tri ] sattrimsadrupasya patrimsadrupabhagapana- yane sesam sunyameva labdham, yatha ( 0 } || 1 atha dvitiyodaharanamuttarardhenaha - sardhamityadi | atrayarasim vinyasya tatpuro vyayarasim nyasediti ritih | tatah tryamsanvitadrammasatkat sardham rupam vyamhim - vigataikabhagam rupam tatha sastabhagamekam rupam tyaktva yat tasya sesam 5 tad vyavakalitadhanam bruhi vadeti sambandhah | nyaso yatha ( ||3|}} | atra pracyanka ayarasih, seso vyayarasih | tato dvau samaharau krtva ayankato vyayaraseramsabhutasya vislesam kuryaditi sutrarthah | krte purvam vyayasya raseh sama- hara vidhanaya sadhaikarupe "chedaninesu rupesu rupam ksipet " iti vaksyamanabhaganu- bandhayuktya dviguna eko jatau dvau, adho'dha ekaksepe jatastrayo dvicchedah, 10 agretana vyamhi ekarupe "bhagapavahanavidhau haranighnarupe raserlavanapanayet " iti yuktya caturguna eko jatascatvarah, ekapanayane jatastrayah catuschedah | tatah "amsacchedau " ityadina chedavinimaye gunane ca jatau samanavastacchedau, upari ca sadrsacchedatvat dvadasanam madhye padaksepe jata astadasa asta- cchedah pragarasidvikacchedasca bhanjaniyo yatha ( 1 ) | tato'gretanasasta- 15 { | bhagaikarupe {2} chedaninesu rupesu rupaksepe cheda labdham ca prag dvau tadadhastrayo- vimsatistadadhascaturvimsatirnyasaniya yatha nyasah (3) | etena yatha vyayarase- ramsarupasyadharacheda bhavanti | yatha ekasityadho dvadasacchedastada ayaraserdvi- pancasadadhi (ka) sataprabhrteramsanamekasitiprabhrtinam prag vislesam krtva sesasya- yarasecchedairdvadasaprabhrtibhirbhage yallabdham vyadi tadupari sesamsau trayovimsati - 20 caturvimsatiprabhrtikau tadartham iti tattvam | vyavahare tu tryamsanvitadrammasatkat sarvaikarupadau vyayite vyayasesadrammadvayam trtiyascaikabhagau ( ? ) natah | evam sarvatra | bhinnavyavakalitam samaptam || bhinnapratyutpannam - bhinnapratyutpanne karanasutram vrttarthamaha- 23 gunanaphalam bhavati bhagavadhe, haratadanena ca hrte niyatam | ' vyakhya - uparyanka atra bhaga adho'nka hara ucyante | tato bhagadvayanke bhagairbhaganam vadhe- gunane gunanispannankam adho'nkam harena dvitiyasya hara- 1 pramitaksara | 25